________________
SHISM
ARRITTENTIRITERATUREDITIONARIETITITLE UBISIR सामायारी
यशो. - प्राग्गृहीतेनाशनादिना मन्त्रणा छन्दना । प्रागेव ग्रहणादामन्त्रणं निमन्त्रणा ।। तथोपसंपत्तिरुपसंपद्, ज्ञानाद्यर्थं गुर्वन्तराश्रयणमित्यर्थः ।
चन्द्र. - प्राग्गृहीतेन=श्रावकादिगृहात् उपाश्रयं आनीतेन प्रागेव ग्रहणात् ग्रहणात्प्रागेवेत्यर्थः । श्रावकादिगृहे अशनादिग्रहणाय उपाश्रयाद् यदा निर्गच्छति, तत्पूर्वमेव ।
પહેલા વહોરી લાવેલી ગોચરી-પાણી વાપરવા માટે સંયમીઓને વિનંતિ કરવી એ છંદના.
ગોચરી લાવ્યા પહેલા, ગોચરી, પાણી લેવા જતી વખતે સંયમીઓને “શું લાવું?' ઈત્યાદિ આમંત્રણ કરવું છું को निमंत्र..
જ્ઞાન, દર્શન, ચારિત્રને માટે બીજા ગુરુની નિશ્રા સ્વીકારવી એ ઉપસંપર્ક
यशो. - कालपदमवसरार्थकमुपसंपदि संबध्यते सर्वत्र वा, 'सर्वमपि ह्यनुष्ठानं विहितकालकृतमेव फलवद्भवति नान्यथा'इति प्रतिपादनार्थम् । र चन्द्र. - उपसंपत्सामाचारी प्रथमतः एव न भवति । किन्तु स्वगुरुसमीपे यावत् ज्ञानादिकमस्ति, तत्सर्वं ।
शिष्येण गृहीतं । अन्यस्य च ज्ञानादेः ग्रहणाय शक्तिरस्ति । ततः तदैव शिष्यः स्वगुरुमापृच्छ्य गुर्वन्तरसमीपे। क गत्वा तन्निश्रां स्वीकरोति । एषैव च उपसंपत्सामाचारी । ततश्च सा अवसर एव भवतीति प्रतिपादनार्थं गाथायां कालशब्दो गृहीतः । एतदेवाह कालपदमवसरार्थकमित्यादि।
ननु यथा उपसंपत् काले एव भवति । तथैव इच्छाकारादिसामाचार्योऽपि अवसरे एव भवन्ति । न हि इच्छाकारादिसामाचार्यः यदा तदैव भवन्ति । एतच्च अग्रे ग्रन्थकार: स्वयमेव दर्शयिष्यति । अतः आह सर्वत्र वा कालपदं इच्छाकारादिषु सर्वत्र संबध्यते इति भावः ।
ननु ‘काले उपसंपदादिसामाचार्यो भवन्ति' इति प्रतिपादने किं प्रयोजनं ? इत्यत आह सर्वमपि इत्यादि।
ગાથામાં જે કાળપદ છે. તેનો અર્થ એ છે કે યોગ્યકાળ.” એને ઉપસંપદ સાથે જોડવું. એટલે કે યોગ્ય ર 8 અવસરે બીજા ગુરુની નિશ્રા સ્વીકારવી એ ઉપસંપદ સામાચારી છે. | (શિષ્ય : એમ તો ઈચ્છાકારાદિ પણ યોગ્ય અવસરે જ કરવાના હોય છે ને ? તો એ બધાની સાથે પણ '' ५६नो मन्वय न ७२वो ठोस ?)
ગુરુ : અથવા તો કાળપદને દશેય સામાચારી સાથે જોડવું. (शिष्य : शुमार्य तो गर्भ त्यारे ४२री. १.31य ने ? भेन। माटे वणी योग्य आणीवो 43 40 ?)
ગુરુ : કોઈપણ અનુષ્ઠાન પરમાત્માએ બતાવેલા યોગ્યકાળે કરવામાં આવે તો જ એ સફળ બને એ બતાવવા છે છે માટે જ અહીં કાળશબ્દ મૂકેલો છે.
___ यशो. - अथवा 'काले' सामाचार्युपक्रमकालेऽभिधातव्ये सतीत्यर्थः, उपोद्घाते। र तदवसर एतद्भणनात् । 'सामाचारी' उक्तलक्षणा भवेद्दशविधा, 'तुः' एवकारार्थे,
WEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
SSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSS
મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીચા ટીકા + વિવેચન સહિત ૩૬