________________
ENTRESSESSSSSSSSOCIAssessssssssssam तथा सामायारी કે “આ આ પ્રમાણે છે, અવિતથ છે કે જે પ્રમાણે તમે બોલો છો” આવા અર્થની પ્રતીતિ માટે=આવા અર્થના કથન છે भाटे पोताना विषयमा (तार्थ संवि ३५मi) 'तथा' से प्रभारी २०४ने (सामी) मोट. . 130||
-
SED
SSETTES
CURRRRRRRRRRRRRRRRRRRRROGREERGREEEEEEEEEEEEEGG686038003888888888 EEEEEEEEEEEEEEEEEEE
ECENE
यशो. - अथैतद्विषयमेवाह -
कप्पाकप्पंमि ठियस्सुवओगे सव्वगुणवओ जइणो ।
वायणमाइम्मि हवे अविगप्पेणं तहक्कारो ॥३१॥ चन्द्र. - एवं तावत् तथाकारस्य लक्षणमुक्त्वाऽधुना कुत्र स्थाने तथाकार: कर्तव्य इति एतद्विषयमेव= तथाकारविषयमेवाह। __ → कल्प्याकल्प्ययोः स्थितस्य सर्वगुणवतः यतेः उपयोगे सति वाचनादिषु अविकल्पेन तथाकार: (कर्तव्यः) भवेत् - इति गाथार्थः ।। છે હવે આ સામાચારીના વિષયને જ કહે છે. જ્યાં આ સામાચારીનું પાલન કરી શકાય એ આ સામાચારીનો
विषय बने.) છે ગાથાર્થ : કલ્પ અને કલ્પમાં રહેલા, સર્વગુણવાળા એવા સાધુની વાચના વગેરેમાં તે સાધુનો બોલતી વખતે Rઉપયોગ હોતે છતે (શ્રોતાઓએ) વિકલ્પ વિના તથાકાર કરવો જોઈએ.
यशो. - कप्पाकप्पंमित्ति । कल्पो विधिराचार इत्यर्थः, अकल्पश्च-अविधिः, अथवा कल्पो जिनस्थविरकल्पिकादिः, अकल्पश्चरक परिव्राजकादिः, अथवा कल्प्यं ग्राह्यमकल्प्यमितरत्, ततः समाहारद्वन्द्वादेकवचनं, तत्र स्थितस्य-ज्ञाततद्रहस्यस्येति यावत्।। एतेन ज्ञानसंपदुक्ता, 'कप्पाकप्पे परिणिट्ठियस्स' (आव० नि० ६८८) इति च व्याख्यातम् ।
चन्द्र. - तत्र कल्पाकल्पे स्थितस्य । ननु कल्पो नाम विधिः, कल्पनीयं वा वस्तु, स्थविरकल्पिकादि। अकल्पस्तु तद्विपरीतः । तदुभयस्मिन् स्थितस्तु को भवति ? किञ्चात्र कल्पाकल्पस्थितस्य वचने तथाकारकरणमनुज्ञाप्यते । किं विधौ अविधौ च स्थितस्य वचने तथाकारकरणं युक्तम् ?'इत्याद्याशङ्कामपाकर्तुं । स्थितपदस्यार्थमाह ज्ञाततद्रहस्य इति । तथा च विध्यविधयोः स्थविरकल्पजिनकल्पयोः कल्पनीयाकल्पनीयवस्तुनोश्च रहस्यं यः जानाति, स गीतार्थोऽत्र प्रकृतशब्देन गृह्यते । एतेन="कप्पाकप्पंमि ठियस्स' इति विशेषणेन ज्ञानसंपत्=ज्ञानरूपा संपत्, प्रवचनवक्तरि गुरौ वर्तमाना । इति च व्याख्यातम् आवश्यकनिर्युक्तौ 'कप्पाकप्पे परिणिट्ठियस्स' इति यदुक्तं । तदेवास्माभिः 'कप्पाकप्पंमि ठियस्स' इति पदेन प्रतिपादितम् । છે ટીકાર્થ : કલ્પ એટલે વિધિ, આચાર, અકલ્પ એટલે અવિધિ. અથવા તો કલ્પ એટલે જિનકલ્પ, 8 # વિકલ્પ વગેરે. અકલ્પ એટલે ચરક, પરિવ્રાજક વગેરે. અથવા તો કથ્ય એટલે સાધુ વડે ગ્રહણ કરી શકાય છે છે તેવી વસ્તુ અને અકથ્ય એટલે અગ્રાહ્ય વસ્તુ.
આ મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીયા ટીકા + વિવેચન સહિત ૯ ૧૨૦. PER H EHEHEHEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE