SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEFEEEEEE Kar m TIEEEEE माप सामाचारी अपवादोत्सर्गस्वरूपत्वात् भेदः इति आविर्भावयति प्रकटयति ।। र → अगमने इर्याविशुद्धिस्वाध्यायानादयो गुणाः भवन्ति । गमनं पुनः कारणिकं । तेनाऽपि तयोः भेदो भवेत् – इति गाथार्थः । 8 ઉપર તો આવસહિ-નિશીહિ વચ્ચે ગમન-આગમનની ક્રિયાના ભેદથી ભેદ બતાવ્યો. હવે બીજી વાત એ છે B કે આવસતિના કારણભત ગમન એ અપવાદમાર્ગ રૂ૫ છે. અને નિસીહિના કારણ ભૂત અગમન એ ઉત્સર્ગમાર્ગ છે રૂપ છે અને એટલે આવરૂહિ અપવાદ માર્ગરૂપ અને નિસીહિ ઉત્સર્ગમાર્ગ રૂપ સિદ્ધ થાય છે. આમ આ રીતે છે છે પણ એ બે વચ્ચે ભેદ છે કે નિસીહિ ઉત્સર્ગ છે અને આવસહિ અપવાદ છે. આ જ વાતને પ્રગટ કરે છે. ગાથાર્થ અગમનમાં ઈર્યાવિશુદ્ધિ, સ્વાધ્યાય, ધ્યાન વગેરે ગુણો થાય છે. જ્યારે ગમન કારણસર થનારું છે छ. सरीत. ते नो मे छे. यशो. - होइ त्ति । भवति अगमने-अटनाभावे ईर्यणं ईर्या, ततो विशुद्धिस्तन्निमित्तककर्मबन्धाभावः इति यावत्, तथा स्वाध्यायो वाचनादिः, ध्यानं धर्मध्यानादि, मकारोऽलाक्षणिकः, तान्यादौ येषां ते गुणाः परिणामविशोधिविशेषाः । गुणाभिधाने स चात्मसंयमविराधनादयो दोषा न भवन्तीति सामर्थ्यादुक्तं भवति । ___ चन्द्र. - "उपाश्रयाद् बहिरगमने के गुणा भवन्ति ?" इति दर्शयति → तन्निमितककर्मबन्धाभावः =गमनादिनिमित्तकः यः कर्मबन्धः, तस्याभावः । मकारोऽलाक्षणिक: न तस्यात्र कश्चिदप्यर्थः । आत्मसंयमविराधनादयो दोषा: बहिर्गमने पतन-स्खलन-परिश्रमादिभ्यः आत्मविराधनायाः संभवः ।। तथा पृथ्व्यादिनां संघदृनादिजन्या संयमविराधनाऽपि तत्र संभवति । सामर्थ्यादुक्तं भवति विराधनायाः अभावोऽपि गुण एवेति गुणानां प्रतिपादनेन विराधनाऽभावात्मकोऽपि गुणः सहजतः एव ज्ञापितो भवति । यतः। र एवमगमने बहवो गुणाः, ततः उत्सर्गतः अगमनमेव श्रेय इति ।। ટીકાર્થઃ જો ઉપાશ્રયમાં જ રહીએ, કશું ન જઈએ તો ઘણા લાભો થાય : (૧) ચાલવા વગેરે ક્રિયા દ્વારા છે उभय थती होय मे न याय. (२) वायना स्वाध्याय पुष्प थाय. (3) धर्मध्यान पोरे थाय. (झाणमाइगुणा...म म निरर्थ छ.) मावा या मने परिम-विशुद्धि वगेरे गु थाय. અહીં ગુણોની પ્રાપ્તિની વાત કરી એનાથી એ વાત સમજાઈ જ જાય કે “આત્મવિરાધના, સંયમ વિરાધના છે वगेरे होषी थता नथी." ___ यशो. - नन्वेवमगमनमेव श्रेय इत्यत उत्सर्गसापेक्षमपवादमाह-कारणिकं पुनर्गमनं' कायिक्युच्चारभक्तपानगुनियोगादिकारणोपनिपातसंभवि च गमनं, तदानीमप्यगमने तन्निमित्तकगुणाभावादाज्ञाविप्लवेन प्रत्युत दोषप्रसङ्गाच्च । SENTE NT Battervata SEEEEE Seeewanacscweeeeeeeeeeeeeeeeeeeevancemenewccesrcccccweeeeeeeee e ळ कर મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીચા ટીકા + વિવેચન સહિત ૦ ૧૦૧ ECCELLEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
SR No.022206
Book TitleSamachari Prakaran Part 01
Original Sutra AuthorYashovijay Maharaj
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2004
Total Pages286
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy