________________
5a30888888888883333333ammam
mmmmmm
मावसहि सामाचारी ma चन्द्र. - एवञ्च उत्सर्गं श्रुत्वा कश्चिदपरिणतो वदति नन्वेवमगमनमेवेत्यादि । उत्सर्गसापेक्षं उत्सर्गेण , साध्या ये गुणाः, तदप्रतिपन्थी मार्गो अपवादः भण्यते, स एव उत्सर्गसापेक्षः कथ्यते । तमेवाह
कायिक्युच्चारेत्यादि कायिकी लघुनीतिः उच्चार: स्थण्डिलं गुरुनियोगः=गुर्वाज्ञा आदिपदात् १ चैत्यवंदनादिपरिग्रहः । तादृशकारणानामुपनिपाते प्राप्तौ गमनं संभवतीति । व ननु तादृक्कारणप्राप्तावपि गमनं न क्रियते, किन्तु उत्सर्ग एव आद्रीयते, तर्हि को दोष इत्यत आह तदानीमपि कायिक्यादिकारणप्राप्तावपि अगमने= उपाश्रयाबहिरगमने तन्निमित्तकगुणाभावाद्= बहिर्गमनमेव निमित्तं येषां, तादृशाः ये संयमपालनस्वाध्यायगुरुग्लानादिवैयावृत्यादयो बहवो गुणाः, तेषां से अभावसंभवात्तत्र गमनमेव श्रेयः । ननु उत्सर्गपालने अपवादपालने वा गुणास्तावद् भवन्त्येव । अपवादरूपस्य गमनस्याकरणे यद्यपि अपवादनिमितकाः गुणाः न भवेयुः । तथापि तदानीं अगमनात्मको य उत्सर्गः, तन्निमितकास्तु गुणा भवन्त्येव । तदानीं अपवादपालने तु उत्सर्गजन्याः गुणाः न भवन्तीति अन्यतरस्यापि गुणा 2 उपेक्षणीया एव । ततश्च वयं अपवादजन्यान् गुणान् उपेक्षामहे । यतः उत्सर्गमार्गपालनं महदिति मुग्धाभिप्राय 1 दूरीकर्तुं अपवादाकरणे न केवलं गुणाभावः, किन्तु दोषा अपि इति दर्शयन्नाह आज्ञाविप्लवेन अपवादस्थाने से अपवादः अवश्यं सेवनीयः इति या जिनाज्ञा, तस्याः खण्डनेन दोषप्रसङ्गाच्च चारित्रपरिणामहानि* दुर्गतिगमनादिदोषप्रसङ्गात् । तथा च यदि भिक्षाटनादिकारणेष्वपि अगमनमेवाश्रीयते, तर्हि जिनाज्ञाभङ्गात् । 1 महादोषो भवति । ततश्च तत्र अगमनजन्याः प्रतिपादिताः गुणा अपि मिथ्यैव भवन्ति । न हि । १ जिनाज्ञाभङ्गात्प्राप्यमाणा गुणाः तात्विका भवन्तीति । છે શિષ્ય : જો અગમનમાં આટલા બધા ગુણો હોય તો પછી કશું ન જવું એ જ કલ્યાણકારીને ?
ગુરુ: આ ઉત્સર્ગમાર્ગ તને બતાવ્યો. હવે એને સાપેક્ષ એટલે કે ઉત્સર્ગથી સાધ્યફળને (નિર્જરા-મોક્ષાદિને) B આ નુકસાન ન પહોંચાડે એવા અપવાદમાર્ગને બતાવીશ. માત્રુ, ચંડીલ, ગોચરી, પાણી, ગુર્વાજ્ઞા વગેરે કારણો છે { આવી પડે ત્યારે ગમન સંભવે છે.
શિષ્ય : પણ એવા કારણો વખતે પણ ન જઈએ તો શું વાંધો ?
ગુરુઃ તે વખતે પણ જો ગમન ન કરવામાં આવે તો ગમન કરવાથી જે લાભો થતા હોય તે બધા ગુમાવવાનો છે qua सावे. भात्रु-स्थाउदा ४quथी शरीरशुद्धि, गोयरी-५५थी शरीरपुष्टि भने से ये 4 द्वा२। संयभवृद्धि... આ બધા લાભો ગમન ન કરો તો ન થાય.
માત્ર આ લાભો ન થાય એટલું જ નહિ, પણ “આવા કારણોસર ગમન કરવાની જિનેશ્વરની આજ્ઞા છે” છે તેનો તમે ભંગ કરેલો ગણાય અને એનાથી ઉલ્ટે નુકસાન થવાનો પ્રસંગ આવે.
EEEEEEEEEEEEEEEEEEEEEFEEEEEE
यशो. - तथा चागमः-(आव० नि० ६९३)
एगग्गस्स पसंतस्स ण हुँति इरियादओ गुणा हुँति । गंतव्वमवस्सं कारणंमि आवस्सिया होइ ॥ इति ।
चन्द्र. - आवश्यकनियुक्तिगाथाभावार्थस्त्वयम्-एकाग्रस्य प्रशांतस्य ईयात्मसंयमविराधनादयो दोषा न
છે મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીયા ટીકા + વિવેચન સહિત • ૧૦૨ છે Prem ROESSORR RRRRRRRRRRRRRRRRRREGU3880038EEEEEEEEEEEEEER158000000000