________________
BEEEEEEEEEEEEEER
SAIRATRIOTRONIORRORIERRITERATURE भिRISIR साभायारी her तु आसक्तिपरवशोऽहं न विकृति त्यक्तुं क्षमः" इति । एवञ्च चिन्तयित्वा मिथ्यादुष्कृतं ददाति । अयं हिर भविष्यत्काले पापाकरणनियमवान् अस्ति । किन्तु वर्तमानकाले मिथ्यादुष्कृतदानकाले संयममर्यादायां व्यवस्थितो नास्तीति अत्र 'मि' इति चतुर्थाक्षरस्य अर्थो न घटते इत्यादि विभावनीयम् ।
तथा "इदं पापं मया कृतं । किन्तु मया सहानेनापि साधुना कृतम्" इत्यादि यः वदति । तस्य सम्यग से पश्चात्तापभावो नास्तीति प्रतीयत एव । यतः परस्यापि पापं प्रकटयित्वा स स्वपापं मन्दं कर्तुमीहते,
तादृशेच्छाभावेऽपि अनुचितमेव स्वपापनिवेदनेऽन्यस्यापि पापस्य निवेदनमिति यावत् स्वकृतं पापं, तावद से वक्तव्यं । तस्याभ्युपगमोऽपि कर्तव्यः । किन्तु तत्पापकर्तुरन्यस्यापि निवेदनं न कर्तव्यमिति 'क्क' अक्षरार्थस्य। तात्पर्यम् ।
यत्पापकार्यं कृतं, तेन यत्पापकर्म बद्धं । तत् अधुना प्रकटीभूतेन उपशमभावेन आत्मप्रदेशात दूरीकरोमीत्यादि 'ड' अक्षरार्थस्य तात्पर्यम् ।।
अत्र बहु वक्तव्यं । तत्सर्वं गीतार्थसंविग्नं शरणीकृत्य ततो ज्ञेयम् ॥२४-२५॥
અહીં ચાર અક્ષરો ભેગા મળી એક વાક્ય રૂપે બની અન્વયબોધને ઉત્પન્ન કરે છે. એટલે કે “કાય અને છે ભાવની નમ્રતાવાળો, ફરી દોષસેવન ન થાય એ રીતે સંયમરૂપી મર્યાદામાં રહીને પૂર્વે પાપ કરી ચૂકેલા મારા છે આત્માને નિંદુ છું” આમ પહેલા ચાર અક્ષરોનો એક વાક્ય રૂપે બોધ થાય છે. - જ્યારે છેલ્લા બે અક્ષરોનું તાત્પર્ય જ એવા પ્રકારનું છે કે જેના કારણે એ બે ય જણ તદ્દન સ્વતંત્ર રીતે છે હું પોતાના અર્થોનો બોધ કરાવે છે. મુખ્યવાક્યથી પણ સ્વતંત્ર રૂપેaછૂટો જ પોતાના અર્થનો બોધ કરાવે છે. હું
तभा प्रमा- "॥ ५५ में इथु छ, 401ो नार" में ""नो अर्थ छ. मने “हुं भने ७५शम # વડે ઓળંગી જાઉં છું.” એ “ફનો અર્થ છે. આ બે ય અર્થો બે ય અક્ષરોના તદ્દન સ્વતંત્ર છે. “મારું પાપ મિથ્યા છે થાઓ” એ મુખ્યવાક્ય સાથે આમને કોઈ સંબંધ નથી. ૨૪-૨પા
यशो. - ननु पदवाक्ययोरर्थवत्ता दृष्टा, न तु पदैकदेशस्यापि तत्कथमयमर्थविभाग:? 1 इत्याशङ्कां निरसितुमाह -
___णय संकेयाहीणो अत्थो इट्टो ण वण्णमित्तस्स । दिट्ठो य णिरपवायं मनणा ताणा य मन्तो त्ति ॥२६॥
FEEEEEEEEEE
चन्द्र. - ननु पदवाक्ययोः='घटः' इत्यादिपदस्य 'घटं पश्यामि'इत्यादिवाक्यस्य च अर्थवत्ता घटादिपदार्थवाचकता घटदर्शनादिवाक्यार्थवाचकता च दृष्टा प्रसिद्धा । न तु पदैकदेशस्यापि घट इत्यादिपदस्य यः "घ, ट" इति देशः, तस्य अर्थवाचकता दृष्टा । ततश्च मिथ्याकारप्रयोगे पदैकदेशरूपाणां "मि,च्छा" इत्याद्यक्षराणां अर्थवाचकत्वं न दृष्टम् । तत् तस्मात् कथमयं अर्थविभाग:=प्रतिपादितः ? प्रत्येकाक्षराणामर्थः कथं घटते इति भावः । __समाधानमाह → न च वर्णमात्रस्य संकेताधीनः अर्थः न इष्टः । “मननात् त्राणाच्च मन्त्रः" इति कृत्वा निरपवादं दृष्टश्च - इति गाथार्थः।
3855555555FESSEE
FORRRRRRRRRRRRRREHERE
મહામહોપાધ્યાય ચશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીયા ટીકા + વિવેચન સહિત ૦ ૧૦૦