________________
NIRRRRRRRRRRRREETIRIRIR तयार सामाचारी र जिजीविषुणा विषयुक्तं भोजनं न भक्षणीयं → अगीतार्थादिरूपे साधौ विकल्पाभावयुक्तः । तथाकार: न कर्तव्यः जिजीविषुणा विषं न भक्षणीयं → अगीतार्थादिरूपे विकल्पाभावः न कर्तव्यः
यशो. - तदिदमभिप्रेत्योक्तं चूर्णिकृता="अण्णस्स पुण विभासाए" इति । एवं च गीतार्थसाधुव्यतिरिक्ते सर्वस्मिन्नैवाविशेषेण तथाकाराऽतथाकारौ प्राप्नुत इत्याशङ्कायामाह सह च विकल्पो व्यवस्थित इति । तथा च चूर्णी विभाषापदं व्यवस्थितविकल्पार्थं ज्ञेयमिति भावः ।
BEERRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRREEEEEEEEEEEEEEEEER
EBE
चन्द्र. - 'अण्णस्स पुण विभासाए' गीतार्थभिन्नादेः वचने विकल्पेन तथाकारः इति भावः । एवं च='गीतार्थसंविग्ने अविकल्पेन तथाकारविधिः गीतार्थसंविग्नेभिन्नेषु सर्वेषु विकल्पेन तथाकारं साधयति इति । सिद्धे च । सर्वस्मिन्नेव अगीतार्थे, असंविग्ने, गीतार्थसंविग्नपाक्षिकेऽपि च अविशेषेण अमुकत्र तथाकार: कन, अमुकत्र च कर्तव्य इत्यादिविशेषतां विनैव प्राप्नुतः । न चेदमिष्टं । यतः यथा संविग्नगीतार्थे अविकल्पेनैव
तथाकारः इष्टः । तथैव गीतार्थसंविग्नपाक्षिकेऽपि च अविकल्पेनैव तथाकारः इष्टः । ततश्च तस्मिन्नपि विकल्पेन तथाकारभणनं शास्त्रविरुद्धम् । तस्मात्समाधानमाह स च विकल्पो व्यवस्थितः तस्य विकल्पस्य वक्ष्यमाणा शास्त्रानुसारिणी व्यवस्था अस्ति, यदुत 'कुत्र कीदृशो विकल्पः' इत्यादि । र व्यवस्थितविकल्पार्थं='अन्नस्स पुण विभासाए' इत्यत्र विभाषापदं न केवलं विकल्पस्यैव वाचकं, किन्तु व्यवस्थितस्यैव विकल्पस्य वाचकं। यदि हि विभाषापदं केवलस्यैव विकल्पस्य वाचकं भवेत् तर्हि अगीतार्थे असंविग्ने. अगीतार्थासंविग्ने. गीतार्थसंविग्नपाक्षिके च तथाकारः अतथाकारच कर्तव्य इति प्राप्यते। तच्चानिष्टम् । गीतार्थसंविग्नपाक्षिके तथाकारस्यैवेष्टत्वात् । ततश्च विभाषापदं व्यवस्थितविकल्पस्ट चकं परिगणनीयम् । सा च व्यवस्थाऽधुनैव प्रतिपादयिष्यते ।
આ અભિપ્રાયને લીધે જ ચૂર્ણિકાર કહે છે કે “બીજાઓના વચનમાં વિકલ્પથી તથાકાર કરવો.” છે શિષ્યઃ આનો અર્થ એમ કે ગીતાર્થ-સંવિગ્ન-ઉપયુક્ત સિવાયના વચનમાં વિકલ્પથી તથાકાર કરવો એટલે કે છે કે બાકીના બધામાં ક્યારેક તથાકાર કરવો અને ક્યારેક તથાકાર ન કરવો. શું આ અર્થ માન્ય છે ?
ગર: ના. આ બાકીના સાધુઓમાં વિકલ્પથી તથાકાર કરવાની વાત આવી એ સાચું, પણ એ વિકલ્પ 8 ગમે તેમ નથી સમજવાનો. એની એક વ્યવસ્થા છે. ચૂર્ણિમાં પણ જે વિભાષાપાદ લખેલ છે તે છે વ્યવસ્થિતવિકલ્પને જણાવનાર જાણવું.
शिष्य : से व्यवस्था शुंछ ?
FEEEEEEEEEE
HEREBEEEEE
FEEEEEEEEEEE
यशो. - व्यवस्थामेवाह-एषः तथाकारः संविग्ने पदैकदेशे पदसमुदायोपचारात् ‘सुद्धं सुसाहुधम्मं कहेइ' (उप० माला-५१५) इत्यादिलक्षणलक्षिते संविग्नपाक्षिके
ज्ञात्वोत्सूत्रभाषणप्रतिपन्थिपरिणामविशेषशालिनि वा, उक्तन्यायादेव च गीते गीतार्थे च RawRRRRRRRRRRRRRRRRRRRRRRRRRRRwwwwwwwwwwwwwwwwwww2050sal # મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીયા ટીકા + વિવેચન સહિત ૦ ૧૩૬ છે RESSETTETTETTERTISGEETTETTERESTOSTERIOTSEEEEEEEEEEEEEEEEEEEEEEEERRORS5065800000000
छ