Book Title: Samachari Prakaran Part 01
Author(s): Yashovijay Maharaj, Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 130
________________ M ERGEROUmentalisail GGGrttractGEET AIR T ERTAI T REEKRImmm भिछ।र आमायारी सत्यपि पुनः पुनः प्रतिक्रमणं अनेकशः मिथ्यादुष्कृतदानं अपवादतोऽपि उत्सर्गतस्तावत् अनेकशः मिथ्यादुष्कृतदानं प्रतिक्रमणं न भवत्येव । किन्तु अपवादतोऽपि तदैव तत् प्रतिक्रमणं भवति, यदा अनाभोगात् । र तत्पापं पुनरासेवितं स्यात्, यदा वा नूतनमेव किञ्चित्पापमासेवितं स्यात् इति अपिशब्दस्य भावार्थः । व्यवस्थितं सम्यक् प्रतिक्रमणं मतम् । यथा हि कस्मिंश्चिन्मार्गे वर्तमाने कूपे अवटे वा कश्चिद्जानानः पुरुषः अनाभोगादिना पतितः, तत्र लोको तं बहिनिष्काश्य उचितां सेवां करोत्यपि। किन्तु स एव पुरुषः द्वितीयस्मिन्नपि। दिने तत्रैव निपतेत्, तर्हि लोको मणति→ नूनं स्वयमेव मर्तुकामोऽयं, म्रियतां नाम । किमस्माकं पितुः गच्छति?" इति । तृतीयादिवारे तु पततः तस्य सर्वथा मूर्खत्वं उपेक्षणीयत्वञ्च भवत्येव । एवं यः सकृत् पापं करोति, तं गुरुः प्रायश्चितप्रदानादिना शुद्धं करोति । तस्य चारित्रं न भग्नं भवति । किन्तु स एव मुनिः पुनः पुनः तदेव पापं करोति, तदा गुरुरपि तं निष्ठुरं मत्वा कथं शुद्धं कुर्यात् ? तस्य च चारित्रं विनष्टमेव स्यात् । व तथा कश्चित्पुरुषः प्रथमदिने एकस्मिन्नवटे निपतितः सन् लोकेन बहिःनिष्काष्य प्रगुणः क्रियते । सा पुरुषः द्वितीयदिनेऽन्यस्मिन्नवटे पुनः निपतेत्, तदापि लोक: बहिर्निश्काष्य प्रगुणं करोति । एवमन्यान्यस्थाने पततः तस्य निर्दोषतां लोकोऽपि गणयति । एवमेकं पापं कृत्वा प्रतिक्रमणं च कृत्वा पुनरन्यस्मिन्पापे प्रवर्तमानं व तं गुरुः प्रायश्चितप्रदानादिना शुद्धं करोति । तस्य च चारित्रं केवलं मलिनं भवति, न तु विनाशमाप्नोति इति • हेतोरेवात्र पापान्तसचरणे च पुनः पुनः प्रतिक्रमणं सम्यग् संभवतीत्युक्तम् । છે આનો સાર એ કે શાસ્ત્રમાં કહ્યા પ્રમાણે આચારો પાળવામાં પ્રયત્ન કરનારો સાધુ જ અનાભોગાદિથી શું જ ફરીથી જૂનું પાપ સેવે અથવા તો તદ્દન નવું પાપ સેવે તો એ આ બધી વખતે વારંવાર મિથ્યાકાર પ્રયોગ R કરે તો તે અપવાદમાર્ગે ય હજી પ્રતિક્રમણ ગણી શકાય. (ઉત્સર્ગમાર્ગે તો નહિ જ. પરંતુ અપવાદમાર્ગે પણ છે 8 ઉપર મુજબની અવસ્થામાં જ પ્રતિક્રમણ સાચું ગણાય.) બાકી જાણી જોઈને પાપ કરે તો તો પછી એનું પ્રતિક્રમણ સાચું ન થાય. BEEEEEEEEEEEEEEEE 0 यशो. - न हानाभोगादपेत्य करणं. व्याघातात. नाप्यसकतकरणं. तत्रानाभोगस्याप्रयोजकत्वात्, अभिनिवेशादेवासकृत्करणसंभवात्, अनाभोगस्य तु कादाचित्कत्वात् । चन्द्र. - एवमपवादतोऽपि यत्र प्रतिक्रमणं भवति, तत् कथयित्वाऽधुना कुत्रापवादतोऽपि प्रतिक्रमणं न भवति' इति कथयितुमारभते न ह्यनाभोगादित्यादि अनाभोगात् उपयोगपूर्वकं पापकरणं न संभवति । कथं न संभवतीत्याह-व्याघातात्=परस्परं विरोधात् । यदि हि अनाभोगात् पापकरणमस्ति, तर्हि तत् उपयोगपूर्वकं १ नैव संभवति । अनाभोगो हि अनुपयोग एव । यदि चोपयोगपूर्वकं पापकरणं अस्ति, तर्हि तत्रानाभोगात् पापकरणं नैव वक्तुं शक्यते । ततश्चोपेत्य पापकरणे अनाभोगाभावात् तत्रापवादतोऽपि प्रतिक्रमणं न संभवति । नाप्यसकृत्करणं पुनः पुनः करणमपि अनाभोगात् न संभवतीति भावः । ननु कथं पुनः पुनः पापकरणं र अनाभोगात न स्यादित्यत आह तत्र पुनः पुनः पापकरणे अनाभोगस्यअनुपयोगस्य अप्रयाजकत्वात् । ननु कथं अनाभोगः पुनः पुनः पापकरणे प्रयोजको न भवतीत्यत आह-अभिनिवेशादेवासकृत्करण संभवात् कदाग्रहात्=उपयोगादेव पुनः पुनः पापकरणसंभवात् । ननु उपयोगात् तावत् पुनः पुनः पापकरणं INSTITTETTES મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીચા ટીકા + વિવેચન સહિત ૦ ૧૨૧ PreseDEOOSTEREOGRESSORRESSSSSSORGHERESTEREORGERSERIESess88888888

Loading...

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286