________________
RRRENESSTERESEEEEEEEEEERIORRESSURESTERESTRESSETTERESTATERRORTERESTERRITERRRRRRESTERTREarch
KATREETTEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEETIREM तयार सामायारी ___ यथैव युक्तिग्राह्याः पदार्थाः युक्तिपूर्वकमेव निरूपणीयाः । तथैव आज्ञामात्रग्राह्याः पदार्थाः आज्ञापूर्वकमेव निरूपणीयाः । न तत्र युक्तयः प्रतिपादनीयाः । “द्वादश देवलोकाः सन्ति, असंख्येयाः, द्वीपसमुद्रा वर्तन्ते, महाविदेहादिषु तीर्थकराः विहरन्तः सन्ति" इत्यादि आज्ञामात्रग्राह्येषु पदार्थेषु यदि कश्चिद् वक्ता युक्त्यभावेऽपि स्वेच्छापरिकल्पितां युक्ति प्रतिपादयेत् यथा → "छद्मस्थानां द्वादश गुणस्थानानि सन्ति, तस्मात् देवलोका अपि द्वादश । यदि विदेहेषु तीर्थकराः न भवेयुः, तर्हि भरतवासिनः धर्माद् भ्रश्येयुः, तस्मात्तदुपकारायैव तीर्थकरा : विदेहेषु जन्म गृह्णन्ति — इत्यादि । एता हि युक्तयः मिथ्यैव । ततश्च → "मुनिना प्रतिपाद्यमानाः युक्तयः मिथ्यैव, इति यथा एते मिथ्या युक्ति प्रतिपादन्ति, तथैव एतेषां पदार्था अपि मिथ्यैव भवेयुः । ततश्च द्वादश। देवलोकाः विदेहेषु तीर्थकराणां सत्ता, असंख्येय द्वीपसमुद्राः इत्यादयः पदार्थाः नूनं मिथ्यैव भवेयुः - इति बुद्ध्या श्रोतार: मिथ्यात्वं गच्छेयुः । तस्मात् आज्ञाग्राह्येषु पदार्थेषु आज्ञापूर्वकमेव निरूपणं श्रेयः । यथा → "सर्वज्ञैः कथिता एते पदार्थाः इति सम्यग् श्रद्धेतव्याः, न तत्राशङ्का कार्या । किं यूयं वैद्येन प्रतिपादितामौषधि श्रद्धामात्रैणैव न स्वीकुरुथ ? । यथा वैद्यो भवत्सुखभावनावान् न मिथ्या ब्रूते, तथैव जिनाः भवत्सुखभावनाभाविता एव नैव मिथ्या ब्रूयुः" -इत्यादि । एवं च मिथ्यात्वप्राप्त्यादयो दोषा न भवेयुरिति ।। ___ट : २॥थाम 'ननु' श०६ प्रश्न ४२वाना अर्थमा छ. ४ ॥२४थी मधु नवयन तयुत छे. ते છે કારણથી જ આ તમે જે વિભાગ પાડ્યો છે કે “એકના બધા વચનોમાં તથાકાર, અને બીજાના યુક્તિક્ષમ છે આ વચનોમાં જ તથાકાર” એ યોગ્ય નથી.
આ પ્રમાણે આશંકા પૂરી થયા બાદ હવે સમાધાન આપે છે.
ગુરુ: શાસ્ત્રોમાં બે પ્રકારના અર્થો હોય છે. યુક્તિગ્રાહ્ય અને આજ્ઞા ગ્રાહ્ય. તેમાં જે યુક્તિગ્રાહ્ય પદાર્થો છે # હોય તે યુક્તિ કહેવાપૂર્વક જ નિરૂપણ કરવા અને આજ્ઞા ગ્રાહ્ય પદાર્થો યુક્તિ વિના જ. “માત્ર આ જિનાજ્ઞા છે
" मेरीत हीन नि३५९॥ ४२वा. 8 આનાથી ઉધી રીતે વ્યાખ્યાન કરનારને એટલે કે યુક્તિગ્રાહ્ય પદાર્થોને યુક્તિ વિના અને આજ્ઞા ગ્રાહ્ય છે છે પદાર્થોને યુક્તિપૂર્વક નિરૂપણ કરનારાને તો અર્થકથનની આશાતનાનું પાપ લાગે. કહ્યું જ છે કે આજ્ઞાગ્રાહ્ય 8 અર્થ આજ્ઞાથી જ કહેવો. દષ્ટાન્તગ્રાહ્ય યુક્તિગ્રાહ્ય પદાર્થ દષ્ટાન્ત-યુક્તિ દ્વારા કહેવો. નહિ તો કથનવિધિની विराधना ४२वी ॥५॥शे.
550000000000005555555555555ESTERESESED
यशो. - उपलक्षणं चेदं, युक्तिक्षमेऽपि युक्त्यनवतारदशायां विशेषावकाशात् ।
चन्द्र. - ननु सर्वेऽपि वक्तारः सर्वेषां युक्तिग्राह्यानाममपि पदार्थानां युक्ती: न जानन्ति, किन्तु केषाञ्चिदेव। तथा च युक्तिज्ञानाभावात् ते वक्तार: कथं तान् पदार्थान् प्ररूपयेयुः?। किं व्याख्यानमेव न कुर्युः ? तथा वक्तृणां की युक्तिज्ञानसद्भावेऽपि कदाचित्कुत्रचित् श्रोतार एव तादृशा भवन्ति, ये युक्तिं ज्ञातुं न समर्था भवन्ति, यतः
मन्दबुद्धयस्ते भवेयुः, युक्तयश्चातीवसूक्ष्मा अपि भवन्ति । तत्र च किं कर्तव्यं? स्वयं युक्तिज्ञानाभावेऽपि श्रोतृणां 1 युक्तिज्ञानासामर्थेऽपि वा यदि ते वक्तारः युक्ति प्रतिपादयेयुः, तर्हि विरज्येयुः ते श्रोतारः । उत्सूत्रप्ररूपणादिकाश्च बहवः दोषाः भवेयुः । तस्मात् किंकर्तव्यमूढोऽस्म्यहमित्यत आह उपलक्षणं चेदं इत्यादि । युक्तिक्षमेऽपि युक्तियुक्तेऽपि पदार्थ निरूप्यमाणे सति युक्त्यनवतारदशायां वक्तुरेव सम्यग् युक्तिज्ञानाभावे, युक्तिज्ञान
EEEEEE
આ મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીચા ટીકા + વિવેચન સહિત ૧૪૦ છે