Book Title: Samachari Prakaran Part 01
Author(s): Yashovijay Maharaj, Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 181
________________ 5a30888888888883333333ammam mmmmmm मावसहि सामाचारी ma चन्द्र. - एवञ्च उत्सर्गं श्रुत्वा कश्चिदपरिणतो वदति नन्वेवमगमनमेवेत्यादि । उत्सर्गसापेक्षं उत्सर्गेण , साध्या ये गुणाः, तदप्रतिपन्थी मार्गो अपवादः भण्यते, स एव उत्सर्गसापेक्षः कथ्यते । तमेवाह कायिक्युच्चारेत्यादि कायिकी लघुनीतिः उच्चार: स्थण्डिलं गुरुनियोगः=गुर्वाज्ञा आदिपदात् १ चैत्यवंदनादिपरिग्रहः । तादृशकारणानामुपनिपाते प्राप्तौ गमनं संभवतीति । व ननु तादृक्कारणप्राप्तावपि गमनं न क्रियते, किन्तु उत्सर्ग एव आद्रीयते, तर्हि को दोष इत्यत आह तदानीमपि कायिक्यादिकारणप्राप्तावपि अगमने= उपाश्रयाबहिरगमने तन्निमित्तकगुणाभावाद्= बहिर्गमनमेव निमित्तं येषां, तादृशाः ये संयमपालनस्वाध्यायगुरुग्लानादिवैयावृत्यादयो बहवो गुणाः, तेषां से अभावसंभवात्तत्र गमनमेव श्रेयः । ननु उत्सर्गपालने अपवादपालने वा गुणास्तावद् भवन्त्येव । अपवादरूपस्य गमनस्याकरणे यद्यपि अपवादनिमितकाः गुणाः न भवेयुः । तथापि तदानीं अगमनात्मको य उत्सर्गः, तन्निमितकास्तु गुणा भवन्त्येव । तदानीं अपवादपालने तु उत्सर्गजन्याः गुणाः न भवन्तीति अन्यतरस्यापि गुणा 2 उपेक्षणीया एव । ततश्च वयं अपवादजन्यान् गुणान् उपेक्षामहे । यतः उत्सर्गमार्गपालनं महदिति मुग्धाभिप्राय 1 दूरीकर्तुं अपवादाकरणे न केवलं गुणाभावः, किन्तु दोषा अपि इति दर्शयन्नाह आज्ञाविप्लवेन अपवादस्थाने से अपवादः अवश्यं सेवनीयः इति या जिनाज्ञा, तस्याः खण्डनेन दोषप्रसङ्गाच्च चारित्रपरिणामहानि* दुर्गतिगमनादिदोषप्रसङ्गात् । तथा च यदि भिक्षाटनादिकारणेष्वपि अगमनमेवाश्रीयते, तर्हि जिनाज्ञाभङ्गात् । 1 महादोषो भवति । ततश्च तत्र अगमनजन्याः प्रतिपादिताः गुणा अपि मिथ्यैव भवन्ति । न हि । १ जिनाज्ञाभङ्गात्प्राप्यमाणा गुणाः तात्विका भवन्तीति । છે શિષ્ય : જો અગમનમાં આટલા બધા ગુણો હોય તો પછી કશું ન જવું એ જ કલ્યાણકારીને ? ગુરુ: આ ઉત્સર્ગમાર્ગ તને બતાવ્યો. હવે એને સાપેક્ષ એટલે કે ઉત્સર્ગથી સાધ્યફળને (નિર્જરા-મોક્ષાદિને) B આ નુકસાન ન પહોંચાડે એવા અપવાદમાર્ગને બતાવીશ. માત્રુ, ચંડીલ, ગોચરી, પાણી, ગુર્વાજ્ઞા વગેરે કારણો છે { આવી પડે ત્યારે ગમન સંભવે છે. શિષ્ય : પણ એવા કારણો વખતે પણ ન જઈએ તો શું વાંધો ? ગુરુઃ તે વખતે પણ જો ગમન ન કરવામાં આવે તો ગમન કરવાથી જે લાભો થતા હોય તે બધા ગુમાવવાનો છે qua सावे. भात्रु-स्थाउदा ४quथी शरीरशुद्धि, गोयरी-५५थी शरीरपुष्टि भने से ये 4 द्वा२। संयभवृद्धि... આ બધા લાભો ગમન ન કરો તો ન થાય. માત્ર આ લાભો ન થાય એટલું જ નહિ, પણ “આવા કારણોસર ગમન કરવાની જિનેશ્વરની આજ્ઞા છે” છે તેનો તમે ભંગ કરેલો ગણાય અને એનાથી ઉલ્ટે નુકસાન થવાનો પ્રસંગ આવે. EEEEEEEEEEEEEEEEEEEEEFEEEEEE यशो. - तथा चागमः-(आव० नि० ६९३) एगग्गस्स पसंतस्स ण हुँति इरियादओ गुणा हुँति । गंतव्वमवस्सं कारणंमि आवस्सिया होइ ॥ इति । चन्द्र. - आवश्यकनियुक्तिगाथाभावार्थस्त्वयम्-एकाग्रस्य प्रशांतस्य ईयात्मसंयमविराधनादयो दोषा न છે મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીયા ટીકા + વિવેચન સહિત • ૧૦૨ છે Prem ROESSORR RRRRRRRRRRRRRRRRRREGU3880038EEEEEEEEEEEEEER158000000000

Loading...

Page Navigation
1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286