________________
FREE FREEEEEEEEEEEEEEEEE
SEEEEEEEEEEEEEEEE
ImageORTAI WISR साभावारी pres यशो. - अथ तस्यानुपयोगप्रतिपक्षोपयोगहेतवे इच्छाकार एव पुनः प्रयुज्यतां किं खरण्टनया ? इति चेत् ?
चन्द्र. - गुरुणा दुर्वाक्यैर्भर्त्सनारूपमनुचितं कार्यं नैव करणीयम्" इत्यभिप्रायवान् आह कश्चित् अथेत्यादि। गुरुणा वस्त्रप्रक्षालनादिकं किञ्चित्कार्यं योग्याय समर्पितं । स च तत्कार्यं अनुपयोगात् व्यस्मरत् । गुरुणा प्रहरे। से निर्गते सति तत्कार्यं अकृतं दृष्टं । ततश्च "तत्कार्यं स शिष्यः करोतु" इत्येवात्राभिप्रेतम् । तदर्थञ्च गुरुणा शिष्यं
आहूय कथनीयं यदुत "शिष्य ! मया वस्त्रप्रक्षालनं भवते समर्पितम् । तत्कि त्वया कृतं?"इति । एतद्वचनेनैव स्मृति प्राप्तः स योग्यः शीघ्रमेव तत्कार्यं करिष्यत्येव । अत्र च खरण्टनायाः न किमपि प्रयोजनं पश्यामो वयमिति प्रश्नकर्तुरभिप्रायः ।।
શિષ્ય : એ ગુણી શિષ્ય જો અજ્ઞાનથી જ ભુલ કરતો હોય તો એ ભુલ તો અજ્ઞાન અનુપયોગ દૂર થઈ છે જવાથી જ દૂર થઈ જાય. અને તો પછી અનુપયોગનો શત્રુ એવો ઉપયોગ એનામાં ઉભો કરવા માટે ગુરુ ફરીથી છે આ ઈચ્છાકાર પૂર્વક ભુલ બતાવે તો શું વાંધો ? ઉપયોગ આવતાની સાથે યોગ્ય શિષ્ય ભુલ સુધારતો થઈ જશે અને જે છે તેથી એની ભુલ સુધરી જશે. ત્યાં ખરંટના કરવાનું કોઈ પ્રયોજન નથી.
REPREE
- यशो. - न, तस्य समाचारप्रवृत्तिमात्रार्थत्वात्, असमाचारप्रवृत्तस्य तनिषेधार्थतया तु खरण्टनाया औचित्यात् । तदुक्तं-तस्या असमाचारनिषेधार्थत्वादिति ।
चन्द्र. - समाधानमाह, तस्य इच्छाकारस्य समाचारप्रवृत्तिमात्रार्थत्वात् वैयावृत्यादिरुपे सम्यगाचारे । प्रवृत्तिरेव अर्थः=प्रयोजनं यस्य स समाचारप्रवृत्तिमात्रार्थः, तत्त्वात् । यो मुनिः वैयावृत्यादिषु अप्रवृत्तः, तं तस्मिन् प्रवर्तयितुमिच्छाकारः क्रियते । एतावदेवेच्छाकारप्रयोजनं । नान्यत् । यदा तु स मुनिः वैयावृत्यादिकार्यविस्मरणोपेक्षादिरूपे असमाचारे प्रवर्तते । तदा तु असमाचारनिषेधः आवश्यकः । तदर्थञ्च न इच्छाकार उपयोगी, किन्तु तत्र खरण्टनैव युक्तेति । यदि हि समपितकार्यविस्मरणादिमान् मुनिः केवलं "तत्स्मरणकर्ता भवतु" इत्येव इष्येत, तर्हि तत्र समाचारप्रवृत्तिमात्रार्थः इच्छाकारोऽपि क्रियेत । किन्त्वत्र तेन मुनिना विस्मरणादिको योऽसमाचारः कृतः, तन्निषेधकरणमिष्यते, तदर्थञ्च खरण्टनैव युक्तेति निर्गलितार्थः । तनिषेधार्थतया असमाचारनिषेधः एव अर्थः प्रयोजनं यस्याः सा तन्निषेधार्था । तस्याः भावः इति । तन्निषेधार्थता । तया । तस्याः खरण्टनायाः । शेषं सुगमम् ।
ગુરુઃ ના, સામાચારીમાં પ્રવૃત્તિ ન કરનારાને સામાચારીમાં પ્રવૃત્તિ કરાવવા માટે જ ઈચ્છાકાર છે. પણ જે ખોટી સામાચારીમાં પ્રવૃત્તિ કરે, સામાચારીમાં ભુલો કરે એને એ ભુલોનો નિષેધ કરવાને માટે તો ખરંટના જ યોગ્ય છે. આશય એ કે વસ્ત્ર પ્રક્ષાલનાદિ કામ સોંપતી વખતે ગુરુ ઈચ્છાકાર જ કરે. પણ એ શિષ્ય 8 વસ્ત્રપ્રક્ષાલન કાર્યમાં ભુલ કરે તો પછી ગુરુ એને ઠપકો આપે. ત્યાં ઈચ્છાકાર ન ચાલે.
કહ્યું જ છે કે “ખરંટના એ અસામાચારીનો નિષેધ કરવા માટે છે.”
EEEEEEEEEEEEEEEEEEEEEE
935555555555555
મહામહોપાધ્યાય ચશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીયા ટીકા + વિવેચન સહિત ૦ ૦૨ WRESESSETTEERINEERINEERENCESCORESERECE0000000SECRECTRESSERS