________________
MARRITERATUREDEEMERIENTERTAITRITE मापसह सामायारी (शिष्य : तो यू112 पावेतो मत मोटो ? त्यो तो पहो असमानार्थी ४ ४८॥छे.)
गुरु : ३ ! माले समानाथ छे, भाटे ४ यू1ि2 °४ त्यां8 जी. ५३ मत तातो छ → मा છે પણ સંભવે છે કે, “જે નિસહિવાળો હોય તે નિયમથી આવસતિવાળો હોય જ.” – બાકી જો બે સમાનાર્થી જ ન હોત તો ચૂર્ણિકારે બતાવેલો આ બીજો મત ન ઘટત. ___ यशो. - किञ्चैवम्- 'अट्ठो पुण होइ सो चेव' इति सूत्रोल्लङ्घनादुत्सूत्रापत्तिः "आवस्सियं च णितो"(भाष्य-६२०) इत्यादिभाष्यकाराभिप्रायपरित्यागश्चेति किमतिपीडनया ॥३९॥
GREERRRRRRRRRRRRRRRRRRRESEBERRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRREGREE
चन्द्र. - ननु चूर्णिकारेण द्वे मते प्रतिपादिते । तत्र एकस्यापि खण्डनं तु न कृतं । ततः "चूर्णिकारस्य प्रथममते अस्वरसोऽस्ति, द्वितीयमते च स्वरसोऽस्ति" इति कथं नितुं शक्यते? न तत्र कोऽपि निर्णायक इत्यत आह किञ्चैवम्-"अटठो पुण होइ सो चेव" द्वयोरर्थस्तु एक एव भवति इति यद् आवश्यकनियुक्तिवचनम्। भिन्नार्थत्वस्वीकारे सूत्रोल्लङ्घनात्=तादृशावश्यकनियुक्तिवचनस्यउल्लङ्घनात् उत्सूत्रापत्तिः उत्सूत्रवचनपापापत्तिः । तस्मात्तयोरेकार्थत्वमेव मन्तव्यम् । तथा "आवस्सियं च णितो" इत्यादिभाष्यकाराभिप्राय परित्यागश्चेति । भाष्येऽपि आवश्यकनियुक्त्यनुसारी एवाभिप्रायो दृश्यते । ततश्च तस्यापि परित्यागो भवेदिति। तस्मान्न भवदुक्तं युक्तमिति । किमतिपीडनया किमतिविस्तरेण ? ॥३९॥
વળી જો એ બેને સમાનાર્થી ન માનો તો આવશ્યક નિર્યુક્તિનો જ જે ૬૯૨મી ગાથાનો પાઠ આ જ ગાથામાં છે 8 આગળ જોઈ ગયા કે “આ બે શબ્દો એ માત્ર શબ્દથી જ જુદા છે. બાકી અર્થ તો એક જ છે” એ નિર્યુક્તિરૂપી આ સૂત્રનું ઉલ્લંઘન કરનારા તમે બનશો. અને આ રીતે તમને ઉત્સુત્રવચનનો દોષ લાગશે.
भेट ४ नल, माध्य51२ ६२०भी “आवस्सहि य णितो..." Quथामा ५९॥ २॥ ४ वात २ छ: तमा છે તો હવે એ ભાષ્યકારના અભિપ્રાયનો પણ ત્યાગ કરવો પડશે. આમ આ બે શબ્દોને અસમાનાર્થી માનવામાં
તમને જ ઘણા દોષો લાગશે. છે. આ વાતને હવે ઘણી લંબાવવાથી સર્યું ૩લા
यशो. - अथ गमनागमनयोरेतन्निदानयोरुत्सर्गापवादाभ्यां व्यवस्थितत्वादनयोरपि तथा । शीलत्वाइँद इत्याविर्भावयति -
__ होइ अगमणे इरियाविसोहिसज्झायझाणमाइगुणा ।
कारणियं पुण गमणं तेण वि भेओ भवे आसिं ॥४०॥ ॥ आवस्सिया सम्मत्ता ॥ का चन्द्र. - एवं आवश्यकीनैषेधिक्योः अर्थतोऽभेदः, गमनागमनप्रयोजनतश्च भेद इति ख्यापयित्वाऽधुनाह
गमनागमनयोः गमनस्य अगमनस्य च एतन्निदानयोः=आवश्यकीनिदानस्य नैषेधिकीनिदानस्य च के उत्सर्गापवादाभ्यां गमनमपवादरूपं, अगमनञ्चोत्सर्गरूपमिति अनेन प्रकारेण व्यवस्थितत्वात्=जिनागमेषु । से प्रसिद्धत्वात् अनयोरपि न केवलं गमनागमनयोः, किन्तु आवश्यकीनैषेधिक्योरपि तथाशीलत्वात् Rec0000000000000000000000000000000000 0 00000000RRRRRRRRRRRRRomal # મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ - ચન્દ્રશેખરીચા ટીકા + વિવેચન સહિત ૦ ૧૦૦ R QEHEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE