SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ । GREEEEEEEEEEEEEEEEEEEEEEEEEEEE 55555552 MINEERIN EERIERTAIEEEEEEEEEEEER तयार सामायारी AR सद्भावेऽपि वा युक्तिनिरूपणकौशलाभावे, श्रोतृणां वा युक्तिग्रहणसामर्थ्याभावे विशेषावकाशात्र आज्ञापूर्वकमेव तत्र युक्तिग्राह्या अपि पदार्था निरूपणीया इति अपवादसंभवात् । ___तथा च उत्सर्गत: गीतार्थवक्त्रा आज्ञाग्राह्याः पदार्थाः आज्ञापूर्वकमेव, युक्तिग्राह्याः पदार्थाश्च युक्तिपूर्वकमेव निरूपणीयाः । किन्तु युक्तिज्ञानाभावे, ज्ञानसद्भावेऽपि तन्निरूपणसामर्थ्याभावे, तादृक्सामर्थ्येऽपि श्रोतृणामेव युक्तिग्रहणसामर्थ्याभावे वा, युक्तिनिरूपणार्थमावश्यकस्य दीर्घकालस्याभावे वा, एतादृशेषु वा अन्येषु । पुष्टालम्बनेषु सत्सु युक्तिं विनाऽपि युक्तिग्राह्याः पदार्था निरूपयितुं अपवादतः युज्यन्ते इति ऐदम्पर्यम् । किन्तु से स्वमत्यैव पदार्थनिरूपणे तु अर्थकथनाशातनापातकं वज्रलेपमेवेति विभावनीयम् । इदन्तु बोध्यम् । ये पदार्थाः आज्ञामात्रग्राह्याः उच्यन्ते, तेषामपि युक्तयस्तु सन्त्येव, किन्तु तासां युक्तीनां विशिष्टपूर्वधरादिमात्रग्राह्यत्वादेव अस्मादृशां ते पदार्थाः आज्ञामात्रग्राह्याः भवन्ति । अन्यथा तु सर्वमपि। जिनवचनं युक्तियुक्तमेवेति दशवैकालिकहरिभद्रोपज्ञटीकायां, द्वात्रिंशद्वात्रिंशिकायाञ्च स्फुटमेव कथितं नB घटते । अत्र बहु वक्तव्यमपि विस्तरभिया नोच्यते । છે (શિષ્ય : પદાર્થ યુક્તિગ્રાહ્ય હોવા છતાં શ્રોતાઓની યુક્તિ સમજવાની જ શક્તિ ન હોય તો ? અથવા છે તો વક્તાને અમુક યુક્તિગ્રાહ્ય પદાર્થોમાં પણ યુક્તિઓ ન સૂઝે ? ન સમજાય તો? ત્યાં યુક્તિનું નિરૂપણ કરવામાં છે તો ઉર્દુ વધુ નુકસાન થાય.) છે ગુરુ : ઉપરની વાત ઉપલક્ષણ છે. એટલે આ વાત પણ સમજી જ લેવી કે યુક્તિક્ષમ પદાર્થને વિશે પણ છે છે જો યુક્તિનો અવતાર ન થાય, એટલે કે યુક્તિઓ ન આવડે તો તેવી અવસ્થામાં વિશેષને અવકાશ છે. એટલે જે યાં યુક્તિગ્રાહ્ય પદાર્થ પણ યુક્તિ વિના કહી શકાય છે. એમાં અર્થકથન વિધિની વિરાધનાનો દોષ ન લાગે. છે આમ હોવાને લીધે જ ઉપરનું નિરૂપણ ઉપલક્ષણ બનાવવું પડ્યું છે. એ નિરૂપણને ઉપલક્ષણ બનાવવાથી આ છે હું વિશેષ બાબતોનું પણ ગ્રહણ થઈ જાય. यशो. - तदयं परमार्थः-शब्दप्रामाण्यं निश्चित्यैव तत्र तथाकार: कार्यः । तन्निश्चयश्च क्वचिदाप्तोक्तत्वलिङ्गेन क्वचिच्च युक्त्यन्तरेणेति ॥३४॥ चन्द्र. - तत् तस्मात्, यतः एतादृशो विशेषा विद्यन्ते, ततः अयं परमार्थः इत्यादि । शब्दप्रामाण्य="इदं वक्त्रा कथ्यमानं वचनं प्रमाणमेव" इति शब्दे प्रामाण्यं निश्चित्यैव-निर्णीय तत्र तादृशवचने तथाकारः कार्य:=श्रोत्रा इति शेषः । तनिश्चयश्च शब्दप्रामाण्यस्य निश्चयश्च क्वचित् उपयोगपूर्वकं वदतः गीतार्थसंविग्नस्य वचने आप्तोक्तत्वलिङ्गेन="इदं वचनं प्रमाणं उपयोगपूर्वकं गीतार्थसंविग्नात्मकेनाप्तेन उक्तत्वात्" इति अनुमानेन क्वचिच्च अगीतार्थादीनां वचने युक्त्यन्तरेणेति= अगीतार्थादयो हि न आप्तपुरुषाः। ततश्च तद्वचने आप्तोक्त्वलिङ्गं न संभवति । अतः तत्र तैः ये शोभना युक्तिः प्रतिपाद्यते, ताभिरेव तत्र वचने प्रामाण्यनिश्चयो भवतीति । युक्त्यन्तरं नाम लिङ्गान्तरं । गीतार्थसंविग्नवचने आप्तोक्तत्वात्मकेन लिङ्गेन प्रामाण्यनिश्चयो भवति । अगीतार्थादिवचने च आप्तोक्तत्वाभावात् तत्र तैः अगीतार्थादिभिः प्रतिपाद्यमानाः सम्यग्युक्त्य एव तत्र लिङ्ग भूत्वा प्रामाण्यनिश्चयं कारयतीति । अगीतार्थादिवचने SERIES FEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE SEEEEEEEEEEEEEEEES # મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીચા ટીકા + વિવેચન સહિત ૦ ૧૪૮ • RaanemamR R RRRRRRRRRRRRRESTERIOUSE09000000000000RREETECE
SR No.022206
Book TitleSamachari Prakaran Part 01
Original Sutra AuthorYashovijay Maharaj
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2004
Total Pages286
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy