Book Title: Samachari Prakaran Part 01
Author(s): Yashovijay Maharaj, Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 180
________________ EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEFEEEEEE Kar m TIEEEEE माप सामाचारी अपवादोत्सर्गस्वरूपत्वात् भेदः इति आविर्भावयति प्रकटयति ।। र → अगमने इर्याविशुद्धिस्वाध्यायानादयो गुणाः भवन्ति । गमनं पुनः कारणिकं । तेनाऽपि तयोः भेदो भवेत् – इति गाथार्थः । 8 ઉપર તો આવસહિ-નિશીહિ વચ્ચે ગમન-આગમનની ક્રિયાના ભેદથી ભેદ બતાવ્યો. હવે બીજી વાત એ છે B કે આવસતિના કારણભત ગમન એ અપવાદમાર્ગ રૂ૫ છે. અને નિસીહિના કારણ ભૂત અગમન એ ઉત્સર્ગમાર્ગ છે રૂપ છે અને એટલે આવરૂહિ અપવાદ માર્ગરૂપ અને નિસીહિ ઉત્સર્ગમાર્ગ રૂપ સિદ્ધ થાય છે. આમ આ રીતે છે છે પણ એ બે વચ્ચે ભેદ છે કે નિસીહિ ઉત્સર્ગ છે અને આવસહિ અપવાદ છે. આ જ વાતને પ્રગટ કરે છે. ગાથાર્થ અગમનમાં ઈર્યાવિશુદ્ધિ, સ્વાધ્યાય, ધ્યાન વગેરે ગુણો થાય છે. જ્યારે ગમન કારણસર થનારું છે छ. सरीत. ते नो मे छे. यशो. - होइ त्ति । भवति अगमने-अटनाभावे ईर्यणं ईर्या, ततो विशुद्धिस्तन्निमित्तककर्मबन्धाभावः इति यावत्, तथा स्वाध्यायो वाचनादिः, ध्यानं धर्मध्यानादि, मकारोऽलाक्षणिकः, तान्यादौ येषां ते गुणाः परिणामविशोधिविशेषाः । गुणाभिधाने स चात्मसंयमविराधनादयो दोषा न भवन्तीति सामर्थ्यादुक्तं भवति । ___ चन्द्र. - "उपाश्रयाद् बहिरगमने के गुणा भवन्ति ?" इति दर्शयति → तन्निमितककर्मबन्धाभावः =गमनादिनिमित्तकः यः कर्मबन्धः, तस्याभावः । मकारोऽलाक्षणिक: न तस्यात्र कश्चिदप्यर्थः । आत्मसंयमविराधनादयो दोषा: बहिर्गमने पतन-स्खलन-परिश्रमादिभ्यः आत्मविराधनायाः संभवः ।। तथा पृथ्व्यादिनां संघदृनादिजन्या संयमविराधनाऽपि तत्र संभवति । सामर्थ्यादुक्तं भवति विराधनायाः अभावोऽपि गुण एवेति गुणानां प्रतिपादनेन विराधनाऽभावात्मकोऽपि गुणः सहजतः एव ज्ञापितो भवति । यतः। र एवमगमने बहवो गुणाः, ततः उत्सर्गतः अगमनमेव श्रेय इति ।। ટીકાર્થઃ જો ઉપાશ્રયમાં જ રહીએ, કશું ન જઈએ તો ઘણા લાભો થાય : (૧) ચાલવા વગેરે ક્રિયા દ્વારા છે उभय थती होय मे न याय. (२) वायना स्वाध्याय पुष्प थाय. (3) धर्मध्यान पोरे थाय. (झाणमाइगुणा...म म निरर्थ छ.) मावा या मने परिम-विशुद्धि वगेरे गु थाय. અહીં ગુણોની પ્રાપ્તિની વાત કરી એનાથી એ વાત સમજાઈ જ જાય કે “આત્મવિરાધના, સંયમ વિરાધના છે वगेरे होषी थता नथी." ___ यशो. - नन्वेवमगमनमेव श्रेय इत्यत उत्सर्गसापेक्षमपवादमाह-कारणिकं पुनर्गमनं' कायिक्युच्चारभक्तपानगुनियोगादिकारणोपनिपातसंभवि च गमनं, तदानीमप्यगमने तन्निमित्तकगुणाभावादाज्ञाविप्लवेन प्रत्युत दोषप्रसङ्गाच्च । SENTE NT Battervata SEEEEE Seeewanacscweeeeeeeeeeeeeeeeeeeevancemenewccesrcccccweeeeeeeee e ळ कर મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીચા ટીકા + વિવેચન સહિત ૦ ૧૦૧ ECCELLEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE

Loading...

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286