________________
S
BEEmaatammnlsRGREER0000000000mARRRRRRRRRRRRRRREE380808048000000000000000000000
IRATION (WISIR सामायारी ee बु गुणाधायकत्वमेव, तथा स्वरूपतः संसारहेतोद्वैषस्य खरण्टनादौ प्रशस्ताध्यव
सायपरिकर्मितस्य न तथात्वं, प्रत्युत संयमप्रवर्त्तनादिगुणहेतुत्वमेवेति भावः ॥१७॥ __चन्द्र. - ननु रागः द्वेषश्चेति द्वौ एव दोषौ संसारमूलमिति सुप्रसिद्धमेव । ततश्च तौ अप्रशस्तौ एव भवतः। रागस्तु यद्यपि देवगुर्वादिविषयकः प्रशस्तो मन्यते । किन्तु द्वेषस्य प्रशस्तता तु न प्रतीयत इत्यत आह यथा च द्वेषस्येत्यादि । सप्रपञ्च सविस्तरं । द्वेषो हि स्वरुपतः दुष्टः तथापि उपस्कारेण किञ्चित्परिवर्तनादिरूपेण अदुष्टो भवति । एतदर्थे लौकिकं दृष्टान्तमाह वच्छनागोऽपीत्यादि । तथात्वं आयुःक्षयकरत्वं । न तथात्वं= न संसारहेतुत्वं । संयमप्रवर्तनादिगुणहेतुत्वं खरण्टनया उत्साहितो मुनिः संयमे प्रवर्तते, असंयमाच्च निवर्तते। एवं संयमप्रवर्तनादिगुणानां हेतुः खरण्टना भवति ॥१७॥
(शिष्य : “देष मे १३५थी तो हुट ४ छे" मे पाने मान्य छे. तो पछी मे सारी शी रीत बने ?)
ગુરુ સ્વરૂપથી ખરાબ વસ્તુ પણ અમુક ફેરફાર કરવામાં આવે તો અદુષ્ટ બની શકે છે. દા.ત. ઝેર ઔષધ છે વિશેષ નાંખીને રસાયનરૂપ બનાવવામાં આવે તો જેમ જીવનનો નાશ કરનારા તરીકે પ્રસિદ્ધ એવું પણ તે ઝેર એ રસાયન બની ગયું હોવાથી આયુષ્યનો ઘાત કરતું નથી. ઉલ્ટે આરોગ્ય, શરીરની કાંતિ વગેરે ગુણોને ઉત્પન્ન છે આ કરનારું જ બને છે. એમ સ્વરૂપથી સંસારનું કારણ એવો પણ, ઠપકો આપતી વખતે ઉત્પન્ન થતો દ્વેષ એ છે 8 શિષ્યહિતભાવના વગેરે રૂપ પ્રશસ્ત અધ્યવસાયથી પરિકર્મિત થયેલો હોય તો એ સંસારનું કારણ ન બને. ઉર્દુ છું "मे शिष्यने संयममा प्रवतावो" को३ ५९॥ गुन १२९५ पने छ. ।।१७।।
यशो. - अथ खरण्टनादिप्रद्वेषभयाद्य आचार्यः स्वयमेव वैयावृत्त्यं करोति, तदनौचित्यमुद्भावयन्नाह
___ जो सयमेव य भीओ वेयावच्चं करेइ आयरिओ । तेण णियपाणिणच्चिय सीसा किज्जंति अविणीआ ॥१८॥
SEEEEEEEEEEEEEEEEEEEEEEEEER
RESSERIEEEEEEEEEERIES
चन्द्र. - खरण्टनादिप्रद्वेषभयात् खरण्टनादौ यः स्वमनसि उत्पद्यमानः प्रद्वेषः तेन यत् । संयमविघातदुर्गति-प्राप्त्यादिफलचिन्तनजन्यं भयं, तस्मात् स्वयमेव=न तु शिष्यादिना वैयावृत्यं वैयावृत्यं अत्र द्विविधं, स्वकीयं परकीयं च । तत्र स्ववैयावृत्यं आचार्यस्यैव संबंधि वस्त्रप्रतिलेखनवस्त्रप्रक्षालनगोचरीचर्यासंस्तारककरणादिकं कृत्यं । ग्लानादिसंबंधि तु तदेव कृत्यं परवैयावृत्यं । एतादृशं द्विविधं वैयावृत्यं ।। तदनौचित्यं=आचार्येण स्वयं क्रियमाणस्य द्विविधवैयावृत्यस्य अनुचितत्वं उद्भावयन्नाह='के तत्र दोषा भवन्ति' इति प्रकटयन्नाह । शेषं स्पष्टम् ।
→ य: आचार्यः भीतः सन् स्वयमेव वैयावृत्यं करोति, तेन निजहस्तेनैव शिष्या: अविनीताः क्रियन्ते । - इति गाथार्थः ।
શિષ્યને ઠપકો આપવામાં મારે દ્વેષ કરવો પડે છે” એવા ભયથી જે આચાર્ય જાતે જ વૈયાવચ્ચને કરે, ૪ તે આચાર્ય અનુચિત કામ કરે છે એ બતાવતા ગ્રન્થકાર કહે છે કે
aartRENTERTERamaya
ESSESESEEEEEEEEEEEE
BEEEEEEEEEE
મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીચા ટીકા + વિવેચન સહિત ૦ ૦૫ RESSETTERTIERREEEEEEEEEEEEER188000000000000000RRRRRRRRRRREES