________________
RETI
R EETTERTAINERRIER मिWISIR सामायारी on इति लक्षणं भवेत् । ततश्च "परदुष्कृतं मिथ्या" इति प्रयोगेऽपि तादृशप्रयोगत्वात्मकं लक्षणमतिव्याप्तं भवेत् । स्वपदोपादाने त् न दोषः। यतः अयं प्रयोगः स्वदुष्कृतार्थकपदविशेषणको नास्ति । तथा यदि दुष्कृतपदं नोपादीयेत, तर्हि "स्वार्थकपदविशेषणकवैतथ्यार्थकप्रयोगः मिथ्याकार" इति लक्षणं स्यात् । ततश्च 'स्वसुकृतं मिथ्या' इति प्रयोगे तादृशप्रयोगत्वात्मकं लक्षणमतिव्याप्तं स्यात् । दुष्कृतपदोपादाने तु न दोषः । यतः अयं प्रयोगः स्वदुष्कृतार्थकपदविशेषणको नास्ति । ____ तथा यदि 'स्वदुष्कृतपदविशेषणकमिच्छाप्रयोगः मिथ्याकारः' इति यदि उच्येत, तर्हि 'वितथं मे दुराचरितम्" इति प्रयोगः मिथ्याकार: न स्यात् । यतः स प्रयोगः स्वदुष्कृतपदविशेषणको नास्ति । नापि स प्रयोगः मिच्छाप्रयोगः अस्ति । यथोक्तलक्षणे तु नास्मिन्प्रयोगेऽव्याप्तिः । यतः अयं प्रयोगः स्वदुष्कृतार्थक 'मे8 दुराचरित' पदविशेषणक: वैतथ्यार्थक वितथ'प्रयोगश्चास्ति ॥२०॥
५२ भु४५ लक्ष मनापाथी में यह थशे 3 वे 15 सेम बोले : “परदुष्कृतं मिथ्या" तो में જ એના માટે મિથ્યાકાર ન બને, કેમકે એમાં સ્વદુષ્કૃતાર્થકવિશેષણ જ નથી. કોઈ એમ બોલે કે “સ્વસુકૃતં મિથ્યા” છે તો એ પણ મિથ્યાકાર ન બને, કેમકે એમાં દુષ્કૃતાર્થકવિશેષણ જ નથી. આમ આવા બધા પ્રયોગોમાં લક્ષણની 8 આ અતિવ્યાપ્તિ નહિ થાય.
जी को मेम युं डोत : “मे+दुष्कृत+मिथ्या ५६ घटित प्रयोग में मिथ्या॥२" तो भु१४८ी में था। 3 “वितथं मे दुराचरितं, मेरा पाप खतम हो जाओ" मा या प्रयोग मिथ्या॥२ न. ५ शत, 338 मां मे दुष्कृतं...५:ो ४ नथी.
५५ लक्ष मे पनाव्यु छ ? “मे दुष्कृत...मर्थ ५५ ५हो भने मिथ्या अथवा ७५९ R પદોથી ઘટિત એવો પ્રયોગ મિથ્યાકાર બને” એટલે હવે ઉપર બતાવેલા પ્રયોગો પણ એવા અર્થવાળા પદોથી 8 છે ઘટિત તો છે જ. માટે એ બધા “મિથ્યાકાર' ગણાશે. એમાં મિથ્યાકારનો અવ્યવહાર થવાની આપત્તિ નહિ તે 8 આવે ૨૦ના
SSSSREEEEEEE
SEERUTORRRRRRRRRRRRRRRRRRRRRRRESSIOGRESORTERS880000000
यशो. - इदं च व्यवहारौपयिकं लक्षणं, नैश्चयिकं तु निर्जरौपयिकं,
चन्द्र. - इदञ्चविंशतितमगाथाटीकायां प्रतिपादितं । व्यवहारौपयिकं="अयं मुनिः मिथ्याकारसामाचारीमानस्ति" इत्यादिरूपः यः व्यवहारः । तस्य उपायभूतं उपयोगि लक्षणं अस्ति । ये साधवः 'मिच्छा मि दुक्कडं, मिथ्या मे दुष्कृतं, वितथं मे दुराचरितम्'इत्यादि प्रयोगान् कुर्वन्ति । ते सर्वेऽपि "मिथ्याकारसामाचारीमन्त एते श्रमणाः" इति व्यवहीयन्ते । ततश्च प्रतिपादितं लक्षणं तादृशव्यवहारौपयिकं सिद्धमेव ।
नैश्चयिकं तु निश्यनयाभिमतं तु लक्षणं निर्जरौपयिकं =मिथ्याकारसामाचारीजन्या या स्वदुष्कृतसमुद्भूतपापकर्मक्षयरूपा निर्जरा तस्या उपायभूतं । अग्रे प्रतिपादयिष्यते यदुत "नैश्चयिकलक्षणं निर्जरोपायभूतं वर्तते" इति । अथवा व्यवहारः एव औपयिकं उपायः यस्य तत् व्यवहारौपयिकं । प्रतिपादितं लक्षणं हि व्यवहारानुसारत एव निश्चीयते । लोके वितथं मे दुराचरितं इत्यादि प्रयोगं कुर्वाणेष्वपि मिथ्याकारसामाचारीव्यवहारः क्रियते । ततश्च तादृग्व्यवहारद्वारा तादृशमेव लक्षणं निश्चीयते, येन तत्राव्याप्तिः न भवेत्।।
મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીયા ટીકા + વિવેચન સહિત ૦ ૮૪ RestartmenturecterssareemantrastrastressssssssEEEEEEEEEEEEEEEEER