________________
M
ERGEROUmentalisail
GGGrttractGEET
AIR T ERTAI
T REEKRImmm भिछ।र आमायारी सत्यपि पुनः पुनः प्रतिक्रमणं अनेकशः मिथ्यादुष्कृतदानं अपवादतोऽपि उत्सर्गतस्तावत् अनेकशः मिथ्यादुष्कृतदानं प्रतिक्रमणं न भवत्येव । किन्तु अपवादतोऽपि तदैव तत् प्रतिक्रमणं भवति, यदा अनाभोगात् । र तत्पापं पुनरासेवितं स्यात्, यदा वा नूतनमेव किञ्चित्पापमासेवितं स्यात् इति अपिशब्दस्य भावार्थः । व्यवस्थितं सम्यक् प्रतिक्रमणं मतम् । यथा हि कस्मिंश्चिन्मार्गे वर्तमाने कूपे अवटे वा कश्चिद्जानानः पुरुषः अनाभोगादिना पतितः, तत्र लोको तं बहिनिष्काश्य उचितां सेवां करोत्यपि। किन्तु स एव पुरुषः द्वितीयस्मिन्नपि। दिने तत्रैव निपतेत्, तर्हि लोको मणति→ नूनं स्वयमेव मर्तुकामोऽयं, म्रियतां नाम । किमस्माकं पितुः गच्छति?" इति । तृतीयादिवारे तु पततः तस्य सर्वथा मूर्खत्वं उपेक्षणीयत्वञ्च भवत्येव । एवं यः सकृत् पापं करोति, तं गुरुः प्रायश्चितप्रदानादिना शुद्धं करोति । तस्य चारित्रं न भग्नं भवति । किन्तु स एव मुनिः पुनः पुनः तदेव पापं करोति, तदा गुरुरपि तं निष्ठुरं मत्वा कथं शुद्धं कुर्यात् ? तस्य च चारित्रं विनष्टमेव स्यात् । व तथा कश्चित्पुरुषः प्रथमदिने एकस्मिन्नवटे निपतितः सन् लोकेन बहिःनिष्काष्य प्रगुणः क्रियते । सा
पुरुषः द्वितीयदिनेऽन्यस्मिन्नवटे पुनः निपतेत्, तदापि लोक: बहिर्निश्काष्य प्रगुणं करोति । एवमन्यान्यस्थाने पततः तस्य निर्दोषतां लोकोऽपि गणयति । एवमेकं पापं कृत्वा प्रतिक्रमणं च कृत्वा पुनरन्यस्मिन्पापे प्रवर्तमानं व तं गुरुः प्रायश्चितप्रदानादिना शुद्धं करोति । तस्य च चारित्रं केवलं मलिनं भवति, न तु विनाशमाप्नोति इति • हेतोरेवात्र पापान्तसचरणे च पुनः पुनः प्रतिक्रमणं सम्यग् संभवतीत्युक्तम् । છે આનો સાર એ કે શાસ્ત્રમાં કહ્યા પ્રમાણે આચારો પાળવામાં પ્રયત્ન કરનારો સાધુ જ અનાભોગાદિથી શું જ ફરીથી જૂનું પાપ સેવે અથવા તો તદ્દન નવું પાપ સેવે તો એ આ બધી વખતે વારંવાર મિથ્યાકાર પ્રયોગ R કરે તો તે અપવાદમાર્ગે ય હજી પ્રતિક્રમણ ગણી શકાય. (ઉત્સર્ગમાર્ગે તો નહિ જ. પરંતુ અપવાદમાર્ગે પણ છે 8 ઉપર મુજબની અવસ્થામાં જ પ્રતિક્રમણ સાચું ગણાય.)
બાકી જાણી જોઈને પાપ કરે તો તો પછી એનું પ્રતિક્રમણ સાચું ન થાય.
BEEEEEEEEEEEEEEEE
0 यशो. - न हानाभोगादपेत्य करणं. व्याघातात. नाप्यसकतकरणं. तत्रानाभोगस्याप्रयोजकत्वात्, अभिनिवेशादेवासकृत्करणसंभवात्, अनाभोगस्य तु कादाचित्कत्वात् ।
चन्द्र. - एवमपवादतोऽपि यत्र प्रतिक्रमणं भवति, तत् कथयित्वाऽधुना कुत्रापवादतोऽपि प्रतिक्रमणं न भवति' इति कथयितुमारभते न ह्यनाभोगादित्यादि अनाभोगात् उपयोगपूर्वकं पापकरणं न संभवति । कथं न संभवतीत्याह-व्याघातात्=परस्परं विरोधात् । यदि हि अनाभोगात् पापकरणमस्ति, तर्हि तत् उपयोगपूर्वकं १ नैव संभवति । अनाभोगो हि अनुपयोग एव । यदि चोपयोगपूर्वकं पापकरणं अस्ति, तर्हि तत्रानाभोगात् पापकरणं
नैव वक्तुं शक्यते । ततश्चोपेत्य पापकरणे अनाभोगाभावात् तत्रापवादतोऽपि प्रतिक्रमणं न संभवति । नाप्यसकृत्करणं पुनः पुनः करणमपि अनाभोगात् न संभवतीति भावः । ननु कथं पुनः पुनः पापकरणं र अनाभोगात न स्यादित्यत आह तत्र पुनः पुनः पापकरणे अनाभोगस्यअनुपयोगस्य अप्रयाजकत्वात् । ननु कथं अनाभोगः पुनः पुनः पापकरणे प्रयोजको न भवतीत्यत आह-अभिनिवेशादेवासकृत्करण संभवात् कदाग्रहात्=उपयोगादेव पुनः पुनः पापकरणसंभवात् । ननु उपयोगात् तावत् पुनः पुनः पापकरणं
INSTITTETTES
મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીચા ટીકા + વિવેચન સહિત ૦ ૧૨૧ PreseDEOOSTEREOGRESSORRESSSSSSORGHERESTEREORGERSERIESess88888888