________________
EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
R
E
AD छाडार सामायारी छ बलाभियोगाभावस्थलेऽपि कर्तव्या भवति - इति गाथार्थः ।
ગાથાર્થ ? જો કે ઈચ્છાકાર બેલાભિયોગના નિવારણ માટે છે. તો પણ તે મર્યાદા છે. એટલે બલાભિયોગ છે R ન હોય તેવા સ્થળે પણ કર્તવ્ય છે. 10 यशो. - जइवि हु त्ति । यद्यपि 'हुः' वाक्यालङ्कारे, ‘इच्छाकारो' बलेनाभियोगो=
बलाभियोगो हठेन प्रेरणमित्यर्थस्तस्य वारणार्थमुक्त इति शेषः, तथापि सेच्छा। र मर्यादा=विहितार्थ इत्यन्यत्रापि स्वतोऽभियोगशङ्काविरहस्थलेऽपि भवति कर्त्तव्या । तदुक्तं निर्युक्तकृता - (आ.नि. ६७३) "तत्थ वि सो इच्छं से करेइ मज्जायमूलीयं' इति ॥ चूर्णिकृताऽपि विवृतं-तत्थ वि जस्स कज्जिहिति सो भणति करेहि इच्छाकारेण । नणु किमिति सो वि इच्छाकारं करेइ ? भन्नति-मज्जादामूलीयं साहूणं एस मज्जादामूलं' इति।। ३ चन्द्र. - समादधाति-यद्यपि इत्यादि । विहितार्थः तीर्थकरैरभिहितोऽयमर्थः यदुत प्रकृतस्थानेऽपि
इच्छाकारः कर्तव्य एव । इति तस्मात् अन्यत्रापि स्वतोऽभियोगशङ्काविरहस्थलेऽपि रत्नाधिकः यत्र 1 क्षुल्लकाय कार्यं समर्पयति । तत्र स इच्छाकारं करोति । तत्र च इच्छाकारप्रयोगेणैव क्षुल्लकस्य अभियोगशङ्काविरहो।। से भवति । यदि तु तत्र इच्छाकारः न क्रियेत, तर्हि तत्र अभियोगशङ्का स्यादेवेति तत्र स्वतः अभियोगशङ्काविरहो।
नास्ति । किन्तु इच्छाकारेण स भवति । यत्र तु कश्चित् साधुः स्वयमेव कार्यकरणाय उपस्थितो भवति । तत्र 1 कार्यस्वामी इच्छाकारं करोतु मा वा, तथापि परस्य अभियोगशङ्का नैव भवतीत्यत्र स्वतः अभियोगशङ्काविरह से अस्ति । एतादृक्स्थानेऽपीति भावः । नियुक्तिगाथालेशस्यार्थस्तु अयं → यदा अन्यः साधुः स्वयमेव - वैयावृत्यार्थमुपस्थितो भवति, तत्रापि स स्वकार्यदायकः साधुः मर्यादामूलीयं=मर्यादामूलभूतं इच्छाकारं तं वैयावृत्यकरं प्रति करोति" इति ।
जस्स कज्जिहिति इत्यादि । यस्य कार्य क्रियते, स भणति परं → इच्छाकारेण मत्कार्यं कुरु--इति ।। शेषं सुगमम् । R ટીકાર્થ : ગુરુ : જો કે ઈચ્છાકાર એ બળજબરીથી કામ કરાવવાનો નિષેધ કરવા માટે જ કહેવાયેલો છે. છે તો પણ તે ઈચ્છાકાર મર્યાદા છે. પરમાત્માની આજ્ઞા છે. અને માટે જ્યાં એની મેળે જ બલાત્કારાદિની શંકાનો છે 8 અભાવ હોય ત્યાં પણ એ ઈચ્છાકાર કરવો જ જોઈએ. આ નિર્યુક્તિકારે કહ્યું છે કે “સામે ચાલીને કામ સ્વીકારવા આવનારને કામ સોંપતી વખતે પણ કામ છે સોંપનારાએ ઈચ્છાકાર કરવો, કેમકે એ ઈચ્છાકાર મર્યાદાનું મૂળ છે.
ચૂર્ણિકારે પણ કહ્યું છે કે, સામેથી કામ કરવા કોઈ સાધુ આવે ત્યારે પણ જે સાધુનું કામ કરાય છે તે છે 8 સાધુ બોલે કે “તું તારી ઈચ્છાથી આ કામ કરજે.” ____प्रश्न : An भाटे ते ५९८ ६२७।२ने ४३ ? उत्तर : सामोने 20 २७.४४२प्रयोग में मयाहार्नु भूण .
EEEEEEEEEEEEEE
EEEEEEEEEEEEE
EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
ESSSSSSSSSSSSSSSSSSSSETTESSSSSSSSSSSSSSSSSSSSS
મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીયા ટીકા + વિવેચન સહિત , કર છે WEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE