________________
MINIMIRRIA
N RAITRITION तयार साभायारी તથાકાર કરવાનો હોય તો પછી એ જ ન્યાયે સંવિગ્નપાક્ષિકમાં પણ અવિકલ્પ તથાકાર કરવો જ જોઈએ. છે
એટલે સંવિગ્ન-ગીતાર્થને વિશે જે વિધિ-વિધાન કર્યું. એના ઉપરથી જ આ સંવિગ્ન-પાક્ષિકને વિશે પણ એ વિધાન સિદ્ધ થઈ જાય છે. એટલે સંવિગ્નપાક્ષિકને વિશે અવિકલ્પ-તથાકાર એ ફલિત થયેલો બીજો विधि-उत्स[ ४ छे. अपवा नथी.
यशो. - अन्यत्र असंविग्नगीतार्थे-संविग्नागीतार्थेऽसंविग्नागीतार्थे च वक्तरि सतीति शेषः । युक्तिक्षमे युक्तिसहेऽर्थे तथाकार इत्यनुषङ्गः । तथा चाह जिनप्रवचनपारद्दश्वा । व हरिभद्रसूरि:-(पंचाशक-१२-१६) 1 इयरम्मि विगप्पेणं जं जुत्तिखमं तहिं ण सेसंमि । संविग्गपक्खिए वा गीए सव्वत्थ । इयरेण ॥३२॥
चन्द्र. - इत्यनुषङ्गः="युक्तिसहेऽर्थे तथाकार: करणीयः' इति योजनीयमिति भावः । जिनवचनपारदृश्वा= 8 जिनवचनस्य पारं पश्यतीति जिनवचनपारदृश्वा, जिनवचनरहस्यवेत्ता इत्यर्थः । पंचाशकगाथाया अर्थस्त्वयं → २ इतरस्मिन् अगीतार्थादौ विकल्पेन तथाकार: कर्तव्यः । स च विकल्पोऽयं, यद् वचनं तस्य युक्तियुक्तं भवति,
तस्मिन् तथाकार: कर्तव्यः । न शेषे=युक्तिरहिते न कर्तव्यः । संविग्नपाक्षिके गीतार्थे तु सर्वत्र सर्वेषु वचनेषु । * इतरेण अविकल्पेन अपवादेन । अथवा इतरे इतरस्मिन् अगीतार्थादौ नन अविकल्पेन तथाकारः। कर्तव्यः ॥३२॥
મૂળ વાત ઉપર આવીએ.
અસંવિગ્ન-ગીતાર્થ, સંવિગ્ન-અગીતાર્થ અને અસંવિગ્ન-અગીતાર્થ એવા વક્તા હોય તો ત્યાં એના યુક્તિ- B એ યુક્ત પદાર્થમાં તથાકાર કરવો એ સિવાય નહિ.
જિનવચનના પારને પામેલા હરિભદ્રસૂરિજીએ કહ્યું છે કે “અગીતાર્યાદિ વક્તા હોય ત્યાં જે યુક્તિયુક્ત છે શું વચન હોય એમાં તથાકાર કરવો. બીજા વચનોમાં નહિ. જ્યારે સંવિગ્નાપાક્ષિક ગીતાર્થના સર્વ વચનોમાં 8
અવિકલ્પ તથાકાર કરવો ||૩૨ા.
CEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
यशो. - अथ संपूर्णचारित्रस्यापि साधोरक्षीणरागादिमत्त्वेन संविग्नपाक्षिकस्य र चाऽसक्रियत्वेन कथं न तयोवितथोपदेशसंभव इत्यारेकामपाचिकीर्षुराह -
नाणेण जाणइ च्चिय संवेगेणं तहेव य कहेइ ।
तो तदुभयगुणजुत्ते अतहक्कारो अभिणिवेसा ॥३३॥ चन्द्र. - संपूर्णचारित्रस्यापि साधो: गीतार्थस्य अक्षीणरागादिमत्वेन रागो द्वेषो अज्ञानञ्चेति असत्यवचनस्य त्रीणि कारणानि । एतानि त्रीण्यपि संपूर्णचारित्रेऽपि गीतार्थसाधौ वर्तन्ते । ततश्च तेषामपि वचनं असत्यं संभवतीति तत्र अविकल्पेन तथाकारो न युक्त इति भावः । असक्रियत्वेन संविग्नपाक्षिके
EEEEEEE
મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીચા ટીકા + વિવેચન સહિત ૦ ૧૪૦.