________________
REEEEEEEEEEE E E EEEEER AWISIR सामाचारी ___ यशो. - व्यवहारतस्त्वभिनिवेशेन यथावादाननुष्ठानेऽश्रद्धया सम्यक्त्वपरिक्षयान्मिसे थ्यात्वम् । अनभिनिवेशात्त्वनाभोगादिना प्रतिषिद्धाचरणे ज्ञानकार्यपश्चात्तापाद्युपलम्भान्न । तदभावः ।
EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
चन्द्र. - अधुना टीकानुसारेण व्यवहारनयस्याभिप्रायं वक्ष्यामः । अभिनिवेशेन कदाग्रहेन, पश्चात्तापादिपरिणामं विनैव यथावादाननुष्ठाने पुनः पापकरणे अश्रद्धया जिनवचनोपरि श्रद्धानाभावात् ।। अनभिनिवेशात् तु कदाग्रहाभावे तु अनाभोगादिना=अनाभोगप्रमादबलाभियोगकर्मोदयपरवशतादिना तु प्रतिषिद्धाचरणे पुनः पापकरणे ज्ञानकार्यपश्चात्तापाद्युपलम्भात् सम्यग्ज्ञानस्य यत् कार्यं पश्चात्तापादिरूपं तस्य विद्यमानत्वात् न तदभावः सम्यक्त्वाभावः । तथा च सम्यग्दृष्टय एव ते महात्मान इति व्यवहारः ।। જ વ્યવહારનય કહે છે કે અભિનિવેશથી કદાગ્રહથી=પશ્ચાત્તાપાદિ વિના જો સાધુ પ્રતિજ્ઞા પ્રમાણે અનુષ્ઠાન છે
કરવાને બદલે એનું ઉલ્લંઘન કરે તો એનામાં જિનવચન ઉપરની શ્રદ્ધા પણ નથી એ નક્કી થાય છે અને શ્રદ્ધા છે વિના એના સમ્યકત્વનો વિનાશ જ માનવો પડે. એટલે એ મિથ્યાત્વી જ બને.
પણ અભિનિવેશ ન હોય, માત્ર અનાભોગ, આસક્તિ, પ્રમાદને લીધે પ્રભુએ નિષેધ કરેલા આચારોને 8 છે સેવતો હોય અને અંદર એ બદલ પશ્ચાત્તાપ હોય. તો પશ્ચાત્તાપ તો સમ્યજ્ઞાન=સમ્યગ્દર્શનનું કાર્ય છે. એ છે છે કાર્ય એમાં હોવાથી એનામાં એના કારણભૂત સમ્યગ્દર્શનાદિ પણ હોય જ. એનો અભાવ ન હોય.
यशो. - तदुक्तं पञ्चाशके- (११/४७-४८) __ एवं च अहिणिवेसा चरणविधाए न णाणमाईआ । तप्पडिसिद्धसेवणमोहार सद्दहणभावेहिं ॥
___ अणभिणिवेसाउ पुण विवज्जया होंति तम्विधाए वि । तक्कज्जुवलंभाओ स पच्छायावाईभावेणं ॥ इति ॥२८॥
चन्द्र. - पञ्चाशकगाथयोः भावार्थस्त्वयम् → अभिनिवेशात्="पृथ्वीजलादयः न जीवरूपाः, किन्तु पुद्गलमात्ररूपा" इत्यादिरूपात् मिथ्यात्वोदयजन्यात् कदाग्रहात् चारित्रविनाशे सति ज्ञानदर्शनादयो गुणा न भवन्ति । यतः तत्र तत्प्रतिषिद्धसेवनं चारित्रे निषिद्धस्य पृथ्व्याद्यारंभस्य सेवनं, मोहः अज्ञानं, अश्रद्धानं च सन्ति । ततश्च एतेषां सद्भावेन तत्र ज्ञानादयो गुणा अपि विनश्यन्तीति । र अनभिनिवेशात् पुनः चारित्रविघातेऽपि=पापकार्यसेवनेऽपि अविपर्ययात्=विपरीतबोधाभावात् "इदं मया
न योग्यं कृतं" इत्यादि ज्ञानसद्भावात् सम्यग्ज्ञानदर्शनादयो भवन्त्येव । यतः तत्र पश्चात्तापादिभावेन तत्र १ सम्यग्दर्शनादिकार्यस्योपलंभो भवतीति । कार्यसद्भावे च कारणं सम्यग्दर्शनादिकं भवत्येव -इति ॥२८॥
પંચાશકમાં કહ્યું છે કે આ પ્રમાણે અભિનિવેશથી ચારિત્રનો ઘાત થાય તો તો પ્રભુએ નિષેધેલા આચારનું સેવન +અજ્ઞાન+
EERRRRRRRRRRRRRRRRRRORTER
DD
મહામહોપાધ્યાય ચશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીચા ટીકા + વિવેચન સહિત ૯ ૧૧૪ REEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEExercaxcEEEEEsamacassessessesrEsss