________________
WEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
SERIEEEEEEEEEEEEEEEEEEETIREME
29182 सामाचारी , વ્યાખ્યાનાદિ રૂપ બીજું કામ આવી પડેલું જાણે તો પછી એ વિશિષ્ટ કામ કરવા દ્વારા વિશિષ્ટ નિર્જરાને પ્રાપ્ત & કરવાની ઈચ્છાથી આ સાધુ બીજા સાધુ પ્રત્યે આ પ્રમાણે ઈચ્છાકારને કરે કે “મારું વસ્ત્રસીવનાદિ કામ તમે છે. ઈચ્છાથી કરશો ? તો હું ગ્લાનિસેવાદિ કાર્યને કરું.”
यशो. - न हीयमभ्यर्थना वीर्यं निगृहयत उदेति, अपि त्वधिकतरं वीर्यं प्रयुञ्जानस्येति नेयमुत्सर्गविरोधिनी ॥११॥
चन्द्र. - ननु स्वकार्यं अन्यस्मै समर्पणाय अभ्यर्थना नैव कर्तव्या, स्वकार्यं नैव समर्पणीयं इति उत्सर्गः। अत्र तु स्वकार्य अन्यस्मै समर्पणाय अभ्यर्थना क्रियते । ततश्चेयं अभ्यर्थना उत्सर्गविरोधिनी उन्मार्गरूपैव भवतीति आशङ्कायामाह न हीयमभ्यर्थना इत्यादि । उत्सर्गेण यत्फलं साध्यते, तत्फलं प्रति प्रतिबन्धकं यत् भवेत् तदेव वस्तु उत्सर्गविरोधि गण्यते । यत्तु वस्तु उत्सर्गसाध्यमेव फलं साधयति । तत् न उत्सर्गविरोधि र गण्यते । यथा ब्रह्मचर्यपालनात्मकेन उत्सर्गेण साध्यं वस्तु रागद्वेषपरिहानिरेव, अब्रह्मसेवनं तु रागद्वेषपरिहानि प्रति र प्रतिबन्धकं भवति, रागद्वेषौ च वर्धयतीति तत् अब्रह्मसेवनं उत्सर्गविरोधि भवति । अत एव तत् उन्मार्गः
भण्यते । निर्दोषा गोचरीचर्या उत्सर्गरूपा विशद्धसंयमात्मकं फलं साधयत्येव । एवं ग्लानत्वादिकारणे सति । शास्त्रोक्तरीत्या सदोषा गोचरीचर्याऽपि विशुद्धसंयमात्मकं फलं साधयत्येव । ततश्चेयं सदोषा गोचरीचर्या उत्सर्गसाध्यं फलं साधयन्ती सती उत्सर्गविरोधिनी न गण्यते, किन्तु अपवादमार्गो गण्यते ।
प्रकृते च "स्वकार्यं अन्यस्मै न समर्पणीयं, तदर्थं च अभ्यर्थना नैव कर्तव्या" इति उत्सर्गः से वीर्यानिगूहनात्मकं फलं साधयति । अधिकनिर्जराकारिकार्यसमापतने च स्वकार्यस्य अन्यस्मै समर्पणं नई वीर्यनिगूहनप्रयोजकं । किन्तु अधिकवीर्योल्लासप्रवर्तकं । ततश्च तत् समर्पणं तत्र च क्रियमाणा अभ्यर्थना उत्सर्गसाध्यं वीर्यानिगूहनात्मकं कार्यं साधयतीति न तत्समर्पणं न वा सा अभ्यर्थना उत्सर्गविरोधिन्यपि तु अपवादमार्ग एवेति तु वयं वदामः । तत्त्वं पुनः गीतार्थाः परिकल्पयन्तु ॥११॥
(शिष्य : "वायानगुडन न ४२" में उत्स[ भा[छ. ७५२नो साधु पोतार्नु वस्त्रसीवन 14 पीने 8 સોંપે છે તો એ વીર્યનિગૃહન કરનારો જ બને ને? અને તો પછી એ તે વખતે બીજા સાધુને પોતાનું કામ કરી R આપવાની જે પ્રાર્થના કરે એ ઉત્સર્ગની વિરોધી ન બને ?) છે ગુરુ : આ અભ્યર્થના એ પોતાના વીર્યને નિગૂહન કરનારા સાધુને ઉદય પામેલી નથી. પણ ગ્લાનસેવા,
વ્યાખ્યાનાદિરૂપ વધારે વીર્યને ફોરવનારને આ અભ્યર્થના ઉદય પામી છે. જો વીર્યનિગહન દ્વારા આ અભ્યર્થના છે ૨ ઉદય પામી હોત તો એ અવશ્ય ઉત્સર્ગની વિરોધી બનત. પણ અહીં એવું ન હોવાથી એ ઉત્સર્ગની વિરોધી न बने ।।११।। यशो.- नन्वेवमभ्यर्थनाविषयकेच्छाकारोपन्यासोऽनर्थकः, अतोऽपवादार्थमाह -
अब्भत्थणं वि कुज्जा गेलनाईहिं कारणेहिं तु । रायणियं वज्जित्ता मोत्तुं नाणाइअं कज्जं ॥१२॥
EEEEEEEEEEEE:
EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
SEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
-
આ મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીચા ટીકા + વિવેચન સહિત - ૫૩ RECEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE