________________
a
m
मिWISIR सामायारी AR म हिपाही अर्थवाणा डायसने "घटोऽस्ति" वगैरे वाध्यो अर्थवाणा होय तोय छे. છે પરંતુ પદના એક દેશ રૂપ એવા અક્ષરો પણ અર્થવાળા હોય એવું તો જોયું નથી. તો તમે શી રીતે આ અક્ષરોના છે 8 અર્થોનો વિભાગ કર્યો ? 8 ગુરુઃ ગાથાર્થઃ વર્ણમાત્રનો સંકેતને આધીન એવો અર્થ ઈષ્ટ નથી એવું નથી. કોઈપણ જાતની બાધા વિના છે S એ દેખાયેલો પણ છે. દા.ત. મનન અને ત્રાણ કરનાર હોવાથી મ7.
FEEEEEEEEEEEEEE
____ यशो. - णयत्ति । न च वर्णमात्रस्य अक्षरमात्रस्य पदैकदेशस्येति यावत्
संकेताधीनः संकेतयित्रभिप्रा-याधीनोऽर्थो नेष्टः नाभिप्रेतः, अस्मात्पदादयमर्थो बोद्धव्य 1 इत्यभिप्रायवदस्मादक्षरादयमर्थो बोद्धव्य इत्यभिप्रायस्य दण्डानिवार्यत्वात् ।
अक्षरमात्रस्येति ।।
asatarashtrRRRREERamal
EEEEEEEEEEEEEEEEEEEE
चन्द्र. - ननु ‘धी-श्री' इत्याद्यक्षरमात्रस्य बुद्धिलक्ष्यादिरूपः अर्थः प्रसिद्ध एवेति तस्य निरूपणं सिद्धस्यैव साधकं भवतीत्यत आह पदैकदेशस्येति यावत्=तथा च यद्यपि अक्षरमात्रस्य अर्थः सर्वमान्यः,8 किन्तु पदैकदेशभूतस्याक्षरमात्रस्यार्थः न सर्वमान्यः इति तन्निरूपणं कर्तुं आवश्यकं । संकेतचित्रभिप्रायाधीनोऽर्थो= यथा “अयं मम पुत्रः महेशनाम्ना बोद्धव्यः" इति संकेतं संकेतयिता पिता करोति, तत्र संकेतयितुः पितुः यः अभिप्राय: 'महेशनाम्ना मत्पुत्रो बोद्धव्य' इति, तदभिप्रायानुसारेण महेशपदस्य तादृशपुत्रात्मकोऽर्थः 8 अभिप्रेतो भवति । तथैव 'अस्मात्पदैकदेशभूतात् 'मि' इत्याद्यक्षरात् मार्दवादिरूपो अर्थ: बोद्धव्यः' इति यः संकेतयितॄणां गणधराणामभिप्रायः । तदनुसारेण 'मि' इत्याद्यक्षरस्य मार्दवादिरूपः अर्थः अभिप्रेत एव । इदमेव आह अस्मात्पदात् 'महेश' इत्यादिरूपात् अयमों मत्पुत्रादिकः बोद्धव्यः इत्यभिप्रायवत् । अस्मादक्षराद्='मि' इत्यादिरूपात् अयमर्थो मृदुमार्दवादिरूपः । दण्डानिवार्यत्वात् इति । यथा दण्डादिना । श्वादि निवार्यते, तथाऽयमर्थः दण्डादिना नैव निवार्यते इति भावः । 1 ટીકાર્થ: પદના એક દેશ ભૂત એવા અક્ષરમાત્રનો, સંકેત કરનારાના અભિપ્રાયને આધીન એવો અર્થ માન્ય છે હું નથી એવું નથી. પરંતુ એ ઈષ્ટ જ છે. જેમ પિતા પુત્રનું ચૈત્ર નામ પાડે ત્યારે “આ ચૈત્રપદથી આ મારો દીકરો છે
જાણવા યોગ્ય છે” એ પ્રમાણે એમનો અભિપ્રાય હોય છે. એનો કોઈ નિષેધ કરી શકતું નથી. “તમે દીકરાનું ! # નામ ચૈત્ર કેમ પાડ્યું?” એવા પ્રશ્નો કરી શકાતા નથી. એમ કોઈક સંકેતકારનો આવો અભિપ્રાય પણ હોઈ છે શકે છે કે “આ અક્ષરથી આ અર્થ જાણવો.” આવા પ્રકારનો અભિપ્રાય કંઈ દાંડો મારીને ગધેડાને ભગાડીએ છે એમ દૂર કરી શકાય એમ નથી. એ અભિપ્રાય માનવો જ પડે.
FEEEEEEE EEEEEEEEEEEEEEEEE EFEEFFEFFER
यशो. - न केवलमिष्ट एव, निरपवादं निर्बाधं दृष्टश्च अनुभूतश्च, मननात् ज्ञानात् त्राणात्=पालनाच्च मन्त्र इति । यथा हि मन्त्रपदं मन्त्रवाचकं तदक्षरद्वयं चोक्तार्थद्वयवाचकं, तथा प्रकृतेऽपि प्रत्येकसमुदायार्थोभयभेदो नासंभवीति भावः ।
चन्द्र. - उक्तार्थद्वयवाचकम्-ज्ञानपालनात्मकार्थद्वयस्य बोधकम् । प्रकृतेऽपि मिच्छा...इत्यादि।
EEEEEEEEEE६६६
મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીયા ટીકા + વિવેચન સહિત ૦ ૧૦૧ RRESTERTAIEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEES