Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०२९ उ.२ सू०१ अ. ना. नाश्रित्य पा. प्रस्थापनादिकम् ४७ भाणिय' नवरं यत् लेश्यादिक यस्यास्ति-विद्यते तदेव तस्य वक्तव्यम् तत्तत् पदमाश्रित्यैव तत्र दण्डको विधेय इति । 'एवं णाणावरणिज्जेण वि दंड ओ' एवं पापकर्मपस्थापनवदेव ज्ञानावरणियकर्मणाऽपि दण्डको भणितव्य इति । 'एवं निरवसेस जाव अंतराइए गं' एवं ज्ञानावरणीयदण्ड करदेव यावत् अन्तरायिके. नाऽपि निरवशेषो दण्डको भणितव्य इति । सेवं भंते ! सेवं भते ! ति जाव विहरई' तदेवं भदन्त ! तदेवं भदन्त ! इति यावद्विहरति हे भदन्त ! कर्मपस्थापनादिविषये यदेवानुपियेण कथितं तत्सर्वम् एवमेव-सर्वथा सत्यमेव इति कथयि. स्था गौतमो भगवन्तं वन्दते नमस्यति, वन्दित्वा नमस्यित्वा संयमेन तपसा आत्मानं भावयन् विहरति, इति ।मु० १॥
इति एकोनत्रिंशत्तमे शतके द्वितीयोदेशकः समाप्तः ॥२९-२॥ को लगाकर वहां करनी चाहिये । 'एवं णाणावरणिज्जेण वि दंडओ' पापकर्म के प्रस्थापन के जैसा ही ज्ञानावरणीय कर्म के साथ भी दण्डक कहना चाहिये, 'एवं निरवसेसं जाव अंतराइयं' और यह सब ज्ञानावरणीय के जैसा कथन यावत् अन्तराय कर्म तक करना चाहिये, 'सेवं भंते ! सेवं भंते ! त्ति जाव विहरई' हे भदन्त ! कर्मप्रस्थापनादि के विषय में जो आप देवानुप्रियने कहा है-वह सब कथन सर्वथा सत्य ही है इस प्रकार कहकर गौतमने प्रभु को वन्दना की और उन्हें नमस्कार किया। वन्दना नमस्कार कर फिर वे संयम और तप से आत्माको भावित करते हुए अपने स्थान पर विराजमान हो गये।सू० १॥
द्वितीय उद्देशक समाप्त ॥२९-२॥ પરંતુ તેમાં એ વિશેષ પણાનું ધ્યાન રાખવું કે જે લેણ્યા વિગેરે જેને કહ્યા હોય તેજ વેશ્યા વિગેરે તેને કહેવા જોઈએ. દંડકેની રચના તે તે પદે सावीन सीमेवी. 'एवणाणावरणिज्जेण वि दंडओं' ५५मनाथन प्रमाणे शाना१२०ीय भनी साथै ५१ वा नये. 'एवं निरवसेसं जाव अंतराइय' मने ज्ञानावराय में प्रभायेनुयन यावत् मत। सुधी सभा. __'सेव भंते ! सेव भंते ! त्ति जाव विहरइ' मापन् भनी प्रस्थापन વિગેરે વિષયમાં આપવાનુપ્રિયે જે કથન કર્યું છે. તે સઘળું કથન સર્વથા સત્ય જ છે. આપ દેવાનુપ્રિયે આ વિષયના સંબંધમાં કહેલ કથન આતા હોવાથી સર્વથા સત્ય જ છે. આ પ્રમાણે કહીને ગૌતમસ્વામીએ પ્રભુશ્રીને વંદના કરી તેઓને નમસ્કાર કર્યા વંદના કરીને તે પછી તેઓ સંયમ અને તપથી પોતાના આત્માને ભાવિત કરતા થકા પિતાના સ્થાન પર બિરાજમાન થયા સૂ. ૧૫
બીજો ઉદેશે સમાપ્ત ૨૮-શા
શ્રી ભગવતી સૂત્ર : ૧૭