Book Title: Samachari Prakaran Part 01
Author(s): Yashovijay Maharaj, Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 157
________________ । GREEEEEEEEEEEEEEEEEEEEEEEEEEEE 55555552 MINEERIN EERIERTAIEEEEEEEEEEEER तयार सामायारी AR सद्भावेऽपि वा युक्तिनिरूपणकौशलाभावे, श्रोतृणां वा युक्तिग्रहणसामर्थ्याभावे विशेषावकाशात्र आज्ञापूर्वकमेव तत्र युक्तिग्राह्या अपि पदार्था निरूपणीया इति अपवादसंभवात् । ___तथा च उत्सर्गत: गीतार्थवक्त्रा आज्ञाग्राह्याः पदार्थाः आज्ञापूर्वकमेव, युक्तिग्राह्याः पदार्थाश्च युक्तिपूर्वकमेव निरूपणीयाः । किन्तु युक्तिज्ञानाभावे, ज्ञानसद्भावेऽपि तन्निरूपणसामर्थ्याभावे, तादृक्सामर्थ्येऽपि श्रोतृणामेव युक्तिग्रहणसामर्थ्याभावे वा, युक्तिनिरूपणार्थमावश्यकस्य दीर्घकालस्याभावे वा, एतादृशेषु वा अन्येषु । पुष्टालम्बनेषु सत्सु युक्तिं विनाऽपि युक्तिग्राह्याः पदार्था निरूपयितुं अपवादतः युज्यन्ते इति ऐदम्पर्यम् । किन्तु से स्वमत्यैव पदार्थनिरूपणे तु अर्थकथनाशातनापातकं वज्रलेपमेवेति विभावनीयम् । इदन्तु बोध्यम् । ये पदार्थाः आज्ञामात्रग्राह्याः उच्यन्ते, तेषामपि युक्तयस्तु सन्त्येव, किन्तु तासां युक्तीनां विशिष्टपूर्वधरादिमात्रग्राह्यत्वादेव अस्मादृशां ते पदार्थाः आज्ञामात्रग्राह्याः भवन्ति । अन्यथा तु सर्वमपि। जिनवचनं युक्तियुक्तमेवेति दशवैकालिकहरिभद्रोपज्ञटीकायां, द्वात्रिंशद्वात्रिंशिकायाञ्च स्फुटमेव कथितं नB घटते । अत्र बहु वक्तव्यमपि विस्तरभिया नोच्यते । છે (શિષ્ય : પદાર્થ યુક્તિગ્રાહ્ય હોવા છતાં શ્રોતાઓની યુક્તિ સમજવાની જ શક્તિ ન હોય તો ? અથવા છે તો વક્તાને અમુક યુક્તિગ્રાહ્ય પદાર્થોમાં પણ યુક્તિઓ ન સૂઝે ? ન સમજાય તો? ત્યાં યુક્તિનું નિરૂપણ કરવામાં છે તો ઉર્દુ વધુ નુકસાન થાય.) છે ગુરુ : ઉપરની વાત ઉપલક્ષણ છે. એટલે આ વાત પણ સમજી જ લેવી કે યુક્તિક્ષમ પદાર્થને વિશે પણ છે છે જો યુક્તિનો અવતાર ન થાય, એટલે કે યુક્તિઓ ન આવડે તો તેવી અવસ્થામાં વિશેષને અવકાશ છે. એટલે જે યાં યુક્તિગ્રાહ્ય પદાર્થ પણ યુક્તિ વિના કહી શકાય છે. એમાં અર્થકથન વિધિની વિરાધનાનો દોષ ન લાગે. છે આમ હોવાને લીધે જ ઉપરનું નિરૂપણ ઉપલક્ષણ બનાવવું પડ્યું છે. એ નિરૂપણને ઉપલક્ષણ બનાવવાથી આ છે હું વિશેષ બાબતોનું પણ ગ્રહણ થઈ જાય. यशो. - तदयं परमार्थः-शब्दप्रामाण्यं निश्चित्यैव तत्र तथाकार: कार्यः । तन्निश्चयश्च क्वचिदाप्तोक्तत्वलिङ्गेन क्वचिच्च युक्त्यन्तरेणेति ॥३४॥ चन्द्र. - तत् तस्मात्, यतः एतादृशो विशेषा विद्यन्ते, ततः अयं परमार्थः इत्यादि । शब्दप्रामाण्य="इदं वक्त्रा कथ्यमानं वचनं प्रमाणमेव" इति शब्दे प्रामाण्यं निश्चित्यैव-निर्णीय तत्र तादृशवचने तथाकारः कार्य:=श्रोत्रा इति शेषः । तनिश्चयश्च शब्दप्रामाण्यस्य निश्चयश्च क्वचित् उपयोगपूर्वकं वदतः गीतार्थसंविग्नस्य वचने आप्तोक्तत्वलिङ्गेन="इदं वचनं प्रमाणं उपयोगपूर्वकं गीतार्थसंविग्नात्मकेनाप्तेन उक्तत्वात्" इति अनुमानेन क्वचिच्च अगीतार्थादीनां वचने युक्त्यन्तरेणेति= अगीतार्थादयो हि न आप्तपुरुषाः। ततश्च तद्वचने आप्तोक्त्वलिङ्गं न संभवति । अतः तत्र तैः ये शोभना युक्तिः प्रतिपाद्यते, ताभिरेव तत्र वचने प्रामाण्यनिश्चयो भवतीति । युक्त्यन्तरं नाम लिङ्गान्तरं । गीतार्थसंविग्नवचने आप्तोक्तत्वात्मकेन लिङ्गेन प्रामाण्यनिश्चयो भवति । अगीतार्थादिवचने च आप्तोक्तत्वाभावात् तत्र तैः अगीतार्थादिभिः प्रतिपाद्यमानाः सम्यग्युक्त्य एव तत्र लिङ्ग भूत्वा प्रामाण्यनिश्चयं कारयतीति । अगीतार्थादिवचने SERIES FEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE SEEEEEEEEEEEEEEEES # મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીચા ટીકા + વિવેચન સહિત ૦ ૧૪૮ • RaanemamR R RRRRRRRRRRRRRESTERIOUSE09000000000000RREETECE

Loading...

Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286