Book Title: Samachari Prakaran Part 01
Author(s): Yashovijay Maharaj, Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
AIINE E RINEETIRETRIETIERRITATER
मावसहि सामायारी वश्यकक्रियाव्यापारेऽप्युत्तरकालं व्यापारपरित्यागाभिप्रायेणैव तत्प्रयोगादन्यतस्तदनिर्वाहात्।।
EEEEEEEEEEEEEEEEEEE
ZEEEEEEEEE
EEEEEEEEEEE
चन्द्र. - एवमेव कश्चिदेवमपि ब्रूयात् यदुत "नषेधिकीपदप्रयोगकाले आवश्यकी पदप्रयोगः कथं न क्रियते" इति । किन्तु यथाऽत्र उत्तरं दतं, एवं नैषेधिकीप्रयोगकाले इत्यादि ।
ननु अत्र यत्समाधानं दत्तं । तत्तु युक्तम् । किन्तु "नैषेधिकीप्रयोगकाले आवश्यकीपदप्रयोगः कथं नई र संभवति ? इत्यत्र तु सम्यक्समाधानं न भवद्भिर्निगदितमित्यत आह तदानीं उपाश्रयान्तःप्रवेशकाले
आवश्यकक्रियाव्यापारेऽपि चलनालोचनागोचरीप्रदर्शनादिरूपायाः आवश्यकक्रियायाः सद्भावेऽपि उत्तरकालं आलोचना-गोचरीप्रदर्शनादिकरणानन्तरमेव व्यापारपरित्यागाभिप्रायेणैव="सर्वान् व्यापारान् त्यक्त्वा निश्चेष्टो भूत्वा स्वाध्यायध्यानादिषु मग्नोऽहं भविष्यामि" इत्यभिप्रायेणैव तत्प्रयोगात्=उपाश्रयान्तः प्रवेशकाले नैषेधिकीप्रयोगात् अन्यतः आवश्यकीपदप्रयोगात् तदनिर्वाहात् व्यापारपरित्यागाभिप्राय सूचनाऽभावात् ।
જેમ “આવહિના સ્થાને નિસહિ કેમ ન બોલાય ?” એ સમજાવ્યું. એ જ પ્રમાણે નિસીહિના સ્થાને છે આવસહિ કેમ ન બોલાય ?” એ શંકાનું સમાધાન પણ સમજી જ લેવું. એટલે એ શંકા ઊભી ન કરવી. ___ (शिष्य : ५९ मे समाधान स्पष्ट हो तो भंगुद्धिवाणा अमने से सभीय.)
ગુર : ઉપાશ્રયમાં પ્રવેશ કરતી વખતે જો કે આલોચના વગેરે આવશ્યકક્રિયાનો વ્યાપાર ચાલુ જ છે. છતાં છે ઉપાશ્રયમાં પ્રવેશ્યા બાદ તો બધો વ્યાપાર છોડી દેવાના અભિપ્રાયથી જ નિશીહિ બોલાય છે. જ્યારે આવસ્યતિ છે શબ્દમાં તો અવશ્યકર્તવ્ય કામની પ્રતિજ્ઞા કરાય છે. એટલે આવસ્યહિ પ્રયોગ દ્વારા નિરીતિનું કાર્ય સિદ્ધ થઈ છે શકતું નથી.
यशो. - तदिदमभिप्रेत्योक्तं मलयगिरिचरणैः 'आह यद्येवं, भेदेनोपन्यासः किमर्थः ? उच्यतेगमनस्थितिक्रियाभेदादिति ।'
EEEEEEEEEE
EEEEEEEEEEEEEE
चन्द्र. - इदमत्र तत्वं । भिक्षाटनादि कृत्वा उपाश्रयमध्ये प्रविशन् साधुः यद्यपि तदा चलनादिरूपां आवश्यकक्रियां करोति । प्रविश्य च गरवे आलोचनामपि ददाति, गोचरी च दर्शयति । ततश्च प्रवेशानन्तरमपि आवश्यकक्रियाः स साधुः करोत्येव । तथापि ताः क्रियाः तदा तन्मनसि प्रधानरूपतया न विद्यन्ते । किन्तु स एवमेव चिन्तयति यदुत "आलोचनादिकं सर्वं कृत्वा अहं सर्वान् व्यापारान् त्यक्त्वा स्वाध्यायध्याननिमग्नो भवामि" इति । ततश्च तस्य व्यापाराणां परित्यागस्यैवाभिप्रायो भवति । तत्सूचनार्थमेव स नैषेधिकीं करोति ।। यदि च स तदा आवश्यकीप्रयोगं कुर्यात् । तर्हि अयं निषेधः आवश्यकीपदात् कथं लभ्येत ? आवश्यकीप्रयोगो हि "अवश्यकरणीयमेतद्" इति ज्ञापयति । न तु व्यापारनिषेधं ज्ञापयति । ततश्च तत्र नैषेधिकीप्रयोग एवोचितः, नावश्यकीप्रयोग इति । तथा च यद्यपि अभिन्नार्थो एव एतौ, तथापि गमनक्रियाकाले आवश्यकीप्रयोग उचितः, आगमनक्रियाकाले नैषेधिकीप्रयोग उचित इति विवेकः । न हि एकार्था अपि शब्दाः एकत्रैव स्थाने व्यवहर्तुं । युक्ताः । यथा मातृपदं पितृपत्नीपदं च एकार्थे । तथापि व्यवहारकाले मातृपदमेव उच्यते। न कदापि पितृपत्नीपदं। किन्तु "माता नाम किं वस्तु ?" इति प्रश्नो भवति । तदा "पितृपत्नी माता भवति" इति शब्दप्रयोगः क्रियते।
BEEEEET
છે મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીચા ટીકા + વિવેચન સહિત ૦ ૧૬૦ છે

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286