Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीस्त्रे कियन्तं कालं योनिः संतिष्ठते ? गौतम ! जघन्येन अन्तर्मुहूर्तम्, उत्कर्षेण त्रीणि संवत्सराणि, ततः परं योनिः प्रम्लायति ततः परं योनिः प्रविध्वंसते, ततः पर बीजम् अबीजम् भवति, ततः परं योनिव्युच्छेदः प्रज्ञमः श्रमणाऽऽयुष्मन् ! अथ भदन्त ! कलाय-मसूर-तिल-मुद्ग-माष-निष्पाव--कुलत्थ-आलिसंदगसतीण-परिमन्थकादीनाम् एतेषां धान्यानाम् ? यथा शालीनाम् तथा एतेषामपि नवरम्-पश्च संवत्सराणि, शेषं तदेव ।
और यवयव विशेष प्रकारके जौं इन सब धान्योंके बीजमें अपनेर अङ्कुरको उत्पन्न करने की शक्ति कबतक रहती है ? (गोयमा ! जहण्णेणं अंतोमुहुत्तं उक्कोसेणं तिणि संवच्छराई तेण परं जोणी पमिलायइ) हे गौतम ! इन सब धान्योंमें अनाजोंमें अपने२ अङ्कुरको उत्पन्न करने की शक्ति कमसे कम अन्तर्मुहूर्ततक रहती है और अधिकसे अधिक तीनवर्षतक रहती है। इसके बाद वह शक्तिरूप योनि म्लान नष्ट हो जाती है (तेणपर जोणी पविद्धंसइ) इसके बाद वहयोनि विध्वस्त हो जाती है ( तेण पर बीए अबीए भवइ) इससे पीछे वह बीज अबीजरूप हो जाता है । (तेण परं जोणिवोच्छेदे पण्णत्ते समणाउसो) अबीजरूप हो जानेके कारण हे श्रमणायुष्क ! फिस उसमें अङ्कुरोत्पादन शक्तिरूपयोनिका विच्छेद-सर्वथा अभाव हो जाता है। (अह भंते! कलाय- मसूर -तिल-मुग्ग-मास-निप्पाव-कुलत्थ-आलिसंदग सतीण-पलिमंथगमाइणं एएसिंणं धन्नाणं) हे भदन्त ! कलाय-मटर, આદિ ધાનાં બીજમાં પિોતપોતાના અંકનું ઉત્પાદન કરવાની શકિત કેટલા કાળ सुधी २७ छ ? ( गोयमा! जहण्णेणं अंतोमुहत्त, उक्कोसेणं तिणि संवच्छराइंतेण पर जोणी पमिलायइ) गौतम! ते या धान्यामा (अनानमा) પિતાપિતાના અંકુરને ઉત્પન્ન કરવાની શકિત ઓછામાં ઓછા એક મુહૂર્ત સુધી અને અધિકમાં અધિક ત્રણ વર્ષ સુધી રહે છે, ત્યારબાદ તે શકિતરૂપ નિ મિલાન થઈ જાય છે. (तेणपर जोणी पविद्धंसह) त्या२ मा त यानी विस्त (नष्ट) ४ लय छे, ( तेण पर बीए अबीए भवइ) तथा ते मी ममी३५ थ य छे. (तेण पर जोणिवोच्छेदे पण्णत्ते समणाउसो) 3 अमर मायुभन! ममी ३५ થઈ જવાને કારણે, તેમાં અંકુરોત્પિાદન શકિતરૂપ નીને વિરછેદ (સર્વથા અભાવ) થઈ જાય છે.
(अह भंते! कलाय, मसूर, तिल, मुग्ग, मास, निप्पाव, कुलत्थ, आलिसंदग, सतीण-पलिमंथगमाइ णं एए सि णं धन्नाणं) D E-! qzi,
શ્રી ભગવતી સૂત્ર : ૫