Page #1
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 11. A zrI mANayasAgara surIzvara juulaayvyaaggmeeyll | - zrIpaMcAzakadharmasaMgrahaNIupadezapadaupadezamAlAjIvasamAsa karmaprakRtipaMcasaMgrahajyotiSkaraNDakAni. (mUlamAtrASi zrImadbharibhadrasUriprabhRtidhuraMdharAcAryodhRtAni. prakAzikA-buhArIvAstavya zrImatImaNikumAryA jalAlapuravAstavya zreSThimotIcaMjIvanajIdagovindajita pihilenArthasahAyena zrIRSabhadevajI kezarImalajI zvetAMbara saMsthA ratalAma. mudraNakRt-indauranagare jainabandhumudraNAlayAdhipatiH zreSThi juhAramala mizrIlAla pAlarecA.. vIra saMvat 2454 vikrama saMvat 1984 krAisTa san 1928 pratayaH 500 paNyaM ru.4-0-0 Contact kI . AHMASTER BEATHMAHHAPURU FEeos For Private and Personal Use Only
Page #2
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir granthAMkaH viSayaH gAthA: pRSThaM yAvat | apUrva prAcIna graMtha, suMdara kArya, aura alpa kimmata. 940 lh sh 1040 205 544 h mh m paMcAzaka dharbhasaMgrahaNiH upadezapadaMH upadezamAlA jIvasamAsa karmaprakRtiH paMcasaMgrahaH jyotiSkaraNDakam 1 prakaraNa samuccayaH 11) 2 ahiMsASTaka sarvajJasiddhi aindrastutayaH / ) 3 pratyAkhyAnasvarUpaM sArasvatavibhramaH dAnapatriMzikA vizeSaNavatI viMzatikA ca 11) 4 jyotiSkaraNDaka saTIkaH 3) 5 anuyogadvArANAM cUrNihAribhadrIyA vRttizca 2) 6 paMcAzaka-dharmasaMgrahaNIAdizAkhASTakamUlaM 4) . milane kA patA-jainabandhu presa, indaura. 254 475 992 282 333 w 367 8 For Private and Personal Use Only
Page #3
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prathamapadyA zrIdazazAkhIya mUla suutrm| ||ahm // atha paJcAzakamUlam. shkm| namiUNa baddhamANa mAvagadhamma samAsao bA~cchaM / sammattAI bhAvatthasaMgayaM suttaNIIe // 1 // paraloyahiyaM samma jo jiNavayaNaM muNai uvautto / aitibbakamavigamA sukoso sAvago entha // 2 // tattanthasahahANaM sammattamasaggahI Na eyammi / micchattakhaovasamA mumsumAI u hoti daDhaM // 3 // sussUsa dhammarAo gurudevANaM jahAsamAhIe / veyAvacce Niyamo vayapaDivattIga ( i ) bhayaNA u // 4 // jaM sA ahigayarAo kammakhaovasamao Na ya taovi / hoi pariNAmabheyA lahu~ti tamhA ihaM bhayaNA // 5 // sammA paliyapuhutte'vagae kammANa bhAvao hoti / vayapabhitINi bhavaNNavataraMDatullANi NiyameNa // 6 // paMca u aNubdhayAiM thUlagapANavahaviramaNAINi / uttaraguNA tu aNNe disibbayAI imesi tu // 7 // thUlagapANavahassA viraI duviho ya so vaho hoi / saMkappAraMbhehiM vajjai saMkappao vihiNA / / 8 // gurumUle suyadhammo saMviggo ittaraM va iyaraM vA / vajjittu tao sammaM vajjei ime ya aiyAre // 9 // baMdhavaha For Private and Personal Use Only
Page #4
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandit A zrIdazazA- strIya mUla mUtram / prathamapadyA zakam / // 2 // %A5 chavicheyaM aibhAraM bhattapANavoccheyaM / kohAisiyamaNo gomaNuyAINa No kuNaI // 10 // thUlamusAvAyarasa ya viraI so paMcahA samAseNaM / kaNNAgobhomAliya NAsaharaNakUDasakhijje // 11 // iha sahasabbhakkhANaM rahasA ya sadAramantabheyaM ca / mosovaesayaM kUDalehakaraNaM ca | vajjei / / 12 / / thUlAdattAdANe viraI taM duvihamo viNiddiThaM ( hamo u nnidi)| saccittAcittesu lavaNahiraNNAivatthugayaM // 13 // |vajjai iha teNAhaDatakarajogaM viruddharajjaM ca / kUDatulakUDamANaM tappaDirUvaM ca vavahAraM // 14 // paradArassa ya biraI urAlaveubibheyao | duvihaM / eyamiha muNeyavvaM sadArasaMtosamA ettha / / 15 // vajjai ittariapariggahiyAgamaNaM aNaMgakIDaM ca / paravIvAhakkaraNaM kAme | tivvAbhilAsaM ca / / 16 / / icchAparimANaM khalu asayAraMbhaviNivittisaMjaNagaM / khettAivatthuvisayaM cittAdavirohao cittaM // 17 // khattAihiraNNAIdhaNAidupayAikuppamANakame / joyaNapayANabaMdhaNakAraNabhAvehi No kuNai // 18 // uDDAhotiriyadisaM cAummAsAikAlamANeNaM / gamaNaparimANakaraNaM guNavvayaM hoi vineyaM // 19 // vajjai uddddaaikmmaannynnppesnnobhyvisii| taha ceva khettavuDDi kahiMci saiaMtaraddhaM ca // 20 // bajjaNamaNataguMvariaJcaMgANaM ca bhogao mANaM / kammayao kharakammAiyANa avaraM ipaM bhaNiya | // 21 // saccittaM paDibaddhaM apauladupaulatucchabhakkhaNayaM / vajjai kammayao'vi ya itthaM aMgAlakammAI // 22 // taha' NatthadaMDaviraI aNNaM sa caubviho avajjhANe / pamayAyarie hiMsappayANa pAvovaese ya // 23 // kaMdappaM kukkuiyaM | mohariyaM saMjuyAhigaraNaM ca / upabhogaparIbhogAiregayaM cettha vajjei // 24 // sikkhAvayaM tu etthaM sAmAiyamo tayaM tu viSNeyaM / sAvajeyarajogANa bajaNAvaNArUvaM // 25 // maNavayaNakAyaduppaNihANaM iha jattao vivaoi / saiakaraNayaM aNavaSTriyassa | taha karaNayaM ceva // 26 // disivayagahiyassa disAparimANasseha paidiNaM ja tu / parimANakaraNameyaM avaraM khala hoi viNayaM // 27 // % For Private and Personal Use Only
Page #5
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir C prathamapadyA zakam / vajaha iha ANayaNappaoga pesappaogayaM ceva / saddANurUvavAyaM taha bahiyA poggalakkhevaM // 28 // AhAradehasakArakhaMbhavAvAraposaho zrIdazazAstrIya mUla | ya'nnaM / dese savve ya imaM carame sAmAiyaM NiyamA / / 29 / / appaDiduppaDilahiyapamaJjasejAi vaJjaI ettha / sammaM ca annnnupaalnnmaasuutrm| hArAIsu savvesu / 30 / / aNNAINaM suddhANa kappaNijANa desakAlajutaM / dANaM jaINamuciyaM nihINa sikkhAvayaM bhaNiyaM // 31 // saJcittaNikkhivaNayaM vajai saJcittapihaNayaM ceva / kAlAikkamaparavavaesaM macchariyayaM ceva / / 32 // etthaM puga aiyArA No parisuddhesu // 3 // hoti savyesu / akakhaMDaviraibhAvA bajai sabattha to bhaNiyaM // 33 / / sucAdupAyarakkhaNagahaNapayacavisayA muNeyavvA / kuMbhAracakabhAma| gardaDAharaNeNa dhIrehiM / / 34 / gahaNAduvari payattA hoi asanto'vi viraipariNAmo / akusalakammodayao paDai avaSNAi liMgamiha | / / 35 / / tamhA NicasatIe bahumANeNaM ca ahigayaguNammi / paDivakkhaduguMchAe pariNaiAloyaNeNaM ca / / 36 / / titthaMkarabhanIe susAhujagapajjuvAsaNAe y| uttaraguNasaddhAe ya ettha sayA hoi jaiyavvaM // 37 // evamasaMto'vi imo jAyai jAo'vi Na paDai kyaaii| tA etthaM buddhimayA apamAo hoi kAyavyo // 38 // ettha u sAvayadhamme pAyamaNuvvayaguNavvayAI ca / AvakahiyAI sikavAvayAI puNa ittarAIti / / 39 / / saMlahaNA ya aMte Na NiogA jeNa pavvayai koI / tamhA No iha bhaNiyA vihisesamimassa vocchAmi // 40 / / nivasejja tattha saddho ( saDDho ) sAhUNaM jattha hoi saMpAo / ceiyaharAI jammI tayaNNasAhammiyA ceva / / 41 // NavakAreNa viboho aNusaraNaM sAvao vayAI me / jogo ciivaMdaNamo paJcakkhANaM ca vihipubvaM // 42 // taha ceIharagamaNaM sakAro vaMdaNaM gurusagAse / paccakkhANaM savarNa jaipucchA uciyakaraNajja / 43 / / aviruddho vavahAro kAle taha bhoyaNaM ca saMvaraNaM / ceiharAgamasavaNaM sakAro baMdaNAI &Aya // 44 // jaivissAmaNamucio jogo navakAraciMtaNAIo / gihigamaNaM vihisuvarNa saraNaM gurudevayAINaM // 45 / / abbaMbhe puNa* R For Private and Personal Use Only
Page #6
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazazA- viraI mohadaguMchA satattacintA ya / itthIkalebarANaM tabbiraesuM ca bahumANA / / 46 / / muttaviuddhassa puNo suhamapayatyesu cittavi-18 dvitIyapadyA khIya mUla eNNAso / bhavAThiiNirUvaNe vA ahigaraNobasamacitte vA // 47 // AuyaparihANIe asamaMjamaceTTiyANa va vidhaage| khaNalAbhadISaNAe zakam / matram / dhammaguNemuM ca vivihesu // 48|| bAhagadosavivakakhe dhammAyarie ya ujjayavihAre | emAicittaNAso saMvaMgarasAyaNaM dei / / 49 / / goma bhaNio| | ya vihI iya aNavasyaM tu ciTThamANassa / bhavavirahavIyabhUo jAyai caarittprinnaamaa||50||iti prathama zrAvakadharmapazcAzakam || NamiUNa mahAvIraM jiNadikkhAe vihiM pvkkhaami| vayaNA NiuNaNayajuyaM bhavvAhiyaTAya lesenn||51||dikkhaa muMDaNamenthaM taM puNa cittassa hoi viNayaM / Na hi appasantacitto dhammahigArI jao hoi||52|| caramammi ceva bhaNiyA emA khalu poggalANa pariyaTTa / suddhasahAbasma tahA vimujjhamANasa jiivss||53|| dikkhAe ceva rAgo logaviruddhANa ceva cAutti / muMdaragurujogo'vi ya jasma tao entha ucioni // 54 // payatIe soUNa va daddaNa va kei dikvie jiive| maggaM samAyagnte dhammiyajaNabahumae nicaM // 55 / / eIe catra saddhA jAyai pAveja hamahaM eyaM / bhavajalahimahANAvaM NivekkhA sANubaMdhA ya // 56 / vigdhANaM cAbhAvo bhAve'vi ya cittathejjamaccanthaM / eyaM dikkhArAgo NiddiDha samayakeUhiM / / 57 // savvassa ceva jiMdA bisesao taha ya guNasamiddhANaM / ujudhammakaraNahasaNaM roDhA jaNapUyaNijANa // 58 / / bahujaNaviruddhasaMgo desAdAcAralaMghaNaM ceva / uvvaNabhogo ya tahA dANAivi pagaDamaNNe tu // 59 // sAhuvasaNammi toso sai sAmathammi apaDiyAro ya / emAjhyANi etthaM logaviruddhANi NeyANi // 60 // NANAijuo u gurU suviNe udagAditAraNa tatto / acalAirohaNaM vA taheba vAlAirakkhA vA // 61 // vAukumArAiNaM AhavaNaM NiyaNiehiM mantehiM / muttAsuttIe kila pacchA takammakaraNaM tu // 62 / / bAukumArAhavaNe pamajaNaM tattha suparisuddhaM tu / gaMdhodagadANaM puNa mehakumAgahavaNapuvvaM / / 63 / / uudevINAhavaNe GACC4244444 // 4 // For Private and Personal Use Only
Page #7
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazazA- gaMdhaDA hoi kusumavuTTIti / aggikumArAhavaNe dhvaM ege ihaM benti // 64 // vemANiyajAisabhavaNavAsiyAhavaNapubvagaM tatto / pAgAra- dvitIyapaJcA svIya mUlatigaNNAso mnnikNcnnruppvnnnnaannN||65|| bataragAhavaNAo toraNamAINa hoi vissnnaaso| cititarusIhAsaNachattacakadhayamAiyANa c||66 / zakam / mUtram / bhuvaNaguruNo ya ThavaNA sayalajagApiyAmahassa to sammaM / ukiDavaNNagovari samavasaraNAvaMbaruvassa / / 67 // eyassa pubadakSiNabhA gegaM maggao gaNadharassa / mugivasabhANaM vemANiNINa taha sAhuNINaM ca / / 68 // iya avaradakkhiNeNaM devINa ThAvaNA mugeyvaa| bhuvaNavazvANamaMtarajoisasaMbaMdhaNINatti // 69 / / bhavaNavazvANamaMtarajoisiyANaM ca ettha devANaM / avaruttareNa NavaraM niddiSTA samayake UhiM // 70 / / vemANiyadevANaM NarANa NArIgaNANa ya pasatthA / puvvuttareNa ThavaNA savvasi NiyagavaSNehiM / / 71 / / ahiNaulamayamayAmAhivapamuhANaM taha ya tiriyasattANaM / vittiyaMtarammi esA taie puNa devajANANaM / / 72 / / raiyammi samosaraNe evaM bhattivihavANusAreNaM / suio u padose ahigayajIvo iha ei / / 73 / / bhuvaNaguruguNakkhANA tammI saMjAyatibbasaddhassa / vihisAsagamoheNaM tao paveso tahiM evaM // 74 / / varagaMdhapupphadANaM siyavastheNaM tahanchiThayaNa ca / AgaigaiviNNANa imassa taha puSphapAe / / 75 / / abhivAharaNA aNNe Niyajogapavinio ya kezatti / dIvAijalagabheyA tahuttarasujogao cava // 76 / / bAhiM tu pupphapAe viyaDaNaca usaraNagamaNamAINi / kArAviJjai eso vAratigamuvari paDisaho // 77 // parisuddhassa u taha puSphapAyajogeNa daMsaNaM pacchA / ThitisAhaNamuvavRhaNa harisAipaloyaNaM ceva / / 78 / / aha tipayAhiNapuvvaM sammaM suddheNa cittarayaNeNaM / guruNo'NuveyaNaM sabbahave daDhamappaNo ettha // 79 / / esA khalu gurubhattI ukoso esa dANadhammo u / bhAvavisuddhAe~ darda iharAviya bIyameyassa / / 80 // je uttamacariyAmaNaM sopa aNuttamA Na pala pAranti / tA eyasagAsAo ukkoso hoi eyassa / / 81 / / guruNo'vi NAhigaraNaM mamattarahiyasma ettha vatthumi / tabbhAvasuddhiheuM aannaai8||5|| For Private and Personal Use Only
Page #8
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir strIya mUla zrAdazazAnAlA payaTTamANassa / / 82 / / NAUNa ya tabbhAvaM jaha hoi imassa bhAvavuDDitti / dANAbadesAo aNeNa taha ettha jaiyavvaM / / 83 / / NANAiguNajao dvitIyapazcA khalu NirabhissaMgo payattharasigo y| iya jayai na uNa aNNo gurUvi eyArimo ceva / / 84 // dhaNNANameyajogo dhaNNA ceha~ti eyaNI-2 zakam / sUtram / Ie / dhaNNA bahu maNNante dhagNA je Na ppadusanti / / 85|| dANamaha jahAsattI saddhAsaMvegakamajuyaM NiyamA / vihavANumArao taha jnno||6|| vayAro ya uciotti / / 86 / / ahigayaguNasAhammiyapIibohagurubhattivuDDI y| liMgaM avyabhicArI paidiyahaM sammadikkhAe / / 87|| parisuddhabhAvao taha kammakhaovasamajogao hoi / ahigayaguNavuDDI khalu kAraNao kjbhaavenn||88|| dhammammi ya bahumANA pahANabhAveNa tadagurAgAo / sAhammiyapItIe u haMdi vuDDI dhuvA hoi / / 89 / vihiyANuDhANAo pAeNa sabbakammakhaovasamA / NANAvaraNAvagamA NiyameNaM bohabuDDitti / / 90 // kallANasaMpayAe imIeN heU jao gurU prmo| iya bohabhAvao ciya jAyai gurubhattibuDDIbi / / 91 // iya kallANI emo kameNa dikkhAguNe mahAsatto / sammaM samAyaranto pAvai taha paramadikkhaMpi / / 92 / / garahiyamicchAyAro bhAvaNaM jiivmuttimnnhviddN| NIsesakammamukko uvei taha prmmunipi||93|| dikkhAvihANameyaM bhAvijataM tu tntnniitiie| saiapuNabaMdhagANaM kuggahaviraha lahuM kuNai // 94|| iti dIkSApazcAzakam / / namiUNa vaddhamANaM sammaM cocchAmi vaMdaNavihANaM / ukosAitibheyaM muddAviSNAsaparisuddhaM // 95 // NavakAreNa jahaNNA daMDagathuijuyala majjhimA nneyaa| saMpuSNA ukkosA vihiNA khalu vaMdaNA tivih| / / 96 // ahavAvi bhAvabheyA ogheNa apunnbNdhgaaiinnN| sabyAvi tihA NeyA sesANamimI Na samae / / 97 // pAraNa tibvabhAvA kuNai Na bahu maNaI bhavaM ghoraM / 3 ucciyahiI ca sevai savvatthavi apuNabaMdhoti / / 98 // susmasa dhammarAo gurudevANaM jhaasmaahiie| veyAvacce Niyamo sammaddihissa // 6 // For Private and Personal Use Only
Page #9
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir zrAdazazA- liMgAI / / 99 / / maggaNusAri saDDo paSNavaNi jo kiyAparo ceva / guNarAgI sakAraMbhasaMgao taha ya cArittI / / 100 // ete ahi- tIyapakSA strIya mUla gAriNo iha Na u sesA dabao'vi jaM esA / iyarIeN joggayAe sesANa u appahANatti / / 101||nn ya apuNabaMdhagAo pareNa ihara zakam / sUtram / * joggayAvi juttatti / Na ya Na pareNavi esA jamabhabvANapi NihiTTA // 102 // liMgA Na tie bhAvo Na tayatthAloyaNa NA // 7 // guNarAgo / No vimhao Na bhavabhayamiyavaccAso ya dohapi // 103 // velAi vihANami ya taggayacittAiNA ya vissnneo| tabuDDi- bhAvabhAvahiM taha ya dabveyaraviseso // 104 // sai saMjAo bhAvo pAyaM bhAvaMtaraM jao kuNai / tA eyamettha pavaraM liMgaM sadabhAvavuDDI tu // 105 // amae dehagae jaha apariNayammivi subhA u bhaavtti| taha mokkhahe uamae aSNahivi haMdi NidivA // 106 / / maMtAivihANammivi jAyai kallANiNo tahiM jtto| eno'dhigabhAvAo bhavvassa imIe ahigoti / / 107 // eieN paramasiddhI jAyai jatto daDhaM tao ahigaa| janaimmivi ahigataM bhavbasseyANusAreNa / / 108 / / pAyaM imIe jatte Na hoi ihalogiyAvi hANitti / NiruSakamabhAvAo bhAvo'vi hu tIra cheyakaro // 109 / / mokSaddhaduggagahaNaM evaM taM sesagANavi pasiddhaM / bhAveyabvamiNaM khalu sammati kayaM pasaMgaNaM // 11 // paMcaMgo paNivAo thayapADho hoi jogmuddaae| baMdaNa jiNamuddAe paNihANaM muttamuttIe // 111 // do jANU doNNi karA paMcamagaM hoi uttamaMgaM tu| sammaM saMpaNivAoNeo paMcaMgapaNivAo / / 112 / / aNNoSNantariaMgulikosAkArahiM dohi hatthehiM / piTTovarikopparasaMThiehi taha jogamuddatti // 113 // cattAri aMgulAI purao UNAI jattha pcchimo| pAyANaM ussaggo esA puNa hoi jiNamuddA / / 114 / / muttAsuttI muddA samA jahiM do'vi gambhiyA htthaa| te puNa lalADadese laggA aNe alaggatti // 115 / / savvatthavi paNihANaM taggayakiriyAbhihANavannA(ne)su / atthe visae ya tahA dihato chinnajAlAe // 116 // Na ya For Private and Personal Use Only
Page #10
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsur Gyanmandir zrIdazazAkhIya mUla sUtram / // 8 // . CAMERAMA tatthavi tadaNUNaM hadi abhAvA nnovlNbho'vi| cittassavi viNNeo evaM sesobaogesu // 117 / / khAobasamigabhAve daDhajattakayaM suhaM | tRtIyapazcA aNuDhANaM / parivaDiyaMpi hu jAyai puNovi tabbhAvabuDDikaraM // 118 / / aNuhavasiddha evaM pArya taha jogabhAviyamaINaM / sammamavadhAriyavvaM zakam / buhehiM loguttamamaIe // 119 / / jiNNAsAvi hu etthaM liMgaM eyaa| haMdi sudvaae| NevvANaMganimittaM siddhA esA tayatthINaM // 120 // dhisaddhAsuhavividisayA je pAyaso u joNitti / saNNANAdudayammi paiDiyA jogasatthesu / / 121 / / paDhamakaraNovari tahA aNahiNivihANa saMgayA esA / tivihaM ca siddhameyaM payaDa samae jao bhaNiyaM // 122 / / karaNaM ahApavat apuramaNiyaTTi ceva bhabvANaM / iyaresiM paDhama ciya bhaNNai karaNatti pariNAmo // 123 // jA gaThI tA paDhama gaThiM samaicchao bhave biiyN| aNiyaTTIkaraNa puNa samma| ttapurakkhaDe jIve / / 124 // itto u vibhAgAo aNAdibhavadavvaliMgao cev| Ni uNaM NirUviyavvA esA jaha mokkhaheutti // 125 / / mANo bhAvao imIe parovi hu abaDDapoggalA ahigo / saMsAro jIvANaM haMdi pasiddhaM jigamayammi / / 126 // iya taMtajuttio khala |NirUviyavyA buhehiM esatti / Na hu sattAmattega imAeM iha hoi NedhANaM // 127 / / kiMceha cheyakUDagasvagagAyaM bhatti samayaviU / taMtesa cittabheyaM taMpi hu paribhAvagIyaM tu // 128 / / davaNaM TaMkaNa ya juto cheyaM hu rUvago hoi| TaMkavihaNo dabveviNa khalu egaMtacheoni // 129 / / aibve Takegavi kUDo tega vigA u muddtti| phalame to e| ciA muddhAga pavAragaM motu // 130 // taM ghuga agatthaphaladaM hAhigayaM jamaNuvaogiti / Ayagaya ciya etthaM ciMtijjai samayaparisuddhaM // 131 / / bhAveNaM vaNNAdihiM cava suddhehi baMdaNA | cheyA / mokakhaphalacciya esA jahoiyaguNA ya NiyameNaM // 132 // bhAvaNaM vaNNAdihiM tahA ujA hoi aparisuddhatti / bIyagarUbasamA 4 khalu esAvi suhati NidiDA // 133 // bhAvavihUNA vaNNAiehiM suddhAvi kUDarUvasamA / ubhayavihUNA NeyA muddappAyA aniDaphalA | // 8 // For Private and Personal Use Only
Page #11
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SCORE zrIdazazA-4 // 134 // hoi ya pAeNesA kilihasattANa mNdbuddhiinn| pAeNa duggaiphalA visesao dussamAe u // 135 / / aNNe u logigacciya esA 3 3vandanastrIya mUla | NAmeNa vaMdaNA jaiNI / jaM tIi phalaM taM ciya imIeNNa u ahigayaM kiMci // 136 / / eyaMpi jujjai ciya tadaNAraMbhAu taSphalaM va jo| paJcAzakam sUtram / tappaJcavAyabhAvo'vi haMdi tattoNa juttatti // 137 / / jamubhayajagaNasabhAvA esA vihiNeyarahiM Na u aNNA / tA eyassAbhAve imIe~ evaM pAka bIyaM / / 138 // tamhA u tadAbhAsA aNNA esatti NAyao NeyA / mosAbhAsANugayA tadatthabhAvANiAgaNaM / / 169 / / suhph||9|| lajaNaNasabhAvA ciMtAmaNimAieuvi NAbhavyA / pAvati kiM puNeyaM paramaM paramapayavIyaMti // 140 // bhavvAvi ettha NeyA je AsannA Na jAimettaNaM / jamaNAi sue bhaNiyaM eyaM Na u iTTaphalajaNagaM // 141 / vihiapaoso jesiM AsaNNA te'vi suddhipattatti / khuddamigANaM puNa suddhadesaNA sIhaNAyasamA // 142 // AlociUNa evaM taMtaM puvvAvareNa sUrIhiM / vihijatto kAyavyo muddhANa hiyaTTayA sammaM // 143 // tivvagilANAdINa bhesajadANAiyAI nnaayaa| dadRcvAi~ ihaM khalu kuggahaviraheNa dhIrehiM // 144 / / iti vandanapazcAzakama 3 / / namiUNa mahAvIraM jiNapUjAe vihiM pvkkhaami| saMkhavao mahatthaM gurUvaesANusAreNa // 145 / / vihiNA u kIramANA savva cciya phalavatI bhavati ceDhA / ihaloiyAci kiM puNa jiNapUyA ubhayalogahiyA / / 143 // kAle suibhUeNaM visiTTapuSphAiehiM vihiNA | u / sArathuithottagaruI jiNapUjA hoi kAyavvA / / 147 // kAlammi kIramANaM kisikama bahuphalaM jahA hoi / iya savva cciya ki|riyA NiyaNiyakAlImma viSNeyA // 148 / / so puNa iha viNNeo saMjhAo tiNNi tAva oheNa / vittikiriyAviruddho ahavA jo jassa jAvaio ||149||purisennN ghuddhimayA suhavuDDhi bhAvao gaNaMteNaM / jatteNaM hoyavvaM suhANubaMdhappahANeNa // 150 // vivoccheyammi ya // 9 // gihiNo sIyaMti svvkiriyaao| Niravekkhassa u jutto saMpuSNo saMjamo ceva / / 151 / / tAsiM aviroheNaM Abhiggahio ihaM mao For Private and Personal Use Only
Page #12
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazazA-18| kAlo / tatthAvocchiNNo jaM NiccaM takaraNabhAvotti // 152 // tattha suiNA duhAvi hu davve hAeNa suddhavattheNa / bhAve u avatthoci-16| 4 pUjA | yavisuddhavittipahANeNa // 153 / / NhANAivi jayaNAe AraMbhavao guNAya NiyameNa / suhabhAvaheuo khalu viSNeyaM kUvaNAeNaM paJcAzakam sUtram / / / 154 / / bhUmIpehaNajalachANaNAi jayaNA u hoi hANAo / etto visuddhabhAvo aNuhavasiddho ciya buhANaM // 155 // annatthAraMbhavao dhamme NAraMbhao aNAbhogo / loe pavayaNakhisA abohivIyaMti dosA ya // 156 // avisuddhAvi hu vittI evaM ciya hoi ahigadosAu / tamhA duhAvi suiNA jiNapUjA hoi kAyavvA / / 157 // gaMdhavaradhUvasavosahohiM udagAiehiM cittehiM / surahivilevaNavarakusumadAmabalidIvaehiM ca / / 158 // siddhatthayadahiakkhayagoroyaNamAiehiM jahalAbhaM / kaMcaNamottiyarayaNAidAmaehiM ca vivihehiM |yugmm ||159||pvrehiN sAhaNehiM pAyaM bhAvo'vi jAyae pavaro / Na ya aNNo uvaogo eesi sayANa laDhayaro // 160 / / ihaloyapAraloiyakajjANaM pAraloiyaM ahigaM / taMpi hu bhAvapahANaM sovi ya iya kajjagammotti / / 161 // tA niyavihavaNurUvaM visihapupphAiehiM jiNapUjA / kAyavvA budvimayA tammI bahumANasArA ya // 162 // eso ceva iha vihI visesao sabameva jatteNa / |jaha rehati taha samma kAyavbamaNaNNaceDeNaM / / 162 / / vattheNa baMdhiUNaM NAsaM ahavA jahAsamAhIe / vajjeyavya tu tadA dehammivi kaMDayaNamAI // 164 // bhiccAvi sAmiNo iya jatteNa kuNaMti je u saNiogaM / hoti phalabhAyaNaM te iyaresi kilesamittaM tu // 165 // bhuvaNagurUNa jiNANaM tu (Na vi) visesao eva (ya) meva dahavvaM / tA evaM ciya pUyA eyANa buhehiM kAyavvA // 166 // bahumANo'vi hu evaM jAyai paramapayasAhago NiyamA / sArathuithottasahiyA taha ya citivaMdaNAo ya / / 167 / / sArA puNa thuithottA gaMbhIrapayatthaviraiyA je u / sanbhUyaguNukittaNarUvA khalu te jiNANaM tu // 168 // tesiM atthAhigame NiyameNaM hoi kusalapariNAmo / // 10 // For Private and Personal Use Only
Page #13
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4 pUjA zrIdazazA- suMdarabhAvA tesi iyarammavi rayaNaNAeNa // 169 / / jarasamaNAI rayaNA aNNAyaguNAvi te samiti jhaa| kammajjarAi thuimAiyAvi taha strIya mUla | bhAvarayaNAu / / 170 // tA eyapuvvagaM ciya pUjAe uvari vaMdaNaM neyaM / akkhaliyAiguNajuyaM jahAgamaM bhAvasAraM tu // 171 / / / suutrm| kammavisaparamamaMto evaM eyaMti beMti savvaNNU ( smynnnnuu)| muddA etthussaggo akkhobho hoi jiNaciNNo / / 172 / / eyassa samattIe kusalaM paNihANamo u kAyavvaM / tatto pavittivigghajayasiddhI taha ya thirIkaraNaM / / 173 / / etto ciya Na NiyANaM paNihANa bohipatthaNAsarisaM / suhabhAvaheubhAvA NeyaM iharApavittI u // 174 // evaM tu ihRsiddhI dabbapavittIu aNNahA NiyamA / tamhA aviruddhamiNaM NeyamavatthaMtare ucie / 175 // taM puNa saMviggaNaM uvaogajueNa tibbasaddhAe / siraNamiyakarayalaMjali iya kAyavvaM paya|tteNaM // 176 // jaya vIyarAya ! jayagurU hou mamaM tuha pabhAvao bhayavaM / bhavaNibbeo maggANusAriyA iDaphalasiddhI // 177 // loya|viruddhaccAo gurujaNapUA paratthakaraNaM ca / suhagurujAgo tavvayaNasevaNA AbhavamakhaMDA // 178 // yugmam / / uciyaM ca imaM NayaMta tassAbhAvAmma tapphalassaNNe / apamattasaMjayANaM ArA'NabhisaMgao Na pare // 179 / / mokakhaMgapatthaNA iya Na NiyANaM taduciyassa viNNeyaM / suttANumaitto jattha bohIe patthaNA mANaM // 180 // evaM ca dasAIsuM titthayaraMmivi NiyANapaDiseho / jutto bhavapaDibaddhaM sAbhissaMgaM tayaM jeNa / / 181 / / jaM puNa NirabhissaMgaM dhammA eso annegstthio| NiruvamasuhasaMjaNao apuvvaciMtAmaNIkappo // 182 // tA eyANuhANaM hiyamaNuvahayaM pahANabhAvassa / tammi pavittisarUvaM atthApattIe~ tamaduI / / 183 / / yugmam / / kaya|mittha pasaMgeNa pUjA evaM jiNANa kAyavvA / laghRNa mANusattaM parisuddhA suttanAtIe // 184 / / pUjAe kAyavaho paDikuTTho so ya jANeva pujjANaM / uvagAriNitti to sA parisuddhA kaha Nu hoitti // 185 / / bhaNNai jiNapUyAe kAyavaho jativi hoi u kahici / / SACSRUSSACRECE // 11 // For Private and Personal Use Only
Page #14
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazazAstrIya mUla sUtram / // 12 // sarasa | tahavi taI parisuddhA gihINa kUvAharaNajogA // 186 / / asadAraMbhapavattA jaM ca gihI teNa tesi vineyaa| tannivittiphala cciya | 5pratyA esA paribhAvaNIyamiNaM / / 187 / / uvagArAbhAvammivi pUjjANaM pUjagassa uvgaaro| maMtAdisaraNajalaNAisevaNe jaha tahehaMpi // 188 / / khyAna| dehAdiNimittaMpi hu je kAyavahammi taha payaTTati / jiNapUyAkAyavahammi tesimapavattaNaM moho / 189 // suttabhaNieNa vihiNA dipaJcAzakam gihiNA NivyANamicchamANeNa / tamhA jiNANa pUjA kAyavvA appamatteNaM // 190 / / ekaMpi udagabiMduM jaha pakikhattaM mahAsamuddammi / jAyai akkhayamevaM pUyA jiNaguNasamuddesu // 191 // uttamaguNabahumANo payamuttamasattamajjhayArammi / uttamadhammapasiddhI pUyAe jiNava riMdANaM // 192 / / subai duggaiNArI jagagurugo siMduvArakusumehiM / pUjApaNihANaNaM ubavaNNA tiyasalogammi // 193 // samma NAUPANa imaM suyANusAreNa dhIrapurisehiM / evaM ciya kAyavvaM avirahiyaM siddhikAmehiM / / 194 / / iti pUyApagaraNaM cautthaM // | namiUNa badamANa samAsao suttajuttio voccha / paJcakkhANassa vihiM maMdamaivivohaNahAe // 195 // paccakkhANaM niyamo carittadhammo ya hoti egaTThA / mUluttaraguNavisayaM cittamiNa vaNiyaM samae // 196 // iha puNa addhArUvaM NavakArAdi patidi| govaogitti / AhAragoyaraM jagihINa bhaNimo imaM ceva // 197 / / gahaNe AgAresuM sAmaie cetra vihisamAuttaM / bhee bhoge saya pAlaNAe~ aNuvaMdhabhAve ya / / 198 // dAragAhA / / gimhati sayaMgahIya kAle viNaeNa smmmuvutto| aNubhAsaMto paivatthu jANa. | go jANagasagAse // 199 // etthaM puNa caubhaMgo viSNeo jANageyaragao u| suddhAsuddhA paDhamaMtimAu sesesu u vibhAsA | Baa // 200 / biie jANAveuM oheNaM taie jeDagAimi / kAraNao u na doso iharA hAitti gahaNavihI // 201 // do ceva | NamokAre AgArA chacca porisIe u / satteva ya purimaDDhe ekkAsaNagammi aheva // 202 // sattegaTThANassa u aDevAyaMbilassa A For Private and Personal Use Only
Page #15
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mulam // 13 // AgArA / paMca abhattaTThassa u chappANe carima cattAri / / 203 / / paMca cauro abhiggahi Nibviie aDha Nava ya aagaaraa| appAu II5pratyAprAraNe paMca u havaMti sesesu cattAri // 204 // NavaNIogAhimae addavadahipisiyaghayagule ceva / Nava AgArA tesi sesadavA-15 khyAna NaM ca aDeva / / 205 // vayabhaMgo gurudoso thevassavi pAlaNA guNakarI u| gurulAghavaM ca NeyaM dhammammi ao u AgArA sapazcAzakam. | // 206 / / sAmaievi hu sAvaJjacAgarUve u guNakaraM eyaM / apamAyabuDDijaNagattaNeNa ANAu viSNeyaM / / 207 // etto ya appamAo jAyai etthamiha aNuhavo pAyaM / viratIsaraNapahANe suddhapavittIsamiddhaphalo / / 208 // Na ya sAmAiyameyaM bAhai bheyagahaNe (ggahe) vi samvattha / samabhAvapavittiNivittibhAvao ThANagamaNaM va // 209 / / sAmaie AgArA mahallataragevi Neha paNNattA / bhaNiyA appatare'vi hu NavakArAimmi tucchamiNaM // 210 / / samabhAve cciya taM jaM jAyai sabbattha AvakahiyaM ca / tA tattha Na AgArA paNNatA |kimiha tucchati / 211 / / taM khalu NirabhissaMga samayAe savvabhAvavisayaM tu / kAlAvahimmivi paraM bhaMgabhayA NAvAhiteNa // 212 // maraNajayajjhavasiyasuhaDabhAvatullamiha hINaNAeNa / avavAyANa Na visao bhAvayacaM payatteNaM / / 213 // etto cciya paDiseho darda ajoggANa vaNNio samae / eyassa pAiNo'vi hu bIyaMti vihI ya aisaiNA // 214 / / tassa u pavesaNiggamavAraNajogesu jaha u abavAyA / mUlAcAhAe~ tahA NavakArAimmi AgArA / / 215 / / Na ya tassa tesu'vi tahA NirabhissaMgo u hoi pariNAmo / paDiyAraliMgAsiddho uNiyamao aNNahArUvo / / 216 ||nn ya paDhamabhAvavAghAyamo u evaMpi avi ya tssiddhii| evaM ciya hoDa darda iharA vAmohapAyaM tu // 217 // ubhayAbhAve'vi kuto'vi aggao haMdi eriso ceva / takAle tabbhAvo cittakhaovasamao o * // 218 / / AhArajAio esa ettha ekovi hoti caubheo / asaNAijAibheyA NANAipasiddhio o // 219 // NANaM sahahaNaM | saa|| For Private and Personal Use Only
Page #16
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mulam pazcAzaka-18 gahaNa pAlaNA virativuDDi cavatti / hoi iharA u mohA vivajao bhaNiyabhAvANaM / / 220 / / asaNaM oyaNasattugamuggajagArAi khaja-18 5 pratyAgavihI ya / khIrAI sUraNAI maMDagapabhiI ya viSNeyaM ||221|paannN sovIrajavodagAi cittaM surAigaM cava / AukkAo sabbo kakaDa-10 khyAna gajalAiyaM ca tahA // 222 // bhattosaM dantAI khajjUraM nAlakeradakkhAdI / kakaDigaMcagaphaNasAi bahuvihaM khAimaM NeyaM // 223 // daMtavaNaM pazcAzakam. taMbolaM citaM tulasIkuheDagAI ya / mahupippalimuMThAI aNe gahA sAimaM hoi / / 224 // lesuddeseNee bheyA eesi daMsiyA evaM / eyANusArao cciya sesA sayameva viSNeyA // 225 / / tivihAibheyao khalu ettha imaM vaNiyaM jiNidehiM / etto ciya bheesuvi suhumaMti buhANamaviruddhaM // 226 / / aNNe bhaNati jatiNo tivihAhArassa Na khalu juttamiNaM / sadhaviraiu evaM bheyaggahaNe kahaM sA u||227|| apamAyavuDDijaNagaM eyaM etthaMpi daMsiyaM puvvaM / tabbhogamittakaraNe sesaccAgA tao ahigo / / 228 / / evaM ( kahiMci) kahaMci kajje bhAdavihassavi taNNa hoti ciMtamigaM / saccaM jaiNo NavaraM pAegaNa aNNaparibhogo // 229 // vihiNA paDipuNNammi bhogo vigae ya thevakAle u / suhadhAujogabhAve citteNamaNAkuleNa tahA / / 230 // kAUNa kusalajogaM uciyaM takAlagoyaraM NiyamA / gurupaDivattippamuhaM maMgalapAThAiyaM cetra / / 231 // sariUNa visesegaM paccakkhAyaM imaM mae pacchA / taha saMdisAviUNaM vihiNA muMjaMti dhammarayA | // 232 / / sayapAlaNA ya etthaM gahiyammivi tA imammi annemA dANe utraesammi ya Na hoti dosA jaha'NNattha // 233 / / kayapaccakkhANovi ya AyariyagilANabAlavuDDANaM / dejjAsaNAi saMte lAbhe kayabIriyAyAro // 234 // saMviggaannasaMbhoiyANa daMsejja saGkaga kulANi / ataraMto vA saMbhoiyANa jaha vA samAhIe / / 235 / / evamiha sAvagANavi dANuvaesAi uciyamo NeyaM / sesammi vi esa 18 vihI tucchassa disAdavekkhAe // 236 / / saMtearaladvijuearAibhAvesu hoi tullesu / dANaM disAibhee tIe ditassa ANAdI // 237 // // 14 // CASCARRCANE For Private and Personal Use Only
Page #17
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pazcAzakamulam | 6 stavapaJcAzakam. // 15 // bhASaNamuciyajogaM aNavarayaM jo karei abbhio| NiyabhUmigAya sarisaM etthaM aNubaMdhabhAvavihI // 238 // guruAeseNaM vA jogaMtaragapi tadahigaM tamiha / guruANAbhaMgammi ya sabve'NatthA jao bhaNitaM // 239 // chaTTamadasamaduvAlasehiM mAsaddhamAsakhamaNehiM / akarito guruvayaNaM aNaMtasaMsArio hoti / / 240 // bajjhAbhAve'vi imaM paJcakkhaMtassa guNakaraM ceva / AsavanirohamAvA ANAArAhaNAo ya / / 241 / / na ya etvaM egaMto sagaDAharaNAdi ettha dihato / saMtapi NAsai lahuM hoi asaMtaMpi emeva // 242 // oheNAvisayapi hu Na hoi eyaM kahiMci NiyameNa / micchAsaMsajjhiyakammao tahA savvabhogAo // 243 // viraIe saMvegA takkhayao bhogavigamabhAvaNa / saphalaM sabvattha imaM bhavavirahaM icchamANassa / / 244 / / iti pratyAkhyAnapazcAzakam 5 // x namiUNa jiNaM vIraM tilogapujja samAsao vocchaM / thayavihimAgamasuddhaM saparesimaNuggahaDAe // 245 ||dbbe bhAve ya thao davve bhAvathayarAgao samma / jiNabhavaNAdivihANaM bhAvathao caraNapaDivattI / / 246 // jiNabhavaNabiMbaThAvaNajattApUjAi suttao | vihiNA | dabatthautti neyaM bhAvatthayakAraNatteNa // 247 // vihiyANuTThANamiNaMti evamevaM sayA karatANaM / hoi caraNassa heU | No ihalogAdavekkhAe / / 248 // evaM ciya bhAvathae ANAArAhaNAu rAgo'vi / jaM puNa iyabivarIyaM taM davathao'vi No hoi // 249 // bhAve aippasaMgo ANAvivarIyameva jaM kiMci / iha cittANuDhANaM taM davathao bhave savvaM // 250 // jaM vIyarAgagAmI 4 aha taM NaNu garahitaMpi hu sa evaM / siya uciyameva jaMtaM ANAArAhaNA evaM // 251 // uciyaM khalu kAyavvaM savvattha sayA NareNa buddhimatA / ii phalasiddhI NiyamA esa ciya hoi ANati // 252 / / jaM puNa eyaviuttaM emaMteNeva bhAvasuNNati / taM visayammivi patao bhAvathayAheuto nneyN||253|| samayammi dacasaddo pAyaM jaM joggayAe rUDhotti / Niruvacarito u bahuhA paogabhedovalaMbhAo For Private and Personal Use Only
Page #18
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir pazcAzakamulam 46 stv&||254|| miupiMDo davaghaDo susAvago taha ya davvasAhutti / sAhU ya davvadevo emAi sue jao bhnnit||255|| tA bhAvatthayaheU jo pazcAzakam. so davvatthao ihaM iho / jo u va NevaMbhUo sa appahANo paraM hoti||256|| appAhaNNe'vi ihaM katthai dihou davvasaddotti / aMgAramadago jaha davAyario sayA'bhabyo / 257 // appAhaNNA evaM imassa davvatthavattamaviruddhaM / ANAbajjhattaNao na hoi mokkhaMgayA NavaraM // 258 // bhogAdiphalaviseso u asthi etto'vi visayabhedeNa / tuccho u tago jamhA havati pagAraMtareNAvi // 259|| uciyANuhANAo vicittajaijogatullamo esa / jaMtA kaha dabbatthao taddAreNappabhAvAo // 260 / / jiNabhavaNAdivihANahAreNaM esa hoti suhajogo / uciyANuTThANaMpi ya tuccho jaijogato NavaraM / / 261 // sabvattha nirabhisaMgattaNaNa jaijogamo mahaM hoi / eso u abhirasaMgA katthai tucchevi tucche u // 262 // jamhA u abhissaMgo jIvaM dUsei Niyamato ceva / tasiyassa jogo visaghAriyajogatullotti / / 263 // jaiNo asiyassA heyAo sabbahA Niyattassa / suddho u uvAdee akalaMko savvahA so u // 264 // asuhataraMDuttaraNappAo davvatthao'samatto ya / NadimAdisu iyaro puNa samattabAhuttaraNakappo // 265 / / kaDugosahAdijogA maMthararogasamasaNNiho vAvi / paDhamo viNosaheNaM takkhayatullo va vitio u / / 266 // paDhamAoM kusalabaMdho tassa vivAgeNa sugaimAdIyA / tatto paraMparAe bitio'vihu hoi kAleNaM // 267 / / caraNapaDivattirUvo thoyavvociyapavittio guruo / saMpuSNANAkaraNaM kayakicce | haMdi uciyaM tu // 268 / / NeyaM ca bhAvasAhuM vihAya aNNo caeti kAuMje / sammaM tagguNaNANAbhAvA taha kammadosA ya // 269 / / itto |cciya phullAmisathuipaDivattipUyamajhami / carimA garuI iTTA aNNehivi NicabhAvAo / / 270 // davvatthayabhAvatthayarUvaM eyamiya hotira 4 daTThavvaM / aNNoNNasamaNubaddhaM (vidvaM) Nicchayato bhaNiyavisaya tu // 271 / / jaiNo'vi hu davvatthayabhedo aNumoyaNeNa athiti / SCIRSONACHAR For Private and Personal Use Only
Page #19
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yaM ca etya yaM iya suddhaM natajuttIe / / 272 / / tatammi vaMdaNAe pUyaNasakAraheu umsaggI / jatiNAvi hu NiddiSTThI te puNa davya jina paJcAzaka iha dahAvi dabanthao pattha / / 274: osaraNe bali bhavana tthysruve||273|| mallAiehiM pUA sakAro pavaravatthamAdIhiM / aNNe vivajjA mUlam. pazcAzakama mAdI Na ceha jaM bhagavayAvi paDisiddhaM / tA esamaNuNNAo uciyAgaM gammatI teNa ||27||nn ya bhagavaM aNujANati joga mukkhaviguNaM kadAcidapi / Na ya tayaNuguNo'vi tao Na bahumato hAti annnnsi||276|| jo cetra bhAvaleso sA cava ya bhagavato vahumato u / Na tao'vi NayareNaMti atthao movi emeva / / 277|| kajja icchaMtaNaM aNaMtara kAraNaMpi ittuNtu| jaha AhArajAtini icchaMtaNaha thAhArA VI| 278 / / jiNabhavaNakAraNAivi bharahAdaNi Na cAritaM teNa | jaha tesi ciya kAmA sallavisAdIhiM NAhiM / / 279 // tA tNpi| aNamayaM ciya appaDisehAo taMta junIe / iya sesANavi etthaM aNu moyaNamAdi aviruddhaM / / 28 / / jaM ca ca uddhA bhaNio viNao3 uvayArio u jo tattha / so titthagare NiyamA Na hoi dabatthayAdaNNA / / 81 / / eyassa u saMpADaNahe uM taha ceva baMdaNAe u / pUjaNamAducAraNamuvavaNaM hoi jaiNo'vi // 282 / / iharA aNatthagaM taM Na ya tayaNu cAraNeNa mA bhaNitA / tA ahisaMdhAraNamo saMpA | DaNamiTTameyasya / / 283 / / sakkhA u kasiNasayamadabbAbhAvehi (vo ya) No ayaM iTTo / gammai taMtaThitIe bhAvapahANA hi muNautti // 284 // epahito aNNe je dhammAhagAriNo hu tesi tu / sakkhaM ciya viSNeo bhAvaMgatayA jato bhANataM // 285 / / akasiNapavanayANaM virayAvirayANa esa khalu jutto / saMsArapayaNukaraNe davyathae kUvadiluto / / 286 // so khalu pupphAIo tatthutto na jiNabhavaNamAIvi | AisahA vutto tayabhAve kassa pupphAI? / / 287 / / NaNu tattheva ya muNiNo pupphAinivAraNaM phuDaM asthi / asthi nayaM sayakaraNa par3acca na'NumAyaNAivi / / 88 / / subaha ya vaharisiNA kAravaNaMpi hu aNuTTiyamimamsa / vAyagagaMthesu tahA // 17 // For Private and Personal Use Only
Page #20
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir paJcAzaka- mUlam . // 18 // RECK eyagayA desaNA ceva // 289 // davvatthaovi evaM ANAparataMtabhAvaleseNa / samaNugau cciya ohigAriNo suparisuddhotti 7 jina P // 290 // loge salAhaNijjo visesajogAu uNNaiNimittaM / jo sAsaNassa jAyai so Neo suparisuddhotti / / 291 // tattha puNa|| bhavanavaMdaNAiMmi uciyasaMvegajogao NiyamA / asthi khalu bhAvaleso aNuhavasiddho vihiparANaM // 292 // davvatthayArihattaM samma NAUNa lipazcAzakam | bhayavao taMmi / taha ya (u) payaTTatANaM tabbhAvANumaio so ya (cev)|| 293 / / alamattha pasaMgaNaM uciyarsa appaNo muNeUNaM / dovi ime kAyabvA bhavavirahatthaM buhajaNeNa / / 294 // stavanavidhiH samAptaH / ||ath saptamapaJcAzakam // namiUNa vahnamANaM vocchaM jiNabhavaNakAraNAvahANaM / saMkhevao mahatthaM guruvaesANusAreNaM // 25.5 / / ahigAriNA imaM khalu kAreyavvaM vivajjae doso / ANAbhaMgAu cciya dhammo ANAe paDibaro / / 296 / / ArAhaNAi tIe puNNaM pAvaM virAhaNAe u / eyaM dhammarahassaM viNNeyaM budvimatehiM / / 297 // ahigArI u gihattho muhasayaNo vittasaMjuo kulajo / akkhuddo dhiibalio maimaM taha dhammarAgI a // 298 // gurupUyAkaraNaraI sussUsAiguNasaMgao ceva / NAyA'higayavihANassa dhaNiyaM mANappahANo ya // 299 // / yugmam / / eso guNaddhijogA aNegasattANa tIi vinniogaa| guNarayaNaviyaraNeNaM taM kAriMto hiyaM kuNai / / 300 // taM taha pavana tamANaM dahUM kei guNarAgiNo maggaM / aNNe u tassa bIyaM suhabhAvAu pavajjaMti / / 301 // jo ciya suhabhAvo khalu savvannumayammi | AIR, | hoi parisuddho / mo cciya jAyai bIyaM bohIe neNaNAeNa / / 302 / / jiNabhavaNakAraNavihI suddhA bhUmI dalaM ca kaTThAI / bhiyagA // 18 // For Private and Personal Use Only
Page #21
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra paJcAzakamUlam // 19 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir isaMghANaM sAsayabuTTI ya jayaNA ya / / 303 / / dabbe bhAve ya tahA suddhA bhUmI paesakIlA y| dabbe pattigarahiyA aNNasiM hoi bhAve u || 304 || apadesaMmiNa vuDDI kAravaNe jiNagharassa Na ya pUyA / sAhUNamaNaNuvAo kiriyANAso uavavAe ||305 || sAsaNagArahA loe ahigaraNaM kutthiyANa saMpAe / ANAdIyA dosA saMsAraNibaMdhaNA ghorA / / 306 / / kIlAdisallajogA hoMti aNivvANamAdiyA dosA / eesi vajjagaDA jaijja iha suttavihiNA u / / 307 || dhammatthamujjueNaM savvasmApattiyaM Na kAyavvaM / iya saMjamo'vi seo ettha ya bhayavaM udAharaNaM // 308 // so tAvasAsamAo tesiM appattiyaM muNeUNaM / paramaM avohibIyaM tato to iMtakAle'vi / / 309 / / iya savveNavi sammaM sarka appattiyaM saha jaNassa / NiyamA parihariyavyaM iyaraMmi sanataciMtA u || 310 || kaTTAdIvi dalaM iha suddhaM jaM devatAduvavaNAo / go avihiNovaNIyaM sayaM cakArAviyaM jaM No // 311 // tassavi ya imo o suddhAsuddhaparijANaNovAoM / takahagahaNAdimmI sauNeyarasaNNivAto jI // 312 / / NaMdAdisuho so bhario kalaso'tha suMdarA purisA / suhajogAi ya sauNo kaMdiyasadAdi itaro u // 313|| suhrassavi gahiyassA pasatyadiyahammi suhamuhutteNaM / saMkAmaNammivi puNo viSNeyA sauNamAdIyA || 314 || kAravaNe'vi ya tassiha bhitagANavisaMghaNaM Na kAyavyaM / aviyAhiMgapadANaM diTThAdiphalaM eyaM / / 315 / / te tucchA barAyA ahigeNa dRDhaM uviMti paritosa / tuTThA ya tattha kammaM tatto ahigaM pakuti / / 316 / / dhammapasaMsAe tahA kei NibaMdhaMti bohibIyAI / aNNe u lahuyakammA etto cciya saMpavujjhati // 317 // loge ya sAhuvAo atucchabhAveNa sohaNo dhammo / purisuttamappaNIto pabhAvaNA caiva titthassa / / 318 || sAsayabuddhIvi ihaM bhuvaNagurujigiMduguNapariNAe / taNitthaM suddhapavittae~ NiyameNa / / 319 / / pecchissaM itthamahaM vaMdaNagaNimittamAgae sAhU / kayapuNNe bhagavaMte For Private and Personal Use Only 7 jina bhavana paJcAzakam // 19 //
Page #22
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jina bhavanapazcAzakam D - paJcAzaka-* guNarayaNaNihI mahAsatte // 320 / paDiyujhismati iha daTTaNa jiANadabiMbamakalaka / aNNe'vi bhavyasattA kAhiti tato paraM dhamma 8 mUlam. / / 321 / / tA eyaM me vittaM jametthamuvaogameti aNavarayaM / iya ciMtA'parivaDiyA sAsayavuDDI u mokkhaphalA / / 322 / / jayaNA ya | payatteNaM kAyavvA ettha sabajogesu / jayaNA u dhammasAro jaM bhaNiyA vIyarAgehiM / / 323 / / jayaNA u dhammajaNaNI jayaNA dhamma ssa pAlaNI ceva / tavvuDDIkarI jayaNA egaMtasuhAvahA jayaNA / / 324 / / jayaNAe vaTTamANo jIvo sammattaNANacaraNANaM / saddhAbo| hAsevaNabhAveNArAhago bhaNito // 325 // esA ya hoi NiyamA tadahigadosaviNivAraNI jeNa / teNa NivittipahANA viNNeyA buddhimaMtehiM // 326 / / sA iha pariNayajaladalavisuddhirUvA u hoi NAyavvA / aNNAraMbhaNivittIeM appaNAhiTTaNaM cevaM / / 327 / evaM ca hoi esA pavittisvAvi bhAvato NavaraM / akusalaNivittirUpA appabahuvisesabhAvaNaM // 328 / / etto ciya Nihosa sippAdivihANamo jiNiMdassa / leseNa sadosaMpihu bahudosanivAraNatteNa // 329 / / barabohilAbhao so sabuttamapuNNasaMjuo bhaya | egaMtaparahiyarato jAvisuddhajogo mahAsatto // 330 // ja bahuguNaM payANaM taM NAUNaM taheva daMsaha / te rakta ssa tato jahocitaM kaha bhave doso' / / 331 / / yugmam / / tattha pahANo aso va hudosanivAraNAu jagaguruNo / nAgAdirakkhaNe jaha kavaNadose uvi suhjogaa|33|| khaDDAtaDammi visame iTusuyaM panchiUNa kIlaMtaM / tappaccavAyabhIyA tadANaNahA gayA jaNaNI // 333 // diho ya tIe NAgo taM pati eMto duto u khaDDAe / to kaGkito tago taha pIDAhavi suddhabhAvAe // 334 // yugmam / / eyaM ca ettha juttaM ihraahigdosbhaavto'nnttho| tapparihAreNattho| atthA ciya tattaA Nao / / 335 / / eva nivittipahANA viSNeyA bhAvao ahiMseyaM / jayaNAvao u vihiNA pUjAdigayAvi emeva / / 336 // NipphAiUNa evaM jiNabhavaNaM suMdara tahiM viMcaM / vihikAriyamaha vihiNA paDavejjA lahaM ceva / / 337 / / eyassa - - 20 // C- For Private and Personal Use Only
Page #23
--------------------------------------------------------------------------
________________ Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org phalaM bhaNiyaM iya ANAkAriNo u saGkassa / cittaM suhANubaMdha NivvANataM jiNiMdehi // 338 // jiNabiMbapaiTTAvaNabhAvajjiyakamma-8 aSTama pazcAzaka 18 pratiSThA mUlam. / pariNativasaNaM / sugatI paiTThAvaNamaNahaM sadi appaNo ceva / / 339 / / tatthavi ya sAhudaMsaNabhAvajjiyakammato u guNarAgI / mApazcAzakam kAle ya sAhudaMsaNamahakameNaM guNakaraM tu // 340 // paDibujhissaMtanne bhAvajjiyakammao ya paDibattI / bhAvacaraNassa jAyati egNt|| 21 // suhAvahA NiyamA // 341 // aparivaDiyamuhIMcatAbhAvajjiyakammapariNatIe u| gacchati imIi aMtaM tato ya ArAhaNaM lahai // 342 // NicchayaNayA jamesA caraNapaDivattisamayato pabhiti / AmaraNatamajassaM saMjamaparipAlaNaM vihiNA // 343 // ArAhagA ya jIvo sattaTThabhavehiM pAvatI NiyamA / jamAdidosavirahA sAsayasokAvaM tu NibANa // 344 // jiNabhavaNakAraNavihI samanA // 7 // // athASTamapaMcAzakam // 8 // namiUNa devadevaM vIraM samma samAsao bocchaM / jiNAbapaiTThAe vihimAgamaloyaNItIe // 345 // jiNabiMbassa paiTThA pAyaM | kArAviyassa jaM teNa / takAravaNaMmi vihiM paDhama ciya daNimo tAva // 346 // souM NAUNa guNe jiNANa jAyAe~ suddhabuddhIe / kiccamiNaM maNuyANaM jammaphalaM ettiya ceva (ha) // 347 / / guNapagarisA jiNA khalu tesi biMbassa daMsaNaMpi suhaM / kArAvaNeNa tassa u aNuraga ho attaNo paramo // 348 // mokkhapahasAmiyANaM mokkhatthaM ujjaeNa kusaleNaM / tagguNabahumANAdisu jaiyavvaM sabajatteNaM // 349 // tagguNabahumANAo taha suhabhAvaNa bajjhatI NiyamA / kammaM suhANubaMdhaM tassudayA sabasiddhitti // 350 / / caturbhiH kalApakam / / iya suddhabuddhijogA kAle saMpUDaUNa kattAraM / vibhavociyamapejjA mollaM aNahassa muhabhAvo / / 351 / / tArisayassA- // 21 // CCCC-15 For Private and Personal Use Only
Page #24
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir paJcAzaka- mUlam. // 22 // bhAve tasseva hitatthamujjuA NavaraM / Niyamajja bicamollaM jaM uciyaM kAlamAsassa // 352 // devassaparIbhogo aNegajammamu dAruNa za aSTama 81 pratiSThA vivAgo / taMmi sa hoi Niutto pAvo jo kArao iharA // 353 / / jaM jAyai pariNAme asuhaM sabassa taM na kAyavvaM / sammaM NirU lApazcAzakam viUNaM gADhAgalANassa vA'patyaM / / 354 / / ANAgArI ArAhaNeNa tIe Na dosavaM hoti / vatthuvivajjAsammivi chaumattho suddhapariNAmo // 355 // ANApavittio ciya suddhA eso Na aNNahA NiyamA / nitthagare bahumANA tadabhAvAbho ya NAyavvo // 356 // samatipavittI savA ANAvajjhatti bhavaphalA ceva / titthagaruddeseNavi Na tattao sA taduIsA / / 357 / / mUDhA aNAdimohA tahA tahA ettha saMpayaTTatA / taM ceva ya maNNaMtA avamaNNaMtA Na yANaMti / / 358 / / mokkhatthiNA tao iha ANAe ceva savvajattaNaM / savvatthavi jaiyavya maMti kayaM pasaMgeNa // 359 // NiphaNNassa ya sammaM tastra paiTThAvaNe vihI esa | suhajoeNa paveso AyataNe ThANaThavaNA ya // 360 / / teNeva khettasuddhI hatthasayAdivisayA NiogeNa / kApanyo sakkAro ya gaMdhapupphAdiehiM tahiM // 361 // disidevayANa pUyA savvesiM taha ya logapAlANaM / osaraNakameNa'NNe savvesiM ceva devANaM // 362 // jamahigayabiMbasAmI savvAsa cava abbhudayaheU / tA tassa paiTThAe tesiM pUyAdi aviruddhaM // 363 // sAhammiyA yaee mahiDDiyA sammadiTThiNo jeNa / etto ciya uciyaM khalu etasiM ettha pUjAdI // 364 // tatto suhajoeNaM saTThANe maMgalehiM ThavaNA u / ahivAsaNamucieNa gaMdhodagamAdiNA ettha // 365 / / |cattAri puNNakalasA pahANamuddAvicittakusamajuyA / suhapuNNacattacautaMtugAcchaya hoti pAmesa / / 366 // maMgaladIvA ya tahA ghayagu- lapuNNA subhikkhubhakkhA ya / javavArayavaNNayasasthigAdi savvaM mahAraMmaM / / 367 // maMgalapaDisaraNAI cittAI riddhividdhijuttAi / // 22 // paDhamadiyahami caMdaNavilevaNaM cava gaMdhaDDe // 368 / / cauNArIomiNaNaM NiyamA ahegAsu Natthi u virohoNevatthaM ca imAsiM jaM pavaraM 4 RESCHOOL For Private and Personal Use Only
Page #25
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagersuri Gyanmandir paJcAzaka mUlam. sataM ihaM seyaM // 369 // ja eyavaiyANaM sarIramakArasaMga cAru / kIgi tayaM asesaM puNNaNimittaM muNeyavvaM / / 370 // titthagara bahu-1 aSTamaM pratiSThA mANA ANAArAhaNA kusalajogA / aNubaMdhasuddhibhAvA rAgAdINaM abhAvA ya / / 371 / / dikkhiyojaNomiNaNao dANAo satito kApazcAzakam tahayammi / vehavvaM dAridaM ca hoti Na kayAti nArINaM / / 372 // ukkosiyA ya pUjA pahANadavvehiM ettha kAyavvA / osahiphalavatthasuvaNNamuttArayaNAiehiM ca / / 373 // cittabalicittagaMdhahiM cittakusumehi cittavAsehiM / cittehiM viUhehiM bhAvehi vihavasAreNa // 374 / / eyamiha mUlamaMgala etto ciya uttarAvi skaaraa| tA eyammi payatto kAyayo buddhimatahi // 375 / / citivadaNa thutivuDDI ussaggo sAhu sAsaNasurAe / thayasaraNa pUyakAle ThavaNA maMgalagapubvA u / / 376 / / pUyA baMdaNamussagga pAraNA bhAvathajjakaraNaM ca / siddhAcaladIvasamudamaMgalANaM ca pADho u / / 377 / / jaha siddhANa patiThA tilogacUDAmaNimmi siddhipade / AcaMdasUriyaM taha hou imA suppatitti // 378 // evaM acalAdIsuvi meruppamuhesu hoti battavyaM / ete maMgalasaddA tammi suhanibaMdhaNA diThA / / 379 / / souM maMgalasaI sauNaMmi jahA u iTusiddhitti / etthaMpi tahA saMmaM viSNeyA buddhimaMtehiM // 380 / / aNNe u puNNakalasAdiThAvaNe udahimaMgalAdINi / japaMtaNNe savattha bhAvato jiNavarA cena / / 381 / / sattIe saMghapUjA visesapUjAu bahuguNA esA / jaM esa sue bhaNio titthayarANaMtaro saMgho / / 382 / / guNasamudAo saMgho pavayaNa titthaMti hoti egaTThA / titthagarovi ya eNaM Namae gurubhAvato ceva // 383 / / tappubbiyA arihayA pUjitapUyA ya niNayakammaM ca / kayakicovi jaha kahaM kaheti Namate tahA titthaM / / 384 // eyAmma pUjiyammI patthi tayaM jaMNa pUjiya hoi / bhuvi pUNijja Na guNahANaM tato aNNaM // 385 // tappUyApariNAmo haMdi mahAvisayamo munnynbo| taddesapUyaNammivi devayapUyA deNAeNa // 386 / / AsannasiddhiyANaM liMgamiNaM // 23 For Private and Personal Use Only
Page #26
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir paJcAzaka-1&| jiNavarahiM paNNattaM / saMghami cava pUyA sApaNNaNaM gaNaNihimmi / / 387 / / esA u mahAdANaM esa cciya hoti bhAvajaNNAttiAlA aSTama mUlam. esA gihatthasAro esa cciya saMpayAmUlaM // 388 // etIe phalaMNeyaM paramaM vvANameva NiyameNa / suraNarasuhAI aNusaMgiyAI iha pratiSThA paJcAzakara // 24 // kisipalAlaM va // 389 / kayamettha pasaMgaNaM uttarakAloci ihaNNapi / aNurUvaM kAyavvaM titthuNNatikAraga NiyamA // 390 / / ucio jaNovayAro visesao Navari sayaNavaggammi / sAhammiyavaggammi ya eyaM khalu paramavacchallaM / / 391 // aTThAhiyA ya mahimA samma aNubaMdhasAhigA keI / aNNa u tiNNi diyahe Niogazo ceva kAyavyo // 392 / / tatto visesapUyApuvvaM vihiNA paDissaromuyaNaM / bhUyabalidINadANaM etthaMpi sasattio kiMpi / / 393 // tatto paDidiNapUyAvihANao taha taheha kAyavvaM / vihitANuTThANa khalu bhavavirahaphalaM jahA hoti // 394 // paiTThAvihI sammatto 8 // ||ath navamapaMcAzakam // 9 // namiUNa baddhamANaM samma saMkhecao pavakkhAmi / jiNajatAe~ vihANaM siddhiphalaM suttaNIIe // 395 // daMsaNamiha mokkhaMgaM paramaM | eyassa aTTahAyAro / NissaMkAdI bhaNito pabhAvaNato jiNaMdehiM / / 396 // pavarA pabhAvaNA iha asesabhAvAma tIeN sabbhAvA / | jaNajattAya tayaMgaM jaM pavaraM tA payAso'yaM / / 397 // jattA mahasavo khalu uddissa jiNe sa kIrai jo u / so jiNajattA bhaNNai mAtIeN vihANaM tu dANAi / / 398 // dANaM tavAvahANaM sarIrasakAra mo jahAsatti / ucitaM ca gItavAiya thutithottA pethaNAdI yA| // 395 / / dANaM aNukaMpAe dINANAhANa sattio NeyaM / titthaMkaraNAteNaM sAhUNa ya pattabuddhIe // 400 // ekAsaNAi NiyamA -CASS For Private and Personal Use Only
Page #27
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 19. pazcAzaka tabovahANaMpi ettha kAyavvaM tatto bhAvavimuddhI NiyamA vihisevaNA ceva // 401 // vatthavilevaNamallAdiehi viviho sriirskaaro| navama mUlam. nikAyavvo jahasatti pavarI deviMdaNAeNa // 402 // uciyamiya ( hai ) gIyavAiyamuciyANa vayAiehiM jaM rammaM / jiNaguNavisayaM pakSAzakam | saddhammabudvijaNagaM aNuvahAsaM // 403 / / thuithottA puNa uciyA gaMbhIrapayatyaviraiyA je u / saMvegavuDDijaNagA samA ya pAeNa samboseM // 25 // // 404 // pecchaNagAvi NaDAdI dhammipaNADayajuA ihaM uciyA / patthAvo puNa Neo imesimAraMbhamAdIo // 405 // AraMbhe ciya dANaM dINAdINa maNatuhijaNaNatthaM / raNNAmAghAyakAraNamaNahaM guruNA samattIe // 406 / visayapavese raNNo udaMsaNaM ogga-IN hAdikahaNA ya / aNujANAvaNa vihiNA tayaNuNNAe ya sNvaaso|| 407 / / esA patrayaNaNItI eva vasaMtANa NijjarA viulA / iha loyammivi dosA Na hoti NiyamA gaNA hoti / / 408 // diTTho pakyaNaguruNA rAyA aNusAsio ya vihiNA u / taM nasthi KjaNNa viyarai kittiyamiha AmaghAuti / / 109 / / etyamaNusAsaNavihI bhaNio sAmaNNaguNapasaMsAe / gaMbhIrAharaNehi uttIhi yala bhAvasArAhiM / / 410 / / sAmaNNe maNuyatte dhammAo NarIsarattaNaM NeyaM / iya muNiUNaM suMdara ! jatto eyammi kAyayo / / 411 / / iDDINa mUlameso sabyAsiM jaNamaNoharANaMti / eso ya jANavattaM Neo saMsArajalahimmi // 412 // jAyai ya suho eso uciya-18 sthApAyaNeNa sabassa / jattAe vIyarAgANa visayasArattao pavaro // 413 / / etAe savvasattA suhiyA khu ahesi taMmi kAlaMmi / eNhipi AmaghAeNa kuNasutaM ceva etesiM / / 414 // tammi asaMte rAyA dahavvo sAvagehivi kameNaM | kAreyabbo ya tahA dANeNaMvi AmaghAutti // 415 / / tesiMpi ghAyagANaM dAyavvaM sAmapudhagaM dANaM / tattiyadiNANa uciyaM kAyavvA desaNA ya suhAla / / 416 / / titthassa vaNavAo evaM logammi bohilAbho ya / kesiMci hoi paramo aNNasiM bIyalAbhotti / / 417 // jA ciya // 25 / / For Private and Personal Use Only
Page #28
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagersuri Gyanmandit CE zaka-8|guNapaDivattI savvaNNumayAmma hoi paDisuddhA / sa ciya jAyati bIyaM bohIe teNaNAeNaM / / 418 // iya sAmasthAbhAva dAhAbAda mUlam - vaggahiM puvvapurisANaM / iya sAmathajayANaM bahumANo hoti kAyaco // 419 // te dhaNNA sarisA je eyaM evameva NissasaM / puci // 26 // karisu kiccaM jiNa jattAe vihANeNaM / / 420 / / amhe u taha adhaNNA dhaNNA uNa ettieNa je tasiM / bahu maNNAmo cariyaM suhAvahaM | dhammapurisANa // 421 / iya bahumANA tesiM guNANamaNamoyaNA NiogaNaM / tatto tattullaM ciya hoi phalaM AsayavisasA // 422 // kayamettha pasaMgaNaM tavovahANAdiyAvi Niyasamae / aNurUvaM kAyabbA jiNANa kallANadiyahesu / / 423 / / paMca mahAkallANA savvesiM jiNANa havaMti NiyameNa / bhuvaNaccherayabhUyA kallANaphalA ya jIvANaM / / 424 // gambhe jamme ya tahA NikkhamaNe ceva NANaNevANe / bhuvaNagurUNa jiNANaM kallANA haoNti NAyayA // 425 / / yugmam / tesa ya diNesa dhamA devidAI kariti bhattiNayA / jiNajattAdi. vihANA kallANaM appaNo ceva // 426 / iya te diNA pasatthA tA sesehiMpi tesa kAyadhvaM / jiNajattAdi saharisaM te ya ime baddha mANassa / / 427 / / AsADhasuddhachaTThI cette taha suddhaterasI ceva / maggasirakiNhadasamI vaisAhe sudbhadasamI ya / / 428 // kattiyakiNhe tI carimA gambhAidiNA jahakama ete / itthattarajAeNaM cauro taha sAtiNA crmo|| 429 / / ahigayatitthavihAyA bhagavati NidaMsiyA | ime tassa / sesANavi evaM ciya NiyaNiyatitthesu viSNeyA // 430 // titthagare bahumANo abbhAso taha ya jIyakappassa / devidAdiaNugitI gaMbhIraparUvaNA loe / 431 // vaSNo ya pavayaNassA iya jattAe jiNANa NiyameNaM / maggANusAribhAvo jAyai etto ciya | visuddho / / 432 // tatto sayalasamIhiyasiddhI NiyameNa avikalaM jaM so| kAraNamimIe bhaNio jiNehiM jiyarAgadosehiM / / 433 / / // 26 // samaggANusAriNA khalu tattAbhiNivesao sabhA ca / hoi samattA cedrA asabhAvi ya NiraNubaMdhAtta / / 434 |so kmmpaarttaa| For Private and Personal Use Only
Page #29
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsuri Gyanmandir navamaM paJcAzaka-12 baTTai tIe Na bhAvao jamhA / iya janA iya bIyaM evaMbhUyassa bhAvassa // 435 / / tA rahaNikkhamaNAdivi ete u diNe paDucca51 mUlam kAyacaM / jaM emo ciya visao pahANamo tAe~ kiriyAe // 436 // visayappagarisabhAve kiriyAmenapi bahaphalaM hoi / saki-apazcAzakam | riyAvi hu Na tahA iyarammi avIyarAgiba / / 437 / / laNa dullahaM tA maNuyattaM taha ya pavayaNa jaiNaM / uttamANadaMsaNesuM bahumANo hoi kAyabbo / / 438 / / esA uttamajattA uttamasuyavaNiyA sadi buhehiM / sesA ya uttamA khalu uttamarisIe~ kAyayA // 439 / / iyarA'tabbahumANo'vaNNA ya imIeN NiuNabuddhIe / eyaM viciMtiyavvaM guNadosavihAvaNaM paramaM / / 440 / / jehAmi vijamANe ucie aNujeTTapUyaNamajuttaM / logAharaNaM ca tahA payaDe bhagavaMtavayaNammi // 441 / / logo gurutarago khalu evaM sati bhagavatovi iTTotti / micchattamo ya evaM esA AsAyaNA paramA / / 442 / / iya aNNatthavi samma gAuM gurulAghavaM visaMseNa / iTTe payaTTiyavvaM esA khlu| ra bhagavato ANA / / 443 / / jattAvihANameyaM NAUNaM gurumuhAu dhIrehiM / evaM ciya kAya avirahiyaM bhattimaMtehiM / / 444 // jattAvihI sammatto / / 9 // // atha dazamaM paMcAzakam // namiUNa mahAvIraM bhavahiyadvAe~ lesao kiMpi / vocchaM samaNovAsagapaDimANaM suttamamgeNaM / / 445 // samaNovAsagapaDimA | | ekArasa jiNavarohiM paNNattA / dasaNapaDimAdIyA suyakevAlaNA jato bhaNiyaM // 446 // dasaNavayasAmAiyaposahapaDimAavabhasaccitte / AraMbhapesauddivajjae samaNabhUe ya / / 447 // daMsaNapaDimA NeyA sammattajuyasma jA ihaM coNdii| kuggahakalaMkarahiyA micchattakhao-1 // 2 // For Private and Personal Use Only
Page #30
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir paJcAzaka- vasamabhAvA // 448 // micchattaM kuggahakAraNaMti khaovasamamuvagae tmmi| Na tao kAraNavigalattaNeNa sadi visavigAro vv||449|| dazama mUlam hoi aNAbhogajuo Na vivajjayavaM tu esa dhammammi / atthikAdiguNajuto suhANubaMdhI NiratiyAro // 450 / / boMdI ya ettha | pazcAzakam // 28 // [4 paDimA visiguNajIvaloyao bhnniyaa| tA erisaguNajogA suho u so khAvaNatyatti // 451 // evaM kyamAIsuvi daTTavvamiNaMMti Navaramettha vayA / gheppaMtaNuvvayA khalu thUlagapANavahavirayAdI // 452 / / sammattobari te sesakammuNo avagae puhuttammi / pali yANa hoMti NiyamA suhAyapariNAmarUvA u // 453 baMdhAdi asakiriyA saMtesu imesu pahavai Na pAyaM / aNukaMpadhammasavaNAdiyA u pahavati viseseNa / / 454 / / sAvajjajogaparivajjaNAdirUvaM tu hoi viSNeyaM / sApAiyaminariyaM gihiNo paramaM guNahANaM // 455 / / le sAmAiyaMmi u kae samaNo iva sAvao jato bhaNito / bahuso vihANamassa ya tamhA eyaM jahuttaguNaM / / 456 // maNaduppaNihANAdi ANa haoNti eyammi bhAvao saMte / satibhAvAvaTThiyakAriyA ya sAmaNNavIyaMti // 457 // posei kusaladhamme jaM tAhArAdicAgaNuTThANaM / | iha posahotti bhaNNati vihiNA jiNabhAsieNeva / / 458 // AhAraposaho khalu sarIrasakAraposahe ceva / baMbhava vAresu ya eyagayA | dhammabuDDitti // 459 // appaDiduppaDilehiyasejjAsaMthArayAi vajeti / sammaM ca aNaNupAlaNamAhArAdIsu eyammi / / 460 // sammamaNubbayaguNatrayasikkhAcayavaM thirA ya NANI ya / ahamicauddasAsu paDimaM ThAegarAIyaM / / 461 / / asiNANaviyaDabhoI mauliyaDo divasabaMbhayArI ya / ratti parimANakaDo paDimAvajjesu diyahesu // 462 / / jhAyai paDimAe~ Thio tilogapujjo jiNe jiyakasAe / rANiyadosapaccaNIyaM aNNaM vA paMca jA mAsA // 463 // pubboiyaguNajutto visesao vijiyapohaNijjo ya / bajjai abaMbhamegatao u rAiMpi thircitto|| 464 // siMgArakahAvirao itthI' samaM rahammi No ThAi / cayai ya atippasaMgaM tahA bihUsaM ca ukkosa // 465 / / 5 Chese For Private and Personal Use Only
Page #31
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir paJcAzakamUlam. // 29 // evaM jA chammAsA esohigato iharahA diTuM / jAvajjIvapi imaM vajjai eyammi logmmi||466|| saccittaM AhAraM vajjai asaNAdiyaM 31 10 niravasesa / asaNe cAulauMvigacaNagAdI savvahA sammaM // 467 / / pANe AukkAyaM sacittarasasaMjuaM tahaNNaM pi / paMcuMbarikakaDigAiyaM ca taha khAime savvaM // 468 // daMtavaNaM taMbola hareDagAdI ya sAime sesaM / sesapayasamAutto jA mAsA satta vihipuvvaM // 469 // ratto jAmAmA manavipiDimA paM0 | vajjai sayamAraMbha sAvajja kAravei pasehi / pudhappaogao cciya vittiNimittaM siDhilabhAvo / / 470 / / nigghiNategaMtaNaM evaMvi hu hoi ceva paricattA / eddahametto'vi imo vajjito hiyakaro u // 471 // bhavyassANAcIriyasaMphAsaNabhAvato NiogeNaM / puboiyaguNajutto tA vajjati aTTha jA mAsA / / 472 pesehi'vi AraMbha sAvajja kAravei No guruyaM / atthI saMtuTTho vA eso puNa hoti viNNeo // 473 / / nikkhittabharA pAyaM puttAdisu ahava sesaparivAre / thevamamatto ya tahA savvatthavi pariNao navaraM // 474 / / logavavahAravirao bahuso saMvegabhAviyamaI ya / purodiyaguNajutto Nava mAsA jAba vihiNA u|| 475 / / uddiTTakaDaM bhattaM'pi vajjatI kimaya sesamAraMbhaM? / so hoi u churamuMDo sihali vA dhAratI koI / / 476 // jaM NihiyamatthajAyaM puTTho NiyaehiM Navara so tattha / jai jANai to sAhe aha Navi to bei Na vi jANe // 477 // jatipajjuvAsaNaparA suhumapayatthesu Niccatalliccho / pubbodiyaguNajutto dasa mAsA kAlamAse (Ne) NaM / / 478 // khuramuMDo loeNa va rayaharaNaM uggahaM va gheNa / samaNabhUo viharai dhamma kAeNa phAsaMto // 479 / / mamakAre vocchiNNe vaccati saNNAyapalli dahu~ je / tattha vi jaheva sAhU geNhati phAsuM tu AhAraM // 480 // puvAuttaM kappati pacchAuttaM tu Na khalu eyassa / odaNabhiliMgasUvAdi savvamAhArajAyaM tu // 481 / / evaM ukkoseNaM ekArasa mAsa jAva vihareha / egAhAdiyaraNaM evaM savvattha pAeNaM / / 482 // bhAveUNacANaM uvei paJcajjapeva so pacchA / ahavA gihatthabhAvaM CASSES For Private and Personal Use Only
Page #32
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -ba-% pazcAzaka- uciyattaM appaNo gAuM // 483 // gahaNaM pavajjAe jao ajogANa Niyamato'Natyo / to tuliUNa'ppANaM dhIrA eyaM pavajjaMti & 10 mUlam // 484 // tulaNA imeNa vihiNA etIe haMdi niyamato Ne (maviNe ) yA / No desaviraikaMDayapattIeM viNA jamesa tti // 485 // uvAsaga tIe ya avigalAe bajjhA ceTThA jahodiyA pAyaM / hoti NavaraM visesA kajjati lakkhijjae Na tahA // 486 // bhavANibveyAu jato lipaDimA paM0 mokkhe rAgAu NANapuvAo / suddhAsayassa esA oheNa'vi vaNiyA samae // 487 // to samaNo jai sumaNo bhAveNa ya jai Na kA hoi pAvamaNo / sayaNe ya jaNe ya samo samo ya mANAvamANesu // 488 / / tA kammakhaovasamA jo eyagAramaMtareNAvi / jAyati jahoiyaguNo tassa'vi esA tahA NeyA // 489 // etto ciya pucchAdisu haMdi visuddhassa sati payatteNaM / dAyavvA gIteNaM bhaNiyamiNaM * savvadaMsIhiM // 490 // taha tammi tammi joe suttuvaogaparisuddhabhAveNa / daradiNNAe'vi jao paDiseho vaNNio ettha // 491 // mApavvAviosiccAdi muMDAvaumiya (pavvAvio siyatti ya muMDAveumAi ) jaMbhaNiyaM / savvaM ca imaM sammaM tappariNAme havati pAya / 492 / / jutto puNa esa kamo oheNaM saMpayaM visaseNaM / jamhA asuho kAlo duraNucaro saMjamo ettha // 493 // taMtaMtaresuvi hai imo Asamabheo pasiddhao catra / tA iya iha jaiyavvaM bhavavirahaM icchamANehiM // 494 // uvAsagapaDimAvihI 10 // athaikAdazaM paJcAzakam // 11 // - namiUNa baddhamANaM mokkhaphalaM paramamaMgalaM sammaM / vocchAmi sAhudhamma samAsao bhAvasAraM tu // 495 // cArittajuo sAhU taM| duvihaM desasavabheeNa / desacaritte Na tao iyarammi u paMcahA taM ca // 496 // sAmAiyattha paDhamo cheovaThANaM bhave bIyaM / parihAra % % %25 For Private and Personal Use Only
Page #33
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir &aa 11 visuddhIyaM suhumaM taha saMparAyaM ca // 497 // tato ya ahakkhAyaM khAyaM sabammi jIvalogammi / jaM cariUNa suvihiyA vaccaMti aNu-18 paJcAzakam. pazcAzaka lattaraM mokAvaM / / 498 / / yugmam / samabhAvo sAmaiyaM taNakaMcaNasattumittavisaotti / NirabhissaMgaM citaM uciyapavittippahANaM ca // 499 // sati eyammi uNiyamA NANaM taha daMsaNaM ca viSNeyaM / eehiM viNA eyaM Na jAtu kesiMci saddheyaM / / 500 // gurupaartN|| 31 // taNANaM sadahaNaM eyasaMgayaM ceva / etto u carittINaM mAsatusAdINamu (Ni) ddiTTa / / 501|| dhammo puNa eyassiha sNmaannuttttaannpaalnnaaruuvo| vihipaDisehajuyaM ta ANAsAraM muNeyavvaM / / 502 / / aggIyassa imaM kaha? gurukulavAsAo, kaha tao gIo? / gIyANAkaraNAo, kahameyaM, bhaNANato ceva / / 503 // cAritto ciya daDhaM maggaNusArI imo havai pAyaM / etto hite pavanati taha NANAto sadaMdho vva // 504 // IM aMdho'NaMdho vba sadA tassANAe taheba laMghei / bhImaM pi hu kaMtAraM bhavatAraM iya agIto // 5.5 // ANAruiNo caraNaM ANAe cciya imaM ti vynnaao| etto NAbhogammi pi paNNavaNijjo imo hoi / / 506 / / esA ya paga ANA payaDA jaM gurukulaM Na mottavvaM / AcArapaDhamasutte etto cciya daMsiyaM eyaM / / 507 // eyammi pariccatte ANA khalu bhagavato pariccattA / tIe ya pariccAge doNha vi logANa cAu ti / / 508 // tA na caraNapariNAme eyaM asamaMjasaM ihaM hoti / AsaNNasiddhiyANaM jIvANa tahA ya bhaNiyamiNaM // 509 // NANassa hoi bhAgI thirayarao daMsaNe carite ya / dhaNNA AvakahAe gurukulavAsaM na muMcati / / 510 // | tattha puNa saMThitANaM ANAArAhaNA sasattIe / avigalameyaM jAyati bajjhAbhAve'vi bhAvaNaM // 511 / / kulabahuNAyAdIyA etto ciya ettha dasiyA bahugA / ettheva saMThiyANaM khaMtAdINapi siddhi ti // 512 // khaMtI ya maddavajjava mutti tava saMjame ya bodhavve / saccaMTa 18 // 31 // soyaM AkiMcaNaM ca baMbhaM ca jatidhammo // 513 / / gurukulavAsaccAe NeyANaM haMdi suparisuddhi tti / sammaNirUviyavvaM evaM sati | 45454444 For Private and Personal Use Only
Page #34
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 11 paJcAzakam. pazcAzaka- NiuNabuddhIe // 514 // khatAdabhAvau cciya NiyameNaM tassa hoti caautri| baMbha Na guttivigamA sesANi vi eva joijjA // 515 // mUlam. guruveyAvaccaNaM sadaNuTThANasahakAribhAvAo / viulaM phalamibbhassa va visovageNAvi vavahAre // 516 // iharA sadaMtarAyA doso'vi|| 32 // hiNA ya vivihajogesu / haMdi payada'tassA tadaNNadikkhAvasANesu // 517 // guruguNarahio u gurU na guru vihiccAyamo u tassiTTho / aNNastha saMkameNaM Na u egAgittaNaNaM ti // 518 // jaMpi ya Na vA labhejjA ekoviccAdi bhAsiya sutte / evaM visesavisayaM NAyavvaM buddhimaMtehiM / / 516 // pAvaM aNAyaraMto tatthuttaM Na ya imaM agIyassa / aNNANI kiM kAhI ccAdi| suttAo siddhamiNaM // 520 / / jAo ya ajAo ya duviho kappo u hoi NAyaco / ekeko'triya duviho samattakappo ya asamatto // 521 // gIyattho jAyakappo aggIo khalu bhave ajAo u / paNagaM samattakappo tadaNago hoi asamatto // 522 // uupaddhe vAsAsu u satta samatto tadUNago iyaro / asamattAjAyANaM AheNa Na kiMci AhavvaM // 523 // etto paDisehAo sAmaNNaNisahamoavagaMtavyo / eesi ato'vi imaM visesavisayaM muNeyavvaM // 524 // egAgiyassa dosA itthI sANe taheva paDiNIe / bhikkhavisohimahavvaya tamhA sabitijjAe gamaNaM // 525 // gIyattho ya vihAro bIo gIyatthamIsao bhaNio / etto taiya vihAro NANu NNAo jiNavarehiM // 526 // tA gIyammi imaM khalu tadaNNalAbhaMtarAyavisayaM tu (ti)| suttaM avagaMtavvaM NiuNehiM taMtajuttIe IN|| 527 // jaM jaha sutte bhaNiya taheva jai taM viyAlaNA Nasthi / kiM kAliyANuogo diTTho dihippahANehiM / / 528 // guruguNara-1 hio'vi ihaM dahabbo mUlaguNaviutto jo |nn u guNamettavihINotti caMDaruddo udAharaNaM // 529 // je iha hoti sudhAresA kayaNNuyA lANa khalu tevamannati / kallANabhAyaNatteNa gurujaNaM ubhayalAgahiyaM / / 530 // je u taha vivajjatthA sammaM gurulAghavaM ayANatA || OMOMOMOMOM // 32 // For Private and Personal Use Only
Page #35
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir paJcAzaka mUlam - // 33 // saggAhA kiriyarayA pavayaNakhisAvahA khuddA // 531 // pAyaM ahiNNagaMThItamA u taha dukkarapi kuvNtaa| bajjhA va Na te sAhU dhaMkhA-13 haraNeNa viNNeyA // 532 // tesiM bahumANeNaM ummaggaNumoyaNA aNiTuphalA / tamhA titthagarANADiesu jutto'tya bahumANo // 533 // te puNa samiyA guttA piyadaDhadhammA jiiNdiyksaayaa| gaMbhIrA dhImaMtA paNNavaNijjA mahAsattA / / 534 // ussaggavavAyANaM viyA-17 pazcAzakam. NagA sevagA jahAsattiM / bhAvavisuddhisametA ANArutiNo ya sammeti // 535 // savvattha apaDibadA mettAdiguNaNNiyA ya NiyameNa / MI sattAisu hoti daDhaM iya Agayamatta (Ayayamagga) tallicchA / / 536 // evaMvihA u yA savvaNayamateNa samayaNItIe / bhAvaNa bhAviehiM sai caraNaguNaTThiyA sAhU // 537 // NANammi daMsaNAmma ya sati NiyamA caraNamettha samayAmma | parisuddhaM viNNeyaM NayamayabhayA jA bhaNiyaM // 538 // NicchayaNayassa caraNAyavidhAe NANadaMsaNavahAM vi / vavahArassa u caraNe hayammi bhayaNA u sesANaMda | // 539 / / jo jahavAyaM Na kuNati micchadichI tao hu ko aNNo? 1 bar3ei ya micchattaM parassa saMkaM jaNemANo / / 540 // evaM ca 4aa ahinivasA caraNavidhAe Na NANamAdIyA / nappaDisiddhAsavaNamohAsaddahaNabhAvehiM / / 541 / / aNabhinivesAo puNa vivajjayA hoti / tavidhAo'vi / takajjuvalaMbhAo pacchAtAvAibhAveNa // 542 // tamhA jahoiyaguNo AlayasuddhAiliMgaparisuddho / paMkayaNAtAdijuo viNNeo bhAvasAhutti // 543 // eso puNa saMviggo saMvega sesayANa jnnyNto| kuggahaviraheNa lahuM pAvai mokkhaM sayAsokkhaM 4 // 544 // sAhudhammavihI saMmatto // 11 // atha dvAdazapaJcAzakam // 12 // l||33|| namiUNa mahAvIraM sAmAyArI jatINa vocchAmi / saMkhevo mahatthaM dasavihamicchAdibhedeNa // 545 // icchAmicchAtahakAro For Private and Personal Use Only
Page #36
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagersuri Gyanmandit A%A9- 4sala % pazcAzaka-Ta AvassiyA ya NisIhiyA / ApucchaNA ya paDipucchA chaMdaNA ya NimaMtaNA // 546 // upasaMpayA ya kAle sAmAyArI bhave dasavihA hai| dvAdazam mUlam- Pu / eesiM tu payANaM patteyaparUvaNA esA / / 547 // abbhatthaNAi karaNe kAravaNeNaM tu doNha'vI ucie / icchakkAro katthai guruANA|| ceva ya Thiti tti // 548 / / sai sAmatthe eso No kAyavyo viNA'hiyaM kajja / abbhatthieNavi vihA evaM khu jaittaNaM suddhaM // 549 // kAraNadIvaNayAe'vi paDivattIi'vi ya esa kaayvyo| rAiNiyaM vajjetA tago ( gau) cie tammivi taheva // 55 // evaM DIANArAhaNajogAo Abhiogiyakhoti / uccAgoyaNibaMdho sAsaNavaNo ya logammi / / 551 / / ANAbalAbhiogo Nigga-10 thANaM Na kappatI kAuM / icchA pauMjiyavvA sehe taha ceva rAiNie / / 552 // jogge'vi aNAbhogA khaliyammi kharaMTaNAvi uciyatti / isiM paNNavaNijje gADhAjoge u paDiseho / / 553 // saMjamajoge anbhuTTiyassa je kiMci vitahamAyariyaM / micchA etaMti | viyANiUNa taM dukaDaM deyaM / / 554 // suddheNaM bhAveNaM apuNakaraNasaMgateNa tibveNaM / evaM takammakha o eso se atthaNANAMmi // 555 / / &Amitti miumaddavatte chatti u dosANa chAdaNe hosi / metti ya merAeN Thio datti dagaMchAmi appANaM / / 556 // katti kaDaM meIC pAvaM Datti ya Devemi taM uvasamaNaM / eso micchAdukkaDapayakkharattho samAseNaM // 557 / / kappAkappe pariNihiyassa ThANesu paMcasu Thiyassa / saMyamatavaDvagassa u avigappeNaM tahakAro // 558 // vAyaNapaDisuNaNAe uvaese suttaaTThakahaNAe / avitahameyaMti tahA avigappeNaM tahakAro / / 559 // iyarammi vigappeNaM jaM juttikhamaM tahiNa sesammi / saMviggapakkhie vA gIe savvattha iyareNaM // 560 // saMviggo'NuvaesaM Na dei dumbhAsiyaM kaDavivAgaM / jANato tammi tahA atahakkAro u micchattaM // 561 // kajjeNaM gacchatassa guruNio-121 eNa suttaNIIe / Avassiyatti NeyA suddhA aNNasthajogAo / / 562 // kapi NANadaMsaNacarittajogANa sAhagaM jaM tu / jaiNo %% % For Private and Personal Use Only
Page #37
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandit pazcAzakamUlam. // 35 // sesamakajja Na tattha AvAssiyA suddhA / / 563 / / vaimettaM NicisayaM dosAya musa tti eva viSNeyaM / kusalehiM vayaNAo vairegeNaM dvAdazam |jao bhaNiyaM // 564 // AvassiyA u AvassiehiM sabvehiM juttajogassa / eyasseso ucio iyarasma Na ceva Nasthitti // 565 // evoggahappavese NisIhiyA taha Nisiddhajogasta / eyasseso ucio iyarassa Na cava nasthiti // 566 // gurudevoggahabhUmie~ jattao ceva haoNti paribhogo / iTThaphalasAhago sai aNiTThaphalasAhago iharA / / 567 / / eto osaraNAdisu daMsaNamatte gayAdiosaraNaM / succai ceiyasiharAiesu sussAvagANaMpi // 568 // jo hoi nisiddhappA NisIhiyA tassa bhAvato hoi / ANasiddhassa u esAM vaimettaM ceva daTThavvA / / 569 / / AucchaNA u kajje guruNo gurumammayassa vA NiyamA / evaM khu tayaM seyaM jAyati sati NijjarAheu | Pin570 / / so vihinAyA tassAhaNami tajjANaNAsuNAyaMti / sannANA paDivattI suhabhAvo maMgalo ttth||571|| iTThapasiddhaNubaMdho dhaNNo | paavkkhypunnnnbNdhaao| suhagaigurulAbhAo evaM ciya samvasiddhitti // 572 / / iharA vivajjato khala imassa savvassa hoi jaM teNaM / 5 & bahuvelAikameNaM sabvatthApucchaNA bhaNiyA / / 573 // paDipucchaNA u kajje punvaNiuttassa karaNakAlammi / kajjaMtarAdiheuM NihiTThA samayakeUAhaM // 574 // kajjaMtare Na kajjaM teNaM kAlaMtare va kajjaMti / aNNo vA taM kAhiti kayaM va emAiyA heU // 575 // | ahavA vi pavittassA tivArakhalaNAe~ vihipaoge vi / paDipucchaNatti neyA tahiM gamaNaM sauNavuDDIe // 576 // puvvaNisiddhe aNNa paDipucchA kila uvahie kajje / evaMpi natthi doso ussaggAIhiM dhammaThiI // 577 // pubbagahieNa chaMdaNa guruANAe jahArihaM // 35 // hoti / asaNAdiNA u esA Neyeha visesavisautti // 578 / / jo attaladio khalu visiTThakhamago va paarnnaaitto| iharA maMDAla KAHAKRA For Private and Personal Use Only
Page #38
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 15 - % paJcAzaka- bhAgo jatINa taha egabhattaM ca / / 579 // nANAduvaggahe sati ahiMge gahaNaM imassa'NuNNAyaM / doNhavi iTThaphalaM taM atigaMbhIrANa dvAdazam dhIrANa / / 580 // gahaNevi NijjarA khalu aggahaNevi ya duhAvi baMdho ya / bhAvo ettha NimittaM ANAsuddho asuddho ya / / 581 // pazcAzakam. sajjhAyAduvvAo gurukicce sesage asaMtammi / taM pucchiUNa kajje sesANa NimantaNaM kujjA // 582 // dulahaM khalu maNuyattaM jiNavayaNaM vIriyaM ca dhammammi / eyaM labUNa sayA apamAo hoi kAyavvo // 583 // duggatarayaNAyararayaNagahaNatullaM jaINa kiccaM |ti / AyatiphalamadhdhuvasAhaNaM ca NiuNaM muNeyavvaM // 584 // iyarasiM parikkhi [ akkhi ] te gurupucchAe NiogakaraNaMti / BevamiNaM parisuddhaM veyAvacce tu akaevi / / 585 // uvasaMpayA ya tivihA NANe taha daMsaNe caritte ya / daMsaNaNANe tivihA duvihA jaya carittamaTTAe // 586 // vattaNasaMdhaNagahaNe suttatthobhayagayA u esatti / beyAvacce khamaNe kAle puNa AvakahiyAdI // 587 // saMdiTTho saMdissa ceva [ saMpajjai u emAI ] saMpattIo emAdi / caubhaMgo etthaM puNa paDhamo bhaMgo havai suddho // 588 // athirassa puvagahiyassa vattaNA jaM ihaM thirIkaraNaM / tasseva paesaMtaraNahassaNubaMdhaNA ghaDaNA / / 589 / / gahaNaM tappaDhamatayA suttA-18 disu NANadaMsaNe caraNe / veyAvacce khamaNe sIdaNadosAdiNA'Nattha / / 590 / / ittariyAdivibhAsA veyAvaccammi taha ya khavagevi / avigiDhavigiTThami ya gaNiNA gacchassa pucchAe / / 591 // evaM samAyArI kahiyA dasahA samAsao esA / saMyamatavaDDagANaM NiggakA thANaM maharisANaM // 592 // evaM sAmAyArI jujaMtA caraNakaraNamAuttA / sAhU khaveMti kammaM agabhavasaMciyamaNataM // 593 // je puNa eyaviuttA saggahajuttA jaNaMmi viharaMti / tesiM tamaNuTThANaM No bhavaviraha pasAheI / / 594 // sAmAyArI samattA 12 / / % For Private and Personal Use Only
Page #39
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra paJcAzaka mUlam. // 37 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // atha trayodazaM piNDavizuddhipaMcAzakam // 13 // maU mahAvIraM piMDavihANaM samAsao vocchaM / samaNANaM pAuggaM gurUvaesANusAreNaM / / 595 / / suddho piMDo viDio samaNANaM saMjamAyaheutti / so puNa iha viSNeo uggamadosAdirahito jo // / 596 / / solasa uggamadosA solasa uppAyaNAeN dosA u / dasa esaNAI dosA bAyAlIsaM iya havaMti / / 597 // tatthuggamo pasUI pabhavo emAdi hoMti egaThThA / so piMDassAhigao iha dosA | tassime hoMti / / 598 / / AhAkammuddesiya pUtIkamme ya mIsajAe ya / ThavaNA pAhuDiyAe (yA) pAoyara kI a- pAmicce / / 599 / / pariyaTTie abhihaDe umbhiNNe mAlohaDe iha ya / acchejje aNisa ajjhoyarae ya solasame / / 600 / / saccittaM jamacittaM sAhUNahAeN kIrae jaM ca / accittameva paJcati AhAkammaM tayaM bhaNiyaM / / 601 / / uddesiya sAhumAI omaccae bhikkhaviyaraNaM jaM ca / ucvarIyaM mIseuM taviuM uddesiyaM taM tu ||602 || kammAvayavasameyaM saMbhAvijjati jayaM tu taM pUyaM / paDhamaM ciya gihisaMjayamIsovakkhaDAi mIsaM tu ||603 // sAhohAsiyakhIrAiThAvaNaM ThavaNa sAhunaDAe / suhumeyara mussakaNamavasakaNamo ya pAhuDiyA / / 604 / / NIyaduvArattAe ( randhayAre ) gavakkhakaraNAha pAukaraNaM tu / davvAiehiM kiNaNaM sAhUNaTThAeN kIyaM tu / / 605 / / pAmicaM jaM sAhUNaTThA ucchidiuM diyAveha / palaDiuMca goravamAI pariyaTTiyaM bhaNiyaM / / 606 / / saggAmaparaggAmA jamANiuM AhaDaM tu taM hoi / chagaNAiNovalittaM ubhidiya jaM tamubbhaNaM / / 607 || mAlohaDaM tu bhaNiyaM jaM mAlAdIhi deti gheNaM / acchejjaM cAchiMdiya jaM sAmI bhiccamAdINaM // 608 / / | aNisiddhaM sAmaNNaM goDigabhattAdi dadau egassa / saTTA mUladdahaNe ajyoyara hoi pakkhevo / / 609 / / kammuddesiyacaramatiya yaM For Private and Personal Use Only piNDa vizuddhi paMcAzakaM. // 37 //
Page #40
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pazcAzaka mUlam A5% // 38 // mIsa caramapAhuDiyA / ajjhoyara avisohI tisohikADI bhave sesA // 610 // uppAyaNa saMpAyaNa NivattaNamo ya hoMti egaTThA / piNDa AhArassiha pagayA tIe dosA ime hoMti / / 611 // dhAtI dRti Nimitte AjIva vaNImage tigicchA ya / kohe mANe mAyA lobha | vizuddhi ya havaMti dasa ete // 612 / / puci pacchA saMthava vijjA maMte ya cuNNa joge ya / uppAyaNayAe~ dosA solasame mUlakamme ya // 613 / / | paMcAzakaM. ghAittaNaM kareti piMDaTThAe taheva dRtittaM / tIyAdiNimittaM vA kahei jaccAi vAjIve // 614 / / jo jassa hoi bhatto vaNei taM tappasaMsaNeNeva / AhAraTTA kuNati va mUDho suhumeyaratigicchaM / / 615 // kohaphalasaMbhAvaNapaDupaNNo hoi kohapiMDo u / gihiNo kuNadahimANa |mAyAe davAvae taha ya // 616 // atilobhA pariyaDatI AhAraTThAe~ saMthavaM duvihaM / kuNai pauMjai vijja maMtaM cuNNaM ca jogaM ca / / 617 / anamiha kougAi va piMDatthaM kuNai mUlakammaM tu / sAhusamusthA ete bhaNiyA uppAyaNAdosA // 618 // esaNa gavesaNaNNesaNA ya gahaNaM ca hoMti egahA / AhArassiha pagayA tIi ya dosA ime hoMti // 619 // saMkiya makkhiya Nikkhitta pihiya sAhariya dAyagummIse / apariNaya litta chaDDiya emaNadosA dasa havaMti // 620 // kammAdi saMkati taya makkhiyamudagAdiNA u jaM juttaM / NikkhittaM sajiyAdo (dii ) pihiyaM tu phalAdiNA ThaiyaM / / 621 // mattagagayaM ajoggaM puDhavAdisu choTu dei sAhariyaM / dAyaga bAlAdIyA ajogga bIyAdiummIsaM / / 622 / / apariNayaM datvaM ciya bhAvo vA dohadANa egassa / littaM vasAdiNA chaDDiyaM tu parisADaNAvaMtaM // 623 // eyadosavisuddho jatINa piMDo jiNehi'NuNNAo / sesakiriyAThiyANaM eso puNa tttonneo||624 // 4 // 38 // va saMpatte iccAisa muttesu NidaMsiyaM imaM pAyaM / jatiNo ya esa piMDo Na ya annaha haMdi eyaM tu / / 625 / / dosapariNANaM pi hu etthaM hai| %% A CAT 5OM For Private and Personal Use Only
Page #41
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsuri Gyanmandir 18 uvaogasuddhimAIhiM / jAyati tivihaNimittaM tattha tihA vaNNiyaM jeNa // 626 // bhikkhAsado cevaM aNiyatalAbhavisautti emaadii| pazcAzakA savvaM ciya uvavanaM kiriyAvaMtami u jatimmi / / 627 / / aNNe bhaNaMti samaNAdatthaM uddesiyAdisaMcAe / bhikkhAe aNaDaNaM ciya mUlam. piNDa visesao siTThagehesu / / 628 // dhammaTTho AraMbho siTThagihatthANa jamiha sambovi / siddhotti sesabhoyaNavayaNAo taMtaNItIe // 629 // vizuddhi paMcAzakaM. // 39 // 18 tamhA visesao ciya akayAtiguNA jatINa bhikkhatti / eyamiha juttajuttaM saMbhavabhAveNa Na tu annaM / / 630 // bhaNNati vibhiNNa | visayaM deyaM ahigicca ettha viSNeo / uddesigAdicAo Na sovi AraMbhavisao u / / 6.1 // saMbhavai ya esovi hu kesiMcI | sUyagAdibhAvevi / avisesuvalaMbhAo tatthavi taha lAbhasiddhIo / / 632 // evaMvihesu pAyaM dhammahA Neva hoi AraMbho / gihisuna |pariNAmamettaM saMtapi ya va dRTThati / / 633 / / tahakiriyAbhAvAo saddhAmettAo kusalajogAo / asuhakiriyAdirahiyaM taM haMducitaM tadaNNaM vA / / 634 // na khalu pariNAmamettaM padANakAle asakkiyArahiyaM / gihiNo taNayaM tu jaI dUsaha ANAe paDibaddhaM / / 635 / / | siTThAvi ya kei iha bisesao dhammasatthakusalamatI / iya na kuNaMtivi aNaDaNamevaM bhikkhAaiM vatimet // 636 / / dukkaraya aha eyaM jaidhammo dukkarA ciya pasiddhaM / kiM puNa esa payattI mokkhaphalatteNa eyassa // 637 // bhogaMmi kammavAvAradAratovittha dosapaDisaho / Neo ANAjoeNa kammuNo cittayAe ya / / 638 // iharA Na hiMsagassavi doso pisiyaadibhottukmmaao| jaM tassiddhipasaMgo eyaM | logAgamaviruddhaM / / 639 / / tA tahasaMkappo cciya etthaM duTThotti icchiyavvamiNaM / tadabhAvapariNANaM uvaogAdIhiM u jatINa // 640 // gihisAhUbhayapahavA uggamauppAyaNesaNA dosA / ee tu maMDalIe NeyA saMjoyaNAIyA / / 641 // saMyojaNA pamANe iMgAle // 39 // dhUma kAraNe ceva / uvagaraNa bhattapANe sabAhirabhaMtarA paDhamA // 642 // battIsa kavala mANaM rAgadosehiM dhUmaIgAlaM / veyAvaccAdIyA | For Private and Personal Use Only
Page #42
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pazcAzaka // 40 // PRECARE kAraNamavihiMmi aiyAro // 643 // eyaM NAUNaM jo savvaM ciya suttamANato kuNati | kAuM saMjamakAyaM so bhavavirahaM lahuM lahatilAzIlAga // 654 // piMDavidhI smttaa|| kApaMcAzakaM. ||ath caturdazaM zIlAMga paJcAzakaM // 14 // namiUNa vaddhamANaM sIlaMgAI samAsao voccha / samaNANa suvihiyANaM gurUvaesANusAreNaM // 645 // sIlaMgANa sahassA aTTArasa ettha hoMti NiyameNaM / bhAveNaM samaNANaM akhaMDacArittajuttANaM // 646 / / joe karaNe saNNA iMdiyabhUmAdisamaNadhamme ya / sIlaMgasahassANaM aTThArasagassa NipphattI / / 647 // karaNAdi tiNi jogA maNamAdINi u havaMti karaNAI / AhArAdI saNNA cau saNNA iMdiyA pNc|| 648 // bhomAdI Nava jIvA ajIvakAo ya samaNadhammo u / khatAdi dasapagAro eva Thie bhAvaNA esA // 649 // Na kareti maNeNAhArasaNNA vippajaDhago uNiyameNa / soiMdiyasaMvuDo puDhavikAyaAraMbha khtijuo|| 650 / / iya maddavAdijogA puDhavikkAebhavaMti dasa bheyaa| AukkAyAdIsuvi iya ete piMDiyaM tu sayaM // 651 // soiMdieNa eyaM sesehivi je imaMtao pNc| AhArasaNNajogA| ettha iya sesAhiM shssdurg|| 652 / / eyaM maNeNa vaimAdiesu eyaM ti chsshssaaii| Na karai sesehipi ya ee savvevi atthaaraa||653 / / imaM viSNeyaM aidaMpajjaM tu buddhimaMtehiM / ekapi suparisuddhaM sIlaMga sesasambhAve // 654 // ekko vAyapaeso'saMkheyapaesasaMgaojaha tu / / // 40 // etaMpi tahANe satattacAo iharahA u // 655 // jamhA samaggamayaMpi savvasAvajjAjogaviraI u| taneNegasarUvaM Na khaMDarUvattaNamuveI // 656 // eyaM ca ettha evaM viratIbhAvaM paicca daDavvaM / na u bajhaMpi pavitti jasA bhAvaM viNAvi bhave // 657 // jaha For Private and Personal Use Only
Page #43
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagersuri Gyanmandir pazcAzaka mUlam HOMSONOCRA ussaggami Thio khitto udayaMmi keNati tavassI / tabahapavattakAyo acaliyabhAvo'pavato tu // 658 // evaM ciya majjhattho kA ANAo katthaI paya1to / sehagilANAdaTThA apavatto ceva NAyavyo / / 659 // ANAparataMto so sA puNa savvaNNuvayaNazo ceva ||shiilaangg | egaMtahiyA vejjagaNAteNaM sabajIvANaM / / 66 / / bhAvaM viNAvi evaM hoti pavattINa bAhate esA / savvattha aNabhisaMgA viratI-IX bhAvaM susAhussa / / 661 / / ussuttA puNa bAhati samativiyappasuddhAvi NiyameNaM / gItaNisiddhapavajjaNarUvA NavaraM NiraNubaMdhA // 662 / iyarA u abhiNivesA iyarA Na ya mUlachijjadiraheNa / hoesA etto ciya puvAyariyA imaM cAhU // 663 / / gIyattho ya vihAro bIo | gIyatthamIsao bhANito / eto taiyavihAro NANuNNAo jiNavarehiM // 664 // gIyassa Na ussuttA tajjuttasseyarassavi taheva / NiyameNa caraNavaM jaM Na jAu ANaM vilaMgheha / / 665 ||nn ya tajjutto aNNa Na NivArada joggaya muNeUNaM / evaM doNhavi caraNaM parisuddhaM aNNahA Neva / / 666 / / tA eva viratibhAvo saMpuNNo ettha hoi NAyabyo / NiyameNaM aTThArasasIlaMgasahassarUvo u / / 667 / / UNa Na kayAivi imANa saMkhaM imaM tu ahikicca / jaM eyadharA sutne NihiTThA vaMdaNijjA u|| 668 / / tA saMsAraviratto arNatama raNAdirUvameyaM tu / NAuM eyavi uttaM mokkhaM ca gurUvaeseNaM / / 669 // paramaguruNo ya aNahe ANAe~ guNe taheva dose ya / mokkhatthI *paDivajjiya bhAveNa imaM visaddheNaM / / 670 / / vihitANuTTANaparo sattaNarUvamiyaraMpi sNdhNto| aNNattha aNuvaAgA khavayaMto kamma dosevi / / 671 // savattha NirabhisaMgo ANAmettaMmi savvahA jutto / egaggamaNo dhaNiyaM tammi tahA'mUDhalakkho ya / / 672 / / taha tailapattidhAragaNAyagao rAhavehagagao vA / eyaM caei kAuMNa u aNNo khuddasattotti / / 673 / / etto ciya NihiTTho puvAyariehiM bhAvasAhuni / haMdi pamANaThiyattho taM ca pamANaM imaM hoi / / 674 // sattva guNo sAha Na sesa iha Ne paiNNa iha heU / IR // 4 For Private and Personal Use Only
Page #44
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir panAzaka aguNattA ii o diluto puNa suvaNaM va // 675 // visaghAirasAyaNamaMgalasthaviNae payAhiNAvate / garue aDajha'kutthe ahAla mUlam IM suvaNNe guNA hoMti // 676 // iya mohavisaM ghAyai sivovaesA rasAyaNaM hoti / guNao ya maMgalatthaM kuNati viNIo ya joggo- zIlAga tti / / 677 // maggaNusAripayAhiNa gaMbhIro guruyao tahA hoi / kohaggiNA aDajjho 'kuccho sai siilbhaavenn|| 678 // evaM didrutaguNA sajjhamivi ettha hoMti NAyabdhA / Na hi sAhammAbhAve pAyaM jaM hoi diTuMto // 679 // caukAraNaparisuddhaM kasaccheyatAvatAlaNAe ya / jaM taM visaghAtirasAyaNAdiguNasaMjuyaM hoi // 680 // iyarammi kasAIyA visiTThalesA tahegasArattaM / avagAriNi aNukaMpA vasaNe aiNiccalaM cittaM // 681 // taM kasiNaguNoveyaM hoi suvaNaM Na sesayaM juttii| Navi NAma rUvametteNa evamaguNo bhavati | sAhU // 682 / / juttIsuvaNNagaM puNa suvaNNavaNaM tu jadivi kiireNjjaa| Na hu hoti taM suvaNaM sesehi guNeha'saMtehiM / / 683 // je iha 18|| sutte bhaNiyA sAhuguNA tehiM hoi so sAhU / vaNNeNaM jaccasuvaNNaga va saMte guNaNihimmi / / 684 / / jo sAhU guNarahio bhikkhaM hiM| Deti Na hoti so sAhU / vaNNaNaM juttimuvaNNagavasaMte guNaNihimmi // 685 // udiTTakaDaM bhuMjati chakkAyapamahaNo gharaM kuNati / paccakkhaM ca jalagate jo piyaha kaha Nu so sAha? / / 686 / / anne u kasAdIyA kila ete ettha hoMti NAyavvA / etAhiM parikkhA-1 dra hiM 'sAhuparikkheha kAyavvA / / 687 // tamhA je iha sutte sAduguNA tehi hoi so sAhU / acaMtasuparisuddhehiM mokkha-18 hai siddhitti kAUNaM // 688 // alamettha pasaMgeNa sIlaMgAI havaMti emeva / bhAvasamaNANa sammaM akhaMDacArittajuttANaM / / 689 // iyarsa kasalaMgajuyA khalu dukkhaMtakarA jiNehiM paNNatA / bhAvapahANA sAhU Na tu aNNe davaliMgadharA // 690 // saMpuNNAvi hi kiriyA // 42 // bhAveNa viNA Na hoti kiriyatti / NiyaphalavigalattaNo gevinjuvavAyaNAeNaM // 691 // ANoheNANatA mukkA gevejagesu u | SCAMECORROS For Private and Personal Use Only
Page #45
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir paJcAzaka | sarIrA / Na ya tatthAsaMpuNNAe~ sAhukiriyAe~ uvvaao|| 692 // tA paMtasovi pattA esA Na ya (u) dasaNaMpi siddhati / 15 mUlam. evamasaggahajuttA esA Na buhANa iTThati / / 693 / / iya Niyabuddhi' imaM AloeUNa ettha jaiyavvaM / acaMtabhAvasAraM bhavavirahatthaM lAAlocanA mahajaNeNaM / / 694 // ii sIlaMgapaMcAsayaM 14 // / / 43 / / // atha paJcadazamAlocanApaJcAzakama // 15 // namiUNa tilogaguru vIraM samma samAsao voccha / AloyaNAvihANaM jatINa suttANusAreNaM / / 695 // AloyaNaM akicce | abhivihiNA daMsaNaMti liMgahiM / vaimAdiehiM sammaM guruNo AloyaNA NeyA / / 696 // Asevite vakicce NAbhogAdIhiM hoti saMvegA / aNutAvo tatto khalu esA saphalA muNeyavvA // 697 // jaha saMkilesao iha baMdho vodANao tahA vigamo / taM puNa imIeN 3ANiyamA vihiNA sai suppauttAe / / 698 // iharA vivajjaovi hu kuvejjakiriyAdiNAyato Neo / avi hojja tattha siddhI ANAbhaMgA na una ettha / / 699 // titthagarANaM ANA sammaM vihiNA u hoi kAyavvA / tasmaNNahA u karaNe mohAdatisaMkileso|tti // 700 // baMdho ya saMkilesA tato Na soveti tibbataragAo / isi maliNaM Na vatthaM sujjhai nIlIrasAdAhiM // 701 // etthaM puNa esa vihI ariho arihami dalayati kameNa / AsevaNAdiNA khalu samma dabAdimuddhIe / / 702 // kAlo puNa etIe pakkhAdI vaNNito jiNiMdehiM / pAyaM visiTThagAe puvAyariyA tathA cAhu / / 703 // pakkhiyacAummAse AloyaNa NiyamasA u dAyavA / gahaNaM abhiggahANa ya pubaggahie NiveeuM // 704 // jIyamiNaM ANAo jayamANassavi ya domasambhAvA / pamhusaNa CCCE RRCHORE For Private and Personal Use Only
Page #46
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pazcAzakApamAyAo jalakuMbhamalAdiNAeNaM / / 705 / / saMviggo u amAI maima kappaTTio aNAsaMsI / paNNavaNijjo saddhI ANAittA dukaDamUlam tAbI / / 706 // tavihisamussumo khalu abhigghaasevnnaadiliNgjuto| AloyaNApayANe joggo bhaNito jiNiMdehi / / 707 // maAlocanA // 44 // AyAravamA (mo) hArava vavahArovIlae pakuccI ya / Nijjava avAyadaMsI aparissAvI ya boddhabbo / 708 // taha parahiyammi jutto visesao suhumabhAvakusalamatI / bhAvANumANa taha joggo AloyaNAyario / / 709 // duviheNa NulomeNaM AsevaNaviyaDaNAbhihANaNaM / AsevaNANulomaM jaM jaha AseviyaM viyaDe / / 710 / / AloyaNANulomaM gurugavarAhe u pacchao viyaDe / paNagAdiNA kameNa jaha jaha pacchittavuDI u / / 711 / / taha AuTTiyadappao kappapamAyappao (ppamAyao kappao) va jynnaae| kajje vAjjayaNAe *jahATThaya sabamAlAe / 712 / / dabbAdI muhemuM deyA AloyaNA jato tesaM / hoti suhabhAvar3I pAeNa suhA u suhhuu|| 713 / / davve khIradumAdI jiNabhavaNAdI ya hoi khettammi / puNNatihipabhiti kAle suhovaogAdi bhAve u !! 714 // suhadavvAdisamudae pAyaM jaM hoi bhAvasuddhitti / tA eyammi jaejjA esA ANA jiNavarANaM // 715 // AloeyavvA puNa aiyArA suhumabAyarA sammaM / NANAyArAdigayA paMcaviho so ya viSNeo // 16 // kAle viNae bahumANa uvahANe tahA aNiNhavaNe / vaMjaNaatthatadu4 bhae aTTaviho NANamAyAro // 717 // NissaMkiyaNikaMkhiyaNivvitigicchA amRDhadiTThI ya / uvavRhathirIkaraNe vacchallapabhAvaNe aTTha | // 718 // paNihANajogajutto paMcahi samitihiM tIhiM guttIhiM / esa carittAyAro aTThaviho hoi nnaayvyo| 718 / / cArasavihammivi tave sambhitaravAhire kusaladiTTe | agilAgU aNAjIvI NAyabvo so tavAyAro // 720 // aNigRhiyavalavirio parakamaha jo | // 44 / / jahuttamAuno / jujai ya jahatthAma NAyaco vIriyAyAro // 721 // eyammi u aiyArA akAlapaDhaNAiyA NiravasesA / apuNakara-18 In For Private and Personal Use Only
Page #47
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pazcAzaka mUlam. NujjaeNaM saMvegA lutti (loi ) yavyatti / / 722 // ahavA mUlaguNANaM ete evaM taha uttaraguNANaM / eesimaha sarUvaM patteyaM saMpa-18 vakkhAmi / / 723 // pANAtipAtaviramaNamAdI NisibhattaviraipajjaMtA / samaNANaM mUlaguNA tivihaM tiviheNa NAyavvA / / 724 // AlocanA piMDavisuddhAdIyA abhiggahaMtA ya uttaraguNatti / etesiM aiyArA egidiyaghaTTaNAdIyA // 725 // puDhavAdighaTTaNAdI payalAdI | tucchadattagahaNAdI / guttivihAraNakappaTThamattadiyagahiyabhuttAdI / / 726 / / bhogo aNesaNANIe samiyattaM bhaavnnaannbhaavnnyaa| jahasatti cAkaraNaM paDimANaM paDi ( abhi ) ggahANaM ca / / 720 // ete itthaiyArA asaddahaNAdI ya garuyabhAvANaM / AbhogANAbhogAdiseviyA tahaya oheNaM / / 728 / / saMvegaparaM cita kAUNaM tehiM tehiM suttehiM / sallANu ddharaNavivAgadaMsagAdIhiM aaloe|| 729 / / sammaM ducaritassA parasakkhigamappagAsaNaM jaM tu / eyamiha bhAvasallaM paNNattaM vIyarAgehiM / / 730 / / Navi taM satthaM va visaM duppautto va kuNati vetaalo| jaMtaM va duppauttaM sappo va pamAdio kuddhA / / 731 / / jaM kuNai bhAvasallaM aNuddhiyaM uttimaDhakAlammi | dullahabohAyattaM aNaMtasaMsAriyattaM ca / / 732 // AloyaNaM adAuM sati aNNammivi tahappaNo dAuM / jevi hu kareMti sohi tevi sasallA viNihiTThA / / 733 / / kiriyaNNuNAvi sammapi rohio jaha vaNo sasallo u| hoi apattho evaM avarAhavaNoSi viSNeo / / 734 // salluddharaNanimittaM gIyassannesaNA u ukkosA / joyaNasayAI satta u bArasa varisAI kAyabvA / / 735 // mariuM sasallamaraNaM saMsArADavimahAkavi (Di) llammi / suciraM bhamati jIvA agorapAraMma oiNNA / / 736 / / uddhariyasabasallA titthagarANAe~ sutthiyA jIvA / bhavasayakayAI // 45 // khaviuM pAvAI gayA sivaM thAma // 737 / / salluddharaNaM ca imaM tilogabaMdhUhiM daMsiyaM sammaM / avitahamAroggaphalaM dhaNNo'haM jeNima | NAyaM // 738 // tA uddharemi samma evaM eyassa NANarAsissa / AvediyaM (u) asesaM aNiyANo dAruNavivAgaM / / 739 // iya 646 For Private and Personal Use Only
Page #48
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir panAzaka mUlam // 46 // SNESS CAKACACANCE * saMvegaM kAuM marugAharagAdiehiM ciMdhehiM / daDhamapuNakaraNajutto sAmAyAriM pauMjejjA / / 740 // jaha bAlo japato kajjamakajaM va prAyazcitta ujjuyaM bhaNati / taM taha AloijjA mAyAmayavippamukko u / / 741 // AloyaNAsudANe liMgamiNaM viti munniysmgtthaa| pacchittaka- paM016 raNamuciyaM akaraNayaM ceva dosANaM // 742 // iya bhAvapahANANaM ANAe~ suTThiyANa hoti imaM / guNaThANasuddhijaNagaM sesa tu vivajjayaphalaMti // 743 // ladhdhUNa mANusataM dulahaM caiUNa logsnnnnaao| loguttamasaNNAe avirahiyaM hoti jatitavvaM / / 744 / / // AloyaNAvidhI sammattA // 15 // // atha SoDazaM prAyazcittapaJcAzakam // 16 // namiUNa baddhamANaM pAyacchittaM samAsato vocchaM / AloyaNAdi dasahA gurUvaesANusAreNaM // 745 // AloyaNa paDikamaNe | mIsa vivege.tahA viussgge| tava cheya mUla aNavaTThayA ya pAraMcie ceva // 746 / / pAvaM chiMdati jamhA pAyacchittaMti bhaNNaI ThAteNa / pAeNa vAvi cittaM sohayatI tega pacchitaM // 747 / / bhadhassANAruiNo saMvegaparassa caNNiya evaM / uvauttassa jahatthaM sesassa udavyato NavaraM // 748 // satthatthavAhaNAo pAyamiNaM teNa ceva kIraMtaM / eyaM ciya saMjAyati viyANiyavyaM buhajaNeNaM // 749 // dosassa NimittaM hoti tago tassa sevaNAe u / Na u takkhautti payaDaM logaMmivi haMdi eyaMti // 750 // davvavaNAharaNeNaM 3 jojitametaM vihi samayami / bhAvavaNatigicchAe sammati jato imaM bhANataM // 451 // duviho kAyaMmi vaNo tadumbhA (bbhvaa)-12||46 // gaMtugo ya NAyabyo / AgaMtugassa kIrati salluddharaNaM Na iyarasma / / 752 // taNuo atikkhatuMDo asoNito kevalaM tyaalggo| For Private and Personal Use Only
Page #49
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prAyazcitta paM016 uddhAra avaujjhai sallo Na malijjai vaNo u / / 753 // lagguddhiyammi bIe malijjaha paraM a (rama ) dUrage salle / uddharaNamala- paJcAzaka NapUraNa dUrayaragae taIyaMmi // 754 // mA veaNA u to uddharittu gAliMti soNiya cautthe / rujjhai lahuti ceTThA vArijjai paMcame mUlam. vaNiNo // 755 // rAhei varNa chaDe hitamitabhojI abhuMjamANo vA / tattiyameta chijjati sattamae pUimaMsAdI / / 756 // taha viya | aThAyamANe goNasakhaiyAdi rappue vAvi / kIrati tadaMgachedo saadvito sesarakkhAo ( khaTThA ) / 757 // mUluttaraguNarUvassa tAiNo paramacaraNapurisassa / avarAhasallapabhavo bhAvavaNo hoi NAyavyo / / 758 / / eso evaMrUvo savigiccho ettha hoi viNNeo / | sammaM bhAvANugato NiuNAe jogibuddhIe / / 759|| bhikkhAyariyAdi sujjhati aiyAro koi viyaDaNAe u| bitio u asamito6 mitti kIsa sahasA agutto vA ? // 760 // saddAdiesu rAgaM dosaM va maNe gao taiyagammi / gAuM aNesaNijja bhattAdi vigicaNa cautthe / / 761 / / ussaggeNavi sujjhati aiyAro koi koi u taveNaM / taha viya asujjhamANe cheyavisasA visohaMti // 762 // 5 chijjati dUsiyabhAvo tahomarAyaNiyabhAvakiriyAe / saMvegAdipabhAvA sujjhai NAtA tahANAo // 763 / / mUlAdisu puNa ahigata purisAbhAveNa natthi vaNacintA / etesipi sarUvaM vocchAmi ahANupuvIe / / 764 // pANAtivAtapabhitisu saMkappakaesu caraNavigamammi / AuTTe parihArA puNavayaThavaNaM tu mUlaMti // 765 // sAhammigAditeyAdito tahA caraNavigamasaMkese / No (Nau) ciyatave'kayammI Thavijjati vaesu aNavaTTho // 766 // aNNoNNamUDhaduTThAtikaraNato tivvasaMkilesaMmi / tavasAtiyArapAraM aMcati dikkhijjai tato ya / / 767 / / aNNesi puNatabbhavatadaNNavekkhAe~ je ajogatti / caraNassa te ime khalu saliMgacitibhedamAdIhiM / / 768 // AsayavicittayAe kiliTTayAe taheva kammANaM / atthassa saMbhavAto Neyapi asaMgayaM ceva / / 769 // AgamamAI ya jato vavahAro OMARATH * // 47 // 4 For Private and Personal Use Only
Page #50
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ARC paJcAzaka paMcahA viNiddiTTho / Agama suya ANA dhAraNA ya jIe ya paMcamae // 770 // eyANusArato khalu vicittameyamiha vaNiyaM samae / la prAyazcitta mUlam AsevaNAdibhedA taM puNa muttAo NAyacvaM // 771 // eyaM ca ettha tattaM asahajjhavasANao havati bNdho| ANAvirAhaNANagameyaMpi / pa015 // 48 // |ya hoti daTThavvaM // 772 / / suhabhAvA tavvigamo sovi ya ANANugo NiogeNa / pacchittamesa samma visiTThao ceva viNNeo // 773 / / asuhajjhavasANAo jo suhabhAvo visesao ahigo / so iha hoti visiho Na ohato samayaNItIe / / 774 // iharA bhAdINaM AvassayakaraNato u oheNaM / pacchittaMti visuddhI tato Na doso samayasiddho // 775 / / tA eyaMmi payatto kAyayo appamattayAe u / satibalajogeNa tahA saMvegavisesajogeNa / / 776 // eteNa pagAreNaM saMvegAisayajogato ceva / ahigayavisiTThabhAvo | tahA tahA hoti NiyameNaM / / 777 / / tatto tavigamo khalu aNubaMdhAvaNayaNaM va hojjAhi / jaM iya apuvakaraNaM jAyati seDhI ya vihiyaphalA / / 778 // evaM nikAiyANavi kammANaM bhaNiyamettha khavaNaMti / taM piya jujjai evaM tu bhAviyacvaM ao eyaM // 779 // vihiyANuTThANaMmI etthaM AloyaNAdi jaM bhaNiyaM / taM kaha pAyacchittaM dosAbhAveNa tassatti? // 780 / / aha taMpi sadosaM ciya tassa | vihANaM tu kaha Nu samayammi? / na ya No pAyacchittaM imaMpi taha kittaNAo u / / 781 // bhaNNai pAyacchittaM vihiyANuhANagoyaraM ceyaM / tatthIva ya kiMtu suhumA virAhaNA Attha tIeN imaM // 782 // savvAvatthAsu jao pAyaM baMdho bhavatthajIvANaM / bhaNito vici-14 pattabhedo puvAyariyA tahA cAhu / / 783 / / sattavihabaMdhagA hoti pANiNo AuvajjiyANaM tu / taha suhamasaMparAyA chavihabaMdhA viNi-1* 18| hiTThA / / 784 / / mohAuyavajjANaM pagaDINaM te u baMdhagA bhnnitaa| upasaMtakhINamohA kevaliNo egavihabaMdhA // 785 // te puNa // 48 // dusamayaTThitiyassa baMdhagA Na puNa saMparAyassa / selesIpaDivaNNA abaMdhayA hoMti viSNeyA / / 786 / / apamattasaMjayANaM baMdhaThitI hoti % CAREERALS 5 For Private and Personal Use Only
Page #51
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir paJcAzaka mUlam. // 49 // aTTha u muhuttA / ukkoseNa jahaNNA bhiNNamuhuttaM tu viSNeyA // 787 // je u pamattANAuTTiyAe~ baMdhati tesi baMdhaThitI / saMvaccharANi 17 kalpa aTTha u ukkosiyarA muhurtato // 788 // tA evaM ciya evaM vihiNANuTThANamettha havaitti / kammANubaMdhacheyaNamaNahaM AloyaNAdijuyaM paMcAzaka / / 789 / / vihitANuTThANattaM tassavi evaMti tA kahaM eyaM / pacchittaM? NaNu bhaNNati samayaMmi tahA vihANAo / / 790 // vihiyANuTThANaM ciya pAyacchittaM tadaNNahA Na bhave / samae abhihANAo itthapasAhagaM NiyamA / / 791 / / savAvi ya pavvajjA pAyacchittaM bhavaMtarakaDANaM / pAvANaM kammANaM tA etthaM Natthi dosotti // 792 // ciNNassa Navari liMgaM imassa pAeNamakaraNayA tassa / dosassa tahA aNNe NiyamaM parisuddhae viti // 793 // NicchayaNaeNa saMjamaThANApAtami jujjati imapi / taha ceva payaTTANaM bhavavirahaparANa sAhUNaM // 794 // pAyacchittavidhI sammattA // 16 // ||ath saptadazaM klppNcaashkN|| 17 // NamiUNa mahAvIraM ThiyAdikappaM samAsao vocchaM / purimeyaramajhimajiNavibhAgato vayaNanItIe // 795 // dasahohao u kappo eso. (sa u) purimeyarANa tthiykppo| sayayAsevaNabhAvA Thiyakappe / nnishcmjjaayaa|| 796 / / tatiosahakappo'yaM jamhA egaMtato u aviruddho| sayayaMpi kajjamANo ANAo ceva etesiM / / 797 // vAhimavaNei bhAve kuNai abhAve tayaM tu pddhmNti| bitiyamavaNeti na kuNati taiyaM |tu rasAyaNaM hoti / / 798 // evaM eso kappo dosAbhAvevi kajjamANo u|suNdrbhaavaao khalu carittarasAyaNaM Neo / / 799 / / AcelakkudesiyasijjAyararAyapiMDakiikamme / vayajeTTapaDikamaNe mAsaMpajjosavaNakappo // 800 / chasu ahio u kappo etto majjhimaji % A4%AS For Private and Personal Use Only
Page #52
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir - paJcAzakaNANa viNeo / No sayyasevaNijjo aNizcamerAsarUvotti // 801 // AcalakkuddesiyapADikamaNarAyApaMDamAsesu / pajjusaNAkappami | 17kalpa mUlam kAya aTThiyakappo muNeyabyo / / 802 // sesesu TThiyakappo majjhimagANaMpi hoi vinnnneo| causu ThitA chasu aThitA etto ciya bhaNi paMcAzakaM yameyaM tu // 803 / / sijjAyarapiMDami ya cAujjAme ya purisajeTTe ya / kitikammassa ya karaNe Thiyakappo majjhimANapi / / 804 // // 5 // duvihA ettha acelA saMtAsaMtesu hoi viNNeyA / titthagarasaMtaJcelA saMtA sesA bhave'celA ('celA bhave sesA) / / 805 // Acalako 181 dhammo purimassa ya pacchimassa ya jiNassa / majjhimagANa jiNANaM hoi sacelo acalo y||806|| amahadbhaNa bhihi ya Acelakamiha hoi vatthehiM / logAgamaNItIe acelagattaM tu paccayato / / 807 / / uddesiyaM tu kammaM etthaM udissa kIrateyaM (taM ) ti / etthavi imo vibhAgoNeo saMghAdavekkhAe // 808 // saMghAduddesaNaM oghAihiM samaNamAi ahikiJca / kaDamiha sabbesi ciya Na kappae purimacarimANaM // 809 / / majjhimagANaM tu idaM kaDaM jamuddissa tassa cevatti / no kappai sesANa u kappar3a taM esa meratti / / 810 / / sejja.yaroti bhaNNati AlayasAmI u tassa jo piNddo| so samvesi Na kappati pasaMgagurudosabhAveNa // 811 // titthaMkarapaDikuTTho aNNAyaM uggamovi ya Na sujjhe / avimutti ya'lAghavayA dullahasejjA viuccheo // 812 // paDibaMdhanirAgaraNaM keI aNNe agahiyagahaNassa / tassAuMTaNamANaM etthavare beMti bhAvatthaM // 813 / / muditAdiguNo rAyA aTTaviho tassa hoti piMDotti / purimeyarANameso vAghAyAdIhiM paDikuTTho / / 814 // IsarapabhitIhiM tarhi vAghAto khaddhalohudArANaM / dasaNasaMgo garahA iyaresi Na appamAdAo / / 815 / / asagAdIyA cauro vatthaM pAyaM ca kaMbalaM cetra / pAuMcha garga ca tahA aDhaviho raayopdde| u / / 816 / / kitikammati ya | duvihaM anbhuTTANaM taheva baMdaNagaM / samaNehi ya samaNIhi ya jahArihaM hoti kAyabvaM // 817 // savAhiM saMjaIhiM kitikarma saMjayANa ARG 25% For Private and Personal Use Only
Page #53
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAyabbaM / purisottamotti dhammo sandhajiNANaMpi titthesu // 818 // eyassa akaraNaMmI mANo taha NAyakammabaMdhotta / patrayaNa-13117 kalpa paJcAzaka khiMsAyANaga abohi bhavavuDDi arihaMmi // 819 // paMcavato khalu dhammo purimassa ya pacchimassa ya jiNassa / majjhimagANa jiNANaM jiNApaMcAzaka mUlam. cauvvato hoti viSNeo / / 820 ||nno apariggahiyAe itthIe jeNa hoI pribhogo| tA tanciraie ciya ababhaviraitti paNNAge / / 821 / / dRhavi duvihovi Thio eso Ajammameva vissnneo| iya vayabheyA duviho egaviho ceva tatteNaM / / 822 // avaThAvataNAe~ jeTTo viSNeo purimapacchimajiNANaM | pavajjAe utahA majjhimagANaM NiratiyAro . 823 / / paDhie ya kahie~ ahigae~ parihara uvaThAvaNAe~ kappotti / chakaM tIhi visuddhaM samma NavaeNa bheeNa // 824 // pitiputtamAiyANaM samaga pattANa jeTTa pitipabhii / thevaMtare vilaMbo paNNavaNAe ubaTTavaNA / / 825 / / sapaDikkamaNo dhammo purimassa ya pacchimassa ya jiNassa / majjhimagANa jiNANaM kAraNajAe paDikkamaNaM // 826 / / gamaNAgamaNa vihAre sAyaM pAo ya purimacarimANaM / NiyameNa paDikkamaNaM aiyAro hou vA mA vA // 827 // majjhimagANa u dose kahaMci jAyammi takkhaNA ceva / dosapaDiyAraNAe (yA) guNAvahaM taha paDikamaNaM // 828 // purimeyaratitthayarANa mAsakappo Thio viNidivo / majjhimagANa jiNANaM aTThiyao esa viNNeo / / 829 // paDibaMdho lahuyattaM Na jaNuvayAro Na desaviNNANaM / NANArAhaNamee dosA avihArapakvammi / / 830 // kAlAdidosao puNa Na dabao esa kIraI nniymaa| bhAveNa u kAyavvo saMthAragavaccayAIhiM / / 831 // pajjosavaNAkappo'pevaM purimeyarAibheeNaM / ukkoseyarabheo so NavaraM hoi viNNeo / / 832 // cAummAsukoso sattari rAiMdiyA jahaNNo u / therANa jiNANaM puNa NiyamA ukkosao ceva / / 833 / / dosAsai majjhimagA // 51 // acchaMtI (ti) u jAva pucakoDIvi / iharA u Na mAsaMpi hu evaM khu videha jiNakappe // 834 // evaM kappavibhAgo taiosahaNA CCTOR For Private and Personal Use Only
Page #54
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsuri Gyanmandir pazcAzaka tao muNeyavyo / bhAvatthajuo ettha u sabbatthavi kAraNaM eyaM // 835 // purimANa dundhisojho carimANaM duraNupAlaoM kappo / galA lokapo18 bhikSumUlam majjhimagANa jiNANaM suvisojho suhaNupAlo ya / / 836 // ujjujar3A purimA khalu NaDAdiNAyAu hoti vissnneyaa| vakajaDA uNa || pratimA paMcAzaka // 52 // carimA ujupaNNA majjhimA bhaNiyA / / 837 / / kAlasahAvAu cciya ee evaMvihA u pAeNa / hoti ao u jiNehiM eesi imA|| kayA merA // 838 // evaMvihANavi ihaM caraNaM diTuM tilogaNAhehiM / jogANaM thiro bhAvo jamhA eesi suddho u / / 839 / / athiro Pu hoi iyaro sahakArivaseNa Na uNa taM haNai / jalaNA jAyai uNhaM vajja Na u cayai tattaMpi // 840 // iya caraNammi ThiyANaM hoI hA aNAbhogabhAvao khalaNA / Na u tivvasaMkilesA aveti cArittabhAvovi // 841 // carimANavi taha NeyaM saMjalaNakasAyasaMgamaM ceva / mAiTTANaM pAyaM asaMiMpi hu kAladoseNaM // 842 // iharA u Na samaNataM asuddhabhAvAu haMdi viSNeyaM / liMgaMmivi bhAveNaM suttavirohA jao bhaNiyaM / / 843 / / sabbevi ya aiyArA saMjalaNANaM tu udayao hoti / mUlacchejjaM puNa hoi bArasahaM kasAyArNa 6 // 844 // evaM ca saMkiliTThA mAihANaMmi NicatallicchA / AjIviyabhayamatthA mUDhA No sAhuNo NeyA / / 845 // saMviggA guruvi-18 hai NayA NANI daMtidiyA jiyakasAyA / bhavavirahe ujjuttA jahArihaM sAhuNo hoti / / 846 // ThiyAThiyakappavihI / / 17 // ||athaassttaadshN bhikSupratimApaMcAzakaM // 18 // NamiUNa vaddhamANaM bhikkhUpaDimANa lesao kiMpi / vocchaM suttAesA bhavvahiyahAe~ payaDatthaM / / 847 / / bArasa bhikkhUpaDimA | hai // 52 // oheNaM jiNavarehiM paNNattA / muhabhAvajuyA kAyA mAsAIyA jao bhaNiyaM // 848 // mAsAI sattA pddhmaabiitiysttraaidinnaa| " For Private and Personal Use Only
Page #55
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir %AC- aharAi egarAI bhikkhUpaDimANa vArasagaM // 849 // paDivajjai eyAo saMghayaNadhiijuo mahAsattA / paDimAo bhASiyappA sammaM |3|28 bhikSu paJcAzaka guruNA annunnnnaao|| 850 // gacche cciya NimmAo jA puvvA dasa bhave asaMpuNNA / Navamassa taiyavatthU hoi jahaNNo suyAhigamo hai| pratimA | / / 851 / / bosahacattadeho uvasaggasaho jaheca jiNakappI / esaNa abhiggahIyA bhattaM ca alevaDaM tassa / / 852 / / gacchA viNikkha paMcAzakam // 53 ||4mittaa paDivajai mAsiyaM mahApaDimaM / dattega bhoyaNassA pANassavi ega jA mAsaM ( mAsa jaa)853|| AimajjhavasANe chaggo-4 yarahiMDago imo Neo / NAegarAyavAsI egaM ca dugaM ca aNNAe / 854 // jAyaNapucchANuNNAvaNapuvAgaraNabhAsago ceva / AgamaNaviyaDagiharukkhamUlagAvAsayatigotti / / 855 / / puDhavIkaTThajahatthiNNasArasAI Na aggiNo bIhe / kaTThAi pAyalaggaM NavaNei tahacchikaNugaM vA / / 856 / / jatthatthamei saro na tao ThANA paryapi saMcarai / pAyAi Na pakkhA (khA) lai eso viyaDodageNAvi // 857 // dussahatthimAi tao bhaeNaM payaMpi NosaraI / emAiNiyamasevI viharai jA'khaMDio mAso // 858|| pacchA gacchamaII evaM dummAsi (eva dumAsI timAsi) jA sttaa| NavaraM dattivivaDDhI jA satta usttmaasiie||859|| tatto ya ahamI khalu havai ihaM pddhmsttraaiNdii| tIe cauttha cauttheNa'pANaeNaM aha viseso // 860 / / uttANaga pAsallI sajjI vAvi ThANagaM ThAuM / sahauvasagge ghore divvAI tattha avikaMpo / / 861 / / doccAvi erisa cciya bahiyA gAmAiyANa NavaraM tu / ukkuDalagaMDasAI daMDAyapao ba ThAUNaM // 862 // taccAvi erisa cciya NavaraM ThANaM tu tassa godohii| vIrAsaNamahavAvi hu ThAejjA aMbakhujjo u // 863 / / emeva ahorAI chaTTe bhattaM apANagaM nnvrN| gAmaNagarANa bAhiM vAghAriyapANie ThANaM / / 864 // emeva egarAI aTThamabhatteNa ThANa baahiro| isIpabhAragao aNimisaNayaNegadiTThIe (o)|| 865 // sAha dovi pAe vAghAriyapANi ThAyai haannN| vAghArilabiyabhuo aMte ya / 400 234334 For Private and Personal Use Only
Page #56
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pazcAzaka imIeM laddhitti / / 866 / / Aha Na paDimAkappe sammaM gurulAghavAiciMtati / gacchAu viNikkhamaNAi Na khalu uvagAragaM jeNa 18 bhikSu mUlam // 867 // tattha gurupArataMtaM viNao sajjhAya sAraNA ceva / veyAvaccaM guNavuDDhi tahaya Nipphatti saMtANo // 868 / / dattegAigaho- kA pratimA vihu tahasajjhAyAdabhAvao Na ho / aMtAiNovi pIDA Na dhammakAyassa susiliTuM / / 869 / / evaM paDimAkappo ciMtijjato u la paMcAzakam // 54 // niuNadiTThIe / aMtarabhAvavihUNo kaha hoi visiddhaguNaheU? / / 870 / / bhaNNai visesavisao emo Nau ohao muNeyavyo / dasapubadharAINaM jamhA eyassa paDisaho // 871 // patthuyarogacigicchAvatthaMtaratabdhisesasamatullo / taha gurulAghavacitAsahio takAlavekkhAe / / 872 / / NivakaralyAkiriyAjayaNAe haMdi juttruuvaae| ahidaTThAisu cheyAi vajjayaMtIha taha sesaM / / 873 / / evaM ciya kallANaM jAyai eyassa iharahA Na bhave / savvatthAvatthociyamiha kusalaM hoi'NuTThANaM / / 874 // iya kammavAhikiriyaM pavvaja bhAvao pvnnnnss| sai kuNamANassa tahA eyamavatthaMtaraM yaM // 875 / / taha suttabuDDhibhAve gacche sutthaMmi dikkhabhAve ya / paDivajjai eyaM khalu ga aNNahA kappamavi evaM // 876 // iharA Na suttaguruyA tayabhAve Na dasapubdhipaDiseho / etthaM sujuttijutto gurulAghavaciMtabajjhami // 877 // | appapariccAeNaM bahutaraguNasAhaNaM jahiM hoi / sA gurulAghavaciMtA jamhA NAovavaNNatti / / 878 // veyAvaccuciyANaM karaNaNisehehaNamaMtarAyati / taMpi hu parihariyavvaM aisuhumo hou esotti / / 879 // tA tIe kiriyAe joggayaM uvagayANa No gacche / haMdi uvikkhA NeyA ahigayagguNe asaMtami // 880 // paramo dikkhuvayAro jamhA kappociyANavi Niseho / sai eyaMmi u bhaNio hai | payaDo cciya pubbasUtIhiM / / 881 // abbhujjayamegayaraM paDivajjiukAmo sovi pavAo (ve)| gaNiguNasaladdhio khalu emeva // 54 // / aladdhijuttovi // 882 // taM cAvatthaMtaramiha jAyai taha saMkiliTThakammAo / patthuyanivAhidaTThAi jaha tahA sammamavameyaM / / 883 / / CONCOM For Private and Personal Use Only
Page #57
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir paJcAzaka mUlam. ahigayasuMdarabhAvassa vigdhajaNagatisaMkaliTTha c| taha ceva taM khavijjai eto cciya gammae eyaM // 884 // etto aIva 3118 bhikSu NeyA susiliTThA dhammakAyapIDAvi / aMtAiNo sakAmA taha tassa adINacittassa / / 885 / / nahu paDai tassa bhAvo saMjamaThANAulA pratimA aviya vaDhei / Na ya kAyapAyaovihu tayabhAve koi dosotti // 886 // cinANaM kammANaM citto cciya hoi khavaNuvAovi / paMcAzakam aNubaMdhacheyaNAI so uNa evaMti NAyaco / / 887 // iharA u NAbhihANaM jujjai suttami haMdi eyassa / eyaMmi avasaraMmI esA khalu taMtajuttatti // 888 / / aNNe bhaNaMti eso vihiyANuTThANamAgame bhaNio / paDimAkappo siTTho dukkarakaraNeNa viNNeo // 889 // vihiyANuTThANaMpi ya sadAgamA esa jujjaI evaM / jamhA Na juttivAhiyavisaovi sadAgamo hoi // 890 // juttIe aviruddho sadAgamo sAvi tayaviruddhatti / iya aNNoNNANugayaM ubhayaM paDivattiheutti / / 891 / / kayamettha pasaMgaNaM jhANaM puNa Niccameva eyassa / muttatthANusaraNamo rAgAiviNAsaNaM paramaM // 892 / / eyA pavajjiyavvA eyAsiM joggayaM uvagaeNaM / seseNavi kAyavyA kei paiNNAvisesatti / / 893 // je jami jaMmi kAlaMmi bahumayA pavayaNuNNaikarA ya / ubhao jogavisuddhA AyAvaNaThANamAIyA / / 894 // eesi sai virie jamakaraNaM mayappamAyao so u / hoaiyAro so puNa Aloeyavao guruNo / / 895 / / iya savvamevamavitahamANAe bhagavao pakuvantA / sayasAmatthaNurUvaM airA kAhiMti bhavaviraha // 896 // sAhupaDimApayaraNaM 18 // athaikonaviMzaM tapaHpaMcAzakaM // 19 // 18 // 55 // NamiUNa vaddhamANaM tavovi (va) hANaM samAsao voccha / suttabhaNieNa vihiNA saparesimaNuggahaTThAe // 897 // aNasaNamUNoyariyA For Private and Personal Use Only
Page #58
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagersuri Gyanmandir 19 pazcAzaka ke vittIsaMkhevaNaM rasaccAo | kAyakileso saMlINayA ya bajjho tavo hoi // 898 / / pAyacchittaM viNaoM veyAvacca taheva sjjhaao| hai| tapaH mUlamjhANaM ussaggoviya ambhitarao tavo hoi / / 899 / / eso vArasabheo suttanibaddho tavo muNeyavyo / eyaviseso u imo paiNNagopacAzakam dANegabheutti / / 900 // titthayaraNiggamAI sabvaguNapasAhaNaM tavo hoi / bhabvANa hio NiyamA bisesao paDhamaThANINaM // 901 // 4 // 56 // hai titthayaraNiggamo khalu te jeNa taveNa NigayA sabve / osappiNIe so puNa imie eso viNiddiTTo / / 902 // sumai ttha Nicca bhatteNa Niggao vAsapujjo jiNo ( vasupujja jiNo) cauttheNa / pAso mallIviya aTTameNa sesA u chaTTeNaM / / 903 / / usabhAikameNeso kAyabdho ohao sai balammi / guruANAparisuddho visuddhakiriyAe~ dhIrehiM / / 904 // aNNe tammAsadiNesu beti liMgaM imassa bhAvaMmi / tappAraNasaMpattI taM puNa evaM imesiM tu // 905 // usabhassa u ikkhuraso pAraNae Asi loganAhasta / sesANaM paramaNNaM amayarasarasovamaM AsI // 906 / / saMvacchareNa bhikkhA laddhA usameNa loganAheNa / sesehiM bIyadivase laddhAo paDhamabhikkhAo // 907 // titthaMkaraNANuppattisaNNio tahavaro tavo hoi / puboieNa vihiNA kAyayo so puNa imotti / / 908 / / aTThamabha tami ya pAsosahamalliriTTanemINaM / vasupujjassa cautthaNa chahabhatteNa sesANaM // 909 / / usamAiyANama thaM jAyAI kevalAI nnaannaaii| evaM kuNamANo khalu acireNaM kevalamuvei (laM lhi)|| 910 // titthayaramokkhagamaNaM ahAvaro ettha hoi vissnneo| jeNa parinivvuyA te mahANubhAvA tao ya imo // 911 // nivANamaMtakiriyA sA coddasameNa paDhamanAhassa / sesANa mAsieNaM vIrajiNiMdasma chaTTeNaM // 912 // aTThAvayacaMpojjintapAvAsaMmeyaselasiharesu / usabhavasuyujjanemIvIro sesA ya siddhigayA // 913 / / caMdAyaNAi ya tahA aNulomavilomao tabo avage / bhikkhAkavalANa puDho viSNeo buTTihANIhiM / / 914 // mukaMmi paDivayAo taheva tuDDIjAva For Private and Personal Use Only
Page #59
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tapaH pacAzakam 19 pazcAzaka 1.paNNarasa / paMcadasapaDivayAhiM to hANI kiNhapaDivakkhe // 915 / / kiNhe paDivaya (i) paNNa (Na) rasa egahANI u jAva ikko u| mUlam. amavassapaDivayAhiM vuDDI paNNarasa punnAe // 916 / / etto bhikkhAmANaM egA dattI vicittruuvaavi| kukkuDiaMDayamettaM kavalassavi hoi viNNeyaM // 917|| evaM ca kIramANaM saphalaM prisuddhjogbhaavss| NirahigaraNassa NeyaM iyarassa Na tArisaM hoI // 1.18 // aNNovi atthi citto tahA tahA devayANioeNa / muddhajaNANa hio khalu rohiNimAI muNeyabyo // 915 / / rohiNI aMbA taha maMdauNiyA savva| saMpayAsokkhA / suyasaMtisurA kAlI siddhAIyA tahA cava // 920 / / emAidevayAo paDucca avaUsagA u je cittA / NANAdesapasiddhA te sabbe ceva hoi tavo // 921 // jattha kasAyaNiroho baMbhaM jiNapUyaNaM aNasaNaM ca / so sabbo ceva tavo visesao muddhaloyaMmi / / 922 // evaM paDivattIe etto mggaannusaaribhaassaao| caraNaM vihiyaM bahavo pattA jIvA mahAbhAgA / / 923 / / savvaMgasuMdaro taha Nirujasiho paramabhUsaNo ceva / AyaijaNago sohaggakapparukkho tahannovi / / 924 / paDhio tavoviseso aNNehivi tehi tehiM satthehiM / maggapaDivattiheuM haMdi viNeyANuguNNeNaM / / 925 // aTThovAsA egaMtareNa vihipAraNaM ca AyAma / savvaMgasuMdaro so hoi tavo sukapakkhami // 926 // khamayAdabhiggaho iha sammaM pUyA ya vIyarAgANaM / dANaM ca jahAsattiM jaidINAINa viSNeyaM // 927 / / evaM ciya nirujasiho NavaraM so hoi kiNhapakkhaMmi / taya gilANatigicchAbhiggahasAro muNeyavyo / / 928 / / battIsaM AyAmaM egaMtarapAraNeNa suvisuddho / taha paramabhUsaNo khalu bhUsaNadANappahANo ya / / 929 // evaM AyaijaNago viNNeo Navaramesa savvattha / aNigUhiyabalaviriyassa hoi suddho viseseNaM // 930 // citte egaMtarao savvarasaM pAraNaM ca vihi puvvaM / sohaggakapparukkho esa tavo hoi NAyavyo / 931 / / dANaM ca jahAsattiM ettha samattIeN kapparukkhassa / ThavaNA ya vivihaphalaharasaNNAmiyacittaDAlassa ROSCORACK 4 // 57 // For Private and Personal Use Only
Page #60
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir paJcAzaka vA tapaH mUlam // 932 // ee avaUsaNagA iTThaphalasAhagA va saTTANe / apNatthajuyA ya tahA viSNeyA buddhimaMtehiM / / 933 // iMdiyavijaovi | tahA kasAyamahaNo ya jogasuddhIe / emAdaovi NeyA tahA tahA paMDiyajaNAo // 934|| cittaM cittapayajuyaM jiNiMdavayaNaM asesasatta hApaMcAzakam hiyaM / parisuddhamettha kiM taM jaMjIvANaM hiyaM Natthi? // 935 // savvaguNapasAhaNamoNeo tihiM aTThamehiM prisuddho| daMsaNanANaca- rittANa esa resimi supasattho // 936 / / eesu vaTTamANo bhAvapavittIeN biiybhaavaao| suddhAsayajogeNaM aNiyANo bhavavirAgAo // 937 / / visayasarUvaNubaMdhehiM taha ya suddhaM jao aNuTThANaM / NivvANaMgaM bhaNiyaM aNNehivi jogamaggami // 938 // eyaM ca visayasuddhaM egateNeva jaM tao juttaM / AroggabohilAbhAipatthaNAcittatullati / / 939 // jamhA eso suddho aNiyANo hoi bhAviyamaINaM / tamhA kareha sammaM jaha viraho hoi kammANaM // 940 // tavovihipayaraNaM samattaM // 19 // RRCROSASASARG AGARIES Sonroonrolmeraynewmoranrosarol Yeyesent ||ii siriharibhadAyariyaraiyaM paMcAsayaM samattaM // wayacae // 58 // 2. Os sinucalanyavenie die For Private and Personal Use Only
Page #61
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dharma zrImadaharibhadrasUriviracitAdharmasaMgrahaNiH / saMgrahaNI // 59 // nikSepAdi namiUNa vIyarAgaM savvannu tiyasapUiyaM vihiNA / jahaNAyavatthuvAdi, acitasatti mahAvIraM // 1 // suhabhAvajjiyatitthagaraNAmakammassa suhavivAgAto / aNuvagiyaparahiyarayaM titthagaramimassa titthssaa2|| jummaM saparuvagAraTTAe jiNavayaNaM guruvadesato jAuM / vocchAmi samAseNaM payaDatthaM dhammasaMgahaNi || dhammo khalu purusattho saparuvayAro yaso munneyo| uvagAro'viya duviho dabbe bhAve |ya nAyavyo / / 4 // davammi annapANAdidANarUvo tu hoi vibeo / negaMtio aNacaMtio ya ja dayato teNaM / / 5 // ihaparalogahA taha jo kIrai avihiNA va bhattIe / eso'vi dabao cciya mokkhaMgAbhAvato jANa // 6 // bhAvuvayAro sammattaNANacaraNesu jamiha saMThavaNaM / sai appaNo parassa ya aNiyANaM taM jiNA biti / / 7 // ihaparalogAsaMsaM mottuM jo kIrate avihiNA tu / bhattIe dabato'. hai vihu eso bhAvammi boddhabdho // 8 // Aha'navatthalayaNAdidANato bhogato ya iha siddhI / gihisaMjayANa succai succai NaNu bhAvato sAvi // 9 // AharaNaM sehidurga jiNiMdapAraNagadANadANesu / vihibhattibhAvabhAvA mokkhaMgaM tattha vihibhattI // 10 // vesAli P // 59 PROGROCEAR For Private and Personal Use Only
Page #62
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir nikSepAdi lal vAsaThANaM samare jiNa paDima sevipAsaNayA / aibhatti pAraNAdaNe maNoraho annahiM pavise // 11 // jAicchidANa dhArA loe kayapu PNNagotti ya pasaMsA / kevaliAgama pucchaNa ko puNNo? jinnasiAhitti // 12 // sammattAdisu jamhA saMThavaNaM hoi jinnuvdesaato| // 60 // 3 // | so aparimio u tao suhagammaM kiMpi vocchAmi // 13 / / medhAmatiparihINAvi jamiha NAUNa caraNarayaNassa / honti parivAla| NakhamA tatto mokkhaM ca pArvati / / 14 // micchattaselakulisa aNNANatamohabhakkharabbhUtaM / caraNarayaNAyaranibhaM aciMtaciMtAmaNIkappaM // 15 // sivasuhaphalakappatarUM jahaDiyAsesaNeyapaDibaddhaM / NANAnaohagahaNaM jiNavayaNaM tihuyaNapasiddhaM / 16 // ( yugmam ) eyassa | egadeso'vi bhAvao bhabdhajaNapariggahio / attho'a'vitahaNAto dukkhakkhayakAraNaM hoi // 17 // tamhA roetabvaM bhAveyavvaM pagAA siyavvaM ca / abakkhitteNedaM dukkhakkhayamicchamANeNaM // 18 // saphalo me to evaM AraMbho roynnaaijogaato| tatha'ppaNo parassa jaya NiyamAtoM kayaM pasaMgeNaM / 19 // dhArei duggatIe paDatamappANagaM jato teNaM / dhammotti sivagatIi va satataM dharaNA samakkhAo // 20 // dhammAdhammakkhayato sivagatigamaNati tA kahaM tAe / dhAreti tao ? bhannati hetummi phalovayAro'yaM // 21 // heU ubhayakhayassa ya dhammo jaM tassamujjato niyamA / kuNai tayaM tadabhAve tassANuDhANavephallaM // 22 / / tassANuDhANaphalaM devAdisu sAtameva siya | hojjA / taM no dhammarayANavi mokkhAbhAvappasaMgAto // 23 / / ubhayakkhayammi heU ko vA anoti? jhANamaha buddhii| iDamidaM No hai jamhA dhammAto Na taM pihabbhUyaM // 24 // jo puNNakammarUvo dhammo tassa kkhayAto sivagamaNaM / jo puNa AtasahAvo pagarisasuddho jaNa tassAvi // 25 / / so ubhayakkhayaheU selesIcaramasamayabhAvI jo| seso puNa nicchayao tasseva pasAhago Neo // 26 ||nnaamN| diuvaNA davie khette kAle taheva bhAve ya / eso khalu dhammassA Nikkhevo chavviho hoi // 27 // jIvassAjIvassa va anatthaviva For Private and Personal Use Only
Page #63
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kcbatirth.org 1-4 dharma dharma saMgrahaNI / / 61 // ACTOCHES jjiyassa jasseha / dhammo jAma kIrai sa nAmadhammo tadakkhA vA / / 28 // sabbhAvAsambhAve paDucca leppakkhacittamAsu |laa dhammavato jA ThavaNA ThavaNAdhammo sa vibeo // 29 / / saccittetarabhedassa hoi dabbassa jo khalu sahAvo / eso u dabadhammo'Nuvau-TrAnikSepAdi tassahaba suyamAdI // 30 // iha davaM cena NivAsabhittapajjAyato mataM khettaM / jo tassAyasabhAvo'muttAdI khettadhammo so // 31 // jaM vattaNAdirUvo kAlo dabbassa ceva pjjaato| so ceva tato dhammo kAlassa va jassa jo loe // 32 // jIvANa bhAvadhammo kammovasameNa jo khalu sahAvo / pasamAdiliMgagammo so'Negaviho muNeyabvo // 33 // jIvammi kammajoge ya tassa sai esa jujjaI jamhA / taM caiva tato pundhi vocchAmi sutANumAreNaM / / 34 // 1 jIvo aNAdiNihaNo'mutto pariNAmi jANao kttaa| micchattAdikatassa ya Niyakammaphalassa bhottA u // 35 / / jIvo tu Natthi keI paccakkha NovalabbhatI jmhaa| Na ya paccakkhAdaNNaM pamANamasthiti maNati // 36 // aNumANamappamANaM aNumANavi-18 ruddhamAdidosAto / AgamapamuhesuM puNa sabve'vi Na saMgayA pAyaM // 37 // tA kahamAgamapamuhA hoMti pamANA u NajjatI kaha ya ? / eyaM ettha pamANaM Na pamANamidaM tu vattavyaM / / 38 / / jo paDiseheti siyA sa eva jIvo Na juttametaMpi / natthi | paralogagAmI bhaNimo jaM puNa Na esovi // 39 // atthi paDisehago iha cetaNNavisiDakAyametto tu / dANAdiphalAbhAvo so (to) atthi Na saMgatamidaMpi // 40 // puTTho keNai bhoto devo patthitti kei so Aha / kiM dhammio gato tA vADIe~ aNeNa jaMtullaM // 41 // siya jAtIsaraNAto thaNAhilAsAto ceva atthitti / jAtissaraNamAsaddhaM bhUyasahAvAto itaraMpi // 42 // citto bhUyasahAvo etAo ceva lAbhaharaNAdI / siddhati Natthi jIvo tamhA paralogagAmI tu // 43 / / // 61 // ECSEXCARE S TROCAR For Private and Personal Use Only
Page #64
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dharma bhaNNai Na juttameyaM paJcakkhaM jovalabbhA jamuttaM / jamhA avaggahAdI haMdi sasaMveyaNapasiddhA // 44 // jAyaI satI me uppannami-lAjAvAsAddhaH nAma-jIvasiddhiH saMgrahaNI 2 hAsi NIlavinANaM / iyamaNaNubhUyavisayA jujjai nAtippasaMgAto // 45 // dhammA avaggahAdI dhammI etesi jo sa jIvo tu / tppnyc|| 62 // dra khattaNato pacakkho ceva to asthi // 46 / / bhUtehiM cetanaM kAyAgArAdipariNatehito / tabbhAve bhAvAto majjaMgehiM va madasattI // 47 // * sati tammi sasaMvedaNarUve kinnovavajjatI etthAdhammIvi bhUyasamudayamitto jaM to kahaM atthi||48|| jati tAva mataM dhammo cetn| kaha Na asthi to AtA? / annegaNurUveNaM imassa je dhammiNA kajaM // 49 // bohasahAvamamuttaM visayaparicchedagaM ca cetn| vivarIyasahAvANi ya bhUyANi jagappasiddhANi // 50 // tA dhammadhAmmabhAvo kahate ? tahabbhuvagame ya / aNurUvattAbhAve kAThiNNajalANa kinna bhave // 51 // tamhA Na bhUyadhammo cetanaM No ya tassamudayassa / patteyamabhAvAto AyA paraloyagAmi ca // 52 // tAvajijjati tehiM kaha 15 taNaM vA tayaM ti? citamidaM / dhammatavittIe tu siddhaM jIvassa asthittaM // 53 // taddhammattevi sayA'visesabhAvaNa kaha Na abhivatI / / " dANa hi kAThiNNAdIyA kesiMci kayAi vajjati / / 54 / / Na ya tassa tahA gamaNaM dihrasuvi saMsao ya kesiMci / NIlAditullatAvi hu patteyamadihito'juttA // 55 // tabbhAvammivi kaha bhinnavatthudhammattaNeNa egataM / cepanassiyaresiM egane kaha va NANattaM ? / 56 // bhinnAbhippAyANa ya dehammi tahA kahaM avatthANaM ? / sayaliMdiovalaMbho jao satI tesu so ya kahaM ? // 57 // na hi | minne cetanne AsannANadhi miho vibhinnANaM / bhAvesu NANamega logammi satI ya tappabhavA / / 58 / / siya saMdhANaM va tayaM samudayadhammo Na taMpi patteyaM / egateNAsaMtaM tadanabhAvappasaMgAto // 59 // jai saMtaM ubaladdhI kinno puvaMpi? oghatA asthi / Na ya // 62 / / evaM upalabbhai patteya tesu ceyaNaM / / 60 // aha tassesa sahAvo samudayadhammo tadA ya hoiti / patteyaM ca asate na jIvabhAvotti SSCCRACARE For Private and Personal Use Only
Page #65
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dharma jAvasiddhiH 18 vAmoho // 61 // aha dhammI tantatarasiddho anbhuvagamammi ya padoso / dhaNimitteNa tu bheyA. Na ya bhRtehiM taduppattI // 62 // saMgrahaNI jaM kAraNANurUvaM kajjaM bhUyANamaNaNurUvaM ca / cetanaM bhaNiyamiNaM siya segasarehi vahicAro // 63 / / saMgapi bhUyasamudayarUvaM haMdi u | saro'vi taha ceva / iya aNurUvattaM ciya bhede tattaMtarAvattI / / 64 // siya vaicittaM diTuM sahAvabhedeNa bhUtakajjANaM / cetanassavi evaM takajjattammi kimajuttaM // 65 / / jamakhilatakajjANaM, vilakkhaNaM savvahA amuttAdi / tassAhanmammi (vi) ya kimiha dAkosapANaM viNA mANaM? // 66 // tabbhAvammi ya bhAvo Na parAsuraceyaNo jato kAo / dIsai Na tattha vAU sati susire so kaha Na hojjA // 67 ||nn ya taM kaevi dIsai pANApANUNa'bhAvato No ce| No jIvAbhAvAto kimetya mANati vattavyaM // 68 // | teyAbhAvAto Na taM uvaNIte tammi pAvatI bhAvo / aha so visiGago ciya vaisihaM kiMkataM tassa ? // 69 / / aha nu sabhAvakayaM | ciya Na pamANamihAvi sAhagaM kiMca ? / appataraM dIsijjA tadabhAve sesabhAvAto // 70 // taha puDhavAdisamudayA kiM kusalakayA | Na hoi cetanaM? / sambattha aviseseNaM jattaNavi kIramANaM tu // 1 // NatthitthIkucchisamaM tassamudAyassa ThANamaNNaMti / evubhiyapamuhANaM pAvai NaNu ceyaNAbhAvo // 72 / / aha tadhihapariNAmo Nasthi Na jIvotti Nicchao keNaM ? / cetanAbhAveNaM | jIvAbhAve'vi so tullo // 73 / / Na ya iha majjaMgANaM na hoi avisesato tu madasattI / jaM kusalaniuttANaM nAyANugayaM na | teNedaM / / 74 // tadabhAvammi ya bhAvo siddhA mottesu mokkhavAtINaM / AgamapAmaNNAto jaha taha uvari phuDaM vocchaM // 5 // | sabbesi tao'siddho ato asiddhatti tullamevedaM / bhUtehiM cetanaM jAyai vibuhANa jamasiddhaM // 76 // Na ya majjaMgehiM iha mada| sattI jujjatI viNA jIvaM / tamhA painaheUdihatA titrivi ajuttA // 77 // kiMceyaM madasattI kiM majje pANage tadAdhAre ? || %AMAKASARALA SARA // 6 // For Private and Personal Use Only
Page #66
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dharma | majjejja sayaM majjaM jai tammi udvigAdhAre // 78 / / jIvassa tu mayasattI pANagapakkhammi majjasaMjoge / jAyai majjaMgehiM to hai jIve saMgrahaNI kaNAtamasaMgataM teNaM // 79 // ukkhivaNaperaNAdi sattI jaha ettha devadattassa / kuMbhAdukkhivaNagayA dIsati taha majjasattIvi // 80 // jAvatvasya | evaMpi bhUtasamudayavairittagatA tu ceyaNA kajja / sAheti ya vairitto jo so jIvotti pAveti / / 81 ||nno majjasatti majjaMga-15 paralAka| hetusamudAyabhinnavatthugatA / sAhai iha Niyakajja Na pANago jaM tato aNNo // 82 // evaMpi sAsayAbhinnavatthupagatA tu ceyaNA gAmitAyA8 kajja / kujjAdhArAdau sati kuNatitti Na majjasattevaM // 83 // sA khalu visiTTapANagasaMbaMdhagatA tu cetaNA NevaM / kuNati sahA-181 zvasiddhiH vAto matI Na jIvabhAvAto kA juttI ? // 84 // aha tu sabhAvo juttINa sa eva vivaadgoyraavlo| annattha saMkamammi ya patItibAdhA Naya pamANaM // 85 // tamhA majjaMgehiM jAyati majjaM tato ya jIvassa / madasattIpariNAmo dadhisaMjoge vba NiddAdI // 86 / / evaM Na bhUtadhammo Na ya kajjaM cetaNatti siddhamidaM / jassetaM so AtA pasAhagaM cettha mANamidaM // 87 // jIvaMtadevadattassarIramiccAdi ceyaNAsunna / bhUtaphalattA ghaDa iva na ya tammi tayaM aNabhivattaM // 88 // pacchAvi aNuvalaMbhA dehAvatthAe~ aha u uvalaMbho / tehiMto sosiddho kaha ? bhaNiyamiNaM pabaMdheNa / / 89 // kAyAgArAdivisiThThapariNatIvirahato Na taMtaNNo / NAtavirahAto'mANaM kimettha mANeNa ? tadabhAvo // 90 / / so sajjho Na u siddho bhANayamiNaM taha ya uvarimo vocchaM / paDibhaNiyaM jaM bhaNiyaM pavakkhamANe bhaNissAmo // 91 // bhUtANaM avisese aNNami ya cetaNe asaMtammi | takajje ceyannaM visamagatIe kahaM juttaM // 92 // // 64 // jaha saMThANaviseso oheNaM kAraNANa taM atthi / to jutto tabbhedo Na ya cetanaM kahaMcidavi / / 93 // bhUtaphalattaM ceyaNNasuNNayA neti ettha kiM mANaM / No paJcakkhaM jamhA sadatthavisayaM tayaM siddhaM // 94 / / aNumANaMpi Na juttaM visijhaliMgAdivirahato loe / es-*- MES X For Private and Personal Use Only
Page #67
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dharma saMgrahaNI // 65 // AACAR ce AgArotti tayaM Na kAraNaM kajjavaM NiyamA / / 95 // saMtapi ki Na sAhai ? vigalattAtotti kiM kayaM tamiha ? / pANApANA-18 jIve hai bhAvA Na jIva'bhAveNa ko heuu?||96||tmmttaa'siddhiie pariNAmAdINamabbhuvagame ya / jIvammi ko padoso ? jeNa muhA khiase mtiimN!||97|| lAjAvatvasya | kahaNu muhA ? tabbhAvo Na pamANavaleNa ThAvio jamhA / jassetaM so AtA pariseso vesa jamajutto // 98 // Na hi apasiddhe dhammiNi pariseso nAta (ya) virahato etthaM / Na caubihaNadipUre apasiddhe taggatesuM ca // 99 / / dhammasuM dutabharaNacchasisira-18 zvasiddhiH hai| kalusAdagAdieK ti / kalusodagattaNeNaM juttamayaM budvijaNNo tti / / 100 // kiMtu pasiddhesuM ciya na esa vidhirasthi AyamANammi / tanno pamANavalao tassiddhI esa vaamoho||101|| jamhA Na tassa dhammo cetaNNaM etasAhaNe jatimo / kiMtu'NuhavasiddhamidaM dhammAi ya ja tato NiyamA // 102 // aNurUveNaM kajja igassa dhammAdiNatti so ya claa| bhUtAdatthaMtaramo to AtA tassa* bhAvo vA / / 103 // ko'yaNaNurUvagAho ? aNumAdIhiM jato ghaDAdINaM / diTTho bhAvo'ha mati tao'vi aNurUva evatti / / 104 // muttattAdiaNugamA aNurUvAvagamato ya itaro'pi / aNugamavAvittIhi ya sati satte tammi kimajuttaM ? // 105 // sabvesi sAmane jaM saMta tANa Niyamaheutti / ghaDa-paDa-rahamAdINaM muttattAdinya logaMmi // 106 // puDhavItattANugamo ghaDamAdINamiha NiyamaNe hetU / iya aNurUvANugame cetaNNassApasiddhI u // 107 // pANApANanimittaM siya taM No tassa muttabhAvAto / tanvuDDIeN khayAto vivajjatAto ya maraNammi / / 108||nn ya puDhavAdisahAvo (vaM) kajjaM vA sati abhAvato taMti / acaMtANuvaladdhI ke 3 mANadugappasaMgammi ? // 109 / / Nahi madhuNo madasattI bhaNitamiNaM hetuphalavibhAge ya / jaM NiyamaNati tamhA vamicAro vayaNamet // 65 // tu || 110 / / Na visesaviruddhoviya appaDibaMdhAtoM bAhaNAto ya / muttattAdINa tahA saMsAriNi abbhuvagamA ya // 111 // For Private and Personal Use Only
Page #68
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir saMgrahaNI aha aNurUvo dhammI sutacetaNNassa mAibuddhI tu / No tavyatiregeNaM tassa sute pAvai abhAvo // 112||nn hi dhammaMtaravittI hai jIve diTThA dhammANamettha logammi / tadabhAvapasaMgAto na dhammarahito jato dhammI // 113 // Na ya takajjapi imaM tassakkArANu-majIvatvasya vitt'bhaavaato| tabbhAvammivi kajje sati na ya hetUvi tadavattho // 114 // dIvA dIvuppattI Na ya ubhayaM tattha dihamaha buddhii| juttamidamuvAdANaM na hi dIvo anadIvassa // 115 // Na ya mAtIcetaNNaM aNuvAdANaM tayanbhuvagame ya / jaduvAdANaM eyaM tatto paralogasiddhi gAmitAyAtti // 116 / / samucchimasabbhAvA matadehe'NegasaMbhavAto ya / annatyanimittatte Na pamANaM lokabAdhA ya / / 117 // kiMca paDisehagaM 31 dasiddhiH ki pamANameyassa ? aha tu paccakkha / logammi vijjamANatthagAhagatteNa taM siddhaM // 118 // tasseva NivittIe aha gammai ettha | vatthu'bhAvo'pi / sA taM ciya tucchA vA havejja jati taM ciya viroho / / 119 // aha tu tadaMtaramesA No tadhisaeNa tassa saMbaMdho / / siddho kahaM tato NaNu tadabhAvaviNicchao ettha ? // 120 // aha tucchA tIeN kahaM tadavagamo sabahA asattAto ? / siddho ya hai viNAbhAvo teNa samaM tIeM kiM bhavato ? // 121 // tadabhAve NAvagamo tabbhAve kaha Na hoti aNumANaM ? / tabbhAvammi a (ve ya a) juttaM aNumANaM appamANaMti // 122 // aha aNumANaviruddhAdidosasabbhAvato'pamANaM taM / No vatthubalapavatte te dosA daMsiyamidaM tu // 123 / / aha aNumANeNaM ciya paDiseho No tayaM tuha pamANaM / apamANammi ya tammI kA atthA NAda (ya) vAdANaM hai // 124 // aha parasiddhaNaM ciya parapaDivattIe~ patthi dosotti / parakhaggeNavi diTTho viNivAdo kiM na logammi ? // 125 // // 66 // viNivAyakaraNasattIsambhAve jujjaI tao NiyamA / iya paDivattinimittaM ca hoi kahamappamANaM taM? // 126 // jai paDivattiNimittaM savvaM mANati haMta visao'vi / pAvai pamANamevaM icchijjai sokyAreNaM / / 127 // Nicchayao puNa etthaM paDivattI ceva hoi A5 For Private and Personal Use Only
Page #69
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dharma 18 mANaM tu / tIe dohavi bhAve Na taM pamANaMti vAmoho // 128 // tullANaM vabhicArA tamappamANati kinna paccakkhaM? / / 8 jIve saMgrahaNI hai tesiM visesabhAvA itaresuvi kiM Na so atthi|| 129 // kiM ca paDisehagaM taM aNumANaM ?, aha bhave aNuvaladdhI / paccakkhaNumA-lAjA hiM bhaNiyamihaM NaNu pabaMdhaNaM // 130 / / Agamato ciya siddho jaM uvaogAdilakkhaNo jIvo / AhiMDai saMsAraM subai sadhaNNu 51 paralokavayaNammi / / 131 / / assa ya pamANabhAvaM mANaMtarayaM ca uvari vocchAmi / NAsaMgatametteNaM vAdINaM vatthuNo'bhAvo / / 132 ||nn ya| lgaamitaayaahai| saMgayA pavAdI bhUtesuvi aha ya tANi vijjati / NajaMti ya evaM ciya Agamapakkhevi ko doso ? // 133 / / jo paDisehei tathA zvasiddhiH sa eva jIvotti juttameyaMpi / bhUtehiM cetanaM aNNanimittaM jao ThaviyaM // 134 / / saMtassa Natthi NAso egateNaM Na yAvi uppAto / | asthi asaMtassa tao eso paralogagAmI ya / / 135 / / bAlAipajjavAto juvAdi jaha hoi pajjayo ihayaM / evaM maNussabhAvA sura bhAvo hoi paralogo // 136 // Na ya paDisahovi ihaM kappai cetaNNasaMgate kAe / tassevAbhAvAto Na kAyamette ya so diTTho 5 // 137 / / etto cciya NAbhAvo dANAdiphalassa mnnppsaadaadii| ihalogammivi diTTA paraloge kiM na juttatti ? // 138 // dakiriyAphalabhAvAto dANAdINaM phalaM kisIevva / taM diDhe ceva matI jasakicIlAbhamAdIyaM / / 135 / / iharA ya kisIevi hu pAvei adiTThameva taM patthi / tassa pariNAmarUvaM suhadukkhaphalaM jato bhujjo||140|| tadabhAvammi ya muttI pAvai NiyameNa savvasattANaM / evaM 81 ca bhavasamuddo Na ghaDai paccakkhadiTThovi // 14 // tullaphalasAdhagANaM tullAraMbhANa iTTavisayammi / dIsai ya phalaviseso sa kahaM addiva 'bhAvammi ? // 142 / / addiDhegaMtaphalA tamhA kiriyA ihaM matA savvA / divANagaMtaphalA sAvi aditttthaannubhaavnnN||143|| Na vivajjaya- // 7 // sammivi phalaM logavirohA patItibAdhAto / thevasuhidasaNAto taha jiNacaMdAgamAto y||144||kiriyaa Na kattirahitA siddho jIvotti .. REACHER For Private and Personal Use Only
Page #70
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagersuri Gyanmandit tA ihaM kattA / evaM dhammiyaNAyaM vinayaM vayaNamattaM tu // 145 // jAIsaraNaM ca ihaM dIsai kesiMci avitaha loe / puvvabhavaThaviyase- paraloyasaMgrahaNI 11 viyasaMvAdAto aNegabhavaM // 145 // aha tammi kiM pamANa ' NaNu so ciya appatArage kiMti ? / bAlassavi bhAvAto saMvAdo gAmitA. dabhAvato tassa / / 147 // aha u jahicchAhetU so saMvAdotti kiM na itarovi / Na ya jAtissaravayaNe ihaM pasiddho visaMvAdo // 148 // aha amhehiM Na diTTho koI jAissarotti to Nasthi / evaM papiyAmahassavi accataM pAvai abhAvo // 149 // tadabhAva-12 18| mmi abhAvo pitAmahassAvi tahaya pituNo'vi / tadabhAve bhavato'vi ya paDisaho'saMgato tamhA / / 150 / / aha kajjAto bhAvoThA pitAmahAdINamevamevahaM / kiM jAissarakajaNa pasiddhaM devakulamAdI ? // 151 / / bAlakatANussaraNaM tibbakhaovasamabhAvajuttassa / Pjaha kassai vuDDassavi jAissaraNaM tahA ki Na ? // 152 / / iya saMbhavANumANA siddhamiNa jaM ca bhUtavatirittaM / sAhiyamiha ceyaNNa | bhUyasabhAvati to'juttaM / / 153 // jo bAlathaNabhilAso paDhamo ahilAsapubago so'vi / ahilAsattA jUNo jaha vilayAhAra ahilAso // 154 // vilayAhArabhilAso iha aNubhUyAbhilAsapuvvo tu / so'vi siyA evaM ciya No paDhamattappakovAo // 155|| | sovi Na egateNaM ihaSNubhUyAbhilAsapubbo tu / jamaNAdA saMsAre taM Natthi jataM Na aNubhUtaM / / 156 // iya paDhama vinANaM dravinmANatarasamunbharva NeyaM / vinANattAto cciya juvavinnANaM va bAlassa / / 157 // citto kammasahAvo bhaNio tatto ya lAbhahara-x Mnnaadii| siddhatti asthi jIvo tamhA paralogagAmI tu // 158 // ___ jamhA Na kittimA so tamhANAdIttha kittimatte ya (u)| vattavvaM jeNa kato so kiM jIvo ajIvotti ? // 159 / / jai jIvo jeNa kato so annaNaMti evamaNavatthA / caramo akittimo aha savvasu tu maccharo ko Nu ? // 160 // jo so akittimo CON For Private and Personal Use Only
Page #71
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dharma saMgrahaNI CA so gagAdijuto haveja rahito vA ? / rahiyassa sesakaraNe paoyaNaM kiMti vattavvaM // 161 // tesiM cevuppattI kiM ca sahAvA ya tassa katavAda eso u / aparAyattattaNao kuNai vicitte tao satte // 162 / / tesiM uppattIe ko tassa'thotti ? seva u Na juttA / kuMbhArAdINa khaNDanam |jao Na ghaDAduppattirevattho / / 163 / / siya kuMbhArAdIyA aNihiyadviti Nihiyaho ya / so iya Na jujjaI se uppatti kAu sattA| !! 164 / / eso ya sahAvo se kimettha mANaM? na suMdaro ya jto| takaraNakilasassa tu mahato aphalassa heutti // 165 / / | aparAyatto ya kahaM ? jo kuNai kilasamettiyaM jamhA / aNNo'vi parAyatto kilasakArI tu logammi // 166 / / aha na kilesetti matI sattAmettaNa kArao jamhA / tabbhavaNatullakAlA sattA savve'vi siddhamiNa // 167 // evaM ca aNAdittaM savvesiM ceva haMdi sattANaM / tassattANAdimatI jaMNo ce kittimA sovi // 168 // aha sattAmetteNeva kArao kiMtu Na samakAlatti / pacchAvi parimiyaddhAe hoi tassAdimattaM tu // 169 // aparimitaddhAe 'vi ya sahAvabhedammi tassa NiJcattaM / puvvaM va akaraNaM pacchatovi tesiM abhedammi // 170 // eso ceva sahAvo se'NataddhAe kuNaitIyAe / egasahAvatte sai karaNaM vANicayA bhede / / 171 // tesiM ceva TU sahAvo jaM tassattAmavekkha honti tayA / jAyANa puNo'bhavaNA juttojAyANa tu viruddho / / 172 / / majjhattho ya kimatthaM citta * issariyamAdibhedeNaM? / satte kuNatitti siyA kIDatthamasaMgayA sAvi // 173 // jaM rAgAdivijutto sAnu sarAgassa dIsatI sovi| rAgAdijuttotti matI Na sesakattA tdnovv||174|| jamakittimoNa abo teNa Na kattatti tulla eveha / rAgAdidosabhAve Neyapi visesaNaM jutt||175|| Na hi tullammi diyatte vedajjhayaNaguNasaMpauttANaM / kesANappabahuttaM dANammi visesaNaM hoti // 176 / / rAgAdidosavasago N // 69 // PbaMdhati kama kilahamaccatthaM / tappaccayaM tayaM puNa vedeMto sesatullo u // 177 // aha No baMdhai evaM Na saMti rAgAdatotti se pattaM / QLNDAL - For Private and Personal Use Only
Page #72
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dharma * saMtesuvi ya abaMdhe kiM baMdho hoti sesANaM? // 178 // eso ceva sahAvo saMtesuvi tassa jeNa No bNdho| hoyasiM Na ya iha | kartavAda saMgrahaNIpajjaNuogo sahAvassa / / 179 // avisiDhe sambhAve jaleNa saMjujjatI jahA vatthaM / NevaM naliNIpattaM sahAvato evameyapi // 18 // khaNDanam jalasaMjoyaNimittaM vatthe pharusattamatthi No patte / sambhAve avisijhevi jujjatI tesi jaM bhaNitaM // 181 // iha uNa baMdhanimittaM jamhA // 70 // rAgAdipariNatI ceva / tabbhAve avisiTTe baMdhAbaMdhANa jujjati // 182 // eteNaM paDisiddhavA visajalaNAdIvi haMdi dihatA / jaM| NatyaviseseNaM savvattha visesaheutti // 183 // sovakamAdiDajjhAdi ceva sabbattha atipasaMgAto / Na ya sattAmetteNaM idrutthpsaahgaa| te'vi // 184 // rAgAdipariNatI puNa pharusattasamA visesaheutti / appANagammi ya jato vedhammaM teNa dohaMpi // 185 // tabbhAvo * avisiTTho jadi No thevataradosasabbhAvo / pAveti tassa ahavA rAgAdINaM abhAvo tu // 186 / / tassa aNAdittaM taha annesiM vA''di mattamahikicca / bhaNiyamiNaM Na tu siddhaM tassevANAdimattaM tu / / 187 // taha saMte'sate vA kuNati tao te tu? paDhamapakkhammi / kiM tassa kAraka ? carame tu Na saMgayaM karaNaM // 188 // ajjIvo tu Na kattAbhippAyAbhAvato ghaDAdivya / annesi sattANaM dosA4 etthaMpi puvyuttA // 189 // jIvAjIvavibhinna Na asthi vatyaMtaraMti jppbhvaa| hoja ime khalu jIvANa kattivAdo tato jutto // 19 // kAraNavirahA paramarisivayaNato bhaNitadosasambhAvA / tamhA aNAdiNihaNA jIvA sabvevi siddhamiNaM // 191 // kammavimukkasarUvo aNidiyattA achejjabhejjo u / rUvAdivirahato vA aNAdipariNAmabhAvAto / / 192 // chaumatthANuvalaMbhA taheva savvannuvayaNao pAyaM / logAdipasiddhIto'mutto jIvatti Neyavyo / / 193 / / For Private and Personal Use Only
Page #73
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir C + 4 dharma | pariNAmI khalu jIvo muhAdijogAto hoi Neyavyo / gatINaccapakkhe aNivapakkhe ya so'jutto // 194 // egasahAvo nitya pakSa saMgrahaNI diNicco sa jai suhI Niccameva tabbhAvo / pAvai tassa aha duhI duhabhAvo dissae cubhayaM / / 195 // ubhayasahAvotti khaNDanam matI jugavaM vedejja dovi suhadukkhe / kamavedagassabhAvoNiccattaM pAvatI avasaM // 196 // vedei jayA sa suhaM na tadA duhavedagassabhAvo se / tannivittIe~ toNicco so jaM tao'NaNNo / / 197 / / aha No tassa nivittI, kaha Na dukkhI ? jahA suhI. ko vA / ubhayasahAvatte sai haMdi viseso sa jeNa suhI ? // 198 // asthi viseso jamhA sa suhI sahakArikAraNaM pappa / hoi sayacaMdaNAdI visasatthAdI ya dukkhiti / / 199 / / Na ya tesi saNNihANaM jugavaM no teNa hoMti suhadukkhA / iya ubhayasannihANe pAvai naNu ubhayabhAvo'vi / / 200 // sahakArikAraNaM se ki uvagAraM karei kiM vA No ? / jaM pappa hoi sa suhI duhAvi dosA aNegavihA // 201 / / jai kuNai hata tatto bhinnamAbhinna va taM karejjatti / bhimeNa teNa jogo hoi aNicco abhinnammi // 202 / / jai bhinno uvagAro jAto tatto kimAgayaM tassa? / tatto puNovi tammi bhinne doso'NavatthA u // 203 // abhinnammi aNicco pAvai jIvo tahA ya takaraNe / puvAto anno cciya bhinnasahAvo kato hoti ? // 204 / / aha No kuNatuvagAraM taM. kiM teNaM ?. tadanabhAve ya / kiM Na tao hoi sahI?. No annaM tassahAvaM ce?|| 205 / / naNa jaMkaNauvagAraM sahAvabhedo'vi taraMgato jutto|* bhaNio vivarIyassa tu Niratthago so muNeyabbo / / 206 // jaha khaggasarisavANaM aNummi chadaM paDucca niccammi / tahavi tao asthi mato atthi phalaM pati sa tullo u / / 207 / / aha tasseva sahAvo eso'NuvagAriNaMpi saMpappa / sahakArikAraNaM jaM hoi suhI // 1 // ahava dukkhitti|208|| pattAmma so sahAvo kimaveti Navatti caramapakkhAmmi / punyasahAvattA so Na suhI pubdhiva pacchAvi ! / 209 // + For Private and Personal Use Only
Page #74
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dharma saMgrahaNI S4 + // 72 // gaNu taM pubbamapataM pacchA pattaMti taha ya eso tu / tassa sahAvo bhaNito viyappaNA viSphalA teNa // 210 // pattammiapattammi hai nitya pakSa ya tammi sati sabahegarUvassa / egAvatthassaddhAbhedoviNa jujjatI tassa / / 211 / / kiM puNa suhAdibhedo majjhattheNaMtarappaNA khaNDanam sammaM / ciMtehi tA sayaM ciya Na eyamavi saMgataM Nicce // 212 // aha'vei so sahAvo tassaMpattIe jujjatI etN| kiMtu aNicco pAvai Na yatthi pakhaMtaraM aNNaM // 213 // aha aNNe sukhadukkhe aNNe Atatti aNuhavo kassa / | AbAlalogasiddho ? tappaDibiMbAtoM tassava // 214 // phalihamaNissAlattagajogAto rattayavya eyaMpi / tasseva tahApAreNAmavirahato savvahA'juttaM // 215 // tassa ya tahapariNAme pariNAmittaM pasajjatI taha ya / lhAyAdimahAvattA tammattaM suhAdINaM / / 216 / / suhadukkhe sAtatarakammodayaje jiNehi paNNate / AyapariNAmasve UhAvinnANaga mmeti // 217 // | evaM aNuhavasiddho ghaDapaDasaMvedaNAdibhedo'vi / egaMtaNiccapakkhe na saMgato baMdhamokkho y|| 218 / / Na ya NANaM gANissA egaMteNeva jujjata aNNaM / paDivattAdI Na tao tassa havejjA jaha'nnassa // 219 // hiMsAdipariNatI baMdhakAraNaM sA ya | Niccapakkhammi / egasahAvattA sati Na jujjate NiccabhAvo vA / / 220 // tamhA Na jAtu baMdho kAraNavirahAtoM NiccabaMdho vA / baMdhaddhAbhedammi ya aNiccayA pAvatI tassa // 221 // tadabhedammi ya egammi ceva samayammi savyabaMdhAtI / biie abaMdhagata sahAvabhedAu to'Nicco // 222 / / hiMsAdiviratipariNatI mokkhassavi kAraNa tu jA siddhA / sA'viha viyappiyandhA evaM jahasaMbhavaM samma / / 223 // tattoha pariNatIo bhinnA etAo hoti to tassa | pAvai ubhayAmAvo bhAvammi yatippasaMgo u // 224 // aNNasma baMdhamokkhA Na appaNo bAlavayaNasarisamiNa / tassavi ya Niccapakkhe emeva Na saMgatA te u // 225 // pariNAmammi ya NaNu RA For Private and Personal Use Only
Page #75
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagersuri Gyanmandir dharma || tassa ceva jujjati kiM tato'NNeNa / apamANeNaM parikappiteNa aNNANapisuNeNaM ? // 226 / / iya diTThAdiTThavirohabhAvato savvava-31 anitya maMgrahaNI ityuvisao u / egaMtaNiccapakkho miccha hoI tavyo / / 227 / / hai. pakSa khaNDanaM khaNigo cegasahAvo sa kahaM vedei dovi suhadukkhe? / vedagabhedAmma ya sabbalogavavahAravAcchedo / / 228 // muhito sa eva duhito puNo'vi tassAhaNatthamujjamaha / pAvei kila sa eva tu mumaraha ya mae kayaM etaM // 229 // dehA hAya puvakarya kamma iha ajjiyaM ca aNNantha / paramapadasANatthaM kuNai payAsaM ca uvutto|| 230 // mettAdisuguNa pagarisamabbhAsAto ya pAvae koi / emAdilogasiddho NaNu vavahAro kahaM tattha ? // 231 / / anno vedei muhaM apaNo dukvaM pavattae aNNo / pAveti vedatI sumaratI ya paneyamanotu // 232 / / anno karei kammaM phalamanno bhuMjatI tu mokkhatthaM / kuNai payAsaM ano pAveti ya taMpi aNNo tu // 233 // accaMtabhedato iya sayo'vi Na saMgato tato sammaM / mottUNa didvirAga AloejjA buho etaM / / 234 / / saMtANAto aha so vavahAro saba eva jutto tu / so saMtANIhito ano'Nanotti vittavyaM / / 235 / / jai aso kiM Nicco kiMvA khaNiyotti ?. Niccapakkhammi / hoi patinAhANI itarammi u pubbadomA tu // 36 / / aha saMtANo Neo ja iha visiTTho u heuphalabhAvo / tatto so vavahAro No NANattAvisesAto // 237 // avahikhaNAto 3|saMtANataravattI jahA khaNo bhinno / kajjakkhaNo'vi evaM tatto ko vA viseso tu ? // 238 // atthi viseso hetuphalabhAvato virahao ya tamseva / egaMtakhaNiyapakkhe NiyameNa tato'vi huNa juco // 239 // kaha kAraNaM nirannayaNaTuM kajjasma sAhagaM hoti ? / / 73 // NAbhAvAto bhAvI jAyati puciva hojjA tu // 240 // niravekkhattA Na ya iha vaisiddhaM jujjate abhAvasma / kAraNapubvattammi ya* ROCAL For Private and Personal Use Only
Page #76
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir 4-% kajjassa u annayapasiddhI // 241 / / kAraNaviNAsakajjuppAdA jugavaM tu hoti NAtavyA / to Nasthi bhaNiyadosA tulAe~ NAmAva- hai anitya saMgrahaNI I NAmaca / / 242 // kAraNakajjANaM NaNu NAsuppAdA puDho'puDho vAvi / paDhame Na tassa NAso Na ya uppAdo tu iyarassa // 243 // pakSa khaNDan caramammi ya tabbhAvo tesiM tatto Na hetuphalabhAvo / jugavanbhAvAo ciya sabbetaragoviplANabva // 244 / / uvacariyatthA kiriyaa|| 74 // saddA itaresi tulakAlattA / kiM na viyappehevaM bhedAbhedubbhavA dosA? // 245 // aha uruNaTThitidhammA bhAvo NAsotti jaNu tada dvAe / kajjuppAdammi puNo sa eva pubbodito doso / / 246 / / aha dhammidhammabhAvo eso parikappito tu NAtavyo / ubhayAbhAvAo NaNu evaMpi Na hetuphalabhAvo / / 247 / / aha dhammidhammabhAvo etthaM parikappito Na puNa dhammI / Na hi so sahAvavikalo sati dhamme tassa kaha bhAvo ? // 248 / / siya kAraNaM visiha paDucca uppajjate ya kapi / esa paDuccuppAdo sahAvasiddho muNeyabbo // 249 // taM NAma paDuccijjai jaM uvagAri tayaM tu kiM kuNai ? / kiM tadabhAvaviNAsaM kiM taM ubhayaM aNubhayaM vA ? // 250 / / No tadabhAvaviNAsaM aheugo u sa tumha ihrotti / karaNe'pi ya aviroho jeNa'nno tassa NAsotti / / 251 // tadabhAve ya aNaDhe kaha tabbhAvo ? / a(Na)sthittammi ya (jaM) tassa asthittaM hoi itarassa / / 252 / / aha kAraNaM ciya tau Na tu aNNo 4 koi mANavirahAto / taM puNa kuNai tayaM ciya tahAsahAvAto bhaNiyamiNaM // 253 // taM sattA'sattAbhayavivajjayasahAvajaNaNasaliM tu / / hojjA ? na savvapakkhesu saMgato abbhuvagamo te / / 254 // vephallAdipasaMgA tdbhaavpsNgmaadidosaataa| anbhuvagamabAhAto asaM-14 bhavAto ya NAtabbo // 255 / / Na ya taM tadeva sattassabhAvajaNaNassahAvagaM juttaM / pubdhamasattasahAvaM evaM paDisiddhameyaM tu // 256 // eteNaM ciya khittA mUlavigappANa pacchimA dovi / jaM tullajogakhemA bhaNiyavigappehiM te pAyaM // 257 / / siya uppaNaM bhAvo tato AA% For Private and Personal Use Only
Page #77
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandit dharmaya ciMtAe hoi visautti / dIsaha ya taM taucciya NirasthigA teNa esati // 258 / / uppannaM ciya bhAvo idameva kahati juJjatI | anitya saMgrahaNI ciMtA ? | tabbAdhiyaM Na siddhaM tuha sAmaNNAdi diTTha tA // 259 // tA iya jAtiviyappA ujjhayavA'NubhUyamANammi / sajjammilapakSa khaNDanaM | heuphalabhAvamohaThANAya te kiMca // 260 // ki tassattAmataM kiMtakviriya va kiMva tadabhAvaM / Asajja hoti kajja? Na sNgry| savvapakkhasu // 261 // jai tasmattAmattaM Asajja havejja NaNu tadaddhAe / uvAra Na tamsa tattA ja NAvekkhA tato juttA / / 262 // 3 // MtakAlammi ya bhAva sai kaha tassegakAlabhAvittA / heuphalabhAvabhAvo? bhAve ya atippamaMgo u|| 263 / / takiriyA cuppati mottu | tasseba patthi apNA tu / etthamabhAvAmma ya pubyavaNiyA cava dosA u / / 264 // jatto cciya tassattAme ata eva'naMtaraddhAe / hoi tadaddhAe puNa tabbhAve kaha Nu tadavekkhA // 265 // katagattamettasattANubadhi aNiccattaNaM Na evaM tu / tadabhedAtAtti matI bhede abbhuvagamo duTTo // 266 // aha tasmesa sahAvo aNaMtarakhaNammi hoi je kajja / iyarassavi esocciya etaMpi na juttipaDi baddhaM // 267 / / jaM takkhaNabhavaNammivi NibaMdhaNaM tassa tassahAvo tu / tadabhAvammi ya bhAva atippasaMgo balA hoti // 268 / / nA bitiyakkhaNe ya kajjaM Na ya so tammi khaNigattato siddhaM / tA kaha Na tassa bhAvo? bhAvevitarassa khaNabhaMgA // 269 / / ajjAyassiyarassavi esa sahAvoni dugghaDaM jAe / kiM teNa ? so ciya tao sovi asiddho tu bhaNiyAmiNaM // 270 // vesihaeNpi na jujjati khaNigatte kAraNassa sahajANaM / No icchijjai jamhA visesakaraNa (No) kahaMcidavi // 271 // 8 // 75 // bhinaddhANamuvAdANakAraNassAvisesabhAvammi / katto phale viseso, Na ya so tassAvi iya jutto / / 272 // aha so'NAdI Na ghaDaI evaM ciya samahA aNAdovi / jugavetarabhAvitaM viNA Na jamaNAdipakkho'vi / / 273 / / aha tassa sheuute| ema sahAvAtti For Private and Personal Use Only
Page #78
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sAmAnya siddhiH -MS jeNa sahakArI / pappAkiMcikaraMpi hu phale visaM phuDaM kuNai // 274 // mANaM kimattha tIrati eva sahAvaMtaraMpi kappeuM / atthANapa- saMgrahaNI. khavAto ya tassavaikkhANiyogammi / / 275 / / iya sahakArikato jaNa viseso kAraNassa uvavajje / tamhA visiTTasaddo Niratthago ettha NAtavyo / 76 / / tadaNaMtaraM ca bhAve bahaNa avisesato kuto Niyamo / iyameva assa kajjaM? tasseva u tassahAvattA / / 277 / / tapphalajaNaNasahAvaM taM ciya kAraNaM Na aNNaMti / kajjaMpi ya takAraNajaNNasahAvaM tayaM ceva / / 278 // kajjaMtareba aNugamavisesa4) saMpAyaNAe~ rahiyassa / tapphalajaNaNasahAvo Na thevasaddhAe~ visa uti / / 279 / / asati ya tahovayAre kahaMcidavi kAraNaMtarakae c| kapi ya takAraNajannasahAvaMti citamidaM // 28 // taM cava ahuvayAro kiM no agnaM? atsshaavttaa| tassAhavvaM kiMkayamaha hetusahAvakatameva // 281 // ko tassa NaNu sahAvo ? tadaNaMtarameva jaM tayaM hoi / ki no ana ? kiM teNa ? haMta vAmohahetutti 18 // 282 // taM ceva tadaNurUvaM ko vAmohotti ? kiM na aNNaMpi? / kivA aNurUvattaM taddhammANugamavirahammi ? // 283 // kajjANaM akhilANaM asesakAraNavisesarahiyANaM / jo tassabhAvabheo vaimettAto'NiyamahetU / / 284 / / jaM amahAvi tIrai vaimettaNaM bhaNiuM sa micchatti / iya mosasammanANaM na kosapANaM viNA ettha / / 285 / / kiMca paDuccedamiNaM jAyai mANaM kimettha ? Na hi eg| khaNiyattAo minabhAvadgagAhiNo NANaM / / 286 // eto yakajjakAraNabhAvo khmvgmss'bhaavaato?| jo bhaNio paccako 76 // kakhANuvalaMbhiccAdigammo'yaM / / 287 // tapphalajaNaNasahAvaM tu kAraNaM taM ca gheppar3a taheva / kajjaM puNa takAraNajaNNasahAvaMti taMpi * | tahA // 288 // dhRmajagaNassabhAvo (vA) NalagAhagamo jamettha viNNANaM : jaM tamaNalajannasahAvadhUmaviNNANaheutti // 289 // daeto idaMti middhe no anAutti annayAsiddhI / kanovi kAraNA kiMci kajjamiya kiM na juttamiha ? / / 290 // vihituttaramevedaM / CRE ne- // 6 // For Private and Personal Use Only
Page #79
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagersuri Gyanmandie dharma 18 atippasaMgAdidosabhAvAtI / so cA sahAvAto NiyamaNimittAto paDisiddhI / / 291 / / Na ya mAttu tahasahAvaM tadabhAve NiyamaNaM sAmAnya saMgrahaNI dAtu bhAvANaM / Naya vatthumahAvAvi hupajjaNujogassa visautti // 292 / / aggI Dahati Na tu NahaM sahAvato kAgajujjate etthaM ? ICI siddhiH | esA Na vipaDivattI matnAmetteNa kajjevi // 293 / / sattAmettaNa ya se dAhagabhAvammi ki na telokaM / Dahati ?Na hi tassabhAvo tautti mANaM paraM saddhA / 294 / / dIsaha kiMci dahato Na tu sadhaM tA kahaM bhave saddhA? / sattAmettavisesA eyaMpi virujjhaI mRDha ! // 7 // | // 295 / / DAhammi No vigANaM kaha ghaDaI sotti ? ettha savvesiM / etthavi patiNiyato cciya tassa sahAvo NimittaM tu // 296 // hou sa sattAmetteNa jujjatI No atippasaMgAto / mogamAbhanivesaM vatthusahAvaM Na ciMtemi // 297 / / sanAmetteNa jalaM dRratthaMpi hu tahAsahAvAto / Dahati jalaNo ya pahANaM kuNai Na evaM nu kA juttI? // 298 / / No tassesa sahAvo phi mAgaM ettha ? logsNvittii| sA abhaevi anbhuvagamaciMtAe ya kitIe ? // 295 / / ki cANalaviNNANaM tajjannasahAvadhRmaNANassa / hetuti tattha ciMtaM taNNANaM NaNu tahA kiha Nu ? // 30 // egapaDivatirUvaM taM ca eto idaMti vaimeta / tajjaNNasahAvattAvagamammi ya'tippasaMgotti // 301 / / aNalAdiaNubhavAto taha hoi viyappavAsaNAgedho / tatto tahA viyappo tatto etto idaMti tthiii|| 02 // NaNu so viNassarociya jao tao kaha Nu jujjar3a ThiI bhe? / sA taha dIhANubhavA aNusaMdhANAdabhAvammi / / 303 - / / dIhANuhavattaM se lakkhijjai taviro| hivirahAo / sarisAvarAvaruppattivippalaMbhAo Na u tatthaM // 304 // evaMDapaNuhavabAhA adiparigappaNA ya niyameNa / vitahatte ya // 77 / / imIe savvaM ciya pAvaI vitahaM / / 305 / / khaNigaM vatthu avigappagaM ca NANaMti evamAdIyaM / jamhA imAe~ siddhaM vicAraNA jana | anneNa / / 306 // // vaNidhiyappabuddhI eyaM evaMti avagamasamatthA / aviyaNabhAvau cciya payappaNe'tiSpamaMgotti // 307 // For Private and Personal Use Only
Page #80
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra dharma saMgrahaNI. || 26 1! www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir taha NicchayabuddhIe Natthi tao na khalu sAvi tavvisayA / uppajjae ya kassaha tadaNaMtara maNNahAvi taI // 308 // jA vatthuNuhavasahagArivAsaNAbodhao tahA hoI / tattheva sA jao taM vatthaM NiyamA tahaccaiva // 309 // jA puNa aNAimicchAviyappakayavAsaNAvibodhAo / jAya dhuvAdivisayA sAptatthA tsm'juttiio|| 310 / / tassA'juttI kiM rAyasAsaNaM Au NivtriyappeNaM / aggahaNaM kiM vA''loyaNAe tasseva tu abhAvo 1311|| jaha rAyasAsaNaM tA tadanaNivasAsaNeNa vbhicaaro| ANavaha ya niccAdI bhAgavayAIvi taha bohA // 312|| aha NintrigappageNaM aggahaNaM ettha Nicchao kaha Nu ? / jaM tamavabodhamettaM saMgahiyA sagaM caiva // 313 // AloyaNAeva | kahaM tassAbhAvo ? biyappanANAo / jamhA evaM taI pavattaI taM ca bha (taI pavattai taM ca bhavatAM mae) micchA ||314|| aha tassevamajutI yA anthakiriyA virohAo / khANage tIe viroho Nicce u Na jujjaI kahavi / / 315 / / khaNigate sadasattaM tassuppAo tao viNAso ya / Nassa tao bhAvo saha NAse hi hi Nu ? || 316 / / Na ya taddhammAgamo kahaMcidavi asthi jaM tato piyamo / vahametako sapANAdisahagammo muNeyactro ||317|| aha uttarAvaraDiyakhaNadugagahaNImaha dissate sakkha / kiM teNa? jaMNa tesiM sovagato hetuphalabhAvo || 318 / / Na ya sAmanaM pativatthusavvahA bhedavAdiNo kiMci / asthi viyArijjataM jasma balA hoi tadavagramo / / 319 // patiniyategasahAvA bhAvA sadhdhe miho vibhiSNA ya / savvatto savvesiM avisiddhA teNa vAbattI // 320 // jar3a koi kuto bhave avvAvitto kahaMci to hojjA / vAvittINa viseso tatto sAmabhavavahAro / / 321 / / Na ya koi kutoha kahaMci vijjate bhAvato abhinno u / tullatthasAhagattA tahavi viseso sahAvAto / / 322 / / avisiTThammi tu bhede tulatthapasAhagattameveha / Na ghaDai gogha tulatthamAdhagattappasaMgAto / / 323 / / tulatthasAdhigA aha sattI No tesi jesu tA anthi / te caiva tahAbhUtA sA egA vA For Private and Personal Use Only sAmAnya siddhiH || 26 ||
Page #81
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dharma 18 agati ? // 324 // jati egA kaha minesu vaTTate ? kiM ca taha Na sAmaNmaM ? / accaMtaNegapakkhe socava atippasaMgo tulA jIvasya sNgrhnniiIG|| 325 / / meyammivi sA tullA vaM aNNatti vmvisittttho| bhAvANa haMta bhedo phalabhedAbhedao Neo / / 326 / / tullatthasAdhigA pariNAmitA IMIiha sattI tamhA samANapariNAmo / so bhAvotti sahAvo taddhammo cava esovi / / 327 / / eso kahaMci bhinno saMvedaNavayaNakajjatA hai| Neo / avaropparaM samANattamaNNahA savvadhA'juttaM / / 328 // siya vAsaNAto gammaisA vAsagavAsaNijjabhAvaNa / juttA samecca // 79 // doNhaM Na tu jammANatarahatassa / / 329 / mA vAsagAto bhiNNAbhiNNA va havejja? bhedapakkhammi / ko nIe~ tassa jogA? tassuNNo vAsai kahaM ca? // 330 / / aha No bhinnA kaha tIeN saMkamo hoI pAsaNijjammi ? / tadabhAvammi ya tatto No juttaa| vAsaNA tassa / / 331 / / sati yaNNayappasiddhI pakhaMtaramo ya patthi iha annaM / parikappitA taI aha vavahAraMgaM tato kaha Nu 4 / / 332 // egaMtakhANagapakSevi jujjate No suhAdijAgevaM / asthi yajaM to AyA pariNAmI hoi NAyabyo / / 333 // bAlAdidarisaNAto suhAdijogAto taha satIo ya / saMsArAto kammaphalabhAvato mokkhao ceva // 334 // vAlo hoi kumAro sovi juvA majjhimo ya thaviro ya / egaMtaniccapakkhe aNiccapakkhe ya kahameyaM ? / / 335 // egasahAvattA sati nirannayatteNa kAraNAbhAvA / nicce dhammAjogo bhedAdivigappio neo / / 336 // pariNAme puNa je dhammacammiNo iha kahaMci bhedo u / eso aNuhavasiddho mANaM ca to abaadhaao||337|| sambesi dabapajjavadugarUvo'Nuhavo viseseNaM / jaM na miho te bhinnA bhuvnnmmivikaa|| 79 // sabahA asthi / / 338 / naya bAhagaM pamANaM imassa loyammi dissati kahaMci / aha atthANidiyaM se Na sAhagaM taMpi kA juttI? // 339 / / bhUtatthagAhagaM jaM tamaNiMdiyaM esa ceva ca tautti / juttIe~ annahA jaM na jujjae vatthusambhAvo // 310 // aNuvittiM vAvitti AM For Private and Personal Use Only
Page #82
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dharma - % vihAya Na ya ubhayarUvatA jamhA / bheyAmeyavigappo tamhA Neo asavvAto // 341 // dhammammi niyattaMte jai No davvaM niyttii| jIvasya saMgrahaNI. bheo / aha u Niyattai evaM tao ameutti kahamubhayaM ? / / 342 // ubhayaM aNuhavasiddhaM bhaNiyamiNaM aNuhavo'vi kaha tammi ? pariNAmitA laMghada viyappajuyalaMti haMta to so nadAbhAso / / 343 // mottRNamaNubhavaM kiM pamANabhAvo viyappajuyalassa ? / tadaNuhavassavi evaM | apamANattammi kiM teNa? // 344 ||.thvi ya pamANabhAvo jar3a tassitarassa Neti kA jutI ? / aha u abAhiyodhattaNaM na iya- | reNa cAdhAto // 345 // tassa tu Na teNa vAdhA tadabhAve tassa cev'bhaavaao| egaMtaniccaniccammi bhAvio ceva so kiMca 6 // 346 // dhamme niyattamANe niyanae iha kahaMci davbaMpi / tammi ya aNiyartate Na Niyattati sabahA so'vi // 347 / / dIsaha | paccakkhaM ciya evaM vakkammi ujjue hote / aMgulidabammi paraM bhAvetavvaM ihekeNaM / / 348 // vakkattamaMgulIo kahaMci abhi | ti tIeN jogaao| bhinnapi avatthaMtarabhAve tatto niyattIo // 349 // taM ciya kahacavatthaMtarevi taM tullabuddhito haMdi / egatedANa'nnatte bhijjejja imIvi taha ceva / / 350 // bhinnacciya aviyappA egateNeva esa tu vigappo / tullatti appamANaM gihItagahaNA | didosAo // 351 / / na hu tA gihItagAhI tassAbhAvA tadA'visayato u / ajjhAroveNavi ko gehai taM tammi tadabhAvA // 352 // |attullaM avigappaM na ya diTuM bhAvato jao taMpi / tA kahamajjhArovo niyameNa'naspa kiM nevaM ? // 353 // saMkAravisesAto svv1.80|| miNa haMdi tammiAvi samANaM / jaM sovi lakSaNaM vA hojja viyappo va ? ki annaM // 354 // kiMcovAdANaM se ? taM ciya jihai| // 80 | vatthuNo kahamavatthu ? / tapi hu kahaMci catyu to...NAvatthU viroho vA // 355 / / aha so nidhisao ciya Na payaTTai kimiha 15 chaTThakhaMdhevi / tahasaNuttaraddhaM ca kiM tato tappavittI ya? // 356 / / jadda annamavisao se iya taMpi Na jujjatI tato niyamA / tatto 4 % % For Private and Personal Use Only
Page #83
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra dharma saMgrahaNI // 81 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tammi pavittI saMpattI caiva teNeva // 357 // aha so tappaDibaddho vatthAvatthUNa ko Nu paDibadho ? / sovi hu kahaMci vatthu to nAvatyuM viroho vA // 358 / / tamhA avaggahAdI kahaMci bhinnatthagAhagA NeyA / aguhava saMghANeNaM evaM vavahArasiddhIo || 359 / / evaMpi kiMci niyamA NiyattatI tassa Na puNa anaMti / etesi kahamabhedo ubhayanivittIya vA'Nugamo 1 / / 360 / / tassa niyatIta jamhA ato na bhedoti sanbahA mUDha ! / sati tammi ko'Nujogo ? tassatti aSyasaMgo ya / / 361 / / jai tassa kaha niyatati ? kahaMci jaM tassa to Na doso'yaM / motRNamabhinivesaM saMvedaNamo na ciMtasi ? / / 362 / / Na ya dehAdegaMteNa ema ano uvaggahe tassa / suhajogA muttassa va na siyA eso u annate // 363 / / Na ya savvagato jIvo taNumete liMgadarisaNAo tu / savvagate saMsaraNaM kaha ? tega sarIramANo so // 364 // Asajja kuMthudehaM tattiyametto gayammi gymetto| Na ya saMjujjati jIvo saMkoyavikoyadosehiM / / 365 / / jaha dIvo mahati ghare palIvito taM gharaM pagAseti / appatpatare taM taM evaM jIvo sadehAI // 366 / / Nazu logaMte NANaM jAyai iha taM ca jeNamAyaguNo / Na ya avvA ya guNA teNa tato savvavAvittI / / 367 / / niyadesasaThiyassavi raviNo kiraNA jaheva api / ujjoyayaMti desaM taheva eyaMpi nAyavvaM / / 368 / / te tullaM savvadisaM nANaM puNa hoti egadesammi / kammaghaNapaDalachA diyarUvassevaM na suddhassa / / 369 // kiraNA guNA Na davvaM tesi pagAso guNo Na yAdavvo / jaM nANaM AyaguNo kahamaddavvo sa annattha ? // 370 // gaMtuM Na paricchidai nANaM NeyaM tayammi desammi / AyatthaM ciya nagaraM acitasattIu vineyaM // 371 / / lohovalassa sanI AyatthA ceva bhinnadesaMpi / lohaM AgarisaMtI dIsaha iha kajjapaccakkhA // 372 // evamiha nANasattI AyatthA For Private and Personal Use Only jIvasya | sarvavyApitAnirAsaH 11 28 4
Page #84
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsuri Gyarmandie mi dharma * ceva haMdi logataM / jai paribiMdai samma ko Nu viroho bhave etthaM? // 373 / / lohAvalachAyANU ghaDittu loheNa to (ta) palaTTati meM jIvasya saMgrahaNI. (pkddeti)|maannN kimettha ? annaha tadabhAvo ceva te buddhI / / 374 / / jattiyamette khete saMta tu te tettiyAu taM gii| kdden| zarIra | u sattIe savvaM bhuvaNoyaragayaMpi / 375 // parimiyavisayA sattI jamhA doso Na esa to hoi / chAyANavovi annaha sarva gaMtUNa[] | kar3ejjA / / 376 // tasseva esa sattI je parimiyadesagAmiNo haMdi / chAyANavovi sA puNa tattharadhA cava kajjakarI // 377 // 8/no tassa tannimitto tammi desammi tesi sambhAvo / kiMtu tadaviNAbhRtA sahAvato ceva te haoNti // 378 // tasi khalu jo sahAvo | tassava NaNa seba hoti sattitti / aviNAbhAvammi ya se itarammivi atthi sAmatthaM // 37 // abbhuvagammANUNaM tahabhAvaM bhaNitametamo ettha / taddesammi ya tesi niyamA sattaMpi du asiddhaM / / 380 / / sattINa ya ukkariso dIsai je kajjao iha vicitto / logatAvagamovi huna virujjhai teNa tassatti // 381 // keI kevalanANaM gaMtUNamalogamavagacchatI tanno / jamhA Na ta ( yas) stha kassa (ttha) i diTuM avaguNaggamaNaM // 382 // dabvagamaNaMpi jujjai na kahacivi tattha dhammavirahAo / tamhA AtatthaM ciya | savvaM parichidai tayaMpi / / 383 // evaM sarIrametto AyA siddho Na yANumittAdI / jugavaM savvasarIre cetaNNAsaMbhavAo ya // 384 / / karacaraNAdisu jogA // 8 // na ya apadesotti hoi viddeo| apadesammi ya pAvai karacaraNAdINamegataM // 385 // jo ceva u karadese sa eva jaM * hoti caraNadesevi / to ega bhede sapadeso Niyamato hoi / / 386 // so ya asaMkhapaeso logAgAsappadesatullotti / jai evaM // 82 disaMkuDio thevapaesesu kaha ciha (ThA) ti? // 387 / / jaha khalu mahApamANo NettapaDo koDito Nahaggammi / tammivi tAvati te + For Private and Personal Use Only
Page #85
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dharma ||cciya phusai paese Na iya jIvo // 388 // dese saMpunANaM abhAvato tassa suhumapariNAmA / Thategammivi bahave bAdarato va paDa-18 | jIvasya saMgrahaNI didabve // 389 // pagatamidArSi bhaNimo kayaM pasaMgeNa taM puNa imaM tu / pariNAmI khalu jIvo dehAvatthANabhedAo // 390 // evaM zarIra suhAdijogo na anahA jujjae satI ceva / saMsAro kammaphalaM mokkho ya pasAhiyamidaM ca // 391 // paccakkhapasiddhAto sayala-11 mAtratA // 83 // vvavahAramUlabhUtAto / bajhaMtarabhedAo aNNayavaireyabhAvAto // 392 // jaha kaMcaNassa kaMcaNabhAveNa avaDiyassa kaDagAdI / uppaaMti lAviNassaMti cava bhAvA aNegavihA / / 393 // evaM jIvaddabassa davvapaJjavavisesabhaitassa | niccattamaNiccattaM ca hoti nAovala-3 bhaMtaM / / 394 / kAraNadhammANaM jai No kajje saMkamo kahaMcidavi / to kaha Nu tassa kajaM taM tassa ca kAraNaM itaraM ? // 395 // puDhavIdhammANa paDe Na saMkamo jaha taheva ya ghaDevi / tulle asaMkame kiM ghaDo tu kajaM natu paDAdI? // 396 // anaM ca dalavihINaM kaha jAyati kiM dalaMti se baccaM ? / jai kAraNa aNugamo aha No adalA hu uppattI // 397 // aNiyatte ya kahaMcI aviNAbhUyammi tassa pariNAme / jAtamiNati na jujjai adarisaNaM taha ya itarassa // 398 // abhitarevi kajje evaM ciya bhAvaNeha kaayvvaa| tabbhAvammi ya siddho pariNAmI haMta jIvovi // 399 // Nirahetugo viNAso NaNu bhAvANaM tao ya khaNigataM / jujjai ya avasthANaM sahetuge iha viNAsammi // 400 // jAva Na * viNAsaheU tA ciTThati sati ya tammi u viNasse / na ya te ghaDatti (ghaDaMti) samma ciMtijaMtA kahaMcidavi // 401 // kiM | kuNai nAsahaU ? jao viNassaM tu kiM tao anaM? / kiM tadabhAvaM kiM vA na kiMci naNu ettigA bhedA // 402 // Pna viNassarameva jamhA saheuto ceva so pasUtAtti / jAtassavi puNa karaNe jAyai aNavatthadoso u // 403 // SAMACHCHOREOGRA* + For Private and Personal Use Only
Page #86
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit dharma | aha u tadanaM kiM tassa Agaya? teNa tAdavatthAto / dIsejja tao kujjA kajjaMtaramo ya jaha puriva // 404 // Avara- kSaNikavAda saMgrahaNI- pi na jujjai tappabhavaM tassa tAdavatthAto / annaha tao u NAso ettha ya pubbodio doso // 405 / / tatiyammi pajjudAse haMta nirAsa: viyappammi avigalA dosA / etacciya vineyA bhAvaMtarao u tassAvi / / 406 // tadabhAvamaha karetI tadabhA ( tammA ) vaM haMta eva Na karei / bhAvaM ca akuvbaMto kahaM sa hetutti ? cintamidaM // 407 // ' caramammivi kaha heU? na kiMci kuvvaMti je viNAsassa / 31 bhAve ya sadAbhAvA esi khaNabhaMgasiddhitti / / 408 // annaM ca nassaro vA sahAvato hojja aNassaro vaavi'| bhAvo Nassarapakkhe nAse kiM hetuNA tassa' // 409 / no annamiha sa bhAvo bhAve bhAvassa'vekkhae heuM / kAThinnAdI puDhavAdiNaM ca taddhetuo ceva // 410 // atadubbhavattaNammi ya pAvai tassa NaNu nissahAvattaM / aha Nassarotti evaMpi nAsaheU vidhA tassa // 411 // nahi 4aa bhAvAu sahAvo tIrai aneNa annahA kAuM / gayaNassava muttattaM naya dusahAvo virodhAto // 412 / / kiMca saheugapakkhe kajjassa va tassa pAvatI nAso / taNNAsammi ya bhAvo pumvaviNaTThassa bhAvassa // 413 / / naya so haveja niyamA kayagANavi kaarnnNtraavekkho| | vatthassa jahA rAgo kayagovi tato na nAsejjA // 414 // kovi kadAI bhAvo kAraNavirahAto tassa bhAvevi / nahi kAraNAI niya| meNa hoti jaM kajjavaMtAI // 415 // tA bhAvahetavo cciya kuNaMti payaIeN nassare bhAve / uppattaNaMtaraM ciya tevi viNassaMti to khaNigA || 416 / / niraheugo viNAso ahava saheU nirasthigA cittA (ciNtaa)|nhi ettha'NavatthANaM pariNAme savvahA asthi // 417 // mAjaM taM ciya pariNamae patisamayaM cittakAraNaM pappa / dalavirahAto annaha jujjaina phalaM tu bhaNiyamiNaM // 418 / / aha taM puccaM rUvaM | Pu4 // dacaiUNa tahA havejja niyameNa / tadabhAve tadabhAvo atAdavatthaM caniccattaM // 419 // niyameNa tassa cAto kahaMci nanu (tu) sabbajjhe For Private and Personal Use Only
Page #87
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandie kSaNikavAda dharma 181(de) va bhaNitamiNaM / evaM ca tAdavatthe niccattaM kassa va viruddhaM ? // 420 // paccakkheNeca tahA aNugamavairegagahaNato siddhaM / saMgrahaNI divatthu pariNAmI (ma) rUvaM mimmayaghaDavedaNAutti / / 421 / / siya NedaM paccakkhaM viyappato tamavigappagaM hou / teNavi taheva so bhaNaNu gheppai jamhA sarUveNa // 422 / / naya tassa taM Na rUvaM kAraNaniyamAdibhAvato yaM / paccakkhapiThThabhAvI haMta viha (ya) ppo viNA heU // 423 / / tassAmatthappabhavo na ya sa sajAtIyabhedagaharUvo / tA taMpi tahArUvaM geNhai kiMvA tamannati ? 424 // taM ciya ubhayavibhinna kinna viyappovi tAriso hoi ? / sArikkhavippalaMbhA taha bhede kimiha sArikkhaM // 425 / / aha bhaMta aparcha vA tammi sajAtIyabhedagahaNammi / itarammi tu No evaM ubhayasabhAvAdidosAo // 426 // nicchayanANeNa tahA jArisato so'vagahammatI bhAvo / jai teNavi tArisao to tassa gihItagAhittaM // 427 // ajjhavasiyatabbhAvA dissavigappANa egakaraNeNa / tammi pavattI pattI jujjati natu anahA kiMci // 428 // accataM bhedAo atippasaMgAto kiMca taM mottuM / tulle avabohate uggaha mettammi ko rAgo ? // 429 / / aha so'vAhitavisao itarassavi haMta keNa bAdhA tu ? / atthe sadAbhAvA tadaNugatattA ya tassadAti // 430 // atthagayasaddagahaNA No tadaNugato tatotti avi evaM / tabbohasahajamaNavaijogAo kammaheUto // 431 // aha BasthamaMtareNavi bhAvA itarammi kiM na so atthi ? / ajjhAroveNa tao etthavi tItAdavekkhAe // 432 // taM annattavisiTuM samANa8 meyaMti evamAIyaM / jaM jaM nimittamihaiM taM taM itarammivi samANaM // 433 // accaMtA'sAhAraNagAhagamaha taM Na evamiyaraMti / tassevAbhAvAto eyapi na juttipaDibaddhaM // 434 // sattAdINaM sAdhAraNatato aNubhavappasiddhIto / hojja va bhAvAbhAro tesiM accaMtabhedammi // 435 // jaM egammI sattaM annammivi aha tu tassa bhAvammi / pAvai egattaM ciya tesiM tamhA Thio bhedo // 436 / / sAdhAraNaM 4 // 85 // For Private and Personal Use Only
Page #88
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dharma INNa ega avi samANataNaMti Na ya etaM / egatA'bhedammivi jujjai paccakkhasaMsiddhaM // 437 // tamhA taggahaNAo tato pavittIokSaNikavAda saMgrahaNI. kogasiddhIo / saviyappaM paccakkhaM siddhati kayaM pasaMgeNa // 438 // taha bhAvahetavo ciya kuNaMti payaIe~ Nassare bhAve / je bhaNiya | nirAsaH tadajuttaM agadosappasaMgAo // 439 // iya bhAvahetavo ciya tannAsassAvi hetavo niyamA / evaM ca ubhayabhAvo pAvai egammizrI samayammi // 440 // tabbhAvammi ya bhAvo itarassa na jujjatI u bhAve ya / teNAvirodhato puNa pAvaha niccapi tabbhAvo // 441 // kA aha u khaNahitidhammA bhAvo nAso na juttameyaMpi / niraheugo sa iDo eso ya jao saheutti // 442 // aha mottaNa saheuM anaM GInAvekkhaitti nnirheuu| tullamiNaM itarammivi asthavisesevi dhaNimettaM // 443 // aha taM par3a heussA aheugattaM pasAhiyaM pUndhi / yehi viyappehiM jAtiviyappA hu te NeyA // 444 // jamhA aNuhavasiddhe tassuppAevi evajAtIyA / saMti viyappA tesi bhAve'vi 181 ya tassa NAbhAvo // 445 // uppattisahAvaM vANuppattisahAvagaM va tdeuu| kajjA bhAvaM ubhayANabhayasahAvaM va iti bhedA // 446 // 13 dAjai upattisahAvaM aphalo tasseva tassabhAvattA / hetU tadavekkhaMmi ya tammi viNAsavi kimajuttaM ? // 447 // Vaa tassavesa sahAvo patiNiyayaM ceva aNuvagAripi / heuM pappa viNassaha bhAvotti saheugo to so // 448 ||nny bhAvahetavo'vi 4 kuNaMti bhAvassa kiMci tuha pakkhe / je tassattAmettaM paDucca bhaNito taduppAto // 449 // // aha'NuppattisahAvaM kujjA evaM nu khara-4 // 86 // visANapi / aha so na tassa heU itarassa u keNa heutti ? // 450 // jamaNuppattisahAvA kharasiMgaghaDAdao'viseseNa / tA egassA heU sesANavi, meyasiddhI vA // 451 // tassasthi ihaM heU tattho uppajjate ya tA kaha Nu / eso'NuppattisahAvagotti pannA |Pne6 // | vavaisati // 452 // ubhayasahAvattammi u virohadoso'NivAriyappasaro / itarammivi uppAto abhAvato ceva no jutto // 453 // [* For Private and Personal Use Only
Page #89
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pariNAmitA kiM tiNhaM kiM saha kiM kasiNaM sukilaM ca kharAsiMgaM / jaha nivisayA bheyA ee emeva etevi // 454 // jamhA'Nuppo so bhAvo | vAdaH saMgrahaNI | kharasiMgatulla eveha / uppamAmma ya tammivi viyappaNA niSphalA cava // 455 // jo uppano NiyahetubhAvato dissatI vahAbhAvA / / | tassa viyappAbhAvo jalaNassuNhattaNaM kiha Nu ? // 456 / / uppattI' vigANaM kaha esA jujjaitti cintamidaM / bhaNiyavigappa. ya. // savvaheva esA ajuttA tu / / 457 // dIsai ya NAsaDeUvaNivAyAo ya tassa nAsAvi / tamhA jAiviyappA jaha ete eva tevitti // 458 // aviNahassa viNAse viyappaNA'saMgatA viNaTThassa / kiM tIe~ phalaM / etthavi tullamidaM jAtibhedaDhugaM / / 459 // aha uppattI dIsai Natu-yAso tassamAvato Na to| eteNAbhAvo ghaDA kavAlAdibhAtrAo // 160 // Nama egaMtaNa namo saJco niruvakkha eva so tatto / bhAtrA, sahAvabhede bhedAbhedAdiyA dosA // 461 // dIvammi ko Nu bhAvo suke va sarammi AtavAdisu ya / tamadavvAdipariNatI chAyAI ceva vineyA // 462 // kiM teNa tatA kIrai ? imidaM siddhasAhaNaM evaM / po ita ( itara ) NivittiaMtareNa je teNa etthaMpi // 463 // sAvi hu tadubhavacciya tabbhAve bhAvato jahuppattI / Naya egatAbhAvo sA neyA vatthudhammattA // 464 / / aha sA Na vatthudhammo Na taI tA tassa ghaDaNivittIe / jaha battamANasamae sagaDassa nivitti sunaM vA // 465 // |Naya sA uppatti cciya bhinnanimittattato virodhAto / parikappiyatti niccaM annatte puvvadosA u // 466 // aha u saheuu cciya | uvavanno appaNo viNAsammi / novekkhaI tadanaM heuM niraheugo teNa // 467 / / kiM evaM ti? aha matI tatto ciya tassa tassabhAvo u4|| 87 // emo ceva sahAvo imassa Naya kiMciti pamANaM // 468 // athakiriyAe~ bhAvo Nahi sA uppattimantareNa'nnA / sA ya Niracayapakkhe KSON For Private and Personal Use Only
Page #90
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsuri Gyarmandie dharma asaMgatAtippasaMgAo // 469 // pANAivAyavirahasikkhAvatadesagAmahA evaM / nivisapattA jagago hiMsAgAritti paMDiccaM lAtatvavAda saMgrahaNI IP // 470 ||nnhi suyajamme piuNo siddhaM logammi hiMsago esa / samaevi NAvi sikkhAvayabhaMgo tassa jammammi // 471 / / pariNAmAo hiMsA sovi kahaM khaNigapakkhavAyammi ? | pariNamaNaM pariNAmo jamhAvatthaMtarAvatI // 472 // niraheugo tao aha | nicaM bhAvo Na vA kadAcidavi / tassebapi hu sikkhAvatadesaNamaNuvavatu // 473 // iya pariNAmaMtavayadarisaNapamuhAvi heyavA | savve / egaMtakhaNigapakkhe ahetavo ceva daduvvA // 474 // tamhA pariNAmI khalu jIvo logappamANao siddho / adhuNA jahesa NAtA 6 taha suttAdesato vocchaM / / 47 // dra NAtA saMvittIo jIvo nahi nANabhinnarUvANaM / sA asthi ghaDAdINaM takajjA'darisaNAutti // 476 // tersi haina teNa jogo annaguNattAto teNa sA natthi / avisiDhe annatte etapi ya kiMkayaM ettha // 477 // aha u sahAvakarta ciya patiNiyatA ceva jaM. guNA loe / eso'vi hu animitto sahAvapakkho sapaDivakkho // 478 // egateNa vibhina | nANaM AyAu tagguNo tahavi / ettAcciya NanaguNo tahAsahAvAto kiM mANaM ? // 479 / patiNiyatatA tu loe guNANa dihA | nimittabhedeNa | egaMtabhedapakkhe Na ya jujjai tamavisesAo // 480 // samavAyA saMbaMdho tesiM tasseva tehi NaNu keNa? | jati anneNaNavatthA aha u sayaM kinna tesipi // 481 / / siya so ubhayasahAvo appANaM te ya saMghaDAveti / saparappakAsadhammo tahAsahAvA // 88 // padIvovva // 482 // te ceva kiMna evaM tahAsahAvavirahANa mANamiha / na ghaDai ciMtijjataM tuha pakkhe dIvaNAtaMpi / / 483 // SHRSI-SACARE // 88 // For Private and Personal Use Only
Page #91
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dharma saMgrahaNI // 89 // ECARSAKASEAN | jamabhitro sapagAsA so saparapagAsago NayAbhedo / tesipi tujjha iTTo tA so'vi tahAviho kiha Nu ? // 484 / / dIvo'vi haMta 12 jJAtRtvavAda vvaM tassa pagAso mato ihaM dhammo / etesiM bhedammi tu so saparapagAsago moho // 485 / / kiMca iha te sahAvA tatto bhinnA va hojjabhinnA vA / bhede tassatti kahaM ? ete'mede kahaM donni?||486 // samavAisu samavAto iha buddhI jaha viNA tayaM itttthaa| iya jIve jANAmayaM Na havai jaNu keNa kajjeNaM // 487 // evaM samavAto'vi hu ciMtijjato na sambahA ghaDai / tA guNaguNiNo 3 siddho saMvedaNao abhedovi // 488 // siya karaNameva nANaM AtA kattatti ceva bhedo tu / nahi vAsivaDvadeNaM ihaM abhedo kahaMcidavi / / 489 // taM khalu bajhaM karaNaM nANaM puNa aMtaraMti vedhamma / na ya apariNao u tahA ageNhiuM tIM| ayaM ghaDati // 490 // pariNAme puNa egatthasAhagattassa'medao kiha Nu / jujjai imaM jamuttaM Na tasi'bhedo kahaMcidavi ? // 491 // 5 iya nANagahaNapariNAmabhAvato attaNo gaho jeNa / so ceva kinna nANaM tullammi tadanubhavagamammi ? // 492 // iya kattikaraNabhAve | kajja saMvittilakkhaNaM kattha ? / jati jIve kahamannaM nANaM tadabhinnarUvaM tu // 493 / / aha visae NaNu evaM kahamiha jIvassa aNuhavo loe / aha tatto cciya bhede kahaM Na annassa tadabhedA? // 494 // tattovi jai tai tammi haMta evaMpi sA Nahi Na NANaM / tambhAvammi ya ciMtaM AptA NANAu annoti // // 495 / / siya kattikaraNabhAvo abhedapakkhammi jujjaI kiha Nu ? / veDhei ahI attANamattaNA ceva jaha loe / 496 // parikappito tu eso aha No takajjadarisaNAto u / Naya selakkhaMbhAdo veDhaNamiha kappa-11 NAe'vi / / 497 // tamhA tahAvihANegacittapariNAmabhAvato siddho| aNuhavapAmanA kattikaraNabhAvo abhedevi // 498 // aNNa bhaNaMti nANaM paralogavivAhagaM vigaannaato|n ya nicchayassa heU tamhA annANamo seyaM / / 499 / / atreNa abahAdesiyammi bhAva For Private and Personal Use Only
Page #92
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandie saMgrahaNI mmi nANagabveNa / kuNai vivAdaM kalusiyacitto tatto ya se baMdho // 500 // sovi miho bhinnaM nANaM iha nANiNo jao ti / ajJAnavAda tIrai na tao kAuM viNicchao eyamevanti // 501 / / tacisayadarisaNAto jujjai eso Na taM ca pArokkhe / saMvedaNametaNa tu nirAsaH 8/paDipakkhanisehaNamajuttaM // 502 // jaM savvaNNuvadesA jAyai aha taMmayaM suvibhANaM / tanbhAve kiM mANaM baDuesu ya esa evatti ? // 503 / / devAgamAdiyaM caiva vitesAliMgaM Na etyati pamANaM / sAhAramaM ca saMpiA bhAvammivi taduvademammi / / 504 // NAtevi taduvadese esevattho mautti se kaha Nu / najjai cittatthA khalu jaM sadA samaiyANege // 505 // aha tatto savaNAo AyariyaparaM|parA idANipi / savaNe'vi tacivakkhA gahi chaumatthassa paccakkhA // 506 / / tadabhAvammi ya najjai kahamidameso immassa'bhippAto? / tassANuvAdakaraNe milakSaNAtaM phuDaM ceva // 507 / / milakkhU amilakUkhussa, jahA vuttANubhAsae / Na heuM se viyANei, | bhAsiyaM ta'NubhAsai / / 508 / / evamANiyA NANaM, vadaMtAvi sayaM sayaM / nicchayatthaM na yANaMti, milakkhuvva abodhie // 509 // jaM cAkajjAyaraNe yavattamANassa jAyaI tivyo / pariNAmo nANissA tatto baMdho'vi tivvotti / / 510 // nANIvi kuNAi pAvaM | nUNaM tA eyameva seyaMti / logassa vipariNAmaM jaNayaMto baMdhaI kammaM // 511 // tamhA paralogasamujjayassa bhikkhussa asaDhabhAvassa / caraNAvadhAyageNaM nANeNa alamasaMgassa // 512 / / nANanisehaNahetU nANaM itaraM ca (va) hoja? jai nANaM / abbhuvagamammi tassA | kahannu annANamo seya? // 513 // aha anANaM Na tayaM NANanisehaNasamatthamevaMpi / appaDisehAto cciya saMsiddha nANamevatti | // 514 // vAdevi kalusabhAvo baMdhanimittamiha Na puNa NANaMti / anANAvagameNaM taM puNa kammakkhayAnimittaM // 515 // vAdovi // 9 // | vAdinaravaiparicchagajaNesu niuNabuddhIsu / majjhatthesu ya vihiNA ussaggeNaM aNunAo // 516 // savvevi miho bhinnaM nANaM jaivi * 16 O 9. // For Private and Personal Use Only
Page #93
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsuri Gyanmandir dharma // 91 // 18 iha nANiNo ti / tIrai tao'vi kAuM viNicchao eyamevatti / / 517 // tabisayadarisaNAsaMbhave'vi dikheTTabAdhitA samayA / ajJAnavAdi saMgrahaNI saMvedaNeNa ya to paDivakkhanisehaNaM juttaM / / 518 // diTTeNaM iDeNa ya jammi viroho na jujjai kahAMci / so Agamo tato jA gANaM taM sammaNANaMti // 519 / / so uNa jIvavavatthAvaNAdiNA-daMsio tu leseNaM / vavahArajogau cciya vittharayo uvari cocchAmi // 520 / / tatto cciya phalabhUo savvannU ciya asaMsayaM siddho / jaM saggakevalathI tavAdi kujjA sute bhaNiyaM / / 521 / / Agasamato sabannU tattocciya Agamassa pAmanaM / itaretarAsayo iya doso aNivAraNijjo u|| 522 // Agamao sabvannU tattocciya Agamassa pAmantra / kiMtu sa evaM navaraM tadatthaNAtA jao tassa / / 523 / / tIrai na annahA Agamassa attho aNidio nAuM / emAdi upari voccha savvaM samvannusiddhIe // 524 // jo didveviruddho dayAvaro sababhAvavAvI ya / so samvannuvadeso pajjA5 kimao paraM mANaM? // 525 / / NAte ya taduvadese esevattho mautti se evaM / najada pavattamANaM jaM Na NivArei taha ceva // 526 // annaha ya pavataMtaM nivAratI na ya tao pavaMcei / jamhA sa vIyarAgo kahaNe puNa kAraNaM kammaM // 527 / / arahaMtamAdivacchallayAdijaNitaM aNuttaraM puNNaM / titthagaranAmagotaM tassudayA desaNaM kuNai / / 528 / / Naya te vidhAyagaM kevalassa bhAvevi tassa to bhagavaM / savvannU kayakicco pamANamiha desaNAe ya // 529 / / cittatthAvi ya sadA tatto ciya samaiyA aNege tu / siddhA taha ceva tao * na dUsaNaM hoi eyapi // 530 // AyariyaparaMparao pamANameyammi hoi atthammi / assa ya apamANatte savvAgamakiriyalovo u||531|| C. annANimataMpi imaM AgamaghaDiya va hojja itaraM caa?| paDhamammi paraMparao mANaM itaramma tu Na juttaM // 532 / / jaivi Na aagm-2|| 915 ghaDitaM tahAvi uvabannameyamevaMti (vtti)| NAUNa pavittIo kA uvavattI tu annANe // 533 / / annANo'vi diTThA ettha pavittI For Private and Personal Use Only
Page #94
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dharma 4 kisAdiesuMti / saphalA ya tIeNvi phalaM nANAto ceva vineyaM // 534 // NaNu saMsayA pavittI phalasaMpattI ajJAnavAdi saMgrahaNI 10ya nicchayAo u / dhannAdiNANarahio na hi gahaNAdau kuNai ju(ja) caM // 535 // najjati ya tavivakkhA apacca- nirAsaH kkhattevi tassabhippAo / bhaNiovavattio cciya milakkhuNAtaM tao'juttaM // 536 // pariNAmo puNa tivyo pAvapavittIe baMdhaheutti | natthettha visaMvAdo Naya NANaM kAraNaM ettha // 537 // annANiNovi jamhA dIsati evaM kiliTThabhAvassa / NANissa pavi-* ttIevi tatto tu Na tAriso bhAvo / / 538 / / jANato visakhANU pavattamANovi bIhaI jaha tu / Na u itaro taha nANI pavattamANovi saMviggo // 539 / / jo saMvegapahANo accaMtamaho u hoi pariNAmo / pAvanivittI ya parA neyaM annANiNo ubhayaM // 540 // | saMsArAsAratte sAratte ceva muttabhAvassa / vinnAte saMvego pAvanivittI ya tatto u // 541 // tamhA paralogasamujjatassa bhikkhussa | asaDhabhAvassa / caraNovagAragaM iya NANaM suttevimaM bhaNitaM / / 542 / / paDhamaM nANaM tao dayA, evaM ciTThati savvasaMjae / annANI kiM kAhI ?, kiM vA NAhI cheyapAvagaM ? // 543 / / iya kaha nANeNa alaM jujjai vayaNaM imaM asaMgassa? / aNNANaM ciya saMgo kAraNa-1& kajjovayArAto / / 544 // tamhA nANI jIvo taMpi ya paralogasAhagaM siddhaM / nANaNNANavivege uvAyamo ceva niravajjo // 545 // kattatti dAramahuNA kattA jIvo sakammaphalabhogA / assa ya aNabhuvagame logAdivirohadosotti / / 546 // daTTaNa kaMci duhiyaM 92 // suhiyaM vA eva jaMpatI logo / bhuMjati sakayaphalaM Naya vaDajakkhanivAsatullAmaNa // 547 / / suhadukkhANuhavAto cittAo Na ya ahetugo eso / nica bhAvAbhAvappasaMgato sakaDamo hetU // 548 // kinna sahAvotti maI bhAvo vA hojja jaM abhAvo vA / jai bhAvo // 92 // kiM citto? kiM vA so egarUvotti // 549 // jai tAva egarUvo nicconicco va hAjja ? jai nicco / kaha hetU so bhAvo? For Private and Personal Use Only
Page #95
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dharma saMgrahaNI // 93 // CHES lA jIvasya aha u aNicco Na ego tti / / 550 // aha citto ki mutto kiM vA'mutto ? jai bhave mutto / tA kammA avisiho poggalarUvaMkA jato taMpi // 551 // aha tu amutto Na tao suhadukkhanibaMdhaNaM jahA''gAsaM / jIveNaM vabhicAro Na hi so egaMtato'mutto // 552 // kamakatA karmakartRtA jamaNAdikammasaMtaipariNAmAvannarUva evAyaM / bIyaMkuru(ra)NAeNaM taM ceva ya tassa hetutti / / 553 / / mutteNaM vabhicAro Na sovi jaM cetaNAsarUvotti / Naya so dukkhanimittaM niruvamamuharUvato tassa // 554 / / tassavi ya tahAbhAve jIva ceva pAvatI vatta / tA kaha Nu so sahAvo? sahAmuhittappasaMgo ya / / 555 / / aha tu abhAvo sovi hu egasahAvo va hojja cittoM vA ? | tucchegasahAvatte kahaM tao kajjasiddhi ti? // 556 // Nahi kharavisANa hetU abhAvato jAyatI tayaM ttto| tucchegasahAvattA bhegajaDAbhAramAdI vA / / 557 / / miipiMDo ceva tao jAyai tatto ghaDo ya to juttaM / tucchegasahAvatte kahaM tao kajja-14 siddhitti ? // 558 // Na hi so tucchasahAvo egateNaM sruuvbhaavaato| taddhetubhAvarUvaM paDucca tuccho muNeyabbo // 559 // jo cciya sarUvabhAvo Na tau cciya iyararUvabhAvotti / bhAvAbhAvavirohA bhitrasahAvammi cittattaM / / 560 // siya itararUvabhAvo tu kappito aMjasA tato natthi / kaha mitipiMDAu ghaDo tabbhAve Na kharasiMga ca ? // 561 // aha citto ceva tato nAmAvo cittayA jato loe / bhAvassa haMdi diTThA ghaDapaDakaDasagaDabhedeNa // 562 // bhAvassa ya hetutte nAmavivajjAsamettamevedaM / haMdi sahAvo hetU jamhA kammapi bhAvo tu // 563 / / so bhAvotti sahAvo kAraNakajjANa so havejjAhi / kajjagao kaha haU'nivittIo u kajjassa? // 564 // kAraNagato u heU keNa va NeTThotti Niyayakajjassa / nn3|| yaso tao vibhinno sakAraNaM sabvameva tao / / 565 // evaM niyai, jaicchA, kAlo, divvaM, padhANamAdIvi / mavevi asavvAyA ACE For Private and Personal Use Only
Page #96
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandie OM dharma egateNaM muNeyabvA / / 566 // jIvo suhAmilAsI dukkhaphalaM kaha! kareti so kamma? | micchattAdabhibhUo apatyAkiriyaM va saruula jIvasya saMgrahaNI tti // 567 / / icchaMtovi ya saruo vAdhiNivittiM jaheva mohAto / cittAto paDikUlaM tIe kiriyaM samArabhai // 568 // karmakartRtA iya micchattudayAto aviratibhAvA taha pamAdAo / jIvo kasAyajogA dukkhaphalaM kuNati kammati // 569 // micchattamA-18 | iyANaM ko hetU ? kamma eva jati evaM / itaretarAsayo khalu doso aNivAraNijjo tu|| 570 // micchattamAdirUvaM kamma kamma tarassa heutti / bIyaMkuraNAeNaM iyabhAve kaha Nu doso u? // 571 // kayagatte kammaissA AdimabhAvAto tabviuttassa / micchatta| mAdi'bhAve kahamAdo karaNameva'ssa ? // 572 / / sacvaM kayagaM kammaM Na yAdimataM pavAharUvaNa / aNubhUyavatamANAtItaddhAsamaya mo | NAtaM // 573 / / tassavi ya AdibhAve ahetugattA asaMbhavo ceva / pariNAmiheturahiyaM na hi kharasiMga samudbhavai // 574 / kAlA| bhAve lokAdivirodho tIyamAdivavahArA / aha so davAvatthA sAvi Na puci viNA diTThA / / 575 / / isa tassa aNAditte siddhe | pariNAmakaraNajoeNa / jIvovi tassa kattA siddho cciya bhavai nAyabvo // 576 // pariNAmaviseseNaM karei kammammi vIriyaM cittaM / jaM so Na utaM sattAmetteNaM hoi phaladaMti // 577 // savvesiM phalabhAvA NiyayasahAvA Na savvaphaladattaM / niyayasahAvattaM ciya tagga | yapariNAmasAvekkhaM // 578 // tassavi ya ahetutte asaMbhavo ceva pAvatI niyamA / pariNAmetarakAraNarahitaM na ya savvahA kajja 4 // 94 // // 579 // tamhA nimittakAraNabhUo kattatti juttio siddho / jIvo sabvannuvadesao ya taha logao ceva / / 580 // bhottA sakaDaphalassa ya aNuhavalogAgamappamANAto / katavephallapasaMgo pAbai iharA sa caanniddo|| 581 // sAtAsAtANubhavo // 94 dUtakAraNabhogavirahao Na siyA / muttAgAsANa jahA asthi ya so tepa bhottatti // 582 // kammavivAgAto cciya tadaNuhavo jaM 6424 OMOM For Private and Personal Use Only
Page #97
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4/ tao kahaM bhocA ? / so ceva tahApariNatirahiyassa Na saMgato jeNa / / 583 // jacciya vivAgavedaNarUvA tappariNaI havati cittA / ThA 18 jIvasya saMgrahaNITa sacciya bhoyaNakiriyA nAyabvA hoi jIvassa / / 584 // na ya taM tao aNaNaM tassodAsINabhAvao ceva / calaNAi kuNai jamhAlA vedaNakiriyA tao siddhA // 585 // bajhasahakArikAraNasAvekkhA sA ya pAyaso jeNaM / tA aMgaNAdijoge bhogapasiddhI ihaM logeza bhoktRtA // 95 // // 586 / / eteNaJcetaNaM jaM kammaM taM Niyamita kahaM phalati / tA perago pahU kila parihariyamidaMpi daTTav // 587 // kattA hu ce--3 taNo je haMdi ha tA peragovi so jutto / iharA ya dihANI adidraparigappaNA ceva / / 588 // kammaparataMtao ceva peraNasAmatthavi | rahio esa / kammarahio ya iso tA so cciya perago jutto|| 589 // parei tao kiM phalamuhissa tayaM ? na kiMci jai evaM / phalarahiyapavattIo nAlocci( ci )yakAritA tassa / / 590 // aha phalamuddissa tayaM dhammAdINaM havejja annataraM / tassAvekkhatta o jaivaNikAmI va akayattho // 591 / / siya tassesa sahAvo phalaniravekkhovi peraNaM kuNati / Na tu eso muttattA ciTThai emeva | kiM mANaM? // 592 / / kammaparataMtao jaM peraNasAmatthavirahito kattA / eyapamiddhaM tassavi di8 jaM karaNasAmatthaM // 593 // kattAdravi aha pabhu cciya vicittakaraNammi rAgamAdIyA / peragapagappaNAevi puvvuttA ceva dosA u // 594 // pereti hie ekaM anna * itarammi kiM imaM juttaM ? : aha takammakayamiNaM taMpi ya NaNu takthaM ceva / / 595 // iyarassa u kattitte siddha sAmatthasattisiddhIo / 8 pahukappaNA avisayA bhattIe natthi vA'visayo // 596 // lome'vi esa bhottA siddho pAyaM tahAgamesuM ca avigANapavittIo Naya 21 14 // 955 daetesiM apAmannaM // 597 // iharA kayavaphallaM tabbhAve haMdi diTTabAdhA tu / vANiyakisIbalAdI diTThA jaM sakayabhAitti // 598 // 1 daMDigagahamaraNAdau Na sagaDabhoittaNaM aNegaMto / AyAmeNuvabhogA eganto ceva nAyavyo // 599 / / pubdhi jamuvattaM khalu kammaM taM saga-1 For Private and Personal Use Only
Page #98
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dharma | Damo jiNA biti / taM ca vicittaM AyAsabhogaphalabhedao neyaM / / 600 // paravaMcaNAdijogA je kayamihaI kilasabhogaM taM / itarAto karma svarUpaM saMgrahaNI bhogaphalaM bajhaM sahakArimo tassa / / 601 // paravaMcaNAdijogo kammAo vaMcaNA ya itarassa / tatto cciya vineyA iharA jAicchi hai yapasaMgo / / 602 // evaM ca kuto doso ? tatto ciya saMkilesao so ya / asuhANubaMdhikammodayAu bhaNito jiNiMdehiM / / 603 / / evaM ca Thie saMte dhammAdhammANa jaha u saMpattI / jujjai savittharaM taha phuDaviyaDaM uvIra vocchAmi // 604 / / tamhA bhottA jIvo pasAhio kmmogmaitss| voccha puvvuvai8 dhammAdinibaMdhaNaM kamaso // 605 // nANAdipariNativighAyaNAdisAmathasaMjuyaM kammaM / taM puNa aTThapagAraM pannattaM vIyarAgehi // 606 / / paDhamaM nANAvaraNaM vitiya puNa hoi daMsaNAvaraNaM / tatiyaca veyaNijja tahA cautthaM ca mohaNiyaM / / 607 // Auya nAma gottaM carimaM puNa aMtarAiyaM hoi / mUlappagaDIu eyA uttarapagaDI ato vocchaM // 608 // paDhama paMcavigappaM matisuyaohimaNakevalAvaraNaM / vitiyaM ca navavigappaM niddApaNadasaNacaukkaM // 609 // nidA niddAniddA payalA 13 taha hoti payalapayalA ya / thINaddhI ya suroddA niddApaNagaM jiNAbhihitaM // 610 // nayaNetarohikevaladaMsaNavaraNaM cauvvihaM hoi / / | sAtAsAtadubhedaM ca veyaNijja muNeyabvaM // 611 // duvihaM ca mohaNijja dasaNamohaM carittamohaM ca / daMsaNamohaM tivihaM smmetrmiis|| 96 // vedaannN||612|| duvihaM carittamohaM kasAya taha NokasAyaveyaNiyaM / solasanavabhedaM puNa jahasaMkhaM taM munneyvy||613 / / aNaappaccakkhA-18 NapaccakhANAvaraNA ya saMjalaNA / kohamANamAyalomA patteyaM cauvikappatti // 614 / / itthIpurisanapuMsagavedatigaM ceva hoi nAyavvaM || P96 // hAsaratiaratibhayaM sogaduguMchA ya chakkaMti / / 615 / / AuM ca ettha kammaM cauvihaM navari hoti nAyavvaM / nArayatiriyanarAmaragati For Private and Personal Use Only
Page #99
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir karmaNo dharma |bhedavibhAgato jANa // 616 // nAma ducattabhedaM gatijAtisarIraaMguvaMge ya / baMdhaga saMghAyaNasaMghayaNA saMThANa NAmaM ca / / 617 // saMgrahaNIdataha vanagaMdharasaphAsaNAmamagurulaghU ya boddhabbaM / uvadhAyaparAdhAtANupundhiussAsanAmaM ca / / 618 // Atavaujjova (ya) vihAgatIlA pA bAdyAdha |ya tasathAvarAbhihANaM ca / bAyarasuhuma pajjattApajjattaM ca nAyaba 619|| patteyaM sAhAraNadhiramathiramubhAsubhaM ca nAyavvaM / sUbhagabhaganAma * miti: | mUsara taha dUsaraM ceva / / 620 // AejjamaNAejjaM jasakittInAmamajasakitti c| nimmANanAmamatulaM carimaM titthagaranAmaM ca // 621 // // 97 // | goyaM ca duvihabhedaM uccAgoyaM taheva NIyaM ca | carimaM ca paMcabhedaM pacataM vIyarAgehiM // 622 // taM dANalAbhabhogovabhogaviriyaMtarAiyaM jANa / cittaM poggalarUvaM vinayaM sabamevedaM / / 623 / / mutteNAmuttimato jIvamsa kahaM havejja saMbaMdho? / somma ! ghaDasma va NabhasA | jaha vA dadhassa kiriyAe // 624 // mutteNAmuttimao uvaghAtANuggahA kahaM hojjA? jaha vinANAdINaM madirApANosahAdIhiM // 625 / / ahavA gaMto'yaM saMsArI sabahA amuttotti / jamaNAdikammasaMtatipariNAmAvannarUvo so // 626 / keI amuttameva tu | kammaM mannati vAsaNArUvaM / taM ca na jujjai tatto uvaghAyANuggahAbhAvA / / 627 ||nnaagaasN uvaghAyaM aNuggahaM vAvi kuNai sattANaM / 16 diTTamiha desabhede suhadukkhaM abahaU taM // 628 // ANUgammi'samIraNapaurassa suhaM vivajjae dukkhaM / taM jalamAdinimittaM na suddha | khettubbhavaM ceva / / 629 // tabbhAvammivi jogo muttimatA viggaheNa jIvassa / abbhuvagaMtabbo cciya kammammivi eva ko doso ? 18 / / 630 // deheNaM saMjogAbhAve uvadhAyamAdio tassa | aNNassa jaha na dukkhAdi dehiNo'vI tahA Na bhave / / 631 // iya diTThaTTha viroho aNuhavagammA suhAdayo diTTA / na ya te annanimittA tabbhAve caiva bhAvAto / / 632 // jevi ya pasaMtacittAdibhAvato te'vi " takayA ceva / jaM suhamaNAdiyoge aNuggahAdI dhuvA tassa / / 633 // tasseva ya saMpUyaNavAvattIo suhAsuhanimittaM / iTThAo accaMtana For Private and Personal Use Only
Page #100
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir R- bhede etaMpi huna jutta // 634 / paDimAdisu diTTamidaM taM khalu ajjhatthiyaMti avigANaM / jaM puNa jaMtusarIre ubhayajametthaMpimaM ceva se karmaNo saMgrahaNI // 635 // bajjhatthAbhAvAto bhattI esA imo tu dehotti / vinANamettameva u paramattho kaha Nu avigANaM? // 636 // bajjhattho mUrttimacA 1 paramANU samudAyo avayavI ya hojjAhi! gAhagapamANavirahA savvo'viNa saMgato esa // 637 // paramANavo Na iMdiyagammA taggA vAhyAtha hakaM kuto mANaM ? / avigANAbhAvAto Na joginANapi juttikhamaM / / 638 // keI pecchaha jogI paramANU sunataM tahA ane| egappa-1 sADU / vAyagahaNe ko Nu padoso tu itarammi ? // 639 // te ceva kajagammA dIsati ya ghaDAiyaM ihaM kajja / Na ya duyaNumAdijogaM vihAya sacA imassa bhave // 640 // kaha dIsatitti vaccaM jAyai saMvedaNaM tadAgAraM / doNhavi egataM isa tassANAgArabhAvo vA / / 641 // / so khalu tassAgAro bhinno'bhinno va hojja? jati bhinno / tassatti ko Nu jogo ? itarammi tu ubhayadosotti // 642 // tadabhi nAgArace doNhavi egattamo kahaM Na bhave ? / nANe va tadAgAre tassANAgArabhAvotti // 643 / / siya tattullAgAraM jaMtaM bhaNimo | ao tadAgAraM / taggahaNAbhAve NaNu tullattaM gammaI kaha Nu // 644 // aha sAgArAu cciya tatullo dIsatI tu so jeNaM / tamma | tANuhavaNamo vihAya kiM daMsaNaM anaM? // 645 // tammi ya vedijjate paDivattIe kahaM na annassa ? / jAyai aippasaMgo tullattAo tayamasiddhaM // 646 / / tullattaM sAmannaM egamaNegAsitaM ajuttataraM / tamhA ghaDAdikajjaM dIsai mohAbhihANamidaM // 647 // aha // 9 // u nirAgAraM ciya vinANaM gAhagaM kaha siddhaM ? / bhAvammivi tasseva u Na u annassAtti ko hetU ? // 648 / / teNeva jato jaNita kimettha mANaM ? tdtthpddivttii| sA kiM nANAbhinnA ? Amamapuvyo imo moho // 649 // eteNaM samudAyo paDibhaNio ceva hoimA nAyavyo / jaM duyaNumAdijogaM vihAya No jujjae sovi / / 650 / / saMyogovi ya tesiM deseNaM sabahA va hojjAhi / deseNa kaha R SENTENERAEBAR RESS // 98 // For Private and Personal Use Only
Page #101
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dharma maNutaM ? aNumattaM savvahAbhavaNe // 651 // aha aparopparapaccAsannattaNamo u hoi saMjogo / patteyaM va agahaNaM pAvai iya samuditANatilA bAhyArthasaMgrahaNI d|| 652 / / hANI ya aNuttasmA disibhadAto NayabahA ghaDati / tesimiho paccAsannatatti pariphaggumeyapi // 653 // avayaviNovira siddhiH saya gahaNaM samudAyaagahaNao NisiddhaM tu / vivi avayavesuM na sabahA jujjatI tassa / / 654 // patteyamavayavesu deseNaM savvahA va so hojjA ? / deseNaM sAvayavocayavibahuttaM adeseNaM // 655 / / aha vaTTatitti bhaNimo jujjati etaM vihAya pakkhadugaM / jai hoi8 // 9 // koi avaro vittipagAro sa tu Na diTTho / / 656 / / kiM ca imojayavANaM abhinaMdaso va hojja itaro vaa'| jati tAva bhinnadeso bhinnA dupadesie Na aNU / / 657 / / evaM ca aNiccattaM sapadesataM ca pAvai aNUNaM / tabbhedAsati tadabhinnadesatA'vayaviNo juttA // 658 // siya avayavI amutto jatA tadabhinnadesayAe'vi / AgAseNa va dosA aNiccamAdI kuto nUNaM // 659 // haMta amuttattammivi AgAsasseva aNuvalaMbho se / pAvati tadabhedAto itaramsavi ahava uvalaMbho / / 660 // samavAyalakkhaNeNa saMbaMdhaNaM Na taMpi saMbaddhaM / tadabhinnadesatAe ko anno esa samavAyo ? // 661 / / tamhA muttasarUvAnugamaM mottUNa Nattha'muttasma / gahaNaM tabbhAdivammi ya egateNaM kahaM bhedo? // 662 / / iya juttivirahato khalu buheNa bajjhatthasattamiti moho / saMsArakhayanimitta vajjayavyo paya* NaM // 663 // rajjummi sappaNANaM moro bhayamAdiyA tato dosaa| te cA u tannANe Na honti tato ya muhasiddhI // 665 / / / vajjhanthe vinnANaM moho rAgAiyA to dosA / te ceva utanANe na honti tatto ya mokkhasuhaM / / 665 // sAgAramaNAgAraM ubhayANubhayaM va hojja NANaMpi ? | gAhagapamANavirahA Na saMgataM savapakkhesu // 666 / / nANaMtaraM na iMdiyagammaM taggAhagaM kuto mANaM ? / / 99 // | emAdi haMhi tullaM pAyaM vinANapakkhe'vi / / 667 // kiM cAgAro tasmA kimaMgabhUto uAhu vimayAto? / jati tAvadaMgabhUto kaI For Private and Personal Use Only
Page #102
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dharma saMgrahaNI Nu NANaMtarAvagamo ? / / 668 // aNavagamammi ya paramohaviuTTaNaM keNa stthmuvaaditttth| tadabhAve sammAmidaM micchA itaraM tu ko mohA? baadyaath||669 // coro vaMjhAputto ato asAdhutti kimiha vinANa / jAyai tikkhaM ca jao kharasaMgaM teNa sAhutti 670 / eyavigappA- siddhiH bhAve kuto vivAdotti ? kuNasi ya tumaMti / khaMdhArUDho ulugo visumarito taM imaM NAyaM / / 671 // buddhAdicittamattaM paDucca siya tArisa havati nANa / je sahao'vamannai bajjhatthAsattamAdIyaM / / 672 / / evamiha imaM samma micchA itaraM tu hoi pddivttii| bajjhatthAbhAvammivi evaM sesovi vavahAro / / 673 / / tassAvagamAbhAve tassattAmettahetugo esa / icchijjai vavahAro jati tA atthevi tullamidaM // 674 // aha kahavi tassavagamo taheva atthammi maccharo ko Nu? / so natthi ajuttIo nANammivi haMta tullamidaM // 375 / / jaM gajjhagAhagobhayamaNubhayarUvaM va hojja vinnANaM ? / jati gajjharuvaM mo tANa gAhagaM asthi bhuvaNe'vi // 676 // tadabhAvammi ya kaha gajjharUvatA aha sarUvagajjhAo? niyarUvagAhagatteci kahaM Nu taM gajjharUvaM tu // 677 / / aha gAhagarUvaM ciya iya (ca) vi gajjhassa'bhAvato NeyaM / vivarIya savvaM ciya jaM bhaNitaM gajjhapakkhammi / / 678 // siya taM ubhayAgAraM virohabhAvA Na sNgtmidNpi| tesipi miho bheo'bhedo ubhayaM va hojAhi // 679 // bhede kahamega NaNu ubhayAgAraM hegavAvitaM / doNha viruddhANa jato diTuM| iTuM ca samayammi / / 680 // aha u abhedo tA egabhAvato ceva jomayAgAraM / parigappaNammi evaM atippasaMgo pamAsiddho // 681 // bhedAbhedI ya virodhadosato samayakovato ceva / bajjhatthAvattIe samma juti na saMsahai / / 682 / / aha aNubhayarUvaM ciya natthi jAtayaM haMdi kharavisANaM va / evaM ca Thie saMte nANammivi tujjha kA jutI? // 683 / / aha u sasaMvedaNasiddhameva NaNu Niyayamittha * // 10 // vinANaM / atthassa daMsaNaM iya siddhaM naNu sayalalogevi // 681 / / aha visayA AgAro ma u NANaM atyabhaNiyadosAto / so kaha C // 10 // For Private and Personal Use Only
Page #103
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsuri Gyanmandir dharma saMgrahaNI // 10 // raI Nu tao jutto ? taheva kiM vA na bajjhAo? // 685 // aha u aNAgAraM ciya vibhANaM tahavi gAhagaM temi / / 4 bAhyAthaatthassavi evaM ciya gAhaNabhAvammi ko doso ? // 686 // sAgAraaNAgAraM tu virohA kaha Nu jujjatI midbhiH nANaM ? / bhAvevi tadaMtaragahaNamo phaDaM asthatalaM tu // 687 // aNubhayarUvamabhAvo tabbhAve sabasunnatAvanI / sA aguvamiddhaNaM virujjhatI niyayanANegaM // 688 // mANe imIe~ bhAvo viNA tayaM jai imIe~ siddhitti / tattocciya asthammavi miTTIe nivAraNamajutaM // 689 // na ya sa upaladdhilakkhagapattA jamadarimaNe'vi tA tassa / tadabhAvanicchayo / NaNu eganeNaM kuto siddho ? // 620 // aha so parasma evaM tadabhAvo tassa ceva sajho'vi / tuha Ayanicchayo kaha ? ajuttito sAsamA NANe / / 691 / / na ya NANAyaviroho siddho atthassa jaNayatabbhAve / gammati iharAbhAvo siddhoe ya kaha tao nanthi ? * // 692 / / gAhagapamANaviraho evaM sAdhAraNo u nANevi / asthi ya taM atthassavi sattA taha ceva aNisejjhA // 693 / / kiMca iha nIlAto jAyai pItAdaNegadhA NANaM / Naya taM ahetugaM citra ko hetU tassa vanacaM? // 694 // AlayagatA aNegA sattIo paagsNpunaao| jaNayati nIlapItAdinANamantro na hetutti // 655 / / tA AlayAto bhinnAbhinnA vA hojja' bhedapakkhammi / tA ceva u bajjhattho'bhede sabyANamagattaM // 696 // ego sa Alayo jaM tatto'bhinnANa Nathi nANataM / nANattevi ya pAvati tadabhedA 5. AlayabahuttaM // 697 / / aha tA bhinnAbhinnA virohato Nesa saMgato pakkho / Na ya egaMtAvaccA avnycshppvittiio|| 698 // pari gappitA tu aha tA visiphala kAraNaM kahannu matA ? / tabhAvA phalabhAve AtippamaMgo sa cANiTTo / / 699 // tA jo imassa hetU // 11 // so ciya bajjhatthamo'vameNAvi / anbhuvagaMtavyamidaM evaM bjjhnthmidviio|| 700 // aha tu sahAyo heU bhAvo'bhAvo va hojja ? 9. Ch For Private and Personal Use Only
Page #104
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir siddhiH * - ** dharma | jati bhAvo / so ceva u bajjhattho aha tu abhAvo Na heutti // 701 // so bhAvotti sahAvA tasseva jamAyarUvamo aha u / taM ceva hai bAhyArthasaMgrahaNI kAraNaMtaravigalaM pItAdiheutti / / 702 / / nIlatte sAmanne kAraNaviyalattaNe ya kinne ? / annapi nIlaheU jAyai pItAdiheutti // 703 / / aha taM visiTTha civa vaisiTuM haMta kiMkayaM tassa ? / aha tu sahetukayaM ciya Na tesi tattAvisamAto // 704 // nIlakSaNajaNagAto jAo tasseva jujjaI heU / bhedagabhAvAbhAvA atItanIlakkhaNA jaha u // 705 // kAlo 15 u bhedago ceva tabbhave kaha Na bajjhasiddhiti ? / nANaMtaraMpi bhinnAbhinnaddhamajuttamejuttaM ( megtaa)|| 706 / / jAyai ya nIlasaMvedaNAu | pItAdi tuha mateNAvi / tA jo imassa hetU so ciya bajjhatthamo neo / / 707 / / siya aghaDamANabhAve tulle dohaMpaJbhAvao hou / VAnIsesamuNNayacciya (sari:-) paDihaNiyA aNubhavaNesA // 708 // na ya na ghaDai bajjhattho jamaNU talletarAdirUvA u / saMsA jasA 8 ya tao junA saMbaMdhasiddhitti / / 709 / / ceva khalu aNUNaM paccAsannattaNaM miho ettha / taM ceva u saMbaMdho vimiTTapariNAmasAvikkhaM CI // 710 // deseNa saMbaMdho iya dese sati ya kahamaNutaMti ? / appatarAbhAvAto NahappatarayaM tao asthi // 711 // pacAsattI ya PAmiho tesi dhammatarANuvedhAto / dhammatarabhAvAto gahaNaM isa samudiyANaM tu / / 712 // disirbhayAu ciya sakabhedao kaha Na appa- | taragati ? / daveNa sakabhedaM vivakkhitaM tA kuto tamiha ? / / 713 // tasmavi sadavatthANA disabhedo so ya tassa dhammotti / tadabhAve bhAvAto apadeso dabbatAe tu // 714 // svAdisaMgato jaMNa ya rUvANUvi kevalo asthi / tassa rasAdaNuvehA tesipi ya tadaNuvedhAto // 715 ||nny'muttaa evaM gugA ete khassava tadaNuvehIva / addarimaNappasaMgA muttAmuttekabhAvo vA // 16 ||nny // 12 // juttaM aNumattaM sattAo savyahAvi sajoge / bAdaramuttattANAsabhAvato uvacayavimesA // 717 ||nny avayavI vibhinno egateNadhvaya ** * For Private and Personal Use Only
Page #105
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bAhyArtha siddhiH vANa jai NehiM / icchijjaitti dosA tadaNugatA teNa No juttA / / 718 / / egANegasarUvaM vatthu cciya dayapajjavasahAvaM / jaha saMgrahaNI diAceva phalanimittaM taha bhaNiyaM jiNavariMdehi // 719 // rajjummi sappaNANaM emAdi jamuttameyamavi moho / bajjhatthAbhAve jarajjU sappo kuto eyaM ? // 720 // siya bhaMtimettameyaM vattavyaM ko imIe heutti ? / niraheugA Na juttA saibhAvAbhAvadosAo / / 721 // aha |tu avijjAhetU sAvi Na NANA puDho tuhaM kAI / taMpi iha heu nANaM tao viseso ya paDibhANI / / 722 // kiMceha saccapubbA diTThA bhaMtI marIyimAdIsu / taM puNa kimettha vinANamettametapi paDisiddhaM / / 723 // vinANamettapakkhavi jaM va rAgAdiyA dhuvaM | dosA / tA teNa tannimittA ko Nu paoso tuha'nnattha ? // 724 // siya tabbuddhinimittA'saMto so buddhikAraNa kiha Nu ? / jaha vaMjhAputtAdI Na tattha saMbaMdhapaDisehA / / 725 // evaM kimatthi anaM? jamettha uhissa atthajogassa / kIrai paDiseho sati ca tammi attho kaha natthi ? // 726 // siya sabakkhovakkhArahio vaMjhAsuo mao ettha / kaha tammi haMta nANaM abhihANaM vAvi puvutta? // 727 / / bhAvovalaMbhao cciya kei abhAvo'vi gammatI tuccho / eyamiha ubalabhAmi eyaM tu na (neva )tti vinANA / / 728 / / tucchattaM egatA etaM tu NavattisahavittIu / kaha sijjhatitti ? tamhA vatthusahAvo abhAvo vA / / 729 / / na tucchami tammi ya (bhAve'va'ssa na tucche) nANaM saddo ya savvahA kamati / tA vaMjhAsutaNAtaM na saMgayatthaM te (sa) vinANA // 730 / / iya asthi nANagammo bajjho attho na annahA NANaM / jujjai sAgAraM taha buddhassa ya dANapAramitA / / 731 // taM kevalaM amuttaM na ya AgArI imassa juttetti / tadabhAvammi ya pAvai vattaM saMveyaNAbhAvo / / 732 / / tA visayagahaNapariNAmato tu sAgAratA bhavai tassa / tada- bhAve tadabhAvo na ya so tamhA tao atthi / / 733 // eteNaM AgAro bhinno'bhinnotti evamAdIyaM / jaM bhaNiyaM taM savvaM paDisiddhaM ! // 103 // For Private and Personal Use Only
Page #106
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kamasthiti lAbhazva. hoi daDavvaM / / 734 / / jaM gAhagapariNAmo Niyato nANammi hoi AgAro / na visayagatasaMkamato jahuttadosappasaMgAto / / 735 // saMgrahaNI Na ya gajjhamaMtareNaM so jAyai jeNa teNa tassiddhI / tatto tu saMgayA bajjhadasaNANubhavato ceva / / 736 // deMtassa hirabAdI abbhAsA dehamAdiyaM ceva / aggahaviNivittI jA seTThA sA dANapAramiyA / / 737 // tadabhAvammi ya kaha sA ? cittAo ceva daannruuvaao| taM'pa'gahite Na juttaM atthammi gahovi kaha (jaha ) puci / / 738 // aggahiyammivi jAyai cittuppAto tahAviho tassa / niya18 hetusahAvAto itarassavi luddhacittassa / / 739 / mANa kimattha tujhaM? paccakkhaM tAva Na ghaDaI ceva / avigappagaM jamihU~ agAhagaM dAtaha ya annassa / / 740 // aNumANapi hu tappuvagati No gAhaga ahigatassa / Naya annamatthi mANaM etamamANaM kaha havatu ? // 741 // bajjhatthAbhAvAto bhattI esA imo tu dehotti / vinANamettameva u paramatthu vihADio evaM / / 742 / / tamhA muta kamma siddhamidaM juttio iha tAva | paramatthapecchagehi jiNavayaNAo ya vineyaM / / 743 / / etassa egapariNAmasaMciyassa tu ThitI samakkhAyA / ukkosetarabhedA tamahaM voccha samAsaNaM // 744 // AdillANaM tihaM carimasma ya tIsa koddikoddiio| atarANa mohaNijjassa sattarI hoti vineyA / / 742 / / nAmassa ya gottassa ya vIsaM ukkosiyA ThitI bhaNiyA / tetIsa sAgarAI paramA Aussa boddhabbA // 746 / / vedaNiyassa u bArasa nAmagoyANa aTTha tu muhuttA / sesANa jahannaThitI bhinnamuhuttaM viNi divA // 747 // // 104 // jIvassa kammajogo iti eso daMsio samAseNaM / etto pubuddiDaM vocchAmi ahakkama dhammaM / / 748 / / sammattanANacaraNA mokkhapaho vanio jiNiMdehiM / so ceva bhAvadhammo buddhimatA hoti nAyavyo / / 749 / / // 104 // For Private and Personal Use Only
Page #107
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dharma saMpattI ya imassA kammakhayovasamabhAvajogAto / jaha jAyai jIvassA bucchAmi tahA samAseNaM / / 750 // vanniyakammassa kamasthitiH maMgaraNIta jayA ghaMsaNagholaNanimittato kahavi / khavitA koDAkoDI sabvA ekaM pamocUNaM / / 751 // tIyavi ya thevameta khavie tAhimaMtarammi samyaktva lAbhazca jIvassa / bhavati hu abhinnapuvo gaMThI evaM jiNA 3ti // 752 // gaThitti sudumbhedo kakkhaDaghaNarUDhagUDhagaMThinya / jIvassa // 105 // 18/ kammajaNito ghnnraagddosprinnaamo|| 753 / / bhinnammi tammi lAbho jAyai paramapayahetuNo niymaa| sammattassa puNo taM baMdhaNa na4 | volai kayAi // 754 // taM jAviha saMpattI Na jujjaI tassa niggunnttnno| bahutarabaMdhAto khalu suttavirodhA jao bhaNiyaM / / 755 // | palle mahaimahalle kuMbhaM pakkhibai sodhae nAliM / assaMjae avirae bahu baMdhai nijjare thovaM / / 756 // palle mahaimahalle kuMbha sodhei da pakkhiye naaliN| je saMjae pamatte bahu nijjara baMdhaI thovaM / / 757 / / palle mahaimahalle kuMbhaM sohei pakkhiva Na kiMci / je saMjaya | apamatte bahu nijjara baMdhati na kiMci // 758 / / eyamiha oghavisayaM bhaNiya sace Na evamevatti / assaMjato u evaM paDucca ussanabhAvaM tu / / 759 / / pAvai baMdhAbhAvo u annahA pogglaann'bhaavaato| iya budrigahaNato te sabve jInehiM jujjanti / / 760 / / makkhiA'saMkhejjAto kAlAo te yajaM jiehiNto| bhaNiyANaMtaguNA khalu Na esa doso tato juto / / 761 // gahaNamarNatANa Na kiM jAyai samaeNa? tA khmdoso|| AgamasaMsArAo Na tahANatANa gahaNaM tu / / 762 // AgamamokkhAo kiM? visesavisayattaNeNa suttassa / taM jAviha saMpattI na ghaDai tamhA Na doso tu / / 763 / / sA kiM sahAvato ciya udAhu guNasevaNAe~ itti / B // 105 // | jai tA sahAvao ciya uDDepi nirasthigA kiriyA / / 764 // aha u guNasevaNAe, micchAdihissa ke guNA pudhi| tandhibaMdhAto ce, sovi tahA kega kamjeNa? // 765 / / pariNAmavisesAto, tassaviya tahAvihaspa ko heU? | jai tAva sahAvocciya, MC For Private and Personal Use Only
Page #108
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 18 dharma saMgrahaNI paDibhaNio haMta so puci // 766 / / heuabhAvo ya taona puNa payatyaMtaraM mato tumbha / IsaramAdipasaMgA evaM ca sa kinna savvesi se smyktv|| 767 // No heuabhAvocciya tao mao'bhAvato aheuuo| Neva padatthaMtaramo jutto puvvuttadosAu // 768 // iTTho ya vatthu- kAsya prAptidhammo patiNiyato jaM ca tANa samvesi / Naya mANabAdhito so sammAduvalaMbhabhAvAto // 769 // bhaidAzca. veyayato patisamayaM cittaM kammaM savIriukarisA / so hoi jIvadhammo jo tassaMpattiheutti / / 770 // tammi ya satI avattA khaMtAdiguNAvi itaravekkhAe / tassevaNAe'vi tao saMpattI tassa taM jAva / / 771 // esA ya vatthuto nigguNeti asaiMti baniyA samae / NiyamA Na sammahetU samma puNa mokkhaheutti / / 772 / / eteNa sammalAbhe kaha Nu aNaMtabhavabhAvito sigcha / saMsArotti jiANaM nAsai! eyapi pariharitaM / / 773 // oheNa dIhakAlo jamhA paDivakkhabhAvaNAevi / sammattaM tIeN phalaM kevalamiva | caraNakiriyAe // 774 / / jaha kevalammi patte teNeva bhaveNa vanio mokkho / pagarisaguNabhAvAto taha saMmatte'vi sa sa mao hai|| 775 // pagarisaguNo ya eso jamhA samae'vi savvajIvANaM / gevejagovavAto bhaNito telokadasIhi // 776 / / so davvasaMja meNaM pagarisarUveNa jiNuvadiTThaNaM / tabbhAve'vi Na sammaM evamidaM pagarisaguNotti ||777|| tabbhAvammi ya niyamA pariyaTTaddhaNamo u | saMsAro / Naya so sambesi jao tA tabbhAve'vi taM nathi // 778 // pattukkassaThitINaM vicittapariNAmasaMgayANaM ca / savvesi | jIvANaM kamhA No vIriukariso ? / / 779 / / katthai jIvo balio katthai kammAI hoti baliyAI / eeNa kAraNeNa savvesi na | vIriukkariso // 780 // kei u sahAvaucciya kammaM jeUNa cikkaNataraMpi / NiyaviriyAu pavajjai taM dhamma teNa tajjogo // 781 // 2 // 106 // so puNa tassa sahAvo Na kammahetU Na yAvi animitto / niyadhammattA, Na bhavati sadA ya so kammadoseNaM / / 782 // jiNai ya| C24 // 106 // For Private and Personal Use Only
Page #109
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 15 balavaMtaMpi hu kamma Ahacca vIrieNeva / asai ya jiyapuco viha mallo mallaM jahA raMge // 783 // ettocciya niddiTThA tullabalA | samyaktvasaMgaTITA dibbapurisagArAvi / samayannahiM annaha pAvai didvehavAhA u||784|| hoatakiya ciya devakayaM taMti tassa pAhanA / uvasajja-ICI sya prApti bhedAca. | NabhUo puNa atthi tahiM purisagAro'vi / / 785 // jaM puNa abhisaMdhAo hoi tayaM purisagArasajhaMti / tappAghanattaNato divvaM | // 10 // uvasajjarNa tattha // 786 // evaM jajjaDa pagataM dIsaha sammAdiyaM ca ja tega | sesA jAtivirappA havaMti tA ki pasaMgaNa / / / 787 // | pagataM vocchAmi ato gaMThibbhedammi daMsaNaM niyamA / so dullabho parissamacittavighAyAivigghehiM / / 788 / / so tattha parissammati ghoramahAsamaranigmatAdivya / vijjA va siddhikAle jaha bahavigghA tahA so'vi / / 789 // kammahitI sudIhA khavitA jai NigguNaNa | sesapi / sa khaveu nigguNo cciya kiM tha puNo daMsaNAdIhiM / / 790 // pAeNa pusevA parimauI sAhammi gurutariyA / hoi mahAvijjAe kiriyA pAyaM savigdhA ya / / 791 // taha kammaThitikkhavaNA parimauI mokkhasAhaNe guruI / iya daMsaNAdikiriyA dulahA pAyaM savigdhA ya / / 792 / / ahava jao cciya subahu khavitaM to NigguNo Na sesapi / sa khavei labhai ya jao saMmattasuyA| diguNalAbhaM / / 793 / / karaNaM ahApavattaM apubamaNiyaTTimeva bhabvANaM / itaresiM paDhama ciya bhaNNai karaNaM tu pariNAmo // 794 / / | jA gaMThI tA paDhama gaThiM samaicchato apuvaM tU / aNiyaTTIkaraNa puNa saMmattapurakkhaDe jIve // 795 // saMmanapi ya tivihaM khaovasa| miyaM tahovasamiyaM ca / khaiyaM ca kArayAdi ya (va) pannattaM vIyarAgehiM // 796 / / micchattaM jamudinaM taM khINa aNudiyaM ca uvasaMtaM / ddaa||107|| | mIsIbhAvapariNataM vedijjataM khaovasamaM // 797 // upasamiyaseDhigayassa hoi ubasAmiya tu sammat / jo vA akayatipuMjI akhaviyamiccho labhai sammaM // 798 / / khINammi udinammi u aNudijjate ya sesamicchatte / aMtomuhuttamevaM uvasamasamma labhai CCC 4 For Private and Personal Use Only
Page #110
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir samyaktvA dhikAraH saMgrahaNI jJAnAdhi kArazca CARRECTORS jIvo // 799 / / UsaradesaM daDillayaM ca vijjhAi vaNadavo pappa / iya micchassa aNudae uvasamasamma labhai jIvo // 800 // khINe daMsaNamohe tivimmivi bhavaNidANabhUyammi / nippaccavAtamatulaM sammat khAigaM hoti / / 801 / / jaM jaha bhaNiya taM taha karei sati jammi kAraMga taM tu / royagasaMmattaM puNa ruimettakaraM muNeyavvaM / / 802 / / sayamiha micchaddiTThI dhammakahAihiM dIvati prss| sammamiNa jeNa dIvaga kAraNaphalabhAvato neyaM / / 803 // tabihakhaovasamato tesimaNUNaM abhAvato ceva / evaM vicittarUvaM saNibaMdhaNamo muNeyatvaM / / 804 // kiM cehuvAhibhedA dasahAvi imaM parUviyaM samae / oheNa taMpimesi bhedANamabhinnarUvaM tu // 805 // taM uvasamasaMvegAdiehi lakkhijjae uvAehiM / AyapariNAmarUvaM bajjhehiM pasatthajogahi // 806 // ettha ya pariNAmo khalu jiivss| suho u hoi vibeo / kiM malakalaMkamukaM kaNagaM bhuvi jhAmalaM hoi ? // 807 // payaIe~ va kammANa viyANiuM vA vivaagmmuhNti| avaraddhevi na kuppai uvasamato savvakAlaMpi // 808 / / naravibuhesarasokkhaM dukkhaM ciya bhAvato tu mannato / saMvegato na mokkhaM mottUNaM kiMpi patthei / / 809 / / nArayatiriyanarAmarabhavesu nivvedato vasati dukkhaM / akayaparalogamaggo mmttvisvegrhitovi||810|| dahUNa pANinivahaM bhIme bhavasAgarammi dukkhattaM / avisesato'NukaMpa duhAvi sAmatthato kuNati // 811 / / mannati tameva sacca nIsaMkaM jaM jiNahiM pannattaM / suhapariNAmo savvaM kaMkhAdivisottiyArahito // 812 // evaM vihapariNAmo sammAdiTThI jiNehiM pannatto / eso ya bhavasamudde laMghai thoveNa kAleNaM / / 813 / / jaM moNaM taM sammaM jaM sammaM tamiha hoi moNati / nicchayato itarassa u samma sammattaheUvi // 814 // // 108|| // 108 // For Private and Personal Use Only
Page #111
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dharma saMgrahaNI // 109 // 64-62-% paMcavihAvaraNakhayovasamAdinibaMdhaNaM iha nANaM / paMcavihaM ciya bhaNiyaM dhIrehi anntnaaaahiN||815|| AbhiNibohiyanANaM suyaNANaMThA jJAna bhada ceva ohiNANaM ca / taha maNapajjavanANaM kevalanANaM ca paMcamayaM // 816 // caMdovya hoi jIvo payatIe caMdimavva vinANaM / siddhiH ghaNaghaNajAlanihaM puNa AvaraNaM tassa niddiTTa / / 817|| tassa ya khaovasamao nANaM so uNa jiNehiM pannaco / koI sahAvato cciya koI puNa ahigamaguNehiM / / 818 / / egidiyAdiyANaM oheNa sahAvato muNeyabyo / ahigamato tu pagiTTho so uNa paMcidiyANa tu // 819 // nANassa NANiNaM NANasAhagANaM ca bhttibhumaannaa| AsevaNavuDDAdI ahigamaguNamo muNeyanvo // 820 // suhapariNAmattaNao kiliTThapariNAmasaMcitamaNataM / eehi bhabdhasatto niyameNa khavei AvaraNaM // 821 // pavaNadaraviyaliehiM ghaNaghaNajAlehiM caMdimavva to| caMdassa pasaraha bhisaM vissa tahAvihaM nANaM / / 822 / / jamavaggahAdirUvaM paccuppannatthagAhagaM loe / iMdiyamaNonimitta taM AbhiNibohiMga beti||823|| jaM puNa tikAlavisaya AgamagaMthANusAri vinANaM / iMdiyamaNonimittaM taM suyanANaM jiNA biti824|| ohinANaM bhavaja khaovasamiyaM ca hoti nAyabvaM / teyAbhAsaMtaradabbasaMbhavaM rUvivisayaM tu // 825 / maNapajjabanANaM puNa jaNamaNapasiciMtitatthapAgaDaNa / mANusakhettanibaddhaM guNapaccaiyaM carittavato // 826 // aha sabbadavapariNAmabhAvavinnattikAraNamanaMtaM / sAsayamappaDivAI egavihaM kevalaM nANaM / / 827 ||nnttegshaavttaa AbhiNibohAdi kiMkao bhedo? / neyavisesAo ce Na savvavisaya jato caramaM / / 828 // aha paDibattivisesA gammi va'NegabhedabhAvAto / AvaraNavibhedo'vi hu sahAvabhedaM viNA na bhave // 829|| tammi ya sati sabvesi khINAvaraNassa pAvatI bhAvo / taddhammattAto cciya juttivirohA sa caannittttho|| 830 // arahAvi asavvannU // 109 // AbhiNiyohAdibhAvato niyamA / kevalabhAvAto ce sabvannU NaNu viruddhamidaM // 831 / / caramAvaraNassa khao paisamayaM caramae va For Private and Personal Use Only
Page #112
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dharma saMgrahaNI . -% ta hojAhi / patisamaye tabbhAve'sagalo so kassa bhedoti // 832 // aha sativi tammi bhAvo Na tassa patisamayameva iTThoti / jJAna bheda kahamAbhiNibohAdisu tabbhAve haMta bhAvotti ? / / 833 // siya caramae cciya khao kaha tIrai ettiyassa kAuMti ? / Na yaP siddhiH | poggalANa samae aNaMtakAlaM ThitI bhaNitA // 834 // tamhA avaggahAto Arabbha ihegameva NANati / juttaM chaumatthassA'sagalaM itaraM tu kevaliNo // 835 // AcAryaH-NattegasahAvattaM oheNa visesao puNa asiddhaM / egatatassahAvattaNe u kaha hANicuDDIo ? // 836 // jaM avicaliyasahAve NANe eMgatatassabhAvatta / Na ya taM tahovaladdhA ukkarisApakarisavisasA // 837 // tamhA parithUrAto nimittabhedAto samayasiddhAto / uvavattisaMgao cciya AbhiNibohAdigo bhedo // 838 // ghAtikkhayo nimittaM kevalanANassa vanio samae / maNapajjavanANassa u tahAviho appamAdotti // 839 // ohinANasa tahA aNidieraoNpi jo khaovasamA / matisuyanANANaM puNa lakkhaNabhedAdiNA bheo||840|| evaM ca savvavisayaM jativi ya caramamiha tahavi siddho tu / yaviseso | tersi dhammaMtarajuttasiddhIo // 841 ||nny paDivattivisesA egammi aNegabhedabhAvo'vi / ja te tahAvisiTTe Na jAtibhede vilaMdhIta | // 842 // NAvaraNabhedovi hu sahAvabhedevi dosahautti / khINAvaraNassa jato sabvesi Na saMgato bhAvo // 843 // chaumatthasAmi | gattA tabbhAvAvagamato ya tassatti / taddhammatte'vi tao juttivirodhotti vaimetaM / / 844 // jamiha chaumatthadhammA jammAdIyA Na // 110 // | hoti siddhANaM / iya kevalINamAbhiNibohA'bhAvammi ko doso ? // 845 // anne bhaNaMti AbhiNibodhAdINivi jiNassa vijjati / aphalANi ya sUrudae jaheva NakkhattamAdINi / / 846 // sahakArihetuvirahA tassAbhAvAu ceva nAyavyo / kevalabhAvAto iya savvannu // 11 // dattammi aviroho ||847||crmaavrnnss khae patisamammivi Na tassa bhAvotti / tassAhavvAucciya tabbaMdhAto ya ptismy||848|| SISAKOS E5% For Private and Personal Use Only
Page #113
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dharma |tA caramae cciya khao jhANavisesAto tIrae kAuM / cirasaMciyapi hu taNa khaNeNa dAvAnalo dahati // 849 // evaM avaggahAto jJAna bheda saMgrahaNIdAArambha ihegameva nANaMti / micchattameva ahavA No khalu sAmannadhvekkhAe ||850|| kamakaraNe puNa bhaNiyaM paoyaNaM disamayasArehiM ||laa | AbhiNiyohAdINa vocchAmi taya samAseNaM // 851 // jaM sAmikAlakAraNavisayaparokkhattaNohaM tullAI / tabbhAve sesANi ya teNA-1 // 11 // | ie mAtisutAI // 852 / / matipuvvaM jeNa suyaM teNAdIe matI visiTTho vA / matibhedo ceva sutaM to matisamaNaMtaraM bhaNiyaM // 853 // 13 kAlavivajjayasAmittalAbhasAhammato'vahI tatto / mANasametto chaumatthavisayabhAvAdisAmannA (dhammA) / / 854 / / aMta kevala-| muttamajatisAmittAvasANalAbhAto / etthaM ca maisuyAI parokvamitaraM ca paccakkhaM / / 855 // cArittaM pariNAmo jIvassa suho u hoi vinneo / liMgaM imassa bhaNiyaM mUlaguNA uttaraguNA ya / / 856 // pANAivAtaviramaNahai mAdI nnisimttcirtipjNtaa| samaNANaM mUlaguNA pannattA vIyarAgahiM / / 857 // suhamAdIjIvANaM sabvesiM sabbahA supaNihANaM / pANAivAyaviramaNamiha paDhamo hoi mUlaguNo / / 858 // kohAdipagArehiM evaM ciya mAMsaviramaNaM vitio / evaM ciya gAmAdisu appabahuvivajjaNaM taio / / 859 // divvAdimehuNassa ya vivajjaNaM sabahA cauttho u / paMcamago gAmAdisu appabahuvivajjaNemeva X 1860 // asaNAdibhedabhinnassAhArassA caubdhihassAvi / nisi sabbahA viramaNaM caramo samaNANa mUlaguNo // 861 / / hiMsAyAM kei * 4.na vedavihitA hiMsA dosAya sAhusakArA / diTuM ca tabisesA ayapiMDAdINa taraNAdI / / 862 // buhaha jali muko ayapiMDo sakkAIC rio ya taraitti / mAraNasattIvi visaM sAdhu pauttaM guNaM kuNati / / 863 // taha dAhago'vi aggI saccAdipabhAvato na dahaiti / iya vihisakArAvo hiMsAvi taI na dosAya // 864 // satthatyami ya evaM na hoi purisassa ettha kiM mANaM? / na ya kucchitA taI OCALCIENSESSACROSAROKAR // 111 // For Private and Personal Use Only
Page #114
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dharma | miDiH saMgrahaNI -CA jaM jayamANA logapujjatti / / 865 // didrutabalA evaM vadati muddhajaNavimhayakaraM te / teNa samaM vedhamma asAhagamiNaM na pecchati | | jJAna bheda // 866 // ayapiMDe bhAvaMtarabhAvo paccakkhasaMpasiddho u / taNurUvo na ya dIsai pasummi so vedavihiNAvi // 867 // devatvaM se | bhAvaMtaraMti kiM tassa gAhagaM mANaM / siya Agamo na so cciya vivAdavisayo jato ettha / / 868 // pariNAmavisesAto puDhavAdivaho 'vi aha jiNAyataNe / bhaNio guNAya evaM vedavaho haMta kinna bhave / / 869 // pariNAmaviseso'vi hu suhabajjhagato mato suhapha| lotti / Na u itaro mecchassa u jaha viSpaM ghAyayaMtassa / / 870||nn ya so suhabajjhagato vedabahe havati jo u pariNAmo / mottUNa | AvaiguNaM paMciMdiyaghAyahetUo / / 871 / / sai savatthAbhAve jiNANa bhAvAvayAe~ jIvANaM / tesi nittharaNaguNaM puDhavAdivahe'vi | AyataNaM // 872 / / sAhuNivAso titthagaraThAvaNA Agamassa parivuDDI / eka bhAvAcainittharaNaguNaM tu bhavvANaM / / 873 // sAhuNivAsA saddhammadesaNA dhammakAyapariyaraNaM / titthagaraThAvaNAto paramaguruguNAgamo bhaNito // 874 // sajjhAyajhANakaraNe AgamaparivaDDaNaM tato niyamA / rAgAdINa pahANaM tato ya mokkho sadAsokkho / / 875 / / tA iya suhabajjhagato saMviggassa jayaNApavattassa / jiNabhavaNakAyaghAte pariNAmo hoi jIvassa / / 876 // na ya soUNa payatthaM jaM kiMci jahAkahaMcisAdhammA / cAsappaMcAsasamA abarammi pagappaNA juttA / / 877 / / jAyai atippasaMgo evaM bhAvANa Na ya vavatthatti / tadabhAve satthaMpi hu vihalaMti viDaMbaNA savvaM || 878 // Na ya iha vedavahammI dIsai guNa mo, padANamaha iii| vahamantareNa taM kiM saMpati loe Na saMbhavati ? // 879|| bajjhA- // 112 // | Navi uvagAro ihaM adiTTho u pecca apamANo / phalamavi vabhicArAto Na pamANaM ettha vidusANaM // 880 // evaM vihisakAro ettha / asiddho tu hoti naaybvo| tadabhAvammI ya sAhaNavigalA sabvevi ditA // 8 // aha maMtapudhagaM ciya AlabhaNaM savvahA payatteNaM / vihi 11 For Private and Personal Use Only
Page #115
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 18| sakAro bhannati tesipi iheva vabhicAro // 882 // vIvAhe taha gambhAhANe jaNaNe ya maMtasAmatthaM / dilai visaMvayaMta viNAvi taM saMvayaMta vaidikahiMsA saMgItAca // 883 / / aha tattha visaMvAdo kiriyAvegunnato, Na mANamiha / kiM kiriyAvaiguNNA' kiMvA tadasAhagattaNaM / / 884 // tersiAlA nirAsa: phaleNa siddhe aviNAbhAvammi jujjaI eyaM / na ya so siddho jamhA viNAvi taM tassa bhAvotti / / 885 / / satthatthammivi evaM na hoi purisassa ettha mANamiNaM / jaM khalu diTThaviroho gammati teNaM adidve'vi / / 886 / / aha atthavAdavakaM etaM eko'vi jaha nmokkaaro| // 113 // satthatyo hoi vihI jaha mokkho nANakiriyAhiM / / 887 // eko'vi namokAro samma kato sammabhAvato ceva / tAreya'baDDapoggala| majjhe niyameNa, kaha Nu thutI? // 888 ||nn ya iha tavacaraNANaM na dIsaI kammala hugayA jeNa / teNaM diTThatthevi huna virujjhai haMta | jiNavayaNaM / / 889 // ArogabohilAbhaM samAdhivaramuttamaM ca me diMtu / jaha etthaM tadabhAvo iheva taha caiva tesipi / / 890 / / bhAsA asaccamosA pariNAmavisuddhikAraNaM esA / uttamaphalavisayA to bhaNitAvitaI na dosAya / / 891 // heyovAdANAo saMsAranibaMdha|NAo vedassa / taha yApaurisabhAvA Na ya vIvAhAdiyA evaM // 892 / / Na ya kucchiyA taI jaM bhaNiyaM taM savvahA ajuttaM tu / nANIhiM kucchiyacciya taheva vedaMtavAdIhiM / / 893 / / aMdhammi tamammi khalu majjAmo pasuhiM je jayAmotti / epAdi bahuviI kiM bhaNiyaM vedaMtavAdIhiM / / 894 // eteNaM yajamANA buhe paDuccA Na logapujjAtta / avuhANaM puNa pujjA maMDalagAIvi kiM tehiM // 895|| mRSAvAda-a u musAbAo niyaniMdAkAraNaM na dAsAya / jaha baMbhaghAtago'haM emAdi pabhAsayantassa / / 896 // dosANamabhuvagarma || 6 akkosANaM ca visahaNe samma / hoti jito'jitapubbo bhavataruhetU ahNkaaro||897|| evamidamakAtavyaM veragganibaMdhaNaM ca annesi / jAyai // 113 // so iya saparuvagArAto ceva kaha doso? / / 898 / iya dosANabhuvagame avijjamANANamattadosAto / akose parabaMdhA iya annANA RECASCARSANSACT For Private and Personal Use Only
Page #116
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir se khmdoso?||899|| akosANavi sahaNaM jaM sayamaNudariNaM karitassa / uttaraguNaciMtAe jAyai ta hoi sammaM tu||900||vishaami ahaM sammaM asatyamRSA saMgrahaNI akose ciMtiuM udiiryto| Nahigataro lakkhijjai mohasahAvo ahNkaaro||901|| edahameteNa imaM abei tA AvadIeN kAyanvaM / so ceva nirAsaH kiM na jAyai iya buddhinibaMdhaNaM Nesi // 902 / / satthe paDisiddhaM ciya kuNamANaM taha ya pecchmaannss| taM ceva jAyai daDhaM gheragganibaMdhaNaM ekAnta| tassa // 903 / / iya accaMtamasiddho maparuvagAro buhehiM nAyabvo / niyaniMdAheU ciya dosAya tao musAvAto // 904 // egateThANeva imaM evaM evaM ca evamAdIti / vatthussa tahA'bhAvA pIDAheU ya aliyaM tu // 905 // taha jo suI kareI egateNeva baMdhai suhaM | so / saparobhayatabbhAveNa, paristhibhogeNa vahicAro / / 906 // dukkhakaro ciya evaM negateNeva baMdhaI asuhaM / jaha loyAdi karatA saparobhayadukkhaheUvi / / 907 // na ya suhamasuhassevA u nibaMdhaNaM jaM jatINa pasamasuhaM / nivvANasuhanimittaM bhaNiyaM telokkadaMsIhi | 18||908|| dakhapi na sokkhasseva kAraNaM jamiha teNayAdINaM / cittA kadatthaNA khalu nAragadukkhassa he utti // 909 // ekAntanirAsaH-iya asthi cava AyA ahavA nasthitti dovi egtaa| egateNaM bhAvAbhAvapasaMgAoM aliyaM tu // 910|| egaMteNas & tthitte anno'nnAbhAvavirahato tassa / pararUveNavi bhAvo tesi sarUvaM va tadabhAvo // 911 // nasthitte ciya evaM cittAdINaM abhAvato | niymaa| AloyaNAdabhAve Na siyA pADesahagAvi dhaNI // 912 / / tA asthi sarUveNaM pararUveNaM tu natthi siya buddhii| jamiha sarUva-4 // 11 // tthittaM taM ciya pararUvaNasthittaM / / 913 // tatto ya tassa'bhede teNaM rahitaM tayaM tao niyamA / pAvai pararUvaMpi hu tammI tatto ya tadabhAvo hai / / 914 // bhaNNai atthittaM ciya nasthitta NaNu viruddhameti / parikappiyaM aha tayaM iya itaraM savvarUvaM tu // 915 / / tasseva dhmmruuve| niyapararUvehiM atthiNasthite / bhinnapavittinimitte tamhA tataM aNegaMto / / 916 // natthi cciya kharasaMgaM egato te, na buddhidha For Private and Personal Use Only
Page #117
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra dharma saMgrahaNI // 115 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir |NibhAvA | ahavA pararUveNaM natthi sarUveNa athiti // 917|| natthittatthitteNaM tadabhAve tassa pAvatI bhAvo / natthittatthitaM puNa | vinayama bhAvabhAva u / / 998 // sammattanANacaraNA mokkhapaho caiva ettha egaMto / No NAmAdisarUvA jao tao ihavi natthA // 999 // je caiva bhAvarUvA te caiva jahA tahA Nuko doso ? / tasneva Na annassA tevi aNagaMtasiddhIo // 920 // evaM ciya | joejjA siddhA'bhavvAdiesu savvesu / sammaM vibhajjavAda sabvaNNumayAnusAreNaM / / 921 // evaM hohiti kallaM niyameNa ahaM ca NaM karissAmi / emAdIvi na vaccaM saccapaitreNa jaiNA u / / 922 / / bahuviggho jiyaloo cittA kammANa pariNatI pAvA / vihaDai darajAyaMpi hu tamhA savvattha'NagaMto || 23 || bhAvANa taddAbhAveNa kANamAdIsu jA girA tatthA / tesiM dukkhanimittaM sAvi aliyA viNiddTThiA ||24|| tA gatasarUvA savvesimapariyAvaNI madhurA / uvayogaputragacciya bhAsA bhAsaNNuNo saccA // 925 // adattAdAne - kei adattAdANaM vihisiTTA jIvigatti mohAto / vANijjuciyakalaM piva niddosa ce manaMti // 926 // sakalA hio cciya sAhasajutto ya payaidakkho ya / sattukaDo'visAI adattadANocito bhaNito // 927 // samaNANa mAhaNANaM dukkhovajjitaghaNANa kivaNANaM / itthINa paMDagANa ya No hariyavtraM kadAcidavi // 928 // sesANa tu hariyantraM parigaravihavavayakAlamAdINi / gAuM NAyaparANaM jaha dohavi hoi na viNAso // 929 // NAsi iha NAsaha Dajjhai jalaNeNa jega ahitaMpi / lagbhai na yANuvattaM sippamiva etthavi alAbho // 930 // iya | vatthusahAvaM jANiUNa sumaNo u saMpayaTTejjA / Naya maraNA bIhejjA annatthavi jaM tayaM tulaM / / 931 / / harievi puvvagaM ciya khaMdAdI devae ya vIre ya / saMpUjiUNa vihiNA pacchA pujejja taM ratthaM / / 932 / / loggammi ya parivAdaM akAlacariyA vivajjaNAdIhi / For Private and Personal Use Only asatyamRSA nirAsaH ekAntavAdanirAsa // 1150
Page #118
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra dharma saMgrahaNI // 116 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jatteNaM rakkhejjA tadabhAve savvahA Na bhayaM // 933 // gahitovi amokkhAe maraNaMtaM jIviyaM vicitejjA / kujjA ya purisagAraM dohavi logANa phalaheuM // 934 // iya khaMdarudda vihiNA payaTTamANassa suddhabhAvassa / vANijjuciyakalA viva nidosA corigA keI / / 935 / / bhaNNai vihisiTThA jIvigatti jaM bhaNiyamettha ko Nu vihI ? / jai tAva koi kattA sa Nisiddho pubvemava iha // 936 // aha puNvaka kammaM tassudae jo u hoi pariNAmo / paravittaharaNaheU apasattho vajjaNijjo so // 937 // aikiliGakammANubedaNe jo tu hoi pariNAmo / so saMkilikammassa kAraNaM jamiha pAeNaM // 938 // tIra ya attavI riyapagarisato vajiuM tao evaM sati tammi tavvivAgaM vicitiuM appavittIe // 939 // kammodaeNa maNapariNAme jo saMkilirUvevi / saMviggo vaikAe | niraMbhatI so viNAse'vi / / 940 // te puNa Na attavIriyapagarisaviraheNa thaMbhiuM sakA / tammi ya sati suhabhAvA pAyaM acireNa tassa khao / / 949 // vANijjuciyakalAe tu Netramapasatthago muNayantro / pAyamaNavajjavittI nicchayao sovi paDisiddho // 942 // uciyAdaNatthagaM ciya dhammAducitattaNeNa tassati / paDisehavihANA iya iTTheyarasiddhikaliyAI || 943 || samaNAdINaM No hariyavtramiyamiTThameva amhANaM / etto cciya NAtAo sesavihANaM tuhANiGkaM / / 944 / / tesiMpi jao dukkhaM itaresiMpi ya Na hoi kesiMci / naya najjai bhedeNaM jutto tA savvapaDisiddho ( seho ) // 945 // nAsiddhaM iha nAsaha emAdi jamuttameyamavi moho / nAkhuTTammi marijjai hiMsAe tahavi jaM doso / / 946 / / kiM cAsihaM no labbhaitti dentassa pAvara na kiMci / iTuM ca tattha punnaM tujjhaM majjhaM ca taM kiha ? / / 947 // aha u avakkAmijjati AU maraNammi ihavi tasseva / lAbhaMtarAiyaM jaM davvAdI pappa udayAdI / / 948 // udayakkhakkhaovasamovasamA ettha kammuNo bhaNitA / davvaM khettaM kAlaM bhavaM ca bhAvaM ca saMpappa / / 949 // tA ettha so nimittaM dohavi For Private and Personal Use Only adattAdAna jIvikA nirAsaH // 116 //
Page #119
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saMgrahaNI // 11 // bhAvANa jeNa guNadosA | jujjati teNa tassA evaM khalu saMgataM ubhayaM / / 950 // jai evaM dhaNanAse tao nimittaMti tassa doso u ||Baa mathuna aha No nimittamihaI itarattha tayaMti kA juttI ? // 951 // iya vatthusahAvaM jANiUNa sumaNo u No payaTTejjA / coriyabhAve taha | sadoSatA | yA bIhejja kalaMkamaraNAto // 952 // hariUNa ya paradabba pUrya jo kuNai devatAdINaM / dahiUNa caMdaNaM so karai aMgAravANija| // 953 // logammi ya parivAdaM kukammapaDisehaNeNa rkkhejjaa| taha rakkhiyammi niyamA paraloe natthi kiMci bhayaM // 954 // gahito ya amokkhAe niccaM ciya ettha maraNakesariNA / sabbo jIvo tamhA karejja sai ubhayalogahiyaM // 955 // methune-keI bhaNaMti pAvA itthINAsevaNaM na dosAya / saparovagArabhAvAda(dussugaviNivittito ceva / / 956 / / tatto suhajhANAto pAsavaNucArakhelaNAteNaM / niyamassa niSphalattA atippasaMgAu aviya gaNo // 957 / / mohaggisaMpalitaM ta appANaM ca vijjhayeUNaM / / suhabhAvAto saparuvagAro kaha hoi dosAya ? // 958 // savvaddhA vigdhakaraM caraNassAsevaNaM viNA tiie| kaha Nu nivattati pAvaM ussugamiha suppsiddhminn||959|| AsevaNAe~ jAyai jaM ca virAgo tao suhajjhANaM / pAsavaNAdi va tao kAyaThitI hoti kAtanvA // 960 // Niyame'vi tAsi na phalaM pIDAbhAvAto kassai tahAdhi / tassa karaNe Na kIrati dikkhANiyamovi ciMtamidaM / / 961 // pAsavaNAINa tahA kinno Niyamotti, dehapIDAo ? / itaranivittIe~ taI kiMNo, taha gehimAdIyA // 962 / / tamhA rAgAdivivajjieNa pAsavaNamAdikiriyavva / vedammi udinammI thIpaDisevAvi kAyavvA // 963 / / evamiha kammaguruNo micchAdiTThI aNAriyA keI / iMdiyakasAyavasagA maggaM nAseMti mNdmtii|| 964 // saparobhayapAvAto rAgAdipasattio daDhatarAgaM / suhajhANAbhAvAto jala-ra // 1171 giMdhaNakhevaNAteNaM / / 965|| niyamA pANivahAto tappaDisevAto ceva itthINaM / paDisevaNA Na juttA mokkhatthaM ujjayamatINaM // 966 // For Private and Personal Use Only
Page #120
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsuri Gyanmandir dharma saMgrahaNI 4aa savvAgamappasiddhaM mehuNabhAvaMmi pAvamaccatthaM / taha paramasaMkileso aNuhavasiddho u savvesi / / 967 // pAmAgahitassa jahA kaMDuyaNaM | maithune | dukkhameva mUDhassa / paDihAi sokkhamatulaM evaM surayaMpi vineyaM // 968 // jaha takaraNe doNhavi tIe vuDDI tao ya dehassa / hoina sadoSatA viNAso etthavi taha neo sugaidehassa // 969 / / mohaggisaMpalittaM taM appANaM ca vijhaveUNa / evaM suhabhAvo cciya hatAsiddhI muNeyavvo // 970 // paDisevaNevi tassA ahiyA rAgAdayo u niyameNaM / amesi tadabhAvavi pataNuyA ceva dIsaMti // 971 // sai caraNavigdhamaulaM ussugamevaM niyattai Na jAu / tA tannivittipavaNo vajjejjA itthiparibhogaM / / 972 // ussugaviNivittIvi ya jA sammannANapubvigA hoti / sA suMdarA Na jAhiyavisayapavittIe~ loevi // 973 // jaha ceva kuTThiNo'patthavatthuvisayaM Na tassa jogeNaM / bhadaM niyattamANaM ussugamevaM imaMpitti / / 974 / AsevaNAe~ evaM suhajhANAbhAvato ajuttamiNaM / pAsavaNAdinca | tao kAyaThitI hoi kAyaJcA // 975 / / AsevaNAe tissA taggayaciMtAviyAviyo hoi| mohasahAvAto jao katto jhArNa suha tassa! // 976 // kiMca vivegappabhavaM tayaMti thIviggahevi ya pavittI / kalimalabharie jassa u tassa vivego kahaM asthi ? // 977 // naya bhAvamaMtareNaM tattha pavittI tao dhuvo rAgo / tabbhAvammi ya ihaI bIyapadaM nAttha niyameNaM // 978 // pANivahoviya niyamA [2 itthIz2oNI jato ajoNIhiM / pANihi ghaNasaMsattA paribhoge tesi vAvattI // 979 // jaha u kirira)NAligAe dhaNiyaM midurUyapo-4 mhabhariyAe / tadabhAvaM kuNamANo tatto kaNago tahiM bisai / / 980 // iya ghaNasaMsattAe joNIe iMdiyaMpi purisassa / tadabhAvaM kuNamANaM niyamA visaitti vinneyaM // 981 // paDisiddho ya tao jaM savvehivi dhammasatthayArehiM / tappaDisehAo tao saphalo niyamo | 2 bhave tAsi / / 982 // evaM ca payaisAvajjao ihaM itthibhogapaDiseho / jutto niravajjattA natu dikkhAdINa bhAvANaM / / 983 / / RAGAR // 11 // For Private and Personal Use Only
Page #121
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandie dharma saMgrahaNI pAsavaNAdINa jahA sukkaNisaggassa No khalu nivittI / avigAranisaggammivi vayabhaMgo jaM na samayammi // 984 / jativi ya ta / dA | nivittI kahamavi dehapIDAkarI hoi / tahavi taI kAyabbA paDivakhe dosabhAvAto // 585 / / sadoSatA parigrahe-anne nihosaM ciya gAmAdipariggahaMpi mannati / gyaNatigaDihetuttaNeNa paridharavuddhIyA // 986 / / rayaNatigaM iha buddho dhammo saMgho ya tassa kara vuDDI / gAmAdipariggahato? pAramitAdINa kajjatA // 987 / / buddho pAramiyAphalamaNadhaM tabbayaNamAgamA dhammo / dhRtaguNANavAI sattANaM samudayo saMgho // 588 // naya etemuvayAro gaHmAdipariggahI suhpphldo| AraMbhapavittIo avi avayAro mRNeyacA // 989 // siya jo mamattarahiyo rayaNatiga ciya par3acca AraMbhe / baTTai bhikAvi tao nidoso ceva vinneo / / 590 / / maMsanivatti kAuMsevaha daMtikagati dhaNibhedA / iya caiUNAraMbha paravavaesA kuNai bAlo / / 991 // | payaIe sAvaja saMta gaNu sabbahA viruddhaM tu / dhaNibhedammivi mahuragasItaligAdibya logammi / / 9.2 // Naya tesiMpuvagArI tatto paDivAditaM purA etaM / bAlAdINa veyAvaccaM to hoi aha buddhI / / 993 // niravAjeNaM vihiNA guNajuttANaM tayaMpi kAyacaM / sAvajo va imo khalu tesipi ya kuNai guNahANiM // 994 / purisaM tasmuvayAraM abayAra cappaNo ya nAUNaM / kujjA veyAvaDiyaM iharA veNaiyavAdo Nu // 955 / / siya NANumao eso buddheNaM kiMtu appaNA ceva / dANavatIhi samma pavattio kusalamUlanthaM // 996 / / evaMpi haMta doNhavi buddheNANaNumayammi vatthummi / kaha Na payardRtANaM paralogavirAhaNA hoi ? // 997 / / dANavatINamaNumato aha bhikkhUNaMpi suddhabhAvANaM / tapphalaparibhogo iya paralogavirAhaNA kiha Nu ! // 598 // AraMbhANiDiyaM piMDamAdi bhujaMtagANa bhikkhUNaM / // 119 tattha pavittIo aNumatIeN bhikkhuttaNamajuttaM / / 599 / / tivihaMtiviheNa jao pAvaM pariharati jo niraasNso| bhikvaNasIlo ya | For Private and Personal Use Only
Page #122
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagersuri Gyanmandir prathana - - dharma tao bhikkhutti nidarisio samae // 1000 // aha ussaggeNeso dhRtaguNAsevaNekataNNiTTho / avavAdeNa ulA saMgrahaNI IPI AraMbhaniTThiyaM ceva sevaMto // 1001 // caraNapariNAmacIyaM jaM na viNAsaMha kajjamANaMpi / tamaNuTThANaM samma avavAdapadaMza sadoSatA muNetavvaM // 1002 // je puNa nAsei tayaM na taya diTThamiha satthagArehiM / tabbhAve'vi gihIhiM aippasaMgo dhuvo hoi // 1003 // gAmAdipariggahao tabbAvAro tao ya cittassa / niyameNa parikileso tao ya caraNassa nAso u // 1004 / / isa avavAdapadeNa'vi nariMdalIla vilaMbamANANa / maggacuyANaM viduse paDucca bhikkhuttaNamajuttaM // 1005 // channauigAmakoDIvaiNo bharahassa suddhabhAvassa / caraNapariNAmao me kevalanANaM samuppanna // 1006 // caraNapariNAmabIyaM gAmAdipariggaho Na NAsei / iya doNhavi amhANa siddhamiNaM kinna lakkhesi ? // 1007 / / bharahassa tattha mucchAvigame NaNu Asi caraNapariNAmo / Na ya tammi teNa tahiyaM kAci pavittI kayA Asi / / 1008 ||nn ya iya mucchAvigamo tumhANaM tattha thpvittiio| | patteyabuddhaNAtaM evamajuttaM muNeyavvaM / / 1009 // siya vihiyANuTThANaM eyaM amhANa tA Na doso u / satthaM ettha pamANaM, jaheba citivaMdaNAdIsu // 1010 // asuhapariNAmabIjaM jamaNaTThANa vihei taM kiha Nu / sasthaMti ? ato eso pakkhevo hoi nAyabvo // 1011 // NiyameNa ya aho cciya pariNAmo tammi sai munneyvyo| kiM dAhagovi aggI sanihitaM na uhaI kaTTha ? // 1012 // ||120||||siy tassuvAsaga cciya kareMti paDijaggaNaM na bhikkhutti | tapphalaparibhogovi ha AhAkammati to dahro / 1013 // kAlaparihA-14 NidosA ehahamitte Na ce havati doso| sakaparihArasAvajjasevaNe kahamadoso tu ? // 1.15 // catnagharAvAsANaM gAmAdipariggadi hammi tA dAso / rayaNaM mottRRNa jahA kAyamaNi geNhamANANaM // 1.15 / / // 12 For Private and Personal Use Only
Page #123
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dharma saMgrahaNI // 12 // 1-44 bATikanirAsaH-vatthAdigaMpi dhammovagaraNamanne adiTTaparamatthA / saMsArahetubhRtaM pariggara ceva mannati // 1016 // jAyaNasaMgrAmAdipAra | mucchaNamo dhuvaNe pANANa hoti vAvattI / dAtArassavi pIDA saMdhaNamAdIsu palimatho // 1017 / / rADhA mucchA ya bhayaM avihaaro| | grahaduSTatA ceva bhAravahaNaM ca / teNAhaDAdhigaraNaM sogo ya pamAyaNaTuvi / / 1018 // sAvekkhayA ya dANAdakajjasiddhI parImahAsahaNaM / gurupa hA upakaraNa siddhiH DikuTuM gihiliMga gaMthamo vatthadosA u / / 1015 // pattammivi ete cciya navara visesoNivAriyaM gahaNaM / AhArassa tahacciya paribhAMge'jIragelaNaM // 1020 / / rayaharaNammi pamajjaNadosA kIDagharakhujjha ( chAya) nnaadiiyaa| tesiM ceva ya aMDagaviyogamAdI ya vineyA // 1021 / / DaMDaggahaNammivi hathiyArasAvekkhayAdiyA dosaa| te pUNa Na hoti egaMtato paraM cattagaMthassa / / 1022 / / | kiMca NiyaM ciya rUvaM daTThaNaM tassa hoti saMvegI / pancaito'hamagaMtho karamitA nniyykrnnijj||1023 / / tamhA cahaUNa gharaM tara ceva puNo aNicchamANeNaM / niggaMtheNaM jahaNA hoyabvaM nimmamatteNaM / / 1024 / / vatthamiha jAyaNAo jai muccai haMta eva mottvyo| AhAro'vi hu jaiNA ajAio jaM na hoitti // 1025 / / aha dhammakAyaparivAlaNeNa uvagArago tao diho / vatthaMpi hu evaMciya | uvagAragamo muNetavyaM / / 1006 // taNagahaNaaggisevaNakAyavahavivajjaNeNa uvagArI / tadabhAve ya viNAso aNAriso dhammakAyassa // 1027 / jativiNa viNassati cciya deho prANaM tu niyamato calati / sItAdiparigayassiha tamhA layaNaM va taM gajhaM // 1028 / / suhajhANassa u nAse maraNapi na sohaNaM jiNA beti / anANicI (vI) racariya cAlANaM vimhayaM kuNati / / 1029 / / aha uttama-4 saMghayaNe suhajhANassavi na hoi NAsotti / mottUNa tayamajuttA sesesuM haMta pavvajjA / / 1030 // saMmucchaNA Na jAyati pAyaM vihise FR // 12 // vaNAe~ vatthammi / saMbhavametteNaM puNa dehAdIsupi sA divA // 1031 / / tamhA niggaMtheNaM evaM dosa vivajjamANeNaM / deho AhAro'viya / * | For Private and Personal Use Only
Page #124
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir % % % % dharma vajjayavvA payattaNaM // 1032 / / siya thAvaM saMmucchaNamaitthaM tIrati ya vajjiuM vihiNA | taNagahaNAdipagArA etthavi thovAditullaM tu *grAmAdipari saMgrahaNI || 1933 / / aha dhammasAhaNaM so vatthaMpi taheva hoha dahavvaM / bhaNiovavattio picaya jahaNo taM kAyaThitiheU / / 1034 / / jiNa grahaduSTatA bhaNiyavihAe Na ya dhuvaNe pANa Na hoi vaavttii| paDilahaNA dagaMpi ya phAsu upayogamA ya vihI / / 1035 / / ullaMghiUNa eyaMtra kaI aha aNNahA karatitti / eso khu pANidoso tullo ciya hoi nAyabyo // 1036 / / mAttUNa vatthamattaM jaM ca sihi jIvaNA-|| siddhiH digaM ceva / dIsati geNhamANA Na esa doso padhayaNassa // 1037 // jo puNa vihIe doso saMsattama / ga) haNiyosiraNatullo / asaDhassa so'vi mANito pAyAcchattassa'visaotti // 1038 / / aha jassa eriso khalu deho so aNasaNeNa taM cayai / esussaggA | bhaNito amhANaM sasthagArahiM // 1039 // gurulAghavacintA'bhAvato tayaM satthameva No juttaM / avavAyavihANammi ya pubutto cava || doso u / / 1040 // parijuNNamappamullaM tamaNunAtaM jao jiNidehi / dAtArassavi pAMDA na hoi to tamiha dintasma / / 1041 // | appassa hoti ahasA bhoyaNamette'pi tallamavedaM / taM tArise Na gejhaM vatthammivi eva ko doso // 1042 / / AhAgaDassa gahaNe saMdhaNamAdI Na hoMti dosA tu / tadabhAvAdanimitto kaha Nu palimaMthadoso u? // 1043 / / tassAlAbhe itarassa gahaNabhAvo'vi | bhoyaNasamANA / taM dhammasAhaNa ce vatthaMpi tova NaNu bhaNitaM / / 1044 // evaMvihaM ca etaM vihiNA parijAitaM dharetassa / bhikkhaNa-11 / / 122 / / hai sIlassa tahA rADhAe haMta ko attho ? // 1045 / / aha avivekAto taha tammattAovi hoi kagAce / taTTigapicchigakuMDiga150 dehesu to kahaM na bhave ? // 1043 // pucchAbhayAvihArA eteNaM ciya havaMti paDisiddhA / aklevAsiddhIo joeyavvA Vi // 122 // 4 sabuddhIe // 1047 // bhAravahaNaMpi parimiyamANasuM tesu hanta kaha juttaM / kaha vA na tAgAdisu ? ko vA tammanae doso ? % 4%A4 % For Private and Personal Use Only
Page #125
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dazazAsyAM // 1848 / / jaidehassa'ha pAMDA niyayavihArAto sAna ki hoti ? | uvagArigA taI aha etthavi bhaNio u uvagAro ||1049||ddaa vastrAyUpa dharma na harati tahAbhUtaM vatthaM teNA paoyaNAbhAvA / khuddaharaNaM ca taTTigakuMDigamAdImuvi samANaM // 1050 // vosiriesu na doso taTTi karaNasiddhi saMgrahaNI. gamAdIsu aha u vatthevi / tullaM ciya vosiraNaM sAhaNabhAvo ya paraloge // 1051 // apamattassa na nAsai, nahevi na jAyatI thiN| hai| sogA / muNiyabhavasarUvassa cattakalattAdigaMthassa / / 1052 / / aha dIbhavabbhAsA sehappAyassa saMbhavo asthi / so taTTigAditullo // 123 // | coeyabbo na buddhimatA // 1053 // jo cayai sayaNavagga hiranajAyaM maNorame visae / jiNavayaNaNItikusalo tassa avekkhA khN| vatthe ? // 1054 // lajjaha jamisthimAdINa teNa taM giNDaitti sAvakkhA / luciyasirassa bhikkhaM hiMDatassaha kA lajjA ? // 1055 / / patA kiM Na taM caeI ? ubagAraNirikkhaNA jahA''hA / bhaNito ya tao pubdhi saMjamajogANa heutti // 1056 // tammatapadANaNaM jamakajjaM tassa tatthavi pavittI / iya aNihutacittassa na hoi samaNattaNaM samae // 1057 // saMsAravirattamaNo joggo samaNattaNassa | jaM bhaNito / rAgAdipavittIya ya taTTigamAdIsuvi samANaM // 1058 / / rAgAdisiyamaNo kiM vA na karei aNihuto jIvo ? / kiM teNaM ? aNidANA akajjasiddhitti baimettaM // 1059 // saMjamajoganimittaM parijunnAdINi dhArayaMtassa / kaha Na parissahasahaNaM? jahaNo sai nimmamattassa // 1060 // naggattaNamaha sutte bhaNiyaM, Na jahAdiyaM tayaM hAi / uvacarie ya parissahasahaNaMpi tahAvihaM | pAve / / 1061 // NegateNAbhAvAdaNNAdINaM khudhAdiyANapi / sahaNaM aNesaNijjAdicAgato ihavi taha ceva / / 1062 // siya da pAvaI aNiTuM evaM itthiipriishpsNgaa| No suttarabAdhA nivAraNAdiha pasaMgassa / / 1063 // navi kiMcippaDisiddhaM aNunAyaM vA // 123 / (vA vi) jiNavariMdehiM / mottuM mehuNabhAvaM na viNA so rAgadosehiM / / 1064 // phAsugamavi asaNAdI Na kadAivi annaheha bhottavyaM / % 4 KHESAROK For Private and Personal Use Only
Page #126
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir aa vakhApa karaNasiddhi dazazAstrayAM te pAyavyaM ca parIsahasahaNaM taha icchamANeNaM // 1065 // guruNApi na paDikuTuM uvahipamANaM jao sute bhANataM / aha u aNArisameyaM itaraM evanti kiM mANaM // 1066 // siya caramaM ceva vayaM pariggaho tattha baMdhaheutti / Na u saMjamajogaMgaM, vatthaM ca pasAhiyaM pundhi saMgrahaNI. | // 1067 // gihiliMgapi na etaM egaMtaNaM tadabahAdharaNe / hoti ya kahaMci niyamA karacaraNAdIvi gihiliMgaM // 1068 // tAsa pariccAgAto dehAbhAve kahaM nu paralogo ? / NaNu vatthassavi cAe taNagahaNAdIhi tullamiNaM // 1069 / / gathovi hoi duviho dave bhAve ya dadhagaMtho ya / dupayacauppayaapayAdigo tuNeo aNegaviho / / 1070 // aTTavipi ya kamma micchattAviratiduTThajogA yA | eso ya bhAvagaMtho bhaNito telokadaMsIhi // 1071 // jo Niggato imAo samma duvihAto gNthjaalaao| so nicchayaniggaMtho niggacchaMto ya vavahAre // 1072 / / so ciya niggacchaMto tatto vihiNA kahaMci nIsaraha / sammattAdipabhAvA na vatthamettassa cAeNaM // 1073 / / micchatte anANe aviratibhAve ya aparicattammi / vatthassa pariccAto paraloge ke guNaM kuNai ? // 1074 // natthi ya sakiriyANaM abaMdhagaM kiMci iha aNuTThANaM / catituM bahudosamato kAyavvaM bahuguNaM jamiha / / 1075 // tA kiM vatthaggahaNaM kiM vA taNagahaNamAdi puvvuttaM / bahuguNamiha majjhattho hoUNaM kina ciMtesi? // 1076 / / iya nihosaM vatthaM pattaMpi hu evameva NAtavvaM / chajjIvaNikAyavaho jato gihe annabhogesu / / 1077 / / gihi bhoge jalamAdI calaNAdipahAvaNe vivajjati / tadakaraNe cAbhogo alAbha (mi) pariyaDaNapalimaMtho // 1078 / / ega'nne AraMbhA kAyavaho ceva taha ya pari (Di ) baMdho / viriyAyArapabhasaNa bhm||124|| rAharaNaM ca vaimettaM // 1079 // bhikkhADaNe'vi ahigo AukkAyAdighAtadoso tu / phAsugamavi ya tasehiM gaMteNaM asaMsattaM / / 1080 / / usiNodagaM aha bhare Na hoi patigahameva taM loe / paDilehaNA'ha sese tadanasaMsattage kiha nnu?||1081 / / pANujjhaNe hi hiMsA RCANCSCAM kaa||124|| For Private and Personal Use Only
Page #127
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SCREEMES dazazAkhyA 4/Necchaha ya gidIna Necchai ya gihI tayaM tahiM chA9 / Na ya tIrai jatthuciyaM neUNa karehi kaha ettha ? // 1082 // siya pattammiAvi gahie saMsattA vastrArUpa dharma niyamato ime dosA / ucievi puDhavikhaNaNAdigA u NaNu bahutarA hoti // 1083 // puDhavIkhaNaNe kAyA akhae ya taM susai mukka- niyama karaNasiddhi saMgrahaNI. metaM tu / jala ulle kAyacciya bhaMDagacAe (vi) ahigaraNaM // 1084 / / teNaM viNAvi doso patthemANassa addhakhedAdi / bahugahaNaM 18| ussuttaM nipphalapalimaMthadoso ya / / 1085 / / ghettUNa cAulodaM saMsataM taM jalammi chuhamANo / ghAeti bahutaraM taM teNaM parakAyasattheNaM 8 // 125 // | / / 1086 / / tA niyamadosabhAve jujjati NaNu ettha appabahucintA / Na ya etammivi gahite appatarA hoMti dosA u|| 1087 / / aviyaggahie paigehameva uvayogamattagahaNAto / nissaMgabhAvaNAo muha appayarabhAvaM tu // 1088 / / tamhA na pattagahaNaM juJjati jiNavayaNamuNiyasArassa / dAvabhayarakkhaNaTThA taNaghayagahaNaM va kaMtAre // 1089 // na khaNei tao puDhaviM na muyai jahiM susai mukkameta tu / jala ullaM ca paropparasaMjogAo acittaM tu // 1090 // tatthavi ya mahIsicalaNAdighaDhadasammi ujjhao vihiNA / tadabhAva kAUNavi acitte haMta ko doso 1 // 1091 / / siya accitto u tao kimettha mANaM ? jiNAgamo cava | kAyA miho u satthaM vannAdIpariNayamacittaM // 1092 // tadabhAvammi ya niddhAnabhaMDae mahurage suhe khette / ujjhai na ya tadabhAve bhaMDagacAe'vi ahigaraNaM // 1093 // saMjamapAlaNahetuttaNaNa taha ceva bhaavsuddhiio| niravikkhattaNao ciya dehaccAe va vinayaM / / 1064 // teNaM * viNAvi dosA na hoMti saMghADabhAvato ceva / egAgiNovi je te AhArAlAbhatullA u // 1095 // sesA aNabhuvagamA vihiuttaramA daya hoti paDisiddhA / iya dosAbhAvAto juttA iha appabahucintA // 1096 / / siya tahavi pariDhavaNA te khalu kAlaMtarA vivajanti / // 125 // suddho jayaNAgArI tesiM (suM / sAhU jaha'nnesu / / 1097 / / aggahiya guNo gahitevi aviya gurusseha bAlavuDDANaM / veyAvaccAvA GA For Private and Personal Use Only
Page #128
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagersuri Gyanmandie 2 dhame. %2-44% 181 dazazAsyAM hai | yaNamabhAvato tassa taM durdu // 1098 // tA iya pattaggahaNaM jujjai jiNavayaNamuNiyasArassa / dAvabhayarakkhaNahU~ jaloghagahaNaM va vastrArUpa katAre // 1099 // nissaMgatAvi hiMsArakkhaNaheutti tasma ya abhAve / puttahisaMDhavaraceTTiyaM va sA niSphalA ceva // 1100 / / karaNasiddhi saMgrahaNI. anivAriyagahaNaM puNa paribhoge ceva vAriyaM samae / pattammi ya sai karaNe karehi tullaM imaM hoi // 1101 // rayaharaNammivi paDibAlahiUNa vihiNA pamajjamANassa / kIDagharakhujjhaNAdI (Na) hoMti dosA guNo hoi / / 1102 // AyANa gahaNa (mokkha) mmi| ya kassai rayaNIe~ kAigAdimmi / teNaM pamajjiUNaM pavattamANassa vahaviratI // 1103 // sANAdirakkhaNaTThA vidhAe~ iha DaMDagaM dadhareMtassa / kaha hathiyArasAvekkhayAiyA hoMti dosA u? || 1104||nn ya kajjamaMtaraNavi kahaMci pIDA imassa iTTatti / Ayaparo-16 bhayavisayA jaM vahakiIrayA sute bhaNiyA / / 1105 / / bhAviyajiNavayaNANaM mamattarahiyANa natthi hu visso| appANammi parammi IP 18 ya to vajje pIDamubhayo'pi // 1106 / / rayaharaNAdisametaM daTTaNaM kiM na hoi saMvego / appANaM pacaio tabbhaNiyaguNAgamAtA ya 4 // 1107 // niggaMthayA ya bhaNiyA mamattacAeNa pubvameva ihaM / kimiNA vicintieNa? tuha evaM manase aha u // 1108 // | jArisayaM guruliMgaM sIseNavi tAriseNa hoyavvaM / nahu hoi buddhasIso seyavaDo naggakhavaNo vA // 1109 // niggaMtho ya jiNo jaM egateNeva logasiddhamiNaM / tamhA tassIsAvi hu niggaMthA ceva jujjaMti // 1110 // jArisayaM guruliMga iccAdasamikkhitAbhihANaM tu / na hi tAriseNa houM tIrai sai duvihaliMge'vi // 1111 / / aha talliMgasamaM ciya liMgaM teNAvi hoi kAyavyaM / siyavAe siddha hai // 12 // ciya egateNaM tu tadajuttaM / / 1112 // titthagaraliMgamaNaghaM tesiM ceva avigalaM paraM hoi / pAyayaguNa juttANa ya ahavA Na u sesjii-15||126|| vANaM // 1113 / / rahiyA ya sesajIvA titthagaraguNehiM paramapunnehiM / niyameNa siddhamayaM doNhavi amhANa samaesuM // 1114 // For Private and Personal Use Only
Page #129
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dazazAstrayAM.4 cha umatthassavi guruNo nANA saMghayaNamo dhitI ceva / nimmamayA ya parIsahavijao daDhamappamAo ya // 1115 // anesi mohodaya- vastrAyUpa dharma hetuabhAvo suhANubaMdhAto / guniMdiyayA ya guNA aNannatullA muNeyabbA // 1116 // tA juttameva tassiha mottuM vatthAdigaMpi uva- karaNasiddhi saMgrahaNI. garaNaM / teNa viNAvi sa jamhA phalamiTuM sAhatI ceva / / 1117 // jo puNa tagguNarahio taM ceva phalaM kaci icchaMto / pAraMpareNa | tasseva sAhagaM muyai uvagaraNaM // 1118 // so saccaheba tapphalasAhaNavigalo jaNammi appANaM / vAyAmetteNaM DiMbhanaravatI jaha // 127|| | viDaMbeti // 1119 / / jummaM ||nny uvagaraNeNa viNA coddasapuvvI ghaDA ghaDasahassaM / kuNaitti kuMbhagArassa tassa parivajaNaM juttaM . PI // 1120 / / siya tagguNarahito'vi padhajjaM geNhatI tadatthaM tu | saccaM ca'NukameNaM tesa puNa teNa jaiyavyaM // 1121|| mUlAA| pUsAhAo sAhAhiMto na hoi malaM tu / caraNaM ca ettha malaM nAyavvaM samaNadhammammi // 1122 / / jaM caraNaM paDhamaguNo[R *jatINa mUlaM tu tassavi ahiMsA / tappAlaNe ciya tao jaiyavvaM appamatteNaM / / 1123 / / Na ya dhammovagaraNamaMtaraNa | sA pAliuM jato sakA / savveNa tao gemaM taM uciya nimmamatteNaM // 1124 // jigakappio na giNhai kiMcI so bahuguNo ya tumhANaM / tagguNajutto u tao Na geNhatI na puNa sambovi // 1125 // dehatiNatullavatthA chajjI vahiujjayA mahAsattA / goyamapamUhA muNiNo na ya No siddhA carittAo / / 1126 // na ya bhagavatAvi bartha Na gahitamevatti 4. sakkadinassa / sovagaraNadhammavidhANaheumeveha dharaNAto / / 1127 // jo kuNai rajjacAyaM geNhati so vatthamo asaddhayaM / etto ciya guNabhAvA bhikkhAgahaNaM va saddheyaM // 1128 / / logammi u NigiNa siddhamavatthAgayaM jiNidassa | taM caiva geNhiuM na ya jujjai M // 127 // etthaM asaggAho // 1129 / / annaM ca dabbaliMga etaM bhAve tu caraNapariNAmo / so uttamo jiNassA tArisago kaha Nu tumhANaM? RANCCCASS For Private and Personal Use Only
Page #130
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vastrApapa karaNasiddhi dazazArUyA // 1130 / / tA ettha vejjaNArya avalaMbiya saMjamammi jaiyavvaM / talliMgadharaNagAho | u egateNa kAyabbo // 1131 / / hatthappa- dhame timmi phale rukkhaggavalaMbaNaM mahemAdi / eteNaM paDisiddhaM jaM vaimetaM imaM ThaviyaM // 1132 // sijhaMti Na tusasahiyA sAlI muggehiM sagrahaNA. ettha babhicAro / dehaccAgA mokkhe asiliTTU ceva nAyavvaM // 1133 / / jiyalajjo NigiNo kila itthImAdisu mohheuuo| etaMpi na juttaM ciya pAeNa kayaM pasaMgaNaM // 1134 // rAtIbhoyaNaviratI diTThAdidRpphalA muhA ceva / diTThamiha jaraNamAdI itaraM hiMsANivittI u // 1135 // uttaraguNA u cittA piMDavisuddhAdiyA pabaMdheNa / neyA sabheyalakkhaNa sodAharaNA jahA sutte // 1136 / / eso u bhAvadhammo bhaNio paramehiM viiyraagehi| savvannUhi sutte pavaMcato sacadarisIhi // 1137 // vItarAgatAsiddhiH sarvajJatAsiddhizca-coeti kahaM rAgAdidosaviraho havijja sttss'| taddhamma cciya jamhA aNAdimatA ya te tassa // 1138|| dhammA ya dhammiNo kiM bhinnAbhinnatti ? paDhamapakkhammi / savvevi vIyarAgA sattA ko tammi u viseso // 1139 / / | tasvirahammi abhAvo pAvai sattassa bitiyapakkhammi / ko va sarUvAvagame ? bhAvo tassatti vattavyaM / / 1140 / / annaM ca najjai kahaM jaha eso rAgadosarahitotti / ceTThAo ceva matI, tanno paDibaMdha'bhAvAto // 1141 / / laddhAdinimittaM jaM ciTTha darisiti vItarAgavva / muddhajaNavimhayakara haMdi sarAgacciya maNUsA ||1142||nny vIyarAyacevA visesato viiyraagpddibddhaa| aviNAbhAvaggahaNAbhAvA siddhA // 128 / duvennhNpi||1143|| jamhA rAgAbhAvo icchijjati Ayadhamma eveha / so kiM paccakkheNaM gheppai sabveNaviNa teNa // 1144 // aggahitammi hai| ya tammi aviNAbhAvaggaho kahaM hojjA? / abbhuvagamammi ya tahA aippsNgaadsaarminnN||1145|| savvaM ca jANai kaha? kiM paJcakkhe %A1% // 128 // For Private and Personal Use Only
Page #131
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mA tAyAH dazazAstyAM NudAhu sabvehiM / paccakkhamAdiehi mANehi ? duhAvi NaNu doso // 1146 / / bhinniMdiyAvaseo (A) rUvAdI suhumavavahitAdI ya / dhame kahamavagacchati sabve jugavaM nettAdiNekaNa ? // 1147 // annaM atiMdiyaM se paccakkhaM teNa jANaI savvaM / tabbhAvammi pamANA'bhAvAlA saMgrahaNI.| sadeyameveya saddheyameveyaM / / 1948 / / sati tammi sabametAvadeva tassa'ttanicchao kiha Nu / siddhaM atiMdiyapi hu ohAdi Na savvavisayaM te sarvajJatA // 1140 // jaha sacamattavisayapi ohinANaM na dhammamAdINaM / gAhayamiya kevalamavi anvesimagAhagaM kiNNo ? / / 1150 / yAcasiddhiH // 129 // sadhvavisayaMti mANa kimattha ja NovalabbhatI anna / ohIeN aNuvaladdhehiM dhammamAdIhiM vabhicAro // 1151 / / jamhA paccakkheNaM meM Na savvarUvAvi / di) jANaNaM juttaM / sambannunicchao attaNo ya tamhA'sapakkho'yaM / / 1152 // paccakkhamAiehiM jANai savve-IP himaha mataM te tu / AgamakayassamA NaNu ko vA evaM na saccannU ? // 1153 / / annaM ca najjai tato keNa pamANeNa savvaNANiti / / jo paccakkheNaM jaM paravinANaM na paccakkhaM // 1154 // aNumANeNAvi kahaM gammati paccakkhapubvagaM jeNa / talliMgaliMgisaMbaMdhagaha11Nato ceva gamagaMti / / 1155 ||nn ya paccakkheNa tao gheppaDa logammi annanANassa / niccaparokkhattaNao liMgavi ato cciyA| niyamo // 1156 / / gammai na yAgamAto jaM purisakato sa hojja nicco vA ? / purisakaoviya savvannuratthapurisehiM bhaiyavyo // 1157 // jai savvannukao so tadasiddho haMdi ! tassa kaha siddhI ? / itaretarAsayo iha doso anivAraNijjo tu // 1158 / / aha ratthApurisakao Na pamANaM revaNAikavvaM va / apamANAo ya tao tadavagamo sambadhA'jutto // 1159 / / aha nicco savvannU // 1291 usaho emAdi atthavAyo u / aha No aNiccameso kittimabhAvAbhihANAo // 1160 / / nicce ya tammi siddhe tatto cciya dhammamAdisiddhIo / sabannukappaNAvi hu apamANA niSphalA cava / / 1161 // paDimehagaM ca mANaM so'sabannutti No painnAo / For Private and Personal Use Only
Page #132
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dazazAsyAM / / purisAdittA heU diTuMto devadatto ca / / 1162 / / jai NAma jIvadhammA aNAdimato ya ettha rAgAdI / saMbhavai tahavi viraho iha vItarAga | katthai hAsabhAvAo / / 1163 // paDivakkhabhAvaNAo aNuhavasiddho ya hAsabhAvo siM / thIviggahAditattaM bhAvayato hoi bhabvassA saMgrahaNI. | 1164 / / jai nAma hAsabhAvo savvAbhAvammi tesi ko heU? / paDivakkhabhAvaNa cciya samma addhAvisaseNaM // 1165 // sarvajJatAdesakkhayo'ttha jesiM dIsai savvakkhayo'vi tesiM tu / taddhetupagarisAto kaMcaNamalarogamAdaNaM // 1166 // nANI tavammi nirao cArittI bhAvaNAeM jogotti / sA puNa vicittarUvA'vatthAbhedeNa niddiTTA // 1167 // bhAveha ya dosANaM nidANameso tahA sarUvaM dAca / visayaM phalaM ca samma evaM ca virajjaI tes // 1168 // jaMkucchiyANujogo payaivisaddhassa ceva jIvassa / etesimo NidANaM . | buhANa na ya suMdaraM eyaM // 1169 / / rUbaMpi saMkileso'missaMgApItimAdiliMgo u / paramamuhapaccaNIo eyaMpi asohaNaM ceva X|| 1170 // visao ya bhaMguro khalu guNarahito taha ya taha'tahArUvo / saMpattiniSphalo kevalaM tu mUla aNasthANaM / / 1171 // 4 | jammajarAmaraNAdI vicittarUvo phalaM tu saMsAro / buhajaNaNibbedakaro esovi tahAviho ceva // 1172 // ete bhAvemANo eesiM kAceva nigguNattaNao / eIe pagarisammi virajjatI savvahA tesu / / 1173 // nANAdigA'havesA sambacciya tesi khayanimittA hAu / paDivakkhabhAvaNA khalu paramagurUhi jato bhaNiyaM // 1174 // nANaM pagAsagaM sohao tavo saMjamo ya guttikaro / tiNhapi PM samAyoge mokkho jiNasAsaNe bhaNio // 1175 // annANAdinimittaM jaM karma tassa bhedjogaao| te hoMti jaM tato siM jujjai // 130 // 5 emeva khavaNaM tu // 1176 // baMdhai jaheva kama anANAdIhiM kalusiyamaNo tu / taha ceva tabvivakkhe sahAvato muccatI teNaM maa||130|| daa|| 1177 / / jamhA sa thiro dhammI kammakkhayato ya vIyarAgataM / tamhA asobhaNaM ciya neyaM jalajalaNaNAyapi / / 1178 / / khINA For Private and Personal Use Only
Page #133
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dazazAvayA~kAya te Na hoti puNo'vi sahakArikAraNAbhAvA / na ha hoi saMkileso tehiM viuttassa jIvassa // 1179 // tadabhAve Na ya baMdhA 12 vItarAgapU tappAoggassa hoi kammassa / tadabhAvA tadabhAvo sabbaddhaM ceva vibeo / / 1180 / / tAyAH saMgrahaNau. hA nairAtmyakhaMDana-anne u natthi AyA iti bhAvaNamo sudinuparamatthA / dosapahANanimittaM vayaMti nissaMkiyaM ceva / / 1181 // sarvajJatA sati asati vAvi tammI esA ? sai kaha Nu sammarUvatti ? / micchArUvA ya kahe pahANaheU ? virohAto yaacaataaii| // 13 // 8 // 1182 // asai ya ko bhAvatI ? khaNigo aha savvahA nisiddho so / no bhAvI me vAhI nAuM ca karei ko kiriyaM ? // 1183 // puttassa no bhavissai gahaNe sati tassa jujjae etaM / annasma cigicchAe pauNai anno na logammi // 1184 // |no bhAvI me doso mama cevAbhAvaotti tA visae / bhuMjAmi kiM na buddhI jAyai NairAtavAdammi? / / 1185 / / tamhA asapA-2 dra kho'yaM juttivirodhA vivjjypsNgaa| sattANugunnato puNa jujjai iya desaNAmettaM / / 1186 // dhammA ya dhammiNo iha bhinnAbhinnA bhavaMti nAyavvA / navi (hi) dhammidhammabhAvo jujjai egaMtavAdammi / / 1187 / / egaMta- | sAbhedapakkhe dhammA eyassa ko Nu saMbaMdho ? / egaMtAbhedammi'vi duhAbhihANAdi kaha juttaM ? // 1188 :! ego dhammI dhammA'Nege jaM 4 neNa haoNti bhinnatti / jaM puNa teNa'NuviddhA sabvevi ato abhinnAtta / / 1189 ||nneyppme (bhe) yabhAvo'vatthAbhedo ya cittarUvo 3 | tu / emAdi hoMti dhammA dhammI puNa tesimAhAro // 1190 / / sabvesi egatte avisiTThA neyabuddhimo savvA / pAvai bhinnA ya taI | kA aNuhavasiddhA tu samvesi // 1191 / / tasseva'NegarUvattaNammi siddho tu dhammabhedotti / avigANavuddhisiddhassa niNhave'tippasaMgo ya | For Private and Personal Use Only
Page #134
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagersuri Gyanmandir khaMDanaM dazazAkhyAM / // 1192 / / cataNarUvAdIyA bAlakumArAdighaDakavAlAdI / iha bhedabuddhisiddhA sattAdhArA'vigANeNaM // 1193 / / sattAo annatte &aa narAtmya asattamasiM tahA annnntte| tammattayatti tamhA annANannA tu NiyamaNaM // 1194 // eeNaM paDisiddhA bhedAbhedAdiyA tu je dosA / jamhA saMgrahaNI. diegatAto'vatthaMtaramo aNegato // 1195 / / evaMpi tesiMNa khayo egaMtaNeca dhammiNo jmhaa| te'bhinnAvi kahaMcI Naya NAso savvahA tassavAtarAgatA | ||1196||dhmmaa havaMti duvihA sahajA shgaarisvvvekkhaay| sahajesu asthi eyaNa tu itaresupi tadabhAvA ||1197||raagaadivednnijjss sArvazyaM ca | kammuNo udayamAi sahakArI / rAgAdINaM tassAbhAve ya kaha nu te hoMti ? // 1198 / / avabohamAdiyA puNa sahajA tesu tu avagateda supi / tersi ciya sAmannaM cetanaM cir3hatI ceva / / 1199 // evaM ca najjai tao ceTThAo ceva sAhusakkhi vva / vavahAreNaM nicchi (ccha ) yabhAveNa u AgamAtotti // 1200 / / sammetaraceTThANaM asthi viseso nimittabhedAto / etto ricaya heUto najjai so 8| buddhimaMteNaM / / 1201 / / tappaDibaddhaM liMga na diTThamaMdheNa Na ya tao natthi / AvariyabuddhicakkhU pecchati kahamAyadhammaM tu // 1202 / / |jaha ceva apaccakkho AyA IhAdiehiM liMgahiM / gammai taheva bhAsAdiliMgao vIyarAgo'vi // 1203 / / savvaM ca jANai tao paJcakaveNeva Na puNa sabbehiM / bhinidiyAvaseyAdibhaNiyadoso'vi Na ya ettha // 1204 // anaM atiMdiyaM jaM paccakkhaM teNa jANaI savvaM / tabbhAvammi pamANaM pagarisabhAvo u nANassa // 1205 / / bohapariNAmalakkhaNamiha siddhaM AtadabbasAmanaM / tassAisayo dIsai ajjhayaNAdIsu kiriyAsu // 1206 // kei tisaMthadusaMthA kei bahubahutarannuNo ettha / saMbhAvijjai tamhA pagarisabhAvo'vi NANassa & // 132 // // 132 // // 1207 / / soiMdiyadAreNaM niyaniyavisaesu ceva juttAtti / pAvai atippasaMgo annaha pariyappaNe niyamA // 1208 // mottUNa iMdie ja pAibhaNANassa dIsatI vuddddii| AvaraNahAsao tA sayalatthapagariso(sao)amro // 1209 / / hoti ya pAtibhaNANaM asesarUvA SASSOCIAACAX % %A5 % For Private and Personal Use Only
Page #135
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dazazAstrayAMnA divatthuvisayaMpi / paccakkhAdadhigataraM taggayapajjAyagamagaM tu // 1210 // avisaMvAdi ya etaM sue imaM hohiitti hiyayaM me | kahai | nairAtmya dharma taiJciya navaraM taM jAyai avivarIAo ||121shaa uDiMti kei thovaM kei bahuM bahutaraM tahA anne / bhuMjanti ya Na ya esiM pagarisamo khaMDanaM sagrahaNA. savvavisato tu // 1212 / / NANassavi evaM ciya taratamajogevi diTTavisao tu | jujjai pagarisabhAvo vedhammAto idmjuttN||1213|| vItarAgatA || sarva sAmaNNavisasamvamiha vatthu mANasiddha tu / sAmantreNa ya savvaM pAyaM jANaMti samayaNNa // 1214 // kiMcI visesaovi ha sayalavi- sAvazyaM ca ||133||18sesaannmvgme tassa / sAmatthamaNumiNijjati paccakkheNaM prokkhNpi||1215|| NANasahAo jIvo AvaraNe asati sati ya Neyammi || | kaha Nu Na NAhI savvaM pagarisasAmatthajutto ya? // 1216 / / AvaraNAbhAvo'vi hu puvvuttavihIe~ Na pADebaMdho ya / desAivippagarisA sAmaNNaNovalaMbhAo // 1217 / / Naya sAmaNNeNavi gamaNabhoyaNaM savvavisayamiha dihuuN| tA kaha Nu viseseNaM hohI taM sambavisayaM tu 14 // 1218 / parimiyasAmattho cciya deho gamaNAdiyAsu kiriyAsu / tA juttaM ciya tAsiMNa pagariso savvavisaotti // 1219 / / Naya egajattasiddhaM (gamaNaM) ciya hoi bIyajattAmma | NANe va haMdi gamaNe tamhA aNudAharaNameyaM // 1220 / / jIvassavi sabbesu haMta visesesu asthi sAmatthaM / ahigamaNammi pamANaM kimetya ? NaNu NeyabhAvo tu // 1221 / / jalahijalapalapamANAdivisesA savva eva paccakkhA / kassai yattAto ghaDAdirUvAdidhamma vva / / 1222 // yattamappaojagamiha jogattAe ciTThatI jeNaM / jaha chedaNakiriyAe rukkhA No 4/ vidhurabhAvAto / / 1223 // vidhurattaM ca visesANa NANavisayattamicchiyavvaM tu / pAvei aNNahA cha?mANavabhicAradoso tu // 1224 // di Naya te'NumANagammA liMgAbhAvA Na saddagammA ya / visayAbhAvA vihipaDisahA visao jato tassa // 1225 // uvamAgammAvi Na te AlaMbaNajogavirahato tesiM / atthAvattIeNvi evameva te NAvagammati // 1226 // tamhA abhAvavisayA saMti ya babhicArimo 1331 For Private and Personal Use Only
Page #136
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dazazAstrayAM abhAvo bhe / bhAve aha kiM mANaM ? sAmaNNavivakkhabhAvo tu // 1227 // tA paccakkheNaM ciya te gammatitti icchiyavvAmaNaM / lavItarAgadharma 18 jassa ya te paccakkhA so savaNNutti eyapi // 1228 / / Naya te iMdiyajeNaM gammati tayaMti annameveha / evaM viruddhadoso Na hAiza saMgrahaNau. [8] bAdhAe~ bhAvAtA / / 1229 / / Na tu evamavassa ciya rukkhA chayakiriyAe~ visaotti / jogattA taMja sA bhaNitA iha patthivesa ta sAtA | // 1230 / / eteNaM ciya sati tAmma sabametAvadeva emAdI / paDisiddhaM daTThavvaM sabaparicchedasiddhIo / / 1231 / / jaM savaNANamo yAzvasiddhiH iha kevalanANaM Na desaNANehiM / tA jutto vabhicAro vottuM tassohimAdIhiM / / 1232 // savvavisayaM ca etaMti ettha pubbodigA tu | uvavattI / je sAmanavisese vihAya vatthaMtaraM tthi // 1233 / / te ya jahaNANagammA taha bhaNitaM tassa ya'NNarUvatte / no vatthuttaM tassa'ttaNicchao kaha Na evaM tu?|| 1234 / / jamhA paccakkheNeva savvarUvAdijANaNa juttaM / savvannunicchayo attaNo ya tamhA sapakkhA'yaM / / 1235 / / maMsAsuirasaNANe uvi tassa doso Na vijjatI ceva / jamaNiMdiyaM tayaM Na ya rAgAdIdAsahetutti / / 1236 // 3 Najjai ya tao taiyA ciMtiyasavvatthapagaDaNeNeva / vavahAraNayamateNaM susaMpadAo (yA) ya eNhipi // 1237 // cauvedovi hu evaM Najjai vavahAraNayamaeNeva / acauvvadehiM aha asthi so evamitarovi // 1238 / / aha NicchaeNavi imo Najjai anneNa tulNANeNa / | iyarammi (vi) tallamiNaM saMti ya bahave'ttha savvann // 1239 // eNhipi AgamAto kahaMci Nico ya so mao amhaM / Naya esa4 atthavAdo phala jato codaNAe u||1240|| bhaNiyaM ca saggakevalaphalatthiNA iha tavAdi kAyavvaM / saggo vva phalaM kevalamasesa-1 // 134|| I // 134 // davvAdivisayaM taM ||124shaa NicchiyamavivarIyaM jaNei jaM paccayaM jahA cakkhU / tA mANamAgamo so NAyavyo buddhimaMtehiM // 1242 / / eyassa ya pAmaNNaM sata eva kahaMci hoi daTThavaM / evaM ca tato sagge vva Nicchao tammi uvavaNNo // 1243 // siya suhapagarisa CACRORSCAM For Private and Personal Use Only
Page #137
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . dharma // 135 // dazazAkhA rUvo saggo taM cettha aNuhavapasiddhaM / Naya kevalaMti taM No doNhavi sAmantrasiddhIo // 1244 // Nahi jaM visiTThasAhaNasajjhA sarvajJasiddhau dIsaMti suhavisesAvi / sAmantreNa u dIsaha NANaMpi samANamevedaM / / 1245 // * nityAgama saMgrahaNI. nityAgamanirAsaH-egateNa u Nicco atiMdiyattho ya Agamo jesiM / rAgAdiavijjAe gahiA purisA ya savve'vi // 1246 / / tesimiha khaMDanaM. kiM pamANaM ? imassa vayaNassa eriso attho / Natu erisotti Nicchayavirahammi ya kaha pavittIvi? // 1247 // jo ceva logigANaM padANamattho sa eva tesipi / tA tadaNusArato cciya Najjai etthaMpi No mANaM // 1248 / / tullatthayAe~ kiMvA ime ANiccA tao ya Niccoti / savvagayaNiccavaNNA ya kAraNaM tuha duveNhaMpi // 1249 / / rayaNAdivisasakato aha tu viseso Na juttamayaMpi / savvagayAdijuyANa rayaNAdivisasavirahAo // 1250 // tIrai ya annahAvi hu kAuM rayaNAvi logigANaM va / vedavayaNANa taha saMThiyANa Na tu logigANaMpi // 1251 // tamhA kahaMci Nicco purisapaNIto ya Agamo jutto / vaNNANamatiMdiyasattijANago koi puriso ya // 1252 / / No vAbArAbhAvammi aNNahA khammi ceva uvaladdhI / pAvai vedassa sadA taheva atyApariNNANaM // 1253 // rAgAdimaM na yANati sayaM naya'NNAto tArisAo tu / vedatyaM Na taovi hu acetaNatteNa NAvagamo // 1254 // kiMca to saddo |vA havejja NANaM va tassa visayo vA ? / aNNA va koi ? NiccANicco so sadhapakvesu // 1255 / / No'vAvAre saddo subvai jaM teNa vaNNadayAI / teNa pariNAmitAI NiccANicco tao sa bhave // 1256 // NiyamA kassai dhammasa avagame kassaI ya uppAte / / hoi abhivatti No uNa egasahAvassa bhAvassa // 1957 // NANaM visao aNNo va koi saccAI ubhyruuvaaii| bhAvAto ciya R // 135 // ||micchA egaMteNeva so Nicco // 1258 // pAmannapi sato cciya vedassa Na saMgataM vigANAto / ko ettha sammavAI ko vA No ? For Private and Personal Use Only
Page #138
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsur Gyanmandir dazazAstrayAM hai Natthi iha mANaM // 1259 // egateNa sato cciya pAmanne jaM tato kuviNNANaM / tassa ciya pamANattaM pAvai jaha sammaNANassa hai sarvajJasiddhau IP // 1260 / / aha taM Na tao, itaraMpi Neva, vakkhANidosato taM ce / iyaraMpi kinna, guNato, evaM sati Nipphalo vedo // 1261 // nityAgama saMgrahaNI. uppanammivi NANe tatto taha sNsyaadibhaavaato| aNNato tesiM ciya Nivittio kaha sato ceva? // 1262 / / Naya haoNti saMsa-II khaDana. *yAdI dIvAdipagAsie ghaDAdimmi / NAte Na ya so kassai vivarIyapayAsaNaM kuNai // 1263 // kaMdoTTAdisu aha so pagAsatI rattayAdi vivarIyaM / taNNo tajjogAo tasseva tahApariNatIto // 1264 // ulugAdINaM diNagarakiraNA bhAsaMti jaha tamorUvA / vedatthovi hu evaM pAveNa Na samma kesiMci / / 1265 ||nnaate'vi saMsayAdI kahaM Nu jAyaMti ? te'vi pAvAto / tadabhAve tadabhAvA siddhaM parato'vi pAmantraM // 1266 // egateNa tu sata eva tammi sai sabaheva savvesi / kujjA pamANakajnaM sahAvabhedAdivirahAto 4 // 1267 // evaM ca gammaha jadA kahaMci NiccAto AgamAto so| saMpai tadA Na juttaM jaM curta puvapakkhammi // 1268 // anN|4 |ca gammai tao keNa pamANeNa evamAI u / itaretarAsao'vi hu phalabhUyatteNa no tassa // 1269 // suttassa atthavattA savvaNNU so & Pya tammi phlbhuuto| pAmaNNaM ca sato cciya imassa tA kaha Nu dosatti ? // 17 // paDisahage pamANe so'savaNNutti assa 4 ko attho / jati kiMciNNU NaNa kiM teNa Na NAyaMti vattavvaM? // 1271 / / aha jAgAdivihANaM micchArUveNa NicchiyaM ceva / 5 bhaNitA ya teNa hiMsAdIyA kugatIe hetutti // 1272 // savaNNuNo aha'NNo tassa viruddho va so asavaNNU / jatto aNNo jassa * // 13 // // 136 // ya tao viruddho sa savvaSNU // 1273 // vivarItaNNuvi Neso jamaNegato Na hoi vivarIyo / bAhagapamANavirahA bhavato'viya siddhameveyaM / / 1274 / / jati vi (ya) sa kutthiyaNNU NaragAdI ettha kutthiyA ceva / te jANati cciya tao evaMpi Na koI dosotti -31615 For Private and Personal Use Only
Page #139
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dhame I dazazAkhayAM // 1275 / / aha tu akiMciNNucciya evaM purisAdao kahaM tammi? | parigappiyapaDisehe abbhuvagamavAhaNaM NiyamA / / 1276 ||tthaasvejnysiddhaa | aha u abhAvotti tao tassava pagAsago ayaM saho / eyapi mANavirahA asaMgataM ceva NAtabbaM // 1277 // purisattaMpi asiddhalAnityAgama saMgrahaNI. vedAbhAvAto tammi bhagavaMte / AgAramittatullattaNevi mAyANarANaM va // 1278 // Na ya NANapagariseNaM purisAdINaMpi koiviza viroho / vayaNaM tu NANajuttassa ceva uvavaNNataragaM tu // 1279 // siya aha jo jo puriso so so No NANapagarisasameto / // 137 // diTThotti tANa juttaM adiTThaparigappaNaM kAuM // 1280 // assAvaNattajuttaM sattaM sabvesu ceva bhAvesu / divapi saddarUve avirohA aNNahA siddhaM // 1281 // evaM purisattaMpi hu jaivi Na viNNANapagarisasametaM / didvaM taha'vavirohA teNa sametaMpi saMbhavai // 1282 // vayaNapi Na rAgAdINameva kajjaMti tehiM rahitAvi / pagataM payaMpai jato koI majjhatthabhAveNa // 1283 // aha tu vivakkhAe~ viNA | Na jaMpaI koi sA ya icchatti / rAgo ya tatI tamhA vayaNaM rAgAdipuvaM tu / / 1284 / / suviNAdisu tIeN viNA jaMpati koI tahA vicitto ya / anammi jaMpiyavve. dIsai annaM ca japato / / 1285 // tatthavi ya atthi suhumA avaMtarAle ya kajjagammatti / didupariccAeNaM adidvaparikappaNA esA // 1286 ||nn ya parisuddhA esA rAgo'vi vadaMti samayasAraNNU / vihitANuTThANaparassa jaha tu | sajjhAyajhANesu // 1287 // maNapubbigA vivakkhA Na ya kevaliNo maNassa'bhAvAto / avi NANapubiga cciya ceTThA sA hoi ThANAyabvA // 1288 / / etto cciya sA satataM Na pavattati taha ya saMgatatthAvi / pattammi avajhaphalA parimiyarUvA ya sA hotima di|| 1289 / / rAgAdijoggatAjaNNamaha tu vayaNaM Na saMgatamidaMpi / tajjoggatA Na aNNaM jaNeti puvAvaraviroDo / / 1290 / / jaMpati // 137 // |ya bIyarAgo ya bhavovaggAhikammuNo udyaa| teNeva pagAreNaM vedijjati jaM tayaM kammaM // 1291 / / saMdidA ya vivakkhA vAvittI For Private and Personal Use Only
Page #140
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir C % 97-A-% dazazAstrayAM massa hetuNo jamhA / tamhA saMsayahetU eso khalu hoi NAyaco // 1292 siya tassevAbhAvA tato NivittINa Nicchito sopvi| * sarvajJasiddhau dhame kA tappaDisahagamANAbhAvA jaM so Na siddhotti / / 1293 // paccakSaNivittIe tassAbhAvo Na gammatI ceva / jaM sovaladilakkhaNapatto nityAgama saMgrahaNau. no hoi tumhANaM // 1294|| Na ya savvavisayAsiddhaM paccakkhaM tassa abbhuvagame ya / siddho cciya savaNNU paDiseho kaha Nu etassala khaDana. // 1295 // aNumANeNavi tadabhAvaNicchao Neva tIratI kAuM / tappaDibaddhaM liMga ja No paccakkhasaMsiddhaM // 1296 // gammati Na | yAgamAto tadabhAvo jaM tao Na tabisao / vihipaDisedhapahANo kajjAkajjesu so iTTho // 1297 // uvamANeNAvi tadabhAvanicchao va tIratI kAuM / tassarisagammi diDhe aNNammi pavattai tayaMpi // 1298 // diTTho suo va attho Nahi tadabhAvaM viNA na saMbhavati / atthAvatIvi tao Na gAhigA hoi etassa // 1299 // jo'viya pamANapaMcagaNivittirUvo mato abhAvotti / soviya jaNiruvakkho Na gamati tA NiyayaNeyaM tu / / 1300 // Na ya so tIrai gAuM akkhaM va Na ya'nahA kuNati kajaM / sattivirahA* | imIvaya (ava) bhAve so kahamabhAvotti ? // 1301 // so so ceva Na hoI puru (ri) sAdittA tu devadatto vva / evaM ca kA viruddho'vi hu lakkhaNato hoti esotti // 1302 // Na ya devadattanANaM paccakkhaM jeNa Nicchayo tammi / eso asavvaSNu cciya | daNAtaM'pi Na saMgataM teNaM / / 1303 ||nn ya kAyavayaNaceTThA guNadosaviNicchayammi liMga tu / jaM buddhipabvigA sA NaDammi vabhicA-14 *riNI diTThA // 1304 // siya takAlammi tao teNeva samaSNito tu bhAvaNaM / taNNo takAlammivi rUvagamAdIsu gahIto / / 1305||* // 138 // // 138 // savvannubhUmigapi hu naccaMti NaDA jato tato evaM / anbhuvagamammi pAvati savvaNNutaM'pi tesiM tu // 1306 / paDisahagaMpi mANaM | dAmANAbhAsaM tu daMsitaM evaM / tA aNivAriyapamaro siddho savaNNubhAvo'pi // 1307 / / vejjagajotisasatthaM atidiyatthesu saMgataMpi %A ACCACACANCERec A For Private and Personal Use Only
Page #141
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatirth.org Acharya Shri Kailassagarsuri Gyanmandir dazazAruyAM kahaM / jujjati ? atiMdiyatthaNNupurusavirahammi vattacvaM / / 1308 // buTTaparaMparato ciya aha taM AdIe~ NicchiA kaNa / / acANa upayoga dhama para . . paraMparA Nahi rUve muNai dohovi // 1309 / / na ya taM sayaM khe| mamesa atyo aceyaNataNato / puriseNa vivAcajjA esA tu|| vAdaH saMgrahaNI. matIvisaseNa // 1310 // Naya sAmaNNamatIe vivecituM tIratI tato paDhamaM / suvivecita siTe uNa tahA gahA hAtimAgAva // 1311 // aMdho'vi aNaMdhaNaM samma kahiyaM kahaci rUbaMpi / paDivajjittu pasAhai tahAvidhaM kaMpi vavahAraM // 1512 / / jassArasA // 139 // | dasAo so sukapaDo imo Naya imotti / evaM viNicchiyamatI dIsati loe vavaharaMto // 1313 // evaM imevi vijjAdigAha sammaNANipubbAto / ubadesato payaTTA pAraMparae Na tu viseso // 1314 / / savvaM tikAlajatna tIyAdisu kaha ya tassa pckkh| tesimabhAvAto ciya bhAve tItAdimo kiha Nu ? // 1315 // tesimabhAvo ta masA vattha jato davapajjavasahAva / bhadAbhadA yAra miho atthi ya taM vattamANevi // 1316 // sayalAtItAvatthAjaNNaM pAraMpareNa jamidANiM / esANa ya evaM ciya jaNaga khalu hAi NAtavvaM / / 1317 // tIe tIe sattAe~ pAvita jaM ca pAvihiti sA sA / taM taM tao viyANai AvaraNAbhAvatoM cava // 1218 / / pAvati tassAbhAvo malAbhAvAto ahava egataM / egaMtatotti evaM kaha Na addhAdibhedo'vi? // 1319 // evaM tAtANAgatarUvApa kahAca Attha dabbassa / Naya tItAdiabhAvo pajAyAvekkhato jutto // 1320 / / evaMruvaM sabbaM evaM ciya Ahai taA jmhaa| tA'tItAdisu samma uvavaNa tassa paJcakkhaM ||132shaatiie tIyatteNaM aNAgate teNa ceva rUveNaM / geNhai ja te dAANa gahaNAva Na tAsa tadabhAvo / / 1322 / / muNai ya ghaDammi didve piMDakapAlAdie ihaM ko'vi / paJcakkheNavi pAtibhaNANI tA saMbhavai eta // 122 // // 139 // aNNa tu asaMtasuvi suviNAdisu jaha phuDAbhametati / eto cciya paccakkhaM bhaNati taM vIyarAgassa / / 1324 // ta puNa visayAgAra | For Private and Personal Use Only
Page #142
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2 dazazAstrayAM hai so ya imasseva gahaNapariNAmo / Na tu biMbasaMkamAdI poggalarUvattato tassa // 1325 // biMbapaDicchAyA vA poggalajogaM viNA Na upayoga dharma, saMbhavati / abbhuvagame ya so cciya Avajai gahaNapariNAmo // 1326 // Na ya tassa Neyajogo chAyAhiMpi vippagarisAto / vAdaH saMgrahaNA. aNupabhitisu'bhAvAto NeyANaMtattao ceva / / 1327 ||nnaannss piMDabhAvo siddhANa ya jogasaMbhavAbhAvA / tesAvaraNapasaMgA sesapari | cchedavirahA ya // 1328 / / Na ya sadhagayaM evaM sattArUNa je aNaMto tu / dhammarahito alogo kaha gacchati to taya jhatti // 140 // 3 // 1329 // jaM ca iyamAtadhammo parimiyamANo ya so mato samae / Na ya addavyA tu guNA saMkamagA ceva jujjati // 1330 // tamhA savvaparicchedasattimantaM tu NAyajuttamiNaM / etto cciya NIsesa jANati uppttismymmi|| 1331 ||jh kassavi sayarAhaM jAyati WIpNctthikaayvinnnnaannN| evaM kevaliNovi hu asesavisayaMpi samaevi // 1332 / / evaM ciya sabbagatAvabhAsamiccAdi juJjati asesaM | caMdAdipabhANAte uvamAmattaM muNeyavvaM // 1333 // jamhA pahAvi dav poggalarUvatti caMdamAdANaM / Na ya bhinnAbhinnANaM evaM jutti samunvahati // 1334 // | upayogavAdaH-anne sAgAraM khalu savvagataMpi hu kahaci jaMpati / visayAdijogato ciya siyvaadsuditttthprmtthaa||1335|| keI bhaNati jugavaM jANati pAsati ya kevalI NiyamA / aNNe egaMtaritaM icchaMti sutovadeseNaM // 1336 // aNNe Na ceva vIsuM daMsaNamicchati WIjiNavariMdassa | jaM ciya kevalaNANaM taM ciya se daMsaNaM viti // 1337 / / jaM kevalAI sAdIapajabasitAI dovi bhaNitAI / to beti kei jugavaM jANati pAsati ya savvaNU / / 1338 / iharA''dINidhaNa micchAvaraNakkhaotti va jiNassa / itaretarAvaraNatA ahavA | IN // 140 // daNikAraNAvaraNaM // 1339 // taha ya asavaNNutaM asavvadarisittaNappasaMgo ya / egaMtarovayoge jiNassa dosA bahuvihA ya // 1340 / / X. + L For Private and Personal Use Only
Page #143
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dazazAsrayAM dharma saMgrahaNI. // 14 // bhaSNati bhinnamuhuttovayogakAle'vi to tiNANassa | micchA chAvaTThIsAgarovamAI khaovasamA // 1341 // aha Navi evaM to suNa kA upayoga | jaheba khINatarAio arahA / saMte'vi aMtarAyakkhayammi paMcappagArammi // 1342 // satataM Na deti labhati va muMjati ubabhuMjatI va 14 vAdaH savaNNU / kajammi dei labhati va muMjati va taheba ihaiMpi // 1343 / / ditassa labhaMtassa ya bhujaMtasma ya jiNassa esa guNo / khINatarAiyatte jaM se vigdhaM Na saMbhavati // 1344 // uvauttarasemeva ya gANammi va daMmaNammi va jiNassa / khINAvaraNaguNo'yaM 5 kasiNaM muNati pAsati vA // 1345 // pAsaMto'vi Na jANai jANaM Na pAsatI jati jinnido| evaM Na kadAcivi so sabvaSNU savvadarisI ya / / 1346 / / jugavamajANato'vi hu cauhiMviNANehiM jaha ucaunANI / bhaNNati taheva arahA savaNU savvadarisI ya| // 1347 / / tulle ubhayAvaraNakkhayammi purva samunbhavo kassa ? / duvihuvaogAbhAve jiNassa jugavanti codeti / / 1348 / / bhaNNati Na esa Niyamo jugavuppaNNeNa jugavameveha / hoyavyaM uvaogeNa ettha suNa tAva diTuMtaM / / 1349 // jaha jugavuppattIevi sutte sammatamatisutAdINaM / Nasthi jugavovaogo savvesu taheva kevaliNo // 1350 // bhaNitaM paNNattIe paNNavaNAdisu jaha jiNo bhagavaM / jaM jANatI Na pAsati taM aNurayaNappabhAdINaM // 1351 / / jaha kira khINAvaraNe desaNNANANa saMbhavo Na jiNe / ubhayAvaraNAtIte taha kevaladasaNassAvi // 1352 / / desaNNANovarame jaha kevalaNANasaMbhavA bhaNito / desaIsaNavigame taha kevaladasaNaM hotu // 1353 // aha desaNANadaMsaNavigame tava kevalaM mataM jANaM / Na mataM kevaladasaNamicchAmettaM NaNu tadevaM // 1354 // bhaSNati jahohiNANI jANati pAsati ya bhAsiyaM sutte / Naya NAma ohidasaNaNANegattaM taha imaMpi // 1355 // jaha pAsai taha pAsau pAsati so jeNa / dasaNaM taM se / jANati ya jeNa arahA taM se NANanti tavvaM // 1356 ||nnaannmmi daMsaNammi ya etto egayarayammi uvutto|| LALI For Private and Personal Use Only
Page #144
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dhame - - dazazAtyAta savvassa kevalissavi jugavaM do Natthi uvayogA / / 1357 / / upayogI egataro paNuvIsatima sate siNAtassa / bhaNitA viyaDattho / upayoga ciya chaTThadese viseseuM // 1358 / / kassa va NANumatamiNaM jiNassa jati hojja dovi uvayogA / YNaM Na hoMti doNNI jato vAdaH saMgrahaNI. NisiddhA sute bahuso // 1359 // dasaNaNANAI sAmanavisesagahaNarUvAI / teNa Na savaNNU so NAyA Na ya sambadarisIvi // 1360 / / samuditamubhayaM savvaM aNNatareNa Navi gheppati tayaM ca / bhedAbhedevi miho eso khalu hoi jAtotti // 1361 // sAmanna| miha kahaMci NeyaM abbhaMtakiyavisesaM / te'vi itareNa evaM ubhayapi Na jujaI iharA // 1362 // evaM ca ubhayarUbe siddhe savvammi vatthujAyammi / dasaNaNANAvi phuDaM siddhe ciya savvavisaetti // 1363 // ettha Nibisesa gaho bisasANa daMsaNaM hoti / savi-14 sesaM puNa NANaM tA sayalatthe tao do'vi // 1364 // samatAdhammavisiRs gheppati ja desaNeNa savvaM tu / Na tu visamatAe~ tA kaha 4 sayalatthamiNati vattavyaM // 1365 / / eva vivajjAseNa NANassavi asayalatthayA NeyA / ubhayagahaNe ya dohavi avisaso pAvatI, haNiyamA // 1366 // samaetaradhammANaM bhedAbhedammi Na khalu aNNoNNaM / Niravekkhameva gahaNaM iya sayalatthe tao do'vi // 1367 / / | jaM sAmaNNapahANaM gahaNa itarovasajjaNa ceva / atthassa desaNaM taM vivarIya hoi NANaM tu // 1368 // jIvasahAvAto cciya etaM evaM |tu hoi NAtavyaM / avisiTThammivi atthe jugavaM ciya ubhayarUve'vi // 1369 // aNNe sarva NeyaM jANati so jeNa teNa savvaSNU / * savvaM ca darisaNijjaM pAsai tA sambadarisitti / / 1370 ||nneyaa tu visesa cciya sAmaNNaM ceva darisaNijja tu / Na ya aNNaya-pate // 142 // ThANNANevi tassa No iTThasiddhitti // 1371 // savaNNuvihANammivi didveTThAbAdhitAto vayaNAto / savvaSNU hoi jiNo sesA savve asavvaSNU // 1372 / / evaM savvaNNutte siddhe No chinnamUladoso'vi / pAvati eva bhaNaMtassa ahigame tulladoso tu // 1373 // // 142 // KAACARERANAS C+% For Private and Personal Use Only
Page #145
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsur Gyanmandir R dazazAstrayAM / kahiMci pariggahito pataNuyakammehiM ettha ko doso ? / vedassavi NiccattaM savvesimasaMmataM caiva // 1374 // soUNa AgamatthaM siddhasukhaM dharma evaM samayANusArato sammaM / joejja sabuddhIe sesevi kucojjaparihAre // 1375 // bhavyAnusaMgrahaNI. cchedazra. siddhasukha-kAUNa imaM dhamma visuddhacittA gurUvaeseNaM / pArvati muNI airA sAsatasokha dhuvaM mokkhaM / / 1376 / / rAgAdINamabhAvA // 143 // | jammAdINaM asaMbhavAto ya / abdhAbAhAto khalu sAsayasokhaM tu siddhANaM / / 1377 // rAgo doso moho dosAbhissaMgamAdili gAti / atisaMkilesarUvA hetU ciya saMkilesassa / / 1378 / / eteha'bhibhUyANaM saMsArINaM kato suhaM kiMci? / jammajarAmaraNajalaM bhavajalahiM pariyaDaMtANaM // 1379 // rAgAdivirahato ja sokkha jIvassa taM jiNo muNati / Nahi saNNivAtagahio jANai tadabhAvajaM sAtaM // 1380 // daDammi jahA bIe Na hoti puNaraMkurassa uppattI / taha ceva kammabIe bhavaMkurassAvi paDikuTThA / / 1381 // zrI jammAbhAve Na jarA Na ya maraNaM Na ya bhayaM Na saMsAro / etesimabhAvAto kaha Na sokkhaM paraM tesiM? // 1382 / / abdhAvAdhAAmA cciya saliMdiyabhogavisayapajjate / umsugaviNivittIto saMsAramuha va saddheya // 1383 / / iyabhittarA NivittI sA puNa AvakahiyA muNeyavyA / bhAvA puNo'vi NeyaM egateNaM taI NiyamA // 1384 // iya aNubhavajuttihetUsaMgataM haMdi NidvitaTThANaM / atthi suhaM saddheya taha jiNacaMdAgamAtoya // 1385 / / Na ya sadhaNNUvi imaM uvamAbhAvA caeti parikahituM / Na ya tihuyaNevi sarisaM siddhasuhassAvaraM asthi / / 1386 / / etto cciya aNNehiM kaNNANAyaM imammi ahigAre / bhaNiyaM ghaDamANaMpi hu viNNeyaM taMpi leseNa // 1387 // kaNNANa daDhaM pItI aNabhiNNANa purusabhogasokkhassa / saMgAro paDhamamiNaM jAyamiha miho kahetavyaM // 1388 // pariNItA tatthekA 19. For Private and Personal Use Only
Page #146
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 14 // dazazAstrayAM hai vutthA ya kameNa bhattuNA saddhiM / puTThA itarIe tato bhaNeti No tIrae kAhiuM // 1389 / / ruTThA itarI UDhA ya kameNaM jANiUNa to hai siddhasukhaM dhame, 15 tIe / gatUNa sarya tuTThA japati NaNu taM taha cceva // 1390 // evaM siddhasuhassavi pagarisabhAvaM tato cciya muNei / aNubhavato / bhavyAnusagrahaNA. samma Na tu aNNo'vi apattatabbhAvo // 1391 // cchedazca. bhavyocchadAbhAvaH-dhuvabhAvo siddhANaM chammAsAdArao'vi gamaNaM ca / kAlo ya aparimANo ucchedo kaha Na bhabyANa? // 1392 // te'pi aparimANa cciya jamhA teNaM Na tesimucchedo / samayANa va tIteNa vocchejjijja'NNadhA te tu||1393|| tamhA'tIteNANAdiNA'vi tesiM jathA Na vocchedo / taha ceva'NAgateNavi aNatabhAvA muNeyabyo / 1394 // evamiha samAseNaM bhaNito dhammo sutANusAreNaM / AtANusaraNahetuM kesiMci tahovagArAya / / 1395 // kAUNa pagaraNamiNaM pattaM je kusalamiha mayA teNa / dukkhavirahAya bhavvA labhaMtu jiNadhammasaMbodhiM // 1396 // // iti yAkinImahattarAsUnuzrIharibhadrasUridabdhAdharma saMgrahaNiH // // 144 // For Private and Personal Use Only
Page #147
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsur Gyanmandir dezazAstrIya upadeza pade // 145 // ex atha upadezapadagranthaH kAmanuSyabhava 18| dulabhatA namiUNa mahAbhAgaM tiloganAhaM jiNaM mahAvIraM / loyAloyamiyaka siddha siddhovadesatthaM // 1 // vocchaM uvaesapae kaii ahaMmadinayAgamA taduvadesao suhume / bhAvatthasArajutte maMdamaivibohaNaTThAe // 2 // ladbhuNa mANusattaM kahaMci aidullahaM bhavasamudde / sammaM niujiyavvaM 4 kusalehi sayAvi dhammami // 3 // aidullahaM ca eyaM collagapamuhehi attha samayami / bhaNiyaM diDhatehiM ahamavi te saMpavakkhAmi // 4 // collaga 1 pAsaga 2 ghaNNe 3 jUe 4 rayaNe 5 ya sumiNa 6 cake 7 ya / camma 8 juge 9 paramANU 10 dasa diTuMtA maNuyalaMbhe // 5 // collatti bhoyaNaM baMbhadattaparivAra bhArahajaNami / sayameva puNo dulahaM jaha tattha tahettha maNuyatnaM // 6 // jogiyapAAsIcchayapADaramaNadINArapatti jayaMmi / jaha ceva jao dulaho dhIrassa taheva maNuyattaM // 7 // dhaNNetti bharahadhaNNe siddhatthagapatthakheva therIe / avigicaNa melaNao emeva Thio maNuyalAmo // 8 // jUyaMmi thera nivasuyarajja sahaTThAsayasi dAeNaM / etto jayAu ahio muhAi neo maNuyalAbho // 9 // rayaNeti bhinnapoyama tesi nAso samuhamajhami / aNNesaNaMmi bhaNiyaM tallAhasamaM khu maNuyatnaM / / 10 / / sumiNami caMdagilaNe maMDagarajjAI doNha vINaNao / nAe'NutAva suvaNe tallAhasamaM khu maNuyataM // 11 // cakeNavi kaNNAharaNa aphiDiyamacchigahacaka nAlAhe / annattha NaTTha tacchedaNovamo maNuyalaMbhotti // 12 // cammAvaNaddhadahamajjhachiDDaduli gIvacaMdapAsaNayA / aNNattha cuDDaNagavesaNovamo maNuyalaMbho u|| 13 // udahi juge pudhAvarasamilachiddappavesadiTuMtA / aNuvAyaM maNuyatnaM iha dulahaM bhavasamumi / // 14 // paramANu khaMbhapIsaNa suranaliyAmeru kheva diTuMtA / tamghaDaNevANucayA maNuyatnaM bhavasamudaMmi // 15 // evaM puNa evaM khalu / * ** For Private and Personal Use Only
Page #148
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dazazAkhAya ra aNNANapamAdadosao neyaM / jaM dIhA kAyaThiI bhaNiyA egidiyAiNaM // 16 // assaMkhosappiNisappiNIu egidiyANa u cauNheM / manuSyabhava upadeza pade tA ceva U arNatA vaNassaIe u bodhdhavvA // 17 // esA ya asai dosAsevaNao dhammabajjhacittANaM / tA dhamme jaiyavvaM samma sai vinayAgamo dhIrapurisehiM // 18 // sammattaM puNa itthaM suttaNusAraNa jA pavittI u / suttagahaNami tamhA pavattiyavvaM ihaM paDhamaM // 19 // devI dAhala // 146|| egatthebhappAsAya abhaya vaNagamaNaM / rukkhuvaladdhahivAsaNa baMtaratose supaasaao|| 20 // uu samavAe aMbaga akAla dohalaga pANa pattIe / vijjAharaNaM raNNA diTTho kovo'bhayANattI // 21 // coranirUvaNa iMdamaha loga niyaraMmi appaNA Thiao / corassa kae naTTiya bahakamAriM parikahiMsu // 22 // kAi kumArI paidevayatthamArAmakasamagaha mokkho / navapariNIyambhuvagamapaikahaNa visajjaNA | | gamaNaM // 23 / / teNagarakkhasadasaNa kahaNa muyaNameva mAlagAreNaM / akkhaya paJcAgaya dukaraMmi pucchAi niyabhAvo // 24 // isAlugAiNANaM lAcAraggaha puccha vija khnnaao| daMDo tadANA''saNa bhUmI paannss'prinnaamo|| 25 // raNNo kobo eyaM vitahaM abhaya viNauttama | pANassa / AsaNa bhUmI rAyA pariNAmo evamaNNattha // 26 // vihiNA guruvigaeNaM evaM ciya muttapariNatI hoi / iharA u muttagahaNa vivajjayaphalaM muNeyavvaM // 27 // samaNIyapi jarudaye dosaphalaM cava haMta siddhamiNa / evaM ciya muttapihu micchattajarodae NeyaM // 28 // | guruNAvi muttadANaM vihiNA joggANa ceva kAyacaM / suttANusArao khalu siddhAyariyA ihAharaNaM // 29 // caMpA dhaNa suMdari tAmalitti basuNaMda sngghsNbNdho| suMdariNaMde pItI samae paratIramAgamaNe // 30 // jANavipattI phalaga tIre udagatthi sIha vaannre| siriuraraNNo suMdari gaha rAge niccha kaha dharaNA // 3|| cittaviNoe vANaraNaTuMmI jAisaraNa saMvaraNaM / devaparicchA niya rUva kahaNa | maa||146|| RsraNNo u saMbohI / / 32 / / sAvatthI siddhaguru viuba dikkhA pariccha saamie| AlAvagA Nimitte adANa kovetarA deve ||3shaa| For Private and Personal Use Only
Page #149
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dazazAstrIya logapasaMsA savaNNusAsaNa erisaM sudiTThati / bohIbIyArAhaNa evaM savvattha viSNeyaM // 34 // AsannasiddhiyANa liMga suttANusAraobuddhidRSTA dAcava / uciyattaNe pavittI savvattha jiNami bahamANA // 35 // AyaparaparicAo ANAkoveNa iharahA nniymaa| evaM viciMtiyavvalantAnAsUcA samma aiNiuNabuddhIe // 36 // buddhijuyA khalu evaM tattaM bujhaMti Na uNa savvevi / tA tIi bheyaNAe vocchaM tabbuTTiheutti // 37 // AtpAtta| uppattiya veNaiyA kammaya taha pAriNAmiyA cava / buddhI caunvihA khalu niddiTThA samayakeUhiM / / 38 // puvvaM adimassuyamaveiyA vathA // 147 // takkhaNavisuddhagahiyatthA / avyAhayaphalajogA buddhI uppattiyA nAma / / 39 / bharahasila-paNiya-rukkhe-khaDga-paDa-saraDa-kAya-ucAre / gaya-ghayaNa-gola-khaMbhe, khuDDaga-maggi-tthi-pai-putte // 40 // bharahasila-miMDha-kukkuDa-tila-bAluga-hatthi-agaDa-caNasaMDe / pAyasaaiyA patte khADahilA paMca piyaro ya / / 41 / / mahusittha-bhuddiyaM-ke-NANae bhikkhu-ceDaga-nihANe / sikkhA ya atthasatthe icchA ya mahaM sayasahasse // 42 // bharanittharaNasamatthA tivaggasuttatthagahiyapeyAlA / ubhaologaphalavaI viNayasamutthA havai buddhI // 4 // Nimitte atthasatthe ya lehe gaNie ya kUba Ase y| gaddabha lakkhaNa gaThI agae gaNiyA ya rahie ya // 44 // sIA sADI dIhaM ca taNaM avasavvayaM ca kuMcassa / tibbodae ya goNe ghoDagapaDaNaM ca rukkhAo // 45 // uvaogadisArA kammapasaMgaparigholaNavisAlA / sAhukkAraphalabaI kammasamutthA havai buddhI // 46 // herANNae karisae koliya Dove ya mutti-ghaya-pavae / tuNNAya-baDDaI pUie ya 8 ghaDa cittakAre ya / / 47 // aNumANaheudiTuMtasAhiyA vayavivAgapariNAmA / hiyanisseyasaphalavaI buddhI pariNAmiyA nAma // 48 // abhae sevikumAre devI udiodao havai rAyA / sAhU ya zaMdisaNe dhaNadatte sAvaga-amacce // 49 // khamae amaJcaputte cANakke ceva thUlabhadde ya / nAsikasuMdarI NaMda bahara pariNAmiyA buddhI // 50 // calaNAhaNa AmaMDe maNI ya sappe ya khagga-dhUbhiMde / pariNAmiya-12 // 147 // For Private and Personal Use Only
Page #150
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir COLORCAC dazazAstrIya / buddhIe emAI hoMtudAharaNA // 51 // ujjeNi silAgAme choyara roh'nnnnmaauvsnnNmi| pitikovetara gohe-chaayaakhnnnnmbbhudo||52|| | buddhidRSTAupadeza pade pitisamamujjeNIgama Niggama pamhuTTha Nadi NiyattaNayA / saidiTu nayarilihaNaM rAyaNiseho NiyagharaMmi // 53 // pucchA sAhunA nimittaM maMti paricchA silAi maMDavae / AdaNNesuM pitibhuMja gamaNa khaNaNega thaMbho u // 54 // kahaNe cAlaNa saMbaddha bhAsago tasi le autpatti vathA // 148 // aNNahA NeyaM / mANusamettasmuciyaM tayapucchaNa puccha rohaNaM // 55 // tatto meDhaga pesaNamaNaNAhiyamahadbhamAseNaM / jabasavigasANa / dRSTAntAH hANA saMpADaNamo u eyassa / / 56 / / jujjhAvayabbo kukkuDotti paDikakkaDaM viNA ANA / AdarisagapaDibiMbappaogasaMpADaNA daNavaraM / / 57 // tillasamamANagahaNaM tilANa tatto ya esa Adeso / AdarisagamANeNaM gahaNA saMpADaNamimassa / / 58 // vAlugavarazahANattI adiTThapubyotti deha paDichaMdaM / kiM esa hoi katthai bhaNaha imaM jANaI devo // 59 // appAuhatthiappaNa pauttiaNiveyaNaM ca maraNassa / AhArAdinirohA pauttikahaNeNa paDibhedo // 60 // ANeha sagaM agaDaM udagaM miTThatimIi aannaae| AraNNagotti pesaha kUviyamAkaraNamittIe // 61 // gAmAvaravaNasaMDaM puvvaM kuNahatti sIyaya imaM tu / tatto'vareNa ThavaNaM teNa nivesaNa gAmassa // 62 // aggi sUraM ca viNA cAulakhIrehiM pAyasaM kuNaha / Adese saMpADaNamukkuruDumhAi eyassa // 63 // emAi rohagAo 5 imaMti nAUNa ANave rAyA / Agacchau so sigdhaM parivajaMto ime thANe // 64 // pakvadagaM diNarAI chAuNhe chattagaha phummgge||| jANa calaNe ya taha hANamaigalago aNNahA''gacche / / 65 // amavassAsaMdhIe saMjhAe cakamajjhabhUmIe / eDakagAi hAMgohali ca | kAUNa saMpatto / / 66 // puDhavI darisaNa viulaMjalIi ghettuM nariMdavaMdaNayA / AsaNadANAvasare caDupADho maNaharasaraNaM // 67 // // 148 // gaMdhabdhamuravasaddo mA suvbau tuha nariMda! bhavaNammi / cakammatavilAsiNikhalaMtapayaNeuravaNaM / / 68 // sakAraMti ya sovaNa viuddha K SON For Private and Personal Use Only
Page #151
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dazazAstrIya nivakaMbi puccha jaggAmi / kiM ciMtasi? aiyAliDivaTTayaM, sA kuto?, jalaNA // 69 / / evaM puNo'vi pucchA AsotthapattapucchANa kiM dIhaM / kiM tattamitthI, doNNivi pAyaM tullANi u havaMti // 70 // evaM puNo'vi pucchA khADahilAkiNhasukkarahANaM / kA bahugA kA upadeza pade kyA |tullA? pucchasarIrANamanne u / / 71 // carimAi kai piyA te?, ke?, paNa, ke?, raaydhnnycNddaalaa| sohagavicchuga jaNaNI pucchA dRSTAntAH evaMti kahaNA ya / / 72 // rAyA raivIeNaM dhaNao uuNhAya pujja phAseNaM / caMDAlarayaga daMsaNa viccuga marahassa bhakkhaNayA / / 73 / 4 // 14 // kAraNa pucchA rajjaM NAeNaM dANarosadaMDehiM / kavicchivaNAya tahA rAyAdINaM suto'sittI // 74 / sAhu pariggaha saMdhaNa kovo aNNoNasajjhapesaNayA / dhammovAyaNa sAhaNa buggaha Niva kiyagakovo u // 75 ||dhmmo me hAravio kAUNa'nnattaNo gao dino / kaha hoi majjha eso jaha tuhataNao u tasseva / / 76 // jIvaNadANe pesaNa tadaNNabuggahagahANa tesi tu / apputtaggaha goggahara nimittatitthaM tao dhADI / / 77 // vIsAsANaNa pucchA siTTha hiyaeNamappamatto u| taha dhammigo sapuNNo abhao paracittanANI 8 ya // 78 / / tuTTho rAyA savvesimuvari maMtINa ThAvio eso / paripAliyaM ca vihiNA taM buddhiguNeNa eeNaM / / 79 // paNie pabhUta lomasi bhakkhaNa jaya dAraNipphiDagamoe / cakkhaNa khaddhA vikaya bhuyaMga dAre aNippheDo // 80 // rukkhe phalapaDibaMdho vANaraehiM tu | leTTa phalakhevo / aNNe abhakkhaNijjA ime phalA paMthavahaNAo // 81 // khuDDaga maMti paricchA seNiya gama sumiNa seTTi gaMda'bhae / 3. muddA kUba taDaggaha chANuda jaNaNIpavesaNayA // 82 / / paDajuNNAdaMgohali vaccaya vavahAra siisolihnnaa| aNNe jAyA kattaNa tadatta d| saMdasaNA NANaM // 83 / / saraDa'higaraNe sannA vosira darivAhi daMsaNe vigamo / aNNe taccaNNigacellagANi pucchAi purisAdI // 84 // // 4 // kAge saMkhevaM ciya viNNAyaDa sahi UNa pavasAdI / aNNe ghariNi paricchA Nihi phuTTe rAya'NuNNAo / / 85 / / uccAra buDDha taruNI CANOAANG For Private and Personal Use Only
Page #152
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dazazAkhIya tadaNNalaggatti nAyamAhAre / patnaya puccha sakkali saNNAvosiraNa NANaM tu // 86 // gayatulaNA maMtiparikkhaNattha nAvAi udagarahAA S* upadeza pade pAhANabharaNa tulaNA evaM saMkhApariNANaM / / 87 // ghayaNe'NAmaya devI rAyA''ha Na eva gaMdha pAricchA / NAte hasaNA pucchaNa kaha rose / / vathA dRSTAntAH bAhuvAhaThitI / / 88 // golaga jaumaya Nake pavesaNaM daragamaNa dakkhami / tattasalAgA khoho sIlagagADhatti kaTTaNayA / / 89 / / khaMbhe 15 talAgamajjha tabbaMdhaNa tIrasaMThieNeva / khoTaga dIhA rajjU bhamADaNe bNdhnnpsiddhii||90 // khuDaga pAribAI jo je kuNaitti kAigA paumaM / aNNe u kAgaviTThApucchAe viNDamaggaNayA / / 91 // maggaMmi malakaMDAraajasvavAe kuDaMgi pasavatthaM / jAyaNa pesaNa ramaNa AgamahAse paDaggahaNaM / / 92 // itthI vaMtari sacitthi talla tIyAdi kahaNa vavahAre / hatthAvisae ThAvaNa gaha dIhAgarisaNe gANaM | // 93 // patiduga tullANa pariccha pesaNA varapiyassa AIo / iharA'saMbhava bhujjo samagagilANe asaMghayaNI / / 94 // putte saba18ttimAyA Dibhaga paimaraNa majjha es'nyo| kiriyA'bhAve bhAgA do pratto beha No mAyA // 95 / / mahasittha karubbhAmiya raya jAlI diDa kiNaNa patikahaNA / gamaNa adaMsaNa tahaThANa pAsaNA dahasIlatti / / 96 // muhiya puroha NAsAvalAva gaha maMti rnnnnpripucchaa| siTTe jUe muddAgahalAbha paricchiyappiNaNA // 97 / / aMke vaMciya pallaTTayami taha sIvaNA visaMbayaNaM / aNNe bhuyaMga chohiya aMkiya goceDigAmuyaNaM // 98 // NANe vaMciya pallaTTa NAsa kAleNa navara viSNANaM / anne nariMdadevayauTThANaM TaMkao jhatti // 99 // bhikkhumivi evaM ciya bhuyaMga tabbesa NAsa jAyaNayA / aNNe vAuDavasahI kharicI baraDAha uDDAho // 100 // caDaga nihANalAbha | bhaidiNa'gAra gahaNa'puSNatti / iyareNa leppavANara NimaMtaNA ceDa'puSNatti ||101sikkhaa ya dArapADhe bahulAha'varatta mAra sNvaae| // 150 // gomayapiMDa NadIe Thititti tatto avakamaNaM // 102 // atthe bAla dumAyA babahAre devi puttakAloti / aNNe u dhAuvAiya jogo | For Private and Personal Use Only
Page #153
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAzAsAya.KA. . || siddhIi nikNANaM // 103 // sattholagga paricchA adANa gama theva dANa gahaNaMti / aNNe u pakkhavAyA causattha visesaviNNANaM nayikyA upadaza pada // 104 / / icchAi mahaM raMDA pairiNa tammitta sAhu vavahAre / maMtiparicchA dobhAga tayaNu appassa gAhaNayA // 105 // sayasAhassI | dhutto apunvakhorammi logaDaMbhaNayA / tujjha piyA majhevaM tadaNNadhutteNa chalaNatti / / 106 // veNaiyAi nimitta siTThisuyA hatthi-11 dRSTAntAH // 151 // | paya visesotti / gumviNi dAhiNa putte therI tjjaaynnaannaadii||107|| ettheva atthasatthe kappaga gNddaaichedbhednnyaa| jakkha | pauttI kiccappaoya ahavA sarAvami // 108 // lehe livIvihANaM vaTTAkheDDaNamakkharAlihaNa / piDimi lihiyavAyaNamakkharabiMdAi suyaNANaM / / 109 // gaNie ya aMkanAso aNNe u suvaSNajAyaNaM daMDe / AyavvayaciMtA taha aNNe u hiyAyariya saMkhA // 11 // kUve sirAiNANaM tulle tatthavi siritthamAhaNaNaM / aSNe NihANasaMpatuvAyamo viMti evaM tu // 111 / / Ase rakkhiya dhUyA cammovala rukkha dhIra jAyaNayA / aNNe kumAragahaNe lakkhaNajuyagahaNamAiMsu / / 112 / / gaddabha taruNo rAyA tappiya buDDANa'daMsarNa kddge| piibhatta NayaNa vasaNe tisAi khara muyaNa sirasalilaM // 113 // lakkhaNa rAye devI haraNe sogami Alihe calaNA / uvariM Na diTTha jogo acchittA sAsaNe ceva // 114 // gaMThI muruMDagUDhaM suttaM samadaMDa mayaNavaTTho ya / pAlitta mayaNa gAlaNa laThThItara lAbusivvaNa| yA // 115 / / agae visakara javameta vejja sayaha hathivImaMsA / maMti paDivakkha agae diDhe pacchA pauttI u / / 116 // gaNiyA rahie ekaM sukosa saDDitti thUlabhaddaguNe / rahieNa aMbaluMbI siddhatthagaNaTTa dukkarayA // 117 // sItA sADI kajjaM dIhaM taNa hai||151|| gaccha kuMca paivANI / lehAyariyapaNAmaNa avahami tahA susissANaM / / 118 // Niyode posiya jAra khurakae ratti tisiya daga| hamaraNe / ujjhaNa NAviya pucchA jAe tayagoNasuvaladdho / / 111 / / goNe NettuddharaNaM ghoDaga jIhAi paDaNamo uvariM / maMdamaIvavahAre ra AAAAAAAX For Private and Personal Use Only
Page #154
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vanayikyA | di dRSTAntAH dazazAstrIya riutti maMtissa aNukaMpA // 120 / kammayabuddhIevihu heraNNiyamAtiyA tadanbhAsA / pagarisamuti tIse tatto yami vahusiddhI upadeza pdehaa||121|| heraNNio hiraNaM abbhAsAo Nisipi jANei / emeva karisagobihu bIyakkhevAti parisuddhaM // 122 / emeva koligo' | vihu puMjamANAi avigalaM muNai / Doe parivesaMto tullaM abbhAsao dei / / 123 // mottiyaukkheveNaM abbhAsA kolvaalpotnnyaa| // 152 // ghaDasagaDArUDhassavi ettocciya kUvage dhArA // 124 // pavae taraMDacAgA sammaM taraNaM nahammi vA eyaM / tuNNAe puNa tuNNaNamaNAyasadhi | durya ceva / / 125 // vaDA rahAidArugapamANaNANamahaveha dakkhataM / emeva'pUiyammivi mAsAidale muNeyavyaM / / 126 // ghaDakArapuDha| vimANaM taha sukkuttAraNaM ca sayarAhaM / cittakare evaM ciya vaNNAto viddhalihaNaM ca // 127 // pariNAmiyA ya abhae lohaggA sipa:NalAgirivaresu / pajjoyAjiya vajjaNa jAyaNayA moio appA // 128|| sedrI pavAsa bhajjA dhijjAiyasaMga kukkuDaga sAhU / siis| dAraga caDI hara rAyA samaNa mAjoNI // 129 / / kumare puMDari bhAitthirAga paimaraNaNAsa pabbajjA / khuDaga lakSaNa dikkhA bhaga gama gIya caubAhI // 130 // devI ya puSphacUlA juvalaga rAgammi naraya sura sumiNe / pucchA aNNiya bohI kevala bhattammi sijjhaNayA // 131 // udiodaya sirikatA parivAiya aNNarAya uvarohe / jaNamaNukaMpA deve sAharaNaM NiyaganayarIe // 132 // sAhU ya gaMdiseNe ohANAbhimuha rAyagiha vIre / tassaMteurapAsaNa saMvegA niccalaM caraNaM / / 133 ||dhnnytte suMsumitthI cilAirAgammi dhADi gahaNaM tu / NayaNe laggaNa mAraNa vasaNe tabbhakkhaNA caraNaM / / 134 // sAvaya vayaMsirAge saMkA Nevattha ciNha saMvege / parisuddhe takahaNaM viyaDaNamaIsaNapariNNA // 135 // taha yAmacce rAyA devI vasaNammi sggpddiyrnnaa| dhutte dANaM pesaNa calaNe muharammi ya vibhAsA // 136 / / khamae maMDaki thaMbhe virAhiyAhi Nisi rAyasuya maraNe / sIse rUvagarehA pucche suya dikkha caukhamagA // 137 / / ASSICAL // 152 // For Private and Personal Use Only
Page #155
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dazazAstrIya tayA amaccaputte kumAra mittisiva alImatti / khaDDetare paricchA gilANadANe maNA pauNo // 138 // cANake vaNagamaNaM moriyala buddhikAra|caMda taha theri rohaNayA / uvayAratthaggahaNaM dhaNasaMvaraNaM ca vineyaM / / 139 / / emeva thUlabhadde ukkaDarAgo sukosa pacchAo / vakkhevato upadeza pade / NAni baTu Na bhogA caraNaMpi ya ubhayalogahiyaM / / 140 // NAsekkasuMdarI NaMda bhAirisi bhANa bhakkha niggamaNaM / maMdara vANari vijjA acchara | parIkSA ca dhammami paDivattI // 141 // baharaMmi saMghamANaNa vAse uvaoga sesapuriyAe / kusumapurammi viuvvaNa rakkhiyasAmimi pesaNayaM // 153 // // 142 // pariNAmiyA ya mahilA Niddhasa dhijjAi logajANammi / ujjeNi devadattA joguvayAre'thapaDiyattI / / 143 / / calaNA| haNetti taruNetaresu pucchA hu taruNa tacchedo / iyare UsariUNaM Alocciya biMti pUjaMti // 144 / / AmaMDetti paricchA kAle kittimagaAmaleNaMti / pariNayajogAloyaNa lakkhaNaviraheNa taNNANaM // 145 // maNipanagavacchAo kUve jlvnnddiNbhtherkhaa| uttAraNa payaIe NANaM gahaNaM ca NItIe // 146 // sappatti caMDakosiga vIrAloga visadaMsa AsaraNaM / dADhAvisa obhoge bohI ArAhaNA sammaM // 147 // khagge sAvagaputte pamAya maya khagga sAhupAsaNayA / uggahabheyAloyaNa saMvohI kAlakaraNaM ca // 148 // thUbhiMde e kaM ciya kUlA paDiNIya khuDDa gurusAve / tAvasa mAgahi modaga gilANa rAgammi vesAlI // 149 / / AIsaddA sumatI aMdhalanivamaMtidra maggaNA savaNaM / AvaNaM verasse kannAmANAdi vaNiyasute // 150 / / maMDalasiddhI ranno samuddadevassa keNatI siTuM / sumatI NAma diya| varo pannotisaeNa aMdho ya // 151 // tassANayaNaM cAruyapakkhammi caDAvaNaM parikkhatthaM / pakkApaMthe borI nariMdacalaNammi paDiseho // 152 // na suhA esA vinAsiyammi taha ceva kaha tae NAyaM / paMthannAgahaNAo kimettha jANaMti nivatoso // 153 // dhUliki // 153 // lariyAmANaM gulapalaghayakarisasaMnirUvaNayA / devapasAdo bahumannaNatti thirapaNNaNANatthaM // 154 // TArAdhivAsa pesaNa sanbuttama tappari CiASSASURESHAS 67 For Private and Personal Use Only
Page #156
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 18bukiAra AA-% IN dazazAstrIya | kkha khararomo / No uttimotti NANe pasAyamANAdivuddhitti // 155 // kannArayaNe cavaM vayaNAdAranma soNichivaNaMti / dhIrattaNaupadeza pade o vesA suyaNANapasAyabuDDitti // 156 / / kaNaseiyaM palaM taha ghayassa cattAri ceva ya gulassa / vaNiyasuyaparimANA Na tAva kovolaNAni baTu jaNaNipucchA / / 157 // vesamaNe ahilAso uuNhAyAe u seTTipAsaNayA / saMbhogocciya aneNa tAva etto u saMsiTTho // 158 // | parIkSA ca // 154 // | pannavaNamappagAsaNa Na ettha dosotti kammabhAvAo / kusalotti teNa Thavito maMtI savvesimuvari tu // 159 // dUranihitaMpi nihiM | taNavAllisamotthayAe bhUmIe / NayaNehi apecchaMtA kusalA buddhIeN pecchaMti / / 160 // kayamettha pasaMgaNaM emAdi suNaMtagANa pAeNaM / bhavvANa NiuNabuddhI jAyati samvattha phalasArA // 161 // bhattIeN buddhimaMtANa tahaya bahumANao ya eesiM | apaosapasaMsAo | eyANavi kAraNaM jANa // 12 // kallANamittajogo eyANamimassa kammapariNAmo / aNaho tahabhavbattaM tassavi taha | purisakArajuyaM / / 163 / / kAlo sahAva niyaI puvakayaM purisakAraNagaMtA / micchattaM te ceva u samAsao haoNti sammattaM // 164 // savvammi ceva kajje esa kalAvo buhehiM niddiTTho / jaNagatteNa tao khalu paribhAvayavvao sammaM // 165 // ettocciya jANijjati | visao khalu divyapurisagArANaM / eyaM ca uvari vocchaM samAsato taMtanItIe // 166 // buddhijuo Aloyai dhammavANaM uvAhipari suddhaM / jomattamappaNo cciya aNubaMdhaM ceva jatteNa / / 167 / / bujjhati ya jahAvisayaM sammaM savvati etthudAharaNaM / vedajjhayaNaparicchA |baDDugadurga chAgaghAtammi // 168 / / veyarahassaparicchA jogacchAgatti tattha haMtavyo / jattha Na pAsati koI guruANA ettha jatitavvaM // 169 // egeNamappasAriyadese vAvAdito payattaNa / atreNa u paDiseho guruvayaNatthotti neva hto||170 // ADhavati sammameso tahA jahA lAghavaM na pAveti / pAveti ya gurugattaM rohiNivaNieNa didruto // 171 / / rAyagihe dhaNaseTThI dhaNavAlAI sutA u cattAri / %A5 / // 154 // For Private and Personal Use Only
Page #157
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 44 dazazAstrIya ujjhiya bhogavatI rakkhiyA ya taha rohiNI bahugA // 172 // vayapariNAma ciMtA giha samappemi tAsi pAricchA / bhoyaNa sayaNa- rohiNIupadaza padANimaMtaNa bhutte tabbaMdha paccakkhaM // 173 / / patteyaM appiNaNaM pAlijjaha maggiyA ya dejjAha / iya bhaNiumAyaraNaM paMcaNDaM sAlikaNa-4 dRSTAntaH | yANaM // 174 / paDhamAe ujjhiyA te bIyAe cholliyatti tatiyAe / baddhakaraMDIrakSaNa carimAe rohiyA vihiNA // 175 / / kAleNaM aajnyaa||155|| bahueNaM bhoyaNapuvaM taheva jAyaNayA / paDhamA'saraNa vilakkhA taha bitiyA tatiya appiNaNaM // 176 / / carigAe koMcigAo sAratAca khettAo tumha vayaNapAlaNayA / sA evaM ciya iharA sattiviNAsA Na sammati / / 177 // tabbaMdhUNabhihANaM tumbhe kallANasAhagA meti / kiM juttamettha majjhaM te Ahu tuma muNesitti // 178 // tatto ya kajjavujjhaNakoTTaNabhaMDAragihasamappaNayA / jAhAsaMkhamimIeM niyakajja sAhuvAo ya // 179 / / aNubaMdhaM ca nirubai pagiTThaphalasAhagaM imo ceva / etthaMpi vaNiyapucchiyajoisiyadugaM udAharaNa | // 18 // karakaTTa lAbhapucchA jotisiyadugammi duNha vaNiyANaM / vihipaDisahA lAho vatto kovo u iyarassa // 181 // mA rUsa dANatthi etthaM AgamaNaM satthaghAyanAsoti / tuTTa niveyaNamamhe sabbattha'NabaMdha sArati // 182 // dhammaTTANamahiMsA sAro esotti || ujjamati etto| savapariccAeNaM ego iha loganItIe // 183 / / anno u kA ahiMsA ? Agamao, so gurU u vihiNA u / 4 eyammi kuNIta jattaM louttaraNItito mAtamaM / / 184 // je ANAe caraNaM AhAkammAdiNAyato siddhaM / tA eyammi | payatto vinneo mokkhaheutti // 185 // ANAbAhAe jao suddhapi ya kammamAdi niddiDha / tadabAhAe u phuDa taMpi ya suddhati / / 155 / / esANA // 186 // taniravekkho niyamA pariNAmo'vihu asuddhao ceva / titthagare'vahumANA'saggaharUvo muNeyanvo // 187 / / galamacchabhavavimoyagavisannabhoINa jAriso eso / mohA suho'vi asuho tapphalao evameso'vi // 188 // jo maMdarAgadoso pari R For Private and Personal Use Only
Page #158
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatirth.org Acharya Shri Kailassagarsuri Gyarmandie dazazAstrIya gAmo suddhao tao hoti / mohammi ya pabalammi ya Na maMdayA hadi eesi // 189 // saMmohasatthayAe jahA'hio haMta rohiNIupadeza pade hA dukkhpiirnnaamo| ANAvajhasamAo eyArisao'vi vibeo // 190 // etto cciya avaNIyA kiriyAmettega je kilesA u / || dRSTAntaH AjJA| maMDukkacunakappA abehivi vaniyA NavaraM // 101 // sammakiriyAe je puNa te apuNabbhAvajogao ceva / ya'ggidaDDhataccunnatullamo sAratAca // 156 // | suvayaNaviNiogA // 192 // mAsatusAdIyANa u maggaNusArittao suho ceva / pariNAmo vibeo muhohasaNNANajogAo / / 193 // ruddo khalu saMsAro suddho dhammo tu osahamimassa / gurukulasaMvAse so nicchayao NAyamatteNaM // 104 // kuNati evamevaM tassANa sabahA alaMghato / egAgibhoyaNammivi tadakhaMDaNamo ihaM NAyaM / / 105 jaha / / ceva caMdauttassa vibbhamo savvahA Na cANakke / savvattha | taheva'ssavi eno ahigo suhagurummi // 196 // anatthavi vibeo nAbhogo ceva navarameyassa / na vivajjautti niyamA micchattAiNa'bhAvAto // 197 / / eso ya ettha garuoNANajjhavasAyasaMsayA evaM / jamhA asappavittI etto savvattha'NatthaphalA // 198 // maggaNusArI saddho patravaNijjo kiyAbaro ceva / gaNarAgI sakAraMbhasaMgao jo tamAha muNiM // 109 / / evaM ca asthi lakkhaNamimassa | nissesameva dhanassa / taha guruANAsaMpADaNaM ca gamaga iha liMgaM // 200 // sattIe jatitabvaM uciyapavitAe~ amahA doso / mahagiriajjamahatthI diTuMto kAlamAsajja // 201 // pADaliputti mahAgiri ajjamahatthI ya sevisubhRtI / vaidisa ujjeNIe jiya paDimA elagacchaM ca / / 202 // do thUlabhadasIsA jahoiyA Aimo ya iyaratti / ThabiuM gacche'tIo kappotti tamAsio kiriyaM // 156 // G // 203 // esaNasuddhAtijuo vasubhRtigihammi kAraNagaeNa / divo goyaravattI iyareNabbhuDio vihiNA // 204 / / V sahissa vimhao khalu tagguNakahaNAe~ taha ya bahumANo / ThitisavaNujhiyadhammaM pAyamaNAbhogasaddhAe / 205 / / uvaogaparitrANaM || ICICCARA For Private and Personal Use Only
Page #159
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir MORE mahAgirina vRttaM mUkavRtta na dazazAstrIyA kahaNA'vakkamaNa vaidisaM tatto / saMbhAsiUNa gamaNaM kAlahA elagacchati // 206 // micchatta saDDihAso paccakkhANammi taha sayaggaupadeza pohaNaM / vAraNa pavayaNadevayasajjhilagogAhimAbhoge // 207 // talaghAya acchipADaNa saDDhA ussagga deva uDDAho / elacchi bohi nagaraM tao ya ta elagacchati // 208 // tattha ya dasannakUDo gayaggapayago dasanarAyammi / vIreiDro bohaNa erAvayapayasujogaNa // 20 // detA pukkhariNIo paumA pattA ya aha pattaye / ekke karammapecchaNa nareMdasaMvega padhajjA / / 210 // eyammi putrakhette teNaM kAlo ko // 157|| suvihieNaM / tatto samAhilAbho anne u puNo'vi tallAmA // 211 / / jassa jahiM guNalAbho khette kmmodyaaiheuuo| tassa tayaM kila latitthaM tahAsahAvattao kaI // 212 // ArAhiUNa tahiyaM so kAlagato tahiM mahAsatto / vemANiemu matimaM uvavano iDvijuttesu HI // 213 / iyaro ujjeNIe jiyavaMdaNa vasahijAyaNA sAha / bhaddAgahammI jANasAlasthANaM NaliNigumme // 214 / / savaNamavaMtI sukumAla vimhaya saraNaM virAga gurukaNA / payAmi umsugo'haM karemi taha aNasaNaM sigdhaM // 215 / / jaNaNI pucchamaNicche mA hu lasayaMgahiyaliMgamo dANaM / kaMthAriMgiNi sivapella jAma jANUrupoTTa mao // 216 / / ahiyAsiUNa taggayacitto uvavanago tahiM so u| gaMdhodagAdi gurusAhaNaM ca bhaddAe~ vahuyANaM / / 217 / / gosammi tahiM gamaNaM mayakiriyA desaNA gurUNaM ca / pabbayaNaM NAvanA tIe dra puttotti AyataNaM // 218 / emAduciyakameNaM aNegasattANa caraNamAiINa / kAUNa tao'vi gato vihiNA kAleNa suraloyaM // 219 // duNhavi jaha jogattaM tahA pavittI aNegahA esA / bhaNiyA NiuNamatIe viyAriyabbA ya kusaleNaM / / 220 / / kappe'tIte takiriyajogayA phAsiyA mahAgiriNA / taha gacchapAlaNaNaM suhatthiNA ceva jatitavyaM / / 221 / / evaM uciyapavittI ANA ArAhaNA suparisuddhA / thevAvi hoti bIyaM paDipunAe tatIe u / / 222 / / saMthAraparAvataM abhiggahaM ceva cittarUvaM tu / etto u kusalabuddhI vihAra RAR BREAK // 157 // For Private and Personal Use Only
Page #160
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dazazAstrIya paDimAisu kareMti // 223 / / akae bIjakkheve jahA suvAse'vi na bhavatI ssN| taha dhammabIyavirahe Na sussamAevi tassassaM // 224 // mahAgiriupadeza pade ANAparataMtehiM tA bIjAdhANamettha kAyavyaM / dhammammi jahAsattI paramasuhaM icchamANehiM / / 225 / / subai ya teNaNAyaM etthaM bohAe~ lA vRttaM pattivigdhakaraM / taM ceva u kusalehiM bhAvayavvaM payatteNaM // 226 // kosaMbi soDisuya gADhapItI pAeNa tullaphalasiddhI / vIrosaraNe makavRttaM ca // 158 // savaNaM bohiabhAvesu ya viseso // 227 // hariso majjhatthattaM paropparaM cittajANaNA bheo / pucchA abohi nehe bahujogo'bIjago kaha Nu? // 228 // daMgiyaputtA goharaNa pacchakheDa NagaselaguhasAhU / dhammapasaMsapaosA bIyAcIyA duveNDaMpi / / 229 / / evaM kammovasamA saddhammagayaM uvAhiparisuddhaM / thevaM paNihANAdivi bIjaM tasseva aNahaMti / / 230 // evaM ca ettha NeyaM jahAkahiMci jAyammi eyammi / ihalogAdaNavekkhaM loguttarabhAvaruisAraM // 231 // pAyamaNakkheyamiNaM aNuhavagammaM tu suddhabhAvANaM / bhavaravayakati garuyaM |buhehi sayameva vineyaM / / 232 / / jaM davaliMgakiriyA'NatA tIyA bhavammi sagalAvi / savvesiM pAeNaM Na ya tattha'vi jAyayati 1 // 233 / / tA eyammi payatto oheNaM vIyarAyavayaNammi / bahumANo kAyayo dhIrehiM kayaM pasaMgeNa // 234 // veyAvaccaM na paDati aNubaMdhallaMti saharisaM eko / etto ettha payaTTati dhaNiyaM Niyasattiniravekkha // 235 // anno u kiM imaM bhannatitti vayaNa.o kaha va kAyavvaM / sattIeN taha payaTTati jaha sAhati bahugameyaM tu / / 236 // purisaM tasmukyAraM avayAraM va'ppaNo ya NAUNaM / kujjA veyAvaDiya ANaM kAuM nirAsaMso // 237 // ANAbahumANAo suddhAo iha phalaM visiTThati / Na tu kiriyAmettAo punvAyariyA |tahA cAhu // 238 // bhAvANAbahumANAo sattio sukiriyApavittAvi / niyameNaM ciya iharA Na tako suddhotti iTTA sA / / 23 / / 3 / / 158 / / bhaeIe u visiha suvanaghaDatullamiha phalaM navaraM / aNubaMdhajuyaM saMpunaheuo sammamavaseyaM // 240 // kiriyAmettaM tu ihaM jAyati EXAMMELAM For Private and Personal Use Only
Page #161
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dazazAsIyAhAladdhAdavekkhayAe'vi / gurulAghavAdisanANavajjiyaM pAyamiyaresiM // 241 // eto u niraNubaMdha mimmayaghaDasarisamo phalaM yaladravyAjJAyA kulaDAdiyadANAisu jahA tahA haMta eyaMpi // 242 // tamhA bhAvo suddho sabapayatteNa haMdi paraloe / kAyabbo buddhimayA ANovaga-1 svarUpa lAjogato NiccaM // 243 / / jo ANaM bahu bhannati so titthayaraM guruMca dhamma ca / sAheti ya hiyamatthaM etthaM bhImeNa didvanto // 244 // &bhAvAjJAyAM tagarAe ratisAro rAyA putto ya tassa bhImotti / sAhusagAsaM NIo dhammaM soUNa paDibuddho // 245 // paramuvayArI tAo imassa | kaMTakajvara // 159 // mohasamA sati appiyaM Na kAyavyaM / ghettUNa'bhiggahe to sAvagadhamma suhaM carati // 246 // vaNikana rAya rAge varaNaM No putta rajja na karemi / vinA tuha putta na pariNemI kAleNaM baMbhayAritti // 247 // dinAputto rAyA bhImo gihabaMbha sakkathuti ANA / devA''yallaga gaNiyA vAvajjati nikivA'dhammo // 248 // ANAbhAvaNajogA rAgAbhAvo imassa dhIrassa / vayabhaMsapAvavAvattirakkhaNe sukaruNAdhammo // 249 // AyArAmo jAo ANaM sariUNa vIyarAgANaM / iya dhammo sesANavi visae eyaM kareMtANaM // 250 // ane gayapiMDo dabmahattha-13 gANAto dambhadANeNaM / bhImaM piyAmahaM khalu pAeNevaM ciya kaheMti / / 251 / / evaM ca pArataMtaM ANAe No abhinnagaThINaM / parisoto5-18 | bhimuhANavi pAyamaNAbhogabhAvAo // 252 // gaThigasattA'puNabaMdhagAiyANapi dabbato ANA / navaramiha davvasaho bhaiyabyo samayaNItIe // 253 // ego appAhane kevalae ceva baTTatI entha / aMgAramaddago jaha dabAyario sayA'bhavbo // 254 // anno puNa jogatte citte Nayabhedao muNeyabbo / vemANiovavAutti davvadevo jahA sAhU // 255 // tatthAbhabvAdINaM gaMThigasattANamappahANatti / iyaresi joggatAe bhAvANAkAraNatteNa // 256 // liMgANa tIeN bhAvo na tadatthAloyaNaM Na gunnraago| No vimhao // 159 // daNa bhavabhayamiya vaccAso ya doNhaMpi // 257 // aMgAramaddago cciya AharaNaM tattha paDhamapakvammi / goviMdavAyago puNa bIe khalu CARRORSCOCCA% For Private and Personal Use Only
Page #162
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobabirth.org Acharya Shri Kailassagarsuri Gyanmandir dravyAjJAyA bhAvAjJAyAM kaMTakajvara mohasamA vighnAH dazazAstrIya hoti NAyavvo // 258 // bhAvANA puNa esA sammabiDissa hoti niyameNa / pasamAdiheubhAvA NivvANapasAhaNI ceva // 259 // upadeza pade da eyAe Alocai hiyAhiyAimatiniuNanItIe / kicce ya saMpayaTTati pAyaM kajaM ca sAheti // 26 // paDibaMdho'viya etthaM sohaNapaMthammi saMpayaTTassa / kaMTagajaramohasamo vinneo dhIrapurisehiM // 261 // jaha pAvaNijjaguNaNANato imo avagamammi etesiN| // 16 // tattheva saMpayaTTati taha eso siddhikajjammi // 262 // mehakumAro1 etthaM DahaNasuro2 ceva arihadatto 3 ya / AharaNA jahasaMkhaM vineyA samayanItIe // 263 // rAyagiha seNita dhAraNI ya gaya sumiNa dohalo mehe / abhaye devArAhaNa saMpattI puttajammo ya // 264 // mehakumAro nAma sAvaga saMvegao ya pabajjA / saMkuDa vasahI sejjA rAo pAdAdighaTTaNayA // 265 // kammodaya saMkeso gihi gorava tAva jAmi tahiM ciMtA / gose vIrAbhAsaNa saJcati na juttameyaM te // 266 // jamio u taiyajamme tamAsi hatthI sumeruphnaamaa| vuDDo vaNadavadaDDo saratitthe appasalilammi // 267 // gayabhitro viyaNAe sattadiNa mao puNo gajo jaao| meruppama jUhabaI vaNadava jAtIsara vibhAsA // 268 // vAse DilakaraNaM kAleNa vaNadave tahiM ThANaM | annANavi jIvANaM saMvaTTe pAyakaMDyaNaM / / 269 // taddese sasaThANe aNukaMpAe ya pAyasaMvaraNaM / taha bhavaparittakaraNaM maNuyAuya tatiyadiNapaDaNaM // 270 // etthaM jammo dhammo tammi mayaka| levare sigAlAI / taha sahaNAo ya guNo esotti gao ya saMvega // 271 // micchAdukkaDasuddhaM caraNaM kAuM taheva pandhajja | vija| ovavAu jammaMtarammi taha sijjhaNA ceva / / 272 // kaMTagakhalaNAtullo imassa esotti thevapaDibaMdho / tatto ya Abhavapi hugamaNaM ciya siddhimaggeNaM / / 273 // 1 // pADaliputta huyAsaNa jalaNasihA ceva jalaNa DahaNA ya / sohamma paliyapaNagaM AmalakappA yaNaTTatthe // 274 // saMghADagasajjhilagA kuTuMbagaM dhammaghosagurupAse / padhaiyaM kuNati tavaM pabvajaM ceva jahasatiM / / 275 / / jalaNaDahaNANa RECASEARS // 16 // For Private and Personal Use Only
Page #163
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dazazAstrAyaNavaraM rijubhAvo tattha paDhamago samma / bidio puNa mAyAvI kiriyAjutto u taha ceva // 276 // kiriyAe aisaMdhati itaraM mAyAe~ hai| mohapati upadeza pade taggayAe u / evaM pAyaM kAlo saMlahaNamA u sohamme / / 277 / / ambhitaraparisAe paNapaliyAU mahiDDiyA jAyA / Amalakapposa arhaddattaH raNe gaTTavihi vivajao tesiM // 278 / / evaM viucaissaM evaM ciya tattha hoti ekkassa / iyarassa u vivarIya jANagapucchA gaNaharassa // 16 // // 279 // bhagavaMta kahaNa mAyAdoso kiriyAgato u esotti / aNugAmio ya pAyaM evaM ciya kaivi bhavagahaNe // 280 // viva |rIyavigalakiriyAnibaMdhaNaM jaM imassa kammati / evaMvihakiriyAo u haMdi etaM taduppanaM // 281 / / tA kaiyavi bhavagahaNe sabala eyassa dhammaNuTThANaM / thevo'vi'sadabbhAso dukkheNamaveti kAleNa / / 282 // jarakhalaNAe sarisaM paDibaMdhamimassa Ahu samayaNNU / / | tatto bhAvArAhaNasaMjogA avigalaM gamaNa / / 283 / / 2elau jiyasattU putto avarAjio ya juvraayaa| vidio ya samarakeU kumArabhuttIeN ujeNI // 284 // paJcaMtaviggahajae AgacchaMtassa navari juvaranno / rAhAyariyasamIce dhammabhivattIeN NikkhamaNaM // 285 // tagarAvihAra ujeNIo tatthajarAhasAhUNaM / AgamaNaM paDivattI vihArapucchA uciyakAle // 286 // rAyapurohiyaputtA abhaddagA takao u uvsggo| seso u niruvasaggo tattha vihAro sati jaiNaM // 287 // avarAjiyassa ciMtA pamattayA bhAuNo mahAdosA / taha | ceva kumArANaM aNukaMpA atthi me sattI // 288 // gurupuccha gamaNa saMpatti paveso vaMdaNAdi uciyaThiI / sati kAluggAhaNamacchaNaM khu ahamattaladdhI u // 289 // ThavaNakulAdinidasaNa paDiNIyagihammi dhammalAbhotti / aMteuriyAsatraNamavaheri kumAragAgamaNaM // 290 // paDhamaM duvAraghaTTaNa vaMdaNa NaccAhi tattha so Aha / kaha? gIyavAieNaM bhaNaMti amhe imaM kuNimo // 291 // AraMbhavisamatAlaM akovakoveNa eva NaccAmi / kaDDaNa jayaNaniurdU, cittAlihiyavya sAdugamo // 292 // pIDaMtarAya na aDaNa pairike ciMta sohaNanimittaM / ACHCCC For Private and Personal Use Only
Page #164
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsuri Gyanmandie dazazAstrIya hohiti caraNati dhitIjogo sajjhAyakaraNaM tu // 293 // rAya kumArAveyaNa gurumUlAgamaNa khamasu avarAhaM / Aha gurU navi jANe mAhAta jAlA bandhe upadeza pade sAhUhi~ thabhiyA kumarA // 294 // pucchA Na keNai tato rAyA''ha na eyamantrahA bhaMte ! / AgaMtugammi saMkA sAhaNa rAyAgamaNa jANaM aheddattaH // 295 // vilito rAyaNusAsaNa micchAdukkaDa kumAra vinavaNaM / joeha te guNehiM icchAmI pucchaha tatetti // 296 // na caeti tattha | ||16||kaagmnnN muhajoyaNa kahaNa puccha sNvego| taha bIjabbhAsAo saMjoyaNa cariya nikkhamaNaM // 297 // rAyakamAre cintA, uvagArI suTTA amha bhagavati / iyarassavi esacciya, maNAgamavihimmi u paoso // 298 // apaDikkamaNaM kAlo devuvavAo udAramo bhogA / / cavaNa nimitte pucchA bohI te dullahA bhayavaM // 299 // kintu nimittaM thevaM na mahAvisayaM katA Nu lAbhatti / etthANaMtarajamme, ktto| | niyabhAtijIvAo // 30 // kahi so! kosaMbIe kinAmo? mayago u vitieNaM / paDhameNa'sogadatto kimeyamiti pubbabhavakahaNA | laa|| 301 // ettha u tAvasaseTThI, AraMbhajuo mao gihe kolo| saraNaM sUvArIe, Nihao majjArimannuhato // 302 // tatthoragA sUyArI bhaya saraNaM logaghAtito jAto / niyaputtasuo saraNaM mUyabdhaya kumara cauNANI // 303 // khettAbhoge gANaM, samao eyassa bohilAbhammi / AlociUNa sAhU saMghADagapesaNaM pADho // 304 // tAvasa! kimiNA mayabbaeNa paDivajja jANiuM dhammaM / mariUNa | sUyaroraga jAto puttassa puttotti // 305 // vimhaya baMdaNa pucchA guru jANati kattha so mahAbhAgo / ujjANe taggamaNaM baMdaNa& kahaNA ya saMbohI // 306 // tahavAsaNAto NAmaM NAvagayaM taM tato u mUotti / evaM vitiyaM NAmaM evaM eyassa vineyaM // 307 // // 162 // etto'vi kattha bohI ? ramme veyavasiddhakUDammi / kaha puNa? jAIsaraNA, taM katto ? kuMDalajuyAo // 308 // kosaMbAgama muyaga sAhaNa saMgAra gamaNa veyaDDe / kUDe kuMDalaThAvaNa sati phala ciMtArayaNadANaM // 309 // gamaNaM cavaNuppAo, aMbesu akAlaDohalA kisayA / BASAARAS For Private and Personal Use Only
Page #165
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dazazAstrIya // 163 // sAmyaM saMkA savvA u jiNe ciMtArayaNAo tassiddhI // 31 // niSphatti pasaba navakAra pIhago arahadattanAmati / cetiya sAhU NayaNaM, mohaskhaabhatti raDaNammi caukannA / / 311 / / sAhaNamappattiyaNaM mUyaga pavana devalogotti / ohipauMjaNa jANaNa gAda micchati saMkeso lanA jJAna | // 312 / / vAhivihANaM vejjA paccakkhANaMti veyaNA aggI / devassa sabara ghosaNa diTTho ruddo payatteNaM // 313 // majhapi esa | garbha matrI vAhI tA evamaDAmi jAvaNAheuM / esovi hu jati evaM tA pheDemitti paDivattI / / 314 // caccaramAdiTThANaM vAhIniggamaNadhveyaNA karmodyama pauNo / asamaya sAhu viudhaNamuvAyamo davyapavvajjA // 315 / / taccAga gihAgamaNevamAdi paDivatti taha puNo vAhI / vihANa sayaNa vejjassa pAsaNA seva paNNavaNA // 316 / / evaM puNo'vi navaraM mae samaM aDatu eva paDibanne / goNattagahaNa niggama sadAvi mattullamo kiriyA // 317 // gAmapalittaviunaNamummage jakkhapUya paDaNaM ca / kuMDagacAI sUyara kUve go jujamaduruccA // 318 // taNavijjhavaNAdasuMjapato kiM ca codito NiuNaM / No mANuso maNAgaM saMvege sAhiyaM savvaM / / 319 / / veyaDDanayaNa kUDe kuMDalajuyalammi bhAva saMbohI / padhajjA gurubhattI abhiggahArAhaNa suresuM / / 320 / / mohakkhalaNasamANo eso eyassa ettha pddibNdho| Neo to ugamaNaM samma ciya muttimaggeNa / / 321 // evaM NAUNa imaM parisuddhaM dhammIyamAhigicca / buddhipayA kAyayo jatto sati appama|tteNaM / / 322 / / parisuddhANAjogA pAeNaM Ayacitta juttANaM / airoiMpi hukammaNa phalai tahabhAvao ceva // 323 / / bAhimmi5 dIsai imaM liMgehiM aNAgayaM jayaMtANaM / parihAretarabhAvA tullanimittANavi viseso|| 324 // egammi bhoyaNe bhuMjiUNa jAe maNAgamajjiNNe / sai parihArAroggaM auNNahA vAhibhAvo u / / 325 // vavahArao NimittaM tullaM eso'vi ettha tattaMgaM / etto // 163 // pavittio khalu Nicchayanaya bhAvajogAo // 326 // evamihAhigayammivi parisudANA u kammuvakamaNaM / jujjai tabbhAvammi ya For Private and Personal Use Only
Page #166
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dazazAstrIya upadeza pade // 164 // sAmyaM CARRCESSASSAARCANER bhAvAroggaM tahAbhimayaM / / 327 / / eyamiha hoi viriyaM eso khalu ettha purisagArotti / eyaM taM duNNeyaM eso cciya NANavisao 8 mohaskha|vi / / 328 // AharaNaM puNa etthaM sadhaNayavisArao mahAmaMtI / mAriNivAraNakhAo NAmeNaM nANagambhotti / / 329 // besAlIlanA jJAna jiyasattU rAyA sacivo u NANagabbho se / mittAgama pucchA atthakatthANi kiM kassa ? / / 330 // maMtissa mAripaDaNaM kaiyA garbha maMtrI | karmodyama pakkhArautti tusiNIyA / save'vi maMtiNiggama kAle mittigAhavaNaM / / 331 / pairike pucchA kaha suyadosA paccao kusumiNotti / pUjA vAraNa saMvAya puttamAlocaNa Niroho / / 332 // maMjUsAe pakkhassa bhoyaNaM pANagaM ca tAlA ya / atthaM sAhara raNNo bhaNaNamANicche tayANayaNaM / / 333 / / deva iha sabbasAraM kimaNeNaM pakkhamega rakkhAve / dAraNNatAlasIsagamuddA adRTTa paahriyaa| // 334 // terasamammi ya diyahe raNNo dhRyAe veNichaotti / maMtisuyA kila phuTTa bhavaNe raNNo mahAkovo // 335 / / ghAeha tayaM, ahavA savvecciya Dahaha mattagA ee| kiMkaragama gaNhaNa bhaMDaNA ya pecchAmu devAtta // 336 / / diTThammi ettha joggaM tattaM jANAhi muddasaMvAo / ugghADaNe NirUvaNa churiyA veNI ya maMtisuo / / 337 / sajjhasa kimidaM devo jANa taha vimhao u sabbesi / tappuccha pUyaNA savvaNAsaNo veNichayAu / / 338 // etto u kila payaTTo etthAhaM jAva evamavatti / evamaciMtaM kammaM viriyapi ya buddhimaMtassa / / 330 / / aNiyayasahAvameyaM sovakamakammuNo sarUvaM tu / parisuddhANAjogo ettha khalu hoi saphalotti / / 340 / / etto u dovi tullA viNNeyA divapurisakAratti / iharA u NipphalattaM pAvai NiyameNa ekassa / / 341 // dAruyamAINamiNaM paDimAisu joggayAsamANattaM / paccakkhAdipasiddha vihAviyabvaM buhajaNeNaM !! 342 // na hi joge niyameNaM jAyai paDimAi Na ya ajogattaM / // 164 // tallakkhaNavirahAo paDimAtullo purisagAro // 343 // jai dAru ciya paDimaM akkhivai tao ya haMta NiyameNaM / pAvai samvattha imA For Private and Personal Use Only
Page #167
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upadeza pade // 165 // SCHOCKROACK | ahavA joggaM'pa'joggaMti // 344 // naya eva logaNII jamhA jogammi jogavavahAro / paDimANuppattIyavi AvigANeNaM Thio ettha hai| | karmodyamA // 345 // evaM jai kammaM ciya cittaM akkhibai purisagAraM tu / No dANAisu puNNAibheyamoujjhappa bhaeNa // 346 / / tArisayaM ciya | dRSTizuddhau aha taM suhANubaMdhi ajjhappakAritti / purisassa erisate taduvakkamaNAmma ko doso ? / / 347 / / ettha paraMparayAe kammaMpihu tAri-1 citrakaraH saMti vattavvaM / evaM purisaM ciya erisattamaNivAriyappasaraM // 348 // ubhayatahAbhAvo puNa etthaM NAyaNNasammao NavaraM / vavahArovi viSaya prati hu doNhavi iya pAhaNNAiniSphaNNo / / 349 // jamudaggaM theveNaM kammaM pariNamai iha payAseNa / taM daivaM vivarIyaM tu purisagAro muNe bhAsAdi yabyo // 350 // ahava'ppakammaheU vavasAo hoi purisagArotti bahukammaNimitto puNa anjhavasAo u daivotti // 351 / / NAyamiha puNNasAro vikamasAro ya doNi vaNiyasuyA / NihiparatIradhaNAgama taha suhiNo paDhamapakkhammi // 352 // dANuvabhAgaNihilAbhao daDhaM avigalA u ekassa / paratIrakilesAgamalAbhAo eva bIyassa // 353 / / rAyasavaNammi pucchA NiveyaNaM avitaha duviNhaMpi / daiveyarasaMjuttA pavAyaviNNAsaNA raNNA / / 354 / / egaNimaMtaNamavigalasAhaNajogo'kilesA ceva / bhogoviya eyassa u evaM ciya daivajogeNa / / / / 355 / / aNNassa vaccao khalu bhogammivi purisgaarbhaavaao| rAyasuyahAratuTTaNa ruyaNe tappoyaNAjoo / / 356 // pakkhaMtaraNAyaM puNa louttariya imaM muNeyavyaM / paDhamaMtacakabaTTI sagaNiyalacchedaNe payarDa / / 357 // kayamettha pasaMgeNaM suddhANAjogato sadA matimaM / baDeja dhammaThANe tassiyarapasAhagatteNaM / / 358 // tasseso u sahAbo jamiyaramaNubaMdhaI u niya- 4 // 165 // meNa / dIvovva kajjalaM suNihiutti kajjaMtarasamatthaM / / 359 // etto u diDisuddhI gaMbhIrA jogasaMgahesuti / bhaNiyA loiyadiTuMtao tahA puncamUrIhiM // 360 // sAeyammi mahabalo vimala pahA ceva citta parikamme / Nipphatti cha?mAse bhUmIkammassa karaNaM ca // 361 / / For Private and Personal Use Only
Page #168
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir CAA citrakaraH dazazAstrIya yApucchaNa raNNo kiM majhaM patthi deva! cittsbhaa| Adeso nimmavagA pahANacittagarabahumANo // 362 // aNNo'NNabhitti- karmodyamo upadeza pade tU | javaNiga kiriyA chammAsao u egeNa / NimmavaNaM aneNaM bhUmIkammaM suparisuddhaM // 363 // rAyApucchaNamego NimmaviyaM bIya bhUmi- dRSTizuddhA karaNammi / AhUsuga NivadaMsaNa citte toso uciyapUjA !! 364 / / javaNIvikkheveNaM tassaMkama ramma rAyapAsaNayA / kiM veyArasi Na hu deva ! saMkamo javaNigA jo u // 365 ||rnnnno vimhaya toso pucchA evaM tu cittavihi sammaM / bhAvaNa vaNNagasuddhI thirabuDDhI 81 viSaya prati // 166 // vivajjao iharA // 366 // sAhutti mahApUjA acchau tullAe cava kiriyAe / dhammaTThANavisuddhI emeva havei iTTaphalA // 367 // bhAsAdi ajjhappamUlabaddhaM itto'NuTThANamo sayaM viti / tucchamatullamaeNaM aNNe'vajjhappasatthaNNU // 368 // suddhANAjogAo ajjhappaM sati io samAloco / haMdi aNuDhANagao tato ya taM niyamato hoti / / 369 // eso u tahAbhabbattayAe~ saMjogato niogeNa / jAyati zabhinne gaThimmi annahA No jato bhaNiyaM / / 370 // vehapariNAmarahite Na guNAhANamiha hoti rayaNammi / jaha taha suttAhANaM na bhAvato'bhinnagaMThimmi // 371 // jA tammi te Na jogA bajjhA saMto'vi tattao Nee / taha davvasuttajogA pAyaM jIvANa viNNeyA | // 372 // visayapaDihAsamittaM bAlasseva'kkharayaNavisayaMti / vayaNA imesu NANaM savvattha'NNANamo NeyaM // 373 / / bhinne tu ito bhaNANaM jahakkharayaNesu taggayaM ceva / paDibaMdhammivi saddhAdibhAvato sammarUvaM tu // 374 / / jamiNaM asappavittIeN dabao saMgayaMpi | niyameNa / hoti phalaMgaM asuhANubaMdhavoccheyabhAvAo / / 375 // eso ya ettha pAvo mUlaM bhavapAyavassa vibeo / eyammi ya vocchinne | vocchinno ceva esoti // 376 // etto cciya eyammI jatto'tisaeNa sesagANaMpi / ettha duve sajjhilagA vANapatthA udAharaNaM // 166 // // 377 // aMgirasagAlavA vANapattha lahugasma jeTTha vaNagamaNaM / niggama kusAdiheuM tassiyara paDicchaNaM ceva // 378 / / kAlAti 4ASERCARECH RE For Private and Personal Use Only
Page #169
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sullaka dazazAstrIya kama bhukkhA dADimagaha Agamo u itarassa / vaMdaNa pAsaNa pucchA etto pacchitti No vaMde // 379 // deha imaM gaccha nivaM maggAhi & azubhAnu upadaza padAsadUra pAdalevotti / gamaNaM nivamaggaNa dhampasasthi ccheo u hatthANaM / / 380 // tatto AgamaciNNavvatosi baMdaNa NatIe NhANaM tu | bandhaH | hatthullujjhaNa sAhaNa pANAyAme tahA bhAvo // 381 / / pucchA kiM No paDhamaM asuddhito taM vatitti gurudoso / kiriyApatthAharaNA Na // 16 // | annahA'veti aNubaMdho // 382 / / ruddo ya imo etthaM caiyabbo dhammamaggajuttehiM / eyammi aparicatte dhammovi hu sabalajo hoti |saMkAzAdi // 383 / / louttaraMpi etthaM nidarisarNa pattadasaNAIvi / asuhANubaMdhato khalu aNaMtasaMsAriyA bahave / / 384 // caudasapuvagharANaM | dRSTAntAH apamattANaMpi aMtaraM samae / bhaNiyamaNato kAlo so puNa uvavajjae evaM // 385 / / gaMThIoM Araovihu asaI baMdhA Na aNNahA hoi| tA eso'vi hu evaM Neo asuhANubaMdhoti // 386 / / naNu suddhANAjogo Asi ciya pattadaMsaNAINa / tesimamuhANubaMdho NAva| gao kaha Nu etto u ? // 387 // eyApagamaNimittaM kaI va eso u haMta kesiMci / eyaM miho viruddhaM paDihAsai jujjae kaha Nu ? // 388 / / bhaNNai jahosahaM khalu jatteNa sayA vihANao jutaM / taha vocchidai vAhiM Na aNNahA evameso'vi / / 389 / / etto u | appamAo bhaNio sambattha bhayavayA evaM / iharA Na sammajogo tassAhaya sovi lUho (laddhA)tti // 390 // avayAraviyArammI aNudrabhUe jaM puNo tadabbhAso / hoi ahilasiyaheU sadosahaM jaha taheso'vi // 391 // paDibaMdhavicArammi ya nidaMsio ceva esa | atthotti / osahaNAeNa puNo eso cciya hoi viSNeo / / 392 // etto uio vIrA kahiMci khalievi avagame tassa / taha IT // 167|| | eyajogau cciya haMdi sakajje payadisu // 393 / / sAhupadosI khuddo 1 cetiyadayovaogi saMkAso 2 / sIyalavihAridevo 3 emAI etthudAharaNA / / 394 // ruddo sikkhavaNAe sAhupaosI visammi sAdebvaM / Alugahatthe sAhaNa devaya kahaNAe~ nicchUDho / / 395 // RECACACACACAX For Private and Personal Use Only
Page #170
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dazazAstrIya 4 // | ubhikkhamaNaM vAhI maraNaM naragesu sattasuvavAto / kucchiyatiriehito tahA tahA dukkhapaurehiM / / 396 // egidiesu pAyaM kAyaThitI azubhAnu upadeza pada | taha tato u ubaTTe / savvassa ceva peso ThANesu imesu uvavanno // 397 // cabbarapuliMdacaMDAlacammagararayagadAsabhiyagesu / cunnaure bandhaH seTThisuo etto takkammaniTThavaNaM // 398 // titthayara joga pucchA kahaNe saMbohi kimiha pacchittaM ? | tabbahumANo paMcasayavaMdaNAbhigaho mullaka viNae / / 399 // kahavi asaMpattIe abhuMja chammAsa kAla baMbhasuro / titthayara bhatti cavaNaM caMpAe caMdarAya suo // 400 ||baal saMkAzAdi // 168 // INssa sAhudaMsaNa pItI saraNamadhitI ya tabirahe / piya sAha nAma baDaNa pavajjAbhiggaharagahaNaM // 401 / / parivAlaNa ArAhaNa sukkAi | dRSTAntAH jahakameNa uvavAo / savvatthAgama pavajjasevaNA siddhigamaNaMti ||402||shaa saMkAsa gadhilAvai sakavayArammi cetie kahavi / ceti-IN yadavvuvaogo pamAyao maraNa saMsAro // 403 // tAhAchuhAbhibhUo saMkhejje hiMDiUga bhavagahaNe / ghAyaNa vAhaNa cunnaNa viyANao pAviuM bahuso // 404 // dAriddakuluppattiM dariddabhAvaM ca pAviuM bhuso| bahujaNadhikkAraM taha maNuesuvi garahaNijjaM tu // 405 / / | tagarAe ibbhasuo jAo takkammasemayAe u / dAriddamasaMpattI puNo puNo cittanibbeo / / 406 // kevalijoge pucchA kahaNe cohI taheva saMvego / kiM etthamuciyamihi cejhyadabvassa buDDitti // 407 / / gAsacchAdaNamettaM mottuM jaM kiMci majjha taM savvaM / cetiyadacha NeyaM abhiggaho jAvajIvaMti // 408 // suhabhAvapavittIo saMpattIbhiggahammi nicclyaa| cetIharakArAvaNa tattha sayA bhogprisuddhii|| 409 // niTThIvaNAikagNaM asakahA aNuciyAsaNAdI ya / AyataNammi abhogo etthaM devA uyAharaNaM // 410 // devahara yammi devA visayavisavimohiyAvi na kayAi / accharasAhipi samaM hAsakheDAibi karati / / 411 // iya so mahANubhAvo sabbatthavi / saavihi bhAvacAgeNa / cariuM visudhama akkhaliyArAhago jAo / / 412 // enocciya bhaNiyamiNaM puvAyariehiM ettha batthAmma // 168 / / -CCCANAR For Private and Personal Use Only
Page #171
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsur Gyanmandir dazazAstrAya annayavatiregagayaM parisuddhaM suddhabhAvehiM // 413 / / ceiyadavvaM sAhAraNaM ca jo dahati mohiymtiio| dhammaM ca so na yANati ahavA caityadravya upadeza pade 5 baddhAuo puci // 414 // ceDayadabaviNAse taddabaviNAsaNe duvihbhee| sAhU uvekkhamANo aNaMtasaMsArio bhaNio / / 415 // zarakSAvRddhi | joggaM atIyabhAvaM mUluttarabhAvao ahava kaI / jANAhi duvihameyaM sapakkhaparapakkhamAiM ca / / 416 // jiNapavayaNabuDkiraM pabhAvagaM bhakSaNaphalaM, kaadhkaalaa||16|| NANadaMsaNaguNANa / rakkhaMto jiNadavvaM parittasaMsArio hoi / 417 // jiNapavayaNavuDkiraM pabhAvagaM NANadasaNaguNANaM / vaDDato jiNa hA kAlI davvaM titthagarattaM lahai jIvo // 418 / / ceiyakulagaNasaMgha uvayAraM kuNai jo aNAsaMsI / patteyabuddha gaNahara titthayaro vA tao hoi ajJAnesada| // 419 / / pariNAmaviseseNaM etto annayarabhAvamahigamma / suramaNuyAsuramahio sijjhati jIvo dhuyakileso ||420||2devo nAma- savAdi NagAro kammagurU sIyalo bihAreNaM / nibaMdhasoti mariuM bhamio saMsArakatAre // 421 / / sIyalavihArao khalu bhagavaMtAsAyaNA |NiogeNaM / tatto bhavo aNato kilesabahalo jao bhaNiyaM // 422 // titthayara pavayaNa surya AyariyaM gaNaharaM mahiDIyaM / AsAyaMtA bahuso aNaMtasaMsArio hoti // 423 / so tAmma tadhivAgA hINo duhio ya pesaNayakArI / vihalakiriyAibhAvo pAyaM hottUNa maMdamatI / / 424 // khaviUNa tayaM kammaM jAo kosaMvi mAhaNasuotti | vijjAmatto guruo ciMtA osaraNa nikkhamaNaM // 425 // loyAvanA pucchA nimitta kahaNammi paramasaMvego / sabvatthujjayajogo sakathutI devahatthiriyA // 426 // mUiMgaliyArakkha | Nagayacitto itthiNA samukkhitto / micchAdukaDasaMvegabuDio yatidagakkhavaNaM // 42 // vemANiya suha mANusa suddhAcAraparipA- 4 // 16 // laNANirao / sattaTThajammamajjhe cakkI hoUNa saMsiddho // 428 // anevi mahAsattA atiyArajuyAvi tapphalaM bhottuM / saMsuddhamagmanirayA kAleNamaNaMtagA siddhA // 429 // evaM omahaNAyaM bhAveabbaM niunnbuddhiie| asamapasamayapogA vihi sai parivAlaNAo] ACCACACACAK For Private and Personal Use Only
Page #172
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dazazAstrIya 81 y||430|| haoNti akAlapayogo nirasthago taha'vagAraparao ya / haMdi hu sadosahassavi niyamA loge'vi siddhapiNaM / / 431 // caityadravya upadeza pade ghaNamicchatto kAlo etya akAlo u hoti nAyabyo / kAlo ya apuNabaMdhagapabhitI dhIrehiM niddiTTho // 432 / / nicchayao pu Na eso vinneo gaMThibheyakAlo u| eyammI vihisativAlaNAhi AroggameyAo / / 433 // iharAvi haMdi eyammi esa Arogga |sAhago ceva / poggalapAriyaTTaddhaM jamUNameyammi saMsAro // 434 / / eyammi eyajogeNa vivajjayameti pAyaso jIvo / smuvsthiy||17|| dhamekAlAkallANo Na hu tabivarIyago hoti / / 435 // na paraloo na jiNA Na dhammamo gaMDapIla sIlaM tu / natthaDamiyA ya tahA emAdi P kAlo na mannaI eso|| 436 // dosAvekkhA ce samma kAlo sadosahagao'vi / kusalehiM muNeyavo sai vejjagasatthanIIe // 437 / / ajJAnesadakaha Nu akAlapaoge etto gevejjagAisuhasuddhI ? / NaNu sAhigaosahajogasokkhatullA muNeyabvA / / 438 // kuNai jaha saNNi sattvAdi vAe sadosahaM jogasokkhamettaM tu / taha eyaM viSNeyaM aNorapArammi saMsAre // 439 // Na ya tattao tayaMpi hu sokkhaM micchattamohiyamaissa / jaha rohavAhigahiyassa osahAovi tabbhAve // 440 // jaha cevohayaNayaNo sammaM rUvaM Na pAsaI puriso / taha | ceva micchadiTThI viulaM sokkhaM na pAvei / / 441 / / asadabhiNivesavaM so Niogao tA Na tattao bhogo| samvattha taduvaghAyA visaghAriyabhogatullotti // 442 / / katthai Na NANameyassa bhAvao tammi asai bhogovi / aMdhalayabhogatullo puvAyariyA tahA cAhu // 443 // sadasadavisesaNAo bhavaheujahicchiovalaMbhAo / NANaphalAbhAvAo micchadihissa annANaM // 444 // egaMtaNiccavAe aNiccavAe sadasadaviseso / piMDo ghaDotti purisAdalo devotti NAtAto // 445 // bhavaheu NANameyassa pAyaso'| sappavittibhAraNaM / taha tadaNubaMdhao ciya tattetaraNiMdaNAdIto || 446 / / ummattasma va Neto tassuvalaMbho jahiccharuvotti | // 170 / / CARE For Private and Personal Use Only
Page #173
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dasazAsImA micchodayao to cciya bhaNiyamiNaM bhAvagaharUvaM // 447 // NANassa phalaM viratI pAve punammi taha pavittIo | jogattAdi anubandhe aNugayA bhAveNa Na sA ao'NNANaM // 448 // evamatiANauNabuddhIeN bhAviuM appaNo hiyaTThAe / sammaM payaTTiyavvaM ANAjogeNa | jIrNazreSTI samvattha // 449 // NAUNa attadosa vIriyajogaM ca khetta kAlo ya / tappaccaNIyabhUe giNhejjAbhiggahavisese // 450 // pAlija abhigrahe ya parisuddhe ANANa ceva sati payatteNaM / bajjhAsaMpattIyavi ettha tahA nijjarA viulA / / 451 // tassaMpAyaNabhAvo abbocchinno* yamunAvakra: // 17 // AjJA jao havAti evaM / tattoya nijjarA iha kiriyAyavi haMdi vineyA / / 452 // AharaNaM seTThidurga jiNidapAraNagadANadANesu / vihi prAbalyaM | bhattibhAva'bhAvA movastraMga tattha vihibhattI // 453 // vesAli vAsaThANaM samare jiNa paDima settttipaasnnyaa| atibhatti pAraNadiNe maNoraho annahiM pavise // 454 / / jA tattha dANadhArA loe kayapunnagotti ya pasaMsA / kavAlaAgama pucchaNa ko punnA? junnasahitti ||455|| ettha humagAraho ciya abhiggahI hoti navara vinneo / jadi pavisati to bhikkhaM demi ahaM assa ciMtaNao ||456 / / paJcaggakayapi tahA pAvaM khayame'bhiggahA samma / aNubaMdho ya suho khalu jAyaha jauNo iMha nAya / / 457 / / muharAe jauNarAyA jau-| NAvaMke ya ddNddmnngaaro| vahaNaM ca kAlakaraNaM sakAgamaNaM ca pabajjA / / 458 / / jauNAvaMke jauNAe~ koppare tattha prmgunnjutto|| | AyAveti mahappA daMDo nAmeNa sAhutti // 459 // kAleNa rAyaNiggama pAsaNayA akusalodayA kovo / khaggeNa sIsachindaNa aNNe u phaleNa tADaNayA // 460 // sesANa ledukheve rAsI ahiyAsaNAe~ NANatti / aMtagaDakevalittaM iMdAgama pUyaNA ceva / / 461 / / daTTaNa rAyalajjA saMvegA appvhpriinnaamo| iMdanivAraNa samma kuNa pAyacchittamo ettha // 462 // sAhusamI gamaNaM savaNaM taha ceva | // 17 // pAyachittANaM / kiM ettha pAyacchittaM ? suddhaM caraNaMti pavvajjA / / 463 // pacchAyAvAisayA abhiggaho sumariyammi no bhuMje | dara AKASX For Private and Personal Use Only
Page #174
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir D dazazAstrIya bhutte cevaM ciya divasammi na teNa kila bhuttaM // 464 // ArAhaNa kAla gao suremu vemANiesu uvavaNNo / evaM abhiggaho iha kallA-13 anubandhe upadeza pade dANaNibandhaNaM Neo / / 465 // jai evaM risighAe'vi haMta ArAhaNA imassesA / kaha khuDDayAiyANaM dosalavANaMtasaMsAro? / / 466 // jINazreSTI | bhaNNai appaDiyAro dosalavo tesi Na puNa iyarassa / kayapaDiyAro ya imo Na phalai visametthamAharaNaM / / 467 // mArai visleso'||172|| vi hu akayapaDiyAramo Na u bahuMpi / kayapaDiyAraM taM ciya siddhamiNaM haMta loe'vi // 468 // maMtAgayarayaNANaM samma pogo yamunAvakra: | visammi paDiyAro / ANesaNijja'bhiggaharUvA ete u dosavise // 469 // ee pauMjiUNaM sammaM nijjarai aibahUyaMpi / dosavisa AjJA prAbalyaM | mappamatto sAhU iyarovva buddhijuo // 470 // kammaM joganimittaM bajjhai baMdhahitI ksaayvsaa| suhajoyammI akasAyabhAvao'bei | taM khippaM // 471 / / garuo ya ihaM bhAvo Neo sahagArigaruyabhAveNa / titthagarANA NiyamA etthaM sahagAriNI jeNa // 472 // | doso u kammajo cciya tA tuccho so imaM tu ahigicca / leso'vi aggiNo Dahai haMdi payaraMpi hu taNANaM // 473 / / aNukUlapavaNajogA Natu tavirahammi siddhameyaM tu / bhAvo u ihaM aggI ANA pavaNo jahA bhaNio // 474 // sA puNa mahANubhAvA tahaviyA pavaNAirUvamo bhaNiyA / vivarIe sA'samaodiyA ya taha baMdhavuDDikarA // 475 // AlociyabameyaM sammaM suddhAe~ jogibuddhIe / | iyarIe uNa gammai rUvaM va sadaMdhasaNNAe // 476 / / jaccaMdho iha Neo abhiNNagaMThI thNdhlytullo| micchaddiTTI sajjakkhao ya sai smmditttthiio|| 477 // eso muNei ANaM visayaM ca jahATTayaM NiogeNaM / eIe karaNammi u paDibaMdhagabhAvao bhayaNA laa|| 478 // kayamettha pasaMgeNa samAsao jeNa esa AraMbho / disimittadaMsaNaphalo pagayaM ciya saMpayaM vocchaM / / 479 // aNNaMpi // 172 / / ihAharaNaM vaNiyasuyA sajjhilA u bohIe / pavvajja sIyala maNoraho ya suddhAe~ phlbheo|| 480 / / tagarAe vasusuyA seNasiddha HERSIRS-NEKHEERES RSS For Private and Personal Use Only
Page #175
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra dazazAstrIya upadeza pade // 173 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dhammaguru bohi egassa / NikkhamaNamakiriyamaNoraho u aNNassa suddhammi ||481 / / kAle milaNamasaNIghAo ubavAya baMtaravimANe / kevaliAgama pucchA kahaNaM bhAvammi bahumANo / / 482 / / etthavi maNAraho cciya abhiggaho suddhaNikkhamaNagammi / bahumANaovi avirAhaNAe~ etthaM phalamudAraM / / 483 / / avirAhaNAeN suddhe dhammaTThANammi bahujaNeNa tao / jatto khalu kAyavtro Na aNNahA saMkilihamma || 484 // tavasuttaviNayapUyANa saMkiliDassa hoMti tANaMti / khamagAgami 1 viNayarao 2 kuMtaladevI 3 udAharaNA ||485 || kusumapure aggisiho khamao liMgaddhao ya aruNotti / vAsadvANavihAre aharuttarakoDage vAso || 486 / / paDhamassa saMkileso pAvo esotti pAyaso NiccaM / biiyassa u saMvego sAhuvari vasAma'ghaNNo'haM // 487 // bhavavuDDittaparittIkaraNaM vAsaMta gamaNamosaNNe / vAse NijjarapucchA kahaNaM pubvoiyatthassa || 488 || AgAmiya kiriyaNANaM khuDDaga bahumANa tappadUsaNayA / aNubaMdhakAlasappe ujjANe sAhuThANammi || 489 // sajjhAyabhUmi khaDga gamaNe aNimitta gurunnivaarnnyaa| pehaNa sappe paDiNIya NANamoheNa mahaguruNo / / 490 / / kevaliAgama pucchA visesakahaNAe~ sAhusaMvego / tabvayaNao ya khAmaNa saraNaM A rAhaNA caiva / / 491 || 1 | viyarao u udAI-rAyA ANAo ciMta sAmaMte / egassa kahaNamamhaM Na koi jo taM viNAsei / / 492 // ucchiSNakumArolaggaNAeN ahayaM tu dehi Ae / paDisuNaNAgama apavesa sAhU ya ayaMti NikkhamaNaM / / 493 / / kiriyAviNae bArasa varisA vIsaMbha posahe guruNA / pavisaNa sutte kaMkaM guruNAvi bhavo sudIhoti || 494 || 2| samme kuMtaladevI tadaNNadevINa maccharasameyA / pUyaM kuNai jiNANaM aisayamo baccaI kAlo || 495 || gelaNNa maraNavatthA paDarayaNA'vaNayaNaM avajjhANaM / maraNaM sANuppattI kevali tajjammapucchRNayA // 496 // kahaNA devI saMvegavAsaNA neha pUjakaraNaM ca saraNaM bohI khAmaNa pasamo ArAhaNA ceva ||497|| 3 | eyamiha dukkharUvo dukkhaphalo caiva 1 For Private and Personal Use Only virAdhanA tyAgaH jinadharmA dayo dRSTAntAH 7 // 173 //
Page #176
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | virAdhanA tyAgaH jinadharmA dayo dRSTAntAH dazazAstrIya saMkilesotti / ANAsammapaogeNa vajjiyavyo sayA'vesa // 498 // saphalo esuvaeso guNaThANAraMbhagANa bhavvANaM / parivaDamANANa upadeza pade datahA pAyaM na u taTThiyANaMpi // 499 // sahakArikAraNaM khalu eso daMDovva cakkabhamaNassa / tammi taha saMpayaTTe niratthago so jaha | taheso // 500 / / jai evaM kiM bhaNiyA niccaM suttatthaporisIe u / taTThANaMtaravisayA tattottiM na teNa doso'yaM / / 501 / / appunva- // 174 // | NANagahaNe niccabbhAsaNa kevaluppattI / bhaNiyA suyammi tamhA evaM ciya eyamavaseyaM // 502 // guNaThANagapariNAme saMte uvaesamaMtareNAvi / no tavyAghAyaparo niyameNaM hoti jIvotti // 503 // etthavi AharaNAI NeyAiMDaNuvvaevi ahigicca / idrutthasAhagAI | imAiM samayammi siddhAI / / 504 / / jiNadhammo 1 saccovi 2 ya goTThIsaDDo 3 sudaMsaNo maimaM 4 / taha ceva dhammaNaMdo 5 Aroggadio 6 |ya kayapuNNo 7 // 505: bharuyacche jiNadhammo sAvagaputto aNuvvayadharotti / avahario parakUle vikkIo sUyahatthammi / / 506 / / lAvesUsAsANA moyaNa ruSTeNa tADio dhaNiyaM / evaM puNovi navaraM kahaNA eesu paDiseho // 507 / / dAso me ANatti kuNa saccImaNa karemi uciyaMti / mamaM tu ettha doso atattamiNamagginAeNa // 508 / / piTTaNa bole rAyA''yantraNa pariosa vimhayAhavaNaM / bhAva | parikkhaNa mAyAkovo vAvatti hatthANA / / 509 // lolaNa pucchA niccala bhAvA paDisaha moyaNA sammaM / sakkAra viulabhogA khagga-1 dhara nirUvaNA ceva / / 510 / / evaM vayapariNAmo dhIrodAragaruo muNeyabbo / saNNANasaddahANAhi tassa jaM bhAvao bhAvo / / 511 // 4aa jANai uppaNNaruI jai tA dosA niyattaI sammaM / iharA apavittIyavi aNiyatto ceva bhAveNa / / 512 / / jANato vayabhaMge dosa taha dAceva saddahato ya / evaM guNaM abhaMge kaha dhIro aNNahA kuNai ? // 593 // tucchaM kajja bhaMge garuyamabhaMgammiNiyamao ceva / paramaguzaruNo ya vayaNaM imaMti maima Na laMghei // 514 // sAhAvio ya vayapariNAmo jIvassa aNNahA iyaro / evaM esa sarUveNa tattao ciMti AARENEKHAR // 174 // For Private and Personal Use Only
Page #177
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dazazAstrIya upadeza pade satya goSTika sudarzana dharmanandi rogaharaNa dRSTAntAH // 175 // yavotti // 515 // 1 / vaDavahe sacco khalu vaNiyasuo sAvagotti vikkhAo / bhAisamaM pArasakulaM gaMtu AgacchamANANaM // 516 // | aNNehiM samaM pAsaNa timigilassA jlovritthiyss| te maccho'timahallo bhaNaMti bhAyA u dIvoti // 517 // savvasseNaM jUyaM paDiseha balAu tassa karaNaMti / NijjAmagaggijAlaNa buha taha kulauppattI // 518 // maggaNa vippaDivattI rAulavavahAra sakkhibhAsa-G NayA / miliyatti nivaparicchA pUjA sahimmi jANaNayA / / 519 // pUjA mahaMta seTThimmi joggayA iccha Avakahiyatti / vImasAe muyaNaM vANiyageNaMpi ritthassa / / 520 / / 2 / dakSiNamahurA goTThI ego saDDhotti vaccae kAlo / tatthannayA u pairika therigehammi musaNA ya // 521 / / No saDDe theripAvaDaNa laMchaNA morApaccharasaraNa / sAvagabhAgAgahaNaM goTThI parivajjaNA bhAvo // 522 // therIeN rAyakahaNaM goTThAhavaNamaNAgamo u saDDassa / ettiya visesakahaNe AhavaNamaciMdhago navaraM / / 523 // pucchaNa ciMtA goTThI kaiyA ajjeva kimiti emeva / coriya pasiNe khuddhA savve Na u sAvago navaraM / / 524 // ranno bhAvaparinnA visesapucchAe bhUyasAhaNayA / niggaha pUjA u tahA doNhavi guNadosabhAvaNaM // 525 / / 3 / kosaMbIe saDDho sudaMsaNo nAma seTTiyuttotti / devI saMvavahAre daMsaNao tIe~ aNurAgo / / 526 // ceDI pesaNa pItI tumammi jai saccayaM tato dhammaM / kuNasu visuddhaM evaM esA jaM hoi saphalatti // 527|| rAyaniveyaNa doso eso saparANa nirayaheutti / emAi dhammadesaNa paDimAe Agamuvasaggo // 528 // tatto paosa ranno mAiTThANa kahaNAe~ gennhnnyaa| paDikUlakayatthaNapatthaNAhiM khuhio na sodhIro / / 529 / / devIe~ sappabhakkhaNa jIvAvaNa desaNAe saMbohI / cetIharakArAvaNa viramaNamo ceva pAvAo // 530 / / 4 / NAsekke gaMdadurga ego saDDo'varo u micchatto / rAyatalAgaNihANaga sovaNNakusANa pAsaNayA // 531 // taha kiTTalohamayagA ajaca kammakara gahaNa vikiNaNaM / saDDapariNANa'ggaha icchAparimANabhaMgabhayA | For Private and Personal Use Only
Page #178
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dazazAstrIya maa|| 532 // iyara gaha paidiNamihaM ANijjeha kajja gahaNamahiMgaNaM / bahu gamaNa nimaMtaNAo taha puttanirUvaNA gamaNaM / / 533 / / satya upadeza pade Agama ahigAdANaM vAvaDa maggaNa ya rosa khivaNammi / malagama suvaNNadaMsaNa kharadaMDiya puccha sesesu // 534 // mAhaNamadiTThapuvvA goSTrika aNNeNegeNa digahaNaM ca / pucchA sAvagapyA daMDo iyarassa airoddo // 535 / / 5 / ujjeNIe rogo NAmaM dhijjAio mhaasddddo| sudarzana // 176 // roga'hiyAsaNa deviMdapasaMsA asaddahaNa devA / / 536 // kAUNa vejjarUvaM bhaNaMti taM paNNavemo amhetti / rayaNIe paribhogo mahumAINaM dharmanandi cauNhaM tu / / 537 // tassANicchaNa kahaNA ranno sayaNassa ceva tesiM tu / laggaNa satthakahAhiM tANaM iyarassa saMvego / / 538 // rogaharaNa | dehatthapIDA NAyA paDibohaNamo tu Navarametesi / AyA tu dehatullo deho puNa atthatullotti / / 539 // devuvaoge toso niyarUvaM dRSTAntAH rogaharaNanAmaMti / Arogo se jAyaM vayapariNAmotti daTTayo / / 540 // 6 / sai eyammi vicArati appabahuttaM jahaTThiyaM ceva / samma payaTTati tahA jaha pAvani nijjaraM viulaM / / 541 // pubbi duccinnANaM kammANaM akkhaeNa No mokkho / paDiyArapavittIvi hu seyA iha vayaNasAratti // 542 // aTTajjhANAbhAve samma ahiyAsiyavvato vaahii| tabbhAvammivi vihiNA paDiyArapavattaNaM NeyaM // 543 // samvattha mAiThANaM na payaTTati bhAvato tu dhammammi / jANato appANaM na jAu dhIro ihaM duhai / / 544 // koDiccAgA kAgiNigahaNaM pAvANa Na uNa dhannANaM / dhano ya caraNajuttotti dhammasAro sayA hoti / / 545 // guNaThANagapariNAme saMte taha buddhimapi pAeNaM / / jAyai jIvo taphalamavekkhamanne u niyamatti // 546 // caraNA duggatidukkhaM na jAu je teNa maggagAmI so / aMdhobya sAyarahio nirubaddavamaggagAmitti // 547 // subbati ya guNaThANagajuttANaM eyavaiyarammi tahA / dANAtisu gaMbhIrA AharaNA haMta samayammi &aa / // 548 / / siriurasirimaisomA'NuvyayaparipAlaNAe~ Na ya Ni uNaM / kusalANubaMdhajuttA NihiTThA puvamUrIhiM / / 549 / / miriuraNagare HARE For Private and Personal Use Only
Page #179
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dazazAstrIya // 17 // daNadhayA NAmeNa sirimaI shii| mAmA yatI sahiyA parohiyasayatti majAyA / / 550 / / kAleNa pADavar3I dhammavicArammi tI( zrImatimosaMvohI / vayagahaNeccha paricchA jhuMTaNavaNieNa diTuMtA // 551 / / aMgatiyA dhaNaseTThI sAmiura saMkhaseTi daDhapII / tIe buDDiNimittaM ajAyavaccANa taha dANaM / / 552 // dhaNa putta saMkha dhyA vivAha bhogA kahiMci dAridaM / pattIbhaNaNaM gacchasu sasuragihaM magga (jhuMTaNagago jhuMTaNagaM / / 553 / / sANAgiI tao khalu kaMbalarayaNaM ca tasma romehiM / jAyai chammAsAo kattAmi ahaM mahAmollaM / / 554 / / somayadRSTAnta puNa ussaMghaTTo Na melliyabyo sayAvi maraitti / hasihii mokkho logo Na kajjao so gaNeyabbo: 555 / / paDivaNNImaNaM teNaM gao ya laddho ya so tao NavaraM / apAhio ya bahuso tehiMvi taha logahasaNammi // 556 // AgacchaMto ya tao hasijjamANe kahiMci saMpatto / NiyapurabAhiM mukko ArAme taha paviTTho u // 557 // bhaNio tIeN kahi so mukko bAhimmi hata'bhabvo'si / |mayago so thevaphale Na ya lAbho taha u eyassa / / 558 / / jhuMTaNatullo dhammo suddho eyammi joiyavvAmiNaM / savvaM NiyabuddhIe asuha-ra suhaphalattamAIhiM / / 559 // risayANaM eso dAyabyo tesimeva u hiyahA / gADhagilANAINaM hAijuo va AhAro // 560 // somA''ha risacciya sabve pANI havaMti NiyamaNaM / buddhijuyApi hu aNNe gobbaravaNieNa diTuMto / / 561 / / bIsaurIe payaDo datto NAittago aha kahaMci / kAleNaM dAridaM appAhiya saraNamanbhijje // 562 / / taMbagakaraMDipaTTagagoyamadIvammi kajja bujjhaNayA / rayaNataNacArigodasaNaM tao gobbare rayaNA // 563 / / NAUNamiNaM pacchA nagarIe evamAha sabvattha / buddhasthi Nasthi vihavo gahovi raNNA suyaM eyaM // 564 // saddAviUNa bhaNio geNhaha vihavatti lakkhagahaNaM tu / taddIvaNNU NijjAmaga vahaNa bharaNaM kayava // 177 // rassa / / 565 / / evaM ca hasai logo gamaNaM taha kajjabujjhaNaM cava / gAvIdaMsaNa gomayabharaNaM vahaNANa accatthaM / / 566 / / AgamaNa For Private and Personal Use Only
Page #180
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zra) dazazAstrIya rAyadasaNamANIyaM kiMti ? gobbaro deva! / ussukaM tuha bhaMDaM pasAya hasaNaM pavesaNayA / / 567 // aggIjAlaNa rayaNA vikkaNa paribhoga: zrImatisoupadeza padAlogapUjattaM / taha Nicchayao pattaM eeNaM bhavvasatteNaM // 568 // paTTagasarisI ANA emAi ihaMpi joiyavvaM tu / NIsesa NiyabuddhIe~ damAdRSTAntaH jANaeNaM jahAvisayaM / / 569 // erisayANaM dhammo dAyabvo parahiujjaeNeha / appabharittamiharA tamaNuciyaM IsarANaM va // 570 // (jhuMTaNagago // 178 // NIyA vaiNi samIvaM paDissayaM sAhiUNa vuttaMta / tatthavi pavittiNIe jahAvihiM ceva divRtti / / 571 // dANAibheyabhiNNo kahiomayadRSTAnta dhammo caunviho tIe / kammovasameNa tahA somAe pariNao ceva / / 572 // vihiNANuvvayagahaNaM pAlaNamappattiyaM gurujaNassa / chaDDeha imaM dhammaM gurumUle tesiM tahiM NayaNaM / / 573 / / kusalAe ciMtiyamiNaM saMmuhavayaNaM gurUNa nahu juttaM / tatthavi pavittiNIdaMsaNeNameyANavi ya bohI / / 574 / gacchaMtehi ya diTuM vaNiyagihe vaisasaM mahAghoraM / hiMsAaNivittIe viyaMbhiyaM kulaviNAsakara // 575 / / dussIlagAri bhiyage laggA suyaghAyaNaMti sNgaaro| pesaNasueNa tagghAyaNaM tao kevalAgamaNaM / / 576 // tIevi tassa hAvahaNaM silAe vahuyAe tIe asieNaM / dhUyAe Niveo hA kiM eyaMti bolo ya / 577 / / logamilaNammi vayaNaM taevi kiNNesa Ix ghAiyA? sA''ha / hiMsAe~ niyattAhaM eya'NivittI aho pAvA // 578 // tIe bhaNiyA ya gurU maevi ega vayaM imaM gahiyaM / tA kiM mottavamiNaM? te Ahu Na, acchau imaMti // 579 // evaM viNaTThavahaNo maMdo bhiyageNa suTTa paDiyario / dhUyAdAyA vaNio jIvaga-1 bhiNNehiM viNNeo / / 580 // mahilAivasaviloTTo raNNo siTThotti pakkhi sakkhijje / gaMtUNaM te ANiya vimhiya viralaMti pucchAe | // 581 / / kattha chagaNammi kimidaMsaNeNa kaha erisehi kammehiM / dhADiya dhikkArahao diTTho biieviya Niseho / / 582 // evaM // 178 // | ciya tilateNo NhAullo kahavi httttsNvtttto| gopilliyatilapaDio tehi samaM taha gao gehaM // 583 / / jaNaNIe pakkhoDiya loiya | For Private and Personal Use Only
Page #181
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upadeza padeSu // 179 // paDidiNNa khaddhamoraMDo / tatto tammijvalaggo tahA puNo hariyatilaNiyaro // 584 // evaM ciya sesammivi gahio jaNaNIeN khaddha mohasame 1 vighne thaNakhaMDo / palichiNNagotti diTTho NivAraNA Navara taievi // 585 // evaM ghoDagaghaDiyA dussIlA mohao mahApAvA / viNi-10 samityAdi vAiyabhattArA pariTThavitI tayaM ghorA / / 586 // devayajoiyapiDiyA galaMtavasaruhira bhariyathaNavaTTA / aMdhA palAyamANI NiyattamANI ya sajjakkhA // 587 // DibhagavaMdaparigayA khisijjaMtI jaNeNa rovNtii| diTThA dhijjAigiNi ya evaM ca cautthapaDiseho dRSTAntAH // 588 // evamasaMtosAo vivaSNavahaNo kahiMci uttiNNo / macchAhArAjogA accataM vAhiparibhUo / / 589 // AyaNiyaNihi suyabalidANAo tapphalo pauttavihI / aphalo tadaNNa gahio viNNAo NayararAIhiM / / 590 // tatto ucchubbhaMto bahujaNadhikkArio vsnnhiinno| diTTho koI darido paDiseho paMcamammi tahA / / 591 // pattAI tao evaM saMviggAI paDissayasamIvaM / tatthavi ya vaisasamiNaM diDhe eehiM sahasatti / / 592 / / rAIe bhuMjato maMDagavAiMgaNehiM koi Naro / vicchaM choNa muhe adiTThagaM viddhao teNa // 593 / / viMtara jAo visAo ussUNamuho mahAvasaNapatto / tegicchagapariyario pauttacittosahavihANo // 594 / / uvvelaMto bahuso sagaggayaM virasamArasaMto ya / hA duTTamiNaM pAvaM jAo chammi paDiseho // 595 // eso ya mae gahio pAyaM dhammo tao ya te Ahu / pAlejjasi jatteNaM pecchAmo tahaya taM vaiNiM // 596 / / gamaNaM ciivaMdaNa gaNiNi sAhaNaM tIeN uciyapaDivattI / dasaNa toso dhammakaha pucchaNA kahaNamevaM ca // 597 // ko dhammo? jIvadayA, kiM sokkhamaroggayA u jIvassa / ko ho ? sambhAvo, kiM paMDiccaM? pariccheo // 598 / / kiM visamaM? kajjagatI, kiM laTTha ? jaMjaNo gunnggaahii| kiM suhagejhaM? suyaNo, kiM duggejhaM? khalo loo||591|| emAdi // 179 // | pucchavAgaraNa to tahA bhaddayANi jAyANi / jaha tIe dhammavigdhaM pAyaM suviNe'vi Na kareMti // 600 / / 3 / guNaThANagapariNAme saMte For Private and Personal Use Only
Page #182
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit upadeza padeSu // 18 // jIvANa sayalakallANA / iya maggagAmibhAvA pariNAma suhAvahA hoMti // 601 // guNaThANagapariNAme mahabbae tu ahigicca 151 mohasame NAyAI / samiIguttigayAI eyAI havaMtiNetAI / / 602 // iriyAsAmayAiyAo samitIo paMca hoMti nAyavvA / paviyAregasarAo vighne guttIo'to paraM vocchaM / / 603 / / maNaguttimAiyAo guttIo tinni samayakeUhiM / paviyAretararUvA nihiTThAo jao bhaNiya samityAdi // 604 // samio niyamA gutto gutto samiyattaNammi bhaiyavyo / kusalavaimudIraMto jaM vaigutto'pi samio'vi // 605 / / puci sarUva pacchA vAghAyavivajjayAo eyAo / kajje uvauttassANaMtarajoge ya suddhAu / / 606 / / eyAsiM AharaNA niddiTThA ettha punvasUrIhi / dRSTAntAH varadattasAhumAdI samAsato te pavakkhAmi / / 607 / / varadattasAhu iriyAsamito sakkassa kahavi uvaogo / devasabhAeM pasaMsA micchaddihissa'saddahaNaM / / 608 // Agama viyArapaMthe macchiyamaMDukiyA Na purautti / pacchA ya gayaviuthvaNa vAlo siggho avehitti | / / 609 // akkhobhiriyAloyaNa gamaNamasaMbhaMtagaM tahacceva / gayagahaNukkhivaNaM pADaNaM ca kAyassa sayarAhaM / / 610 ||nn u bhAvassIsipi hu micchAdukaDa jiyANa pIDatti / aviuThANaM evaM Abhoge devatoso u // 611 // saMharaNa rUvardasaNa varadANamaNiccha cattasaMgotti / gamaNAloyaNa vimhaya jogatarasaMpavittI y||612||shsNgy sAhu kArANiya rohage bhikkhaNiggamaNa pucchA / katto tubbhe? jagarAo, ko'bhippAo! NavI jANe // 613 // tattha vasaMtANaM kaha? avvAvArA u kimiha jaMpati? / etthavi avvAvAro, kiM sAhaNamANametthaMpi // 614 // subai dIsai kiMcI savvaM sAhijjae na sAvajja / kiM vasahettha? gilANo, kimihADaha ?, apaDibaMdhAo // 315 / / cAraga tumbhe? samaNA, ko jANai ? appasakkhio dhammo / Na hu etthaM chuTTijjai, jaM jANaha taM karejjAhi // 616 // kaha satti? mANusuttimayasAsaNA, ko Nu esa? savvaNNU / emAi aNuciyaM sai bhAsAsamio Na bhAsei / / 617 // 2 / vasudevapuvvajamme I sasasasa // 1 For Private and Personal Use Only
Page #183
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upadeza padeSu // 181 // AharaNaM esaNAe samiIe / magahA gaMdiggAme goyamadhijjAi cakkayaro // 618 // tassa ya dhAriNi bhajjA gambhattAe kuo ul simityAdi AhUo / dhijjAi mao chammAsa gambha dhijjAiNI jAe // 619 / mAulake saMvaDDaNa kammakaraNa viyAraNA ya loeNaM / Natthi dRSTAntAH | tuha ettha kiMcI to beI mAulo tamiha // 620 // mA suNa logassa tumaM dhUyAo tiNNi tAsi jeTThayaraM / dAhAmi kare kammaM pakao patto ya vIvAho // 621 // sA Nicchae visaNNo mAulao vei bIya dAhAmi / sAvi ya taheva Nicchai taiyattI NecchaI sAvi / / 622 / / NiviNNa NaMdivaddhaNaAyariyANaM sagAsi NikkhaMto / jAo chaTThakkhamao geNhai yamabhiggahamimaM tu / / 623 / / bAla| gilANAINaM veyAvaccaM mae u kAyavyaM / taM kuNai tivvasaDDo khAyajaso sakkaguNakittI / / 624 / / assaddahaNA devassa Agamo kuNai do samaNarUve / egu gilANo aDavIe~ ciTThaI aigao biio // 625 / bei gilANo paDio veyAvaccaM tu saddahe jo u / so udvejjau khippaM suyaM ca taM gNdisennenn||326|| cha8ovavAsapAraNamANIyaM kavala ghettukAmeNaM / taM suyamettaM rahasuTTio ya bhaNa keNa kajjaMti ||627||paanngdvvNti tahiM jaMNatthI bei teNa kajjati / Niggaya hiMDate kuNayaNesaNaM Navi ya pellei||328||iy ekavAra bIyaM ca hiMDio laddha hai taiyavArammi / aNukaMpA tUraMto gao ya so tassagAsaM tu // 629 // kharapharusaNiTTharoha~ akosai se gilANao ruTThI / he maMdabhagga! phukiya ! tUsasi te NAmametteNa // 630 / / sAhuvagAritti ahaM NAmaDDho taha smuddisiumaao| eyAe~ avatthAe taM acchasi bhatta| lohillo // 631 / / amayamiva maNNamANo taM pharusagiraM tu so ssNbhNto| caraNagao khAmeI dhuvai ya taM samalalitaMti / / 632 // 5 // 181 / / uDheha vayAmottI taha kAhAmI jahA hu acireNaM / hohiha NiruyA tubbhe beI Na tarAmi gaMtuM je // 633 // Aruha me piTThIe ArUDho For Private and Personal Use Only
Page #184
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upadeza padeSu // 182 / / CAMERARMA to tahiM pahAraM ca / paramAsuiduggaMdhaM muyaI paDhAe~ kesayaraM / / 634 // vaha giraM dhiya muMDiya: vegavihAo kauMtti dukkhvio| ii samityAdi bahuvihamakosai pae pae so'vi bhagavaM tu / / 635 ||nn gaNai taM pharusagiraM Na ya taM garahA darahigaMdha t| caMdaNamiva maNNaMtolApu dRSTAntA. micchA me dukkaDaM bhaNai // 636 // cintei kiM karemI ? kaha Nu samAhI bhavejja sAhussa' / iya bahuvihappagAraMNavi tiNNo jAva khobheuM | // 637 // tAhe abhitthuNittA gao tao Agao ya iyaro u / Aloie gurUhi dhaNNotti tahA samaNusiTTho // 638 // jaha | teNamesaNA No bhiNNA iya esaNAe~ jaiyavvaM / savveNa sayA addINabhAvao suttajoeNaM ||639||3||dhijjaai somilajjo AdANAisamiie~ uvautto / gurugamaNatthaM uggAhaNA u gamaNe NiyattaNayA // 640 // taha muyaNa samma coyaNa kimattha sappotti eva paDibhaNio / saMviggo hA'juttaM bhaNiyaMti surIe'Nuggahio // 641 / / taha sappadaMsaNeNaM suTThayara tivvasaddhasaMpaNNo / daMDagagahaNikkheve abhiggahI savvagacchammi // 642 // aNNoNNAgamaNiccaM abbhuTThANAijogaparituTTho / jatteNaM heDuvari pamajjaNAe smujjutto||643|| jAvajjIvaM evaM gelaNNammivi aparivaDiyabhAvo / ArAhago imIe tigaraNasuddheNa bhAveNa // 644 // 4 // dhammaruI NAmeNaM khuDDo carimasamiieN saMpaNNo / kahavi Na pehiya thaMDila Na kAiyaM vosire rAI // 645 // jAyA ya dehapIDA aNukaMpA devayAe uppaNNA / tIe~ akAla pahAyaM tahA kayaM jaha samujjoo // 646 / / vosiraNA aMdhAraM haMta kimeyaMti devauvaogo / jANaNa micchAukkaDa aho pamatto| 'mhi saMvego // 647 / / aNNo'viya dhammaruI khamago pAraNaga kaDuyatuMbammi / guruvAraNa nAyAloyaNAe~ bhaNio parihavasu // 348 / AvAgathaMDilapipIliyANa maraNamuvalabbha tahesA / karuNAe siddha viyaDaNa bhottUNa mao mhaastto||649||5|mnnguttiie G182 // koI sAhU jhANammi NiccalamaIo / sakkapasaMsA asahahANa devAgamo tattha // 650 // diTTho ussaggaThio viubviyaM jaNaNi For Private and Personal Use Only
Page #185
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upadeza padeSu // 183 // parAvRttiH jaNagarUvaM tu / karuNaM ca saMpalato aNagahA tattha so tesiM // 651 / / pacchA bhajjArUvaM aNNapasattaM samatasiMgAraM / bhUo ya ahilasaMta uusugmccNtnnehjuy||652|| tahavi Na maNaguttAe~ calaNaM NiyarUva deva vNdnnyaa| thuNaNaM logapasaMsA evaMpiNa cittabheo u||653|| bhAvasyA | vayaguttIe sAhU saNNAyagaThANa gacchae daTTha / coraggaha seNAvai vimoiuM bhaNai mA sAha // 654 // caliyA ya jaNNayattA saNNAya| gamilaNamaMtarA ceva / mAyapiyabhAyamAI sovi Niyatto samaM tehiM / / 655 / / teNehiM gahiya musiyA mukkA te ciMti so imo sAhU / / gurukula | amhehiM gahiyamuko to beI ammagA tassa // 656 // tubbhehi gahiyamuko ? AmaM, ANeha ber3a to churiyaM / jA chidami thaNaM NaNu ki vAsa: te seNAvaI bhaNai / / 657 / / dujjammajAyameso ditttth| tujjhe tahAvi navi siTuM / kaha puttotti aha mamaM kiha Navi siTThati dhammakahA // 658|| AuTTo uvasaMto mukko majhapi taMsi mAiti / savvaM samappiyaM se vaiguttI eva kAyayA // 659|| kAiyaguttAharaNaM addhA| NapavaNNago mahAsAhU / AvAsiyammi satthe Na lahai tahiM thaMDilaM kiMci // 660 / / laddhaM ca'geNa kahavI ego pAo jahiM paiTThAi / (tA) tahiM ThiegapAo sabya rAI tahiM thddho||66|| Na ya atthaMDilabhogo teNa ko tattha dhIrapurisaNaM / sakapasaMsA devAgamo ya taha bhesaNamakhoho // 662 // sIhaggaha saMpADaNamacalaNabhaMgANa dukaDaM sammaM / suravaMdaNA pasaMsaNa aIva logeNamukkariso // 663 // evaMviho u bhAvo guNaThANe haMdi caraNarUvammi / hoti visiTThakhauvasamajogao bhavdhasattANaM // 664 // dehA'sAmathammivi AsayasuddhI Na oghao annA / caraNammi supuriso Na hi tucchovi akajjamAyarati / / 665 // davvAdiyA na pAyaM sohaNabhAva- H // 183 // hassa hoMti vigdhakarA / bajhakiriyAo ya tahA havaMti logavi siddhamiNaM // 666 // daiyAkaNNuppalatADaNaM va suhaDassa NinbuIpaTU For Private and Personal Use Only
Page #186
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir upadeza padeSu gupti // 184 // kuNai / pahuANAe saMpatthiyassa kaMDaMpi laggaMtaM / / 667 / / jaha ceva sadesammI taha paradesevi haMdi dhIrANaM / sattaM na calai samuva| tthiyammi kajjammi purisANaM // 668 // kAlo'vi ya dubhikkhAilakSaNo Na khalu dANasUrANaM / bhedai AsayarayaNaM avi ahiMga- dRSTAntAH yaraM visohei // 669 / / evaM ciya bhavvassavi carittiNo Nahi mahANubhAvassa / suhasAmAyArigao bhAvo pariyattai bhAvasyA kayAi // 670 // bhoyaNarasaNNuNo'Nuvayassa No'sAubhoiNovi tahA / sAummi pakkhavAo kiriyAviNa jAyai kayAi // 671 / / parAvRttiH | evaM sajjhAyAisu tesimajogovi kahavi crnnvo| No pakkhavAyakiriyA u aNNahA saMpayahiti // 672 // tamhA u dussamA gurukula evi carittiNo'saggahAiparihINA / paNNavaNijjA saddhA khatAijuyA ya viSNeyA // 673 / / NANammi daMsaNammi ya sai caraNaM jaM tao vAsaH | Na eyammi / NiyamA asaggahAI havaMti bhavavaddhaNA ghorA // 674 / / sajjhAyAisu jatto caraNavisuddhatthameva eyANaM / sattIe saMpayaTTA | Na u loiyavatthuvisao u||675|| tatto u paidiNa ciya saNNANavivaddhaNAe~ eesi / kallANaparaMparao gurulaaghvbhaavnnaannaao||676|| | eyamiha ayANatA asaggahA tucchabajjhajogammi / NirayA pahANajogaM cayaMti gurukammadoseNaM // 677 // suddhaMchAisu jatto guruku|lacAgAiNeha viSNeo / sabarasasarakkhapicchatthaghAyapAyAchivaNa tullaa||678||nnhi eyammivi na guNo asthi vihANeNa kiirmaannmmi| taM puNa gurutaraguNabhAvasaMgayaM hoi savvattha // 679 // titthagarANA mUlaM NiyamA dhammassa tIeN vaaghaae| kiM dhammo? kimadhammo ? | NavaM mUDhA viyAraMti // 680 // AyArapaDhamasutte suryami iccAilakkhaNe bhnnio| gurukulavAso sakkhA aiNiuNaM muulgunnbhuuo||681|| NANassa hoi bhAgI thiratarato daMtaNe caritte ya / dhaNNA AvakahAe gurukulavAsa Na muMcati // 682 / / tA tassa paricAyA suNdNchaaii18|| 184 // For Private and Personal Use Only
Page #187
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upada pada AAAAAAACe sayameva buddhimayA / AloeyavamiNa kIrata ke guNa kuNaI? // 683 // uvavAsovi hu ekkAsaNassa cAyA Na suMdaro pArya / Ni- upavAsasya | camiNaM uvavAso Namittigamo jao bhaNiA // 684 // aho niccaM tavokammAdisuttao haMdi evameyaMti / paDivajjeyavvaM khalu panyA naimittidisu tabihANAo // 685 // AuttAIesuvi AukkAiyAijogasujjhavaNa / pavayaNakhisA eyamsa vajjaNaM ceva citamiyaM // 686 // katA iccAisu gurulAghavaNANe jAyammi tattao ceva / bhavaNivyA jIvo sajjhAyAI samAyaraI // 687 / / gaMbhIrabhAvaNANA saddhAisao akaraNa niyamaH tao ya sakiriyA / esA jiNahiM bhaNiA saMjamAkariyA caraNarUvA / / 688 / / samma aNNAyaguNa sudararayaNammi hoi jA saddhA / / | tatto'NataguNA khalu viNNAyaguNammi boddhavyA // 689 // tIevi tammi jatto jAyai paripAlaNAivisaotti / acaMtabhAvasAro yAdi | aisayao bhAvaNIyamiNaM // 690 // evaM sajjhAyAisu NicaM taha pakkhavAyakiriyAhi / sai suhabhAvA jAyai visiTTakammakkhao NiyamA dRSTAntAH // 691 / taha jaha Na puNo baMdhai pAyANAyArakAraNaM tamiha / tatto vimujjhamANo mujjhai jIvo dhuyakileso / / 692 // itto aka-18 raNaniyamo annahivi vaNNio sasatthammi / suhabhAvavisesAo na cevameso na juttotti // 693 // je atthao abhiNNaM aNNatthA saddao'vi taha ceva / tammi paoso moho visesao jiNamayaThiyANaM // 694 / / savvappavAyamUlaM duvAlasaMga jao samakkhAyaM / rayaNAgaratullaM khalu to savvaM suMdaraM tammi // 695 // pAve akaraNaniyamo pAyaM prtnnivittikrnnaao| neo ya gAMThabhae bhujjo tadakaraNarUvo u // 696 // NivasaMti seTTipamuhANa NAyametthaM muyA u cattAri / raibuddhiriddhiguNasuMdarIu parisuddhabhAvAo // 697 / / sAkee rAyasuyA saDDI ratisuMdaritti rUvavaI / naMdaNagasAmiNoDhA suyAe~ rAgo u kuruvatiNo // 698 / / jAyaNa dANA viggaha / // 185 // gaharAganiveyaNammi saMviggA / tannibattaNaciMtaNa cAummAsammi vayakahaNA // 699 // paDivAlaNaM tu raNNo tIe taha desaNA asa For Private and Personal Use Only
Page #188
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandie upadeza padeSu // 186 // kAro / puNNami ya NiyabaMdhe phalavamaNaM tahavi na virAgo / / 700 // kiM ettha rAgajaNaNaM acchINa? payAvito na mollaMti / saMvegA upavAsasya | taddANaM vimhiyarano virAgo ya // 701 // gaMbhIradesaNAo ubhayahiyamiNaMti pAvarakkhA ya / rano bohI to so karemi kiM ? cayasu | naimittiparadAraM / / 702 / / vayaNaM tosA akaraNaNiyamo etIeN ettha vatthummi / ranno sogA ussagga devayA acchi Niva thejjaM // 703 // katA ettheva maMtidhyA erisiyA buddhisundarI naam| pAsAyatale diTTA rannA ajjhovvnoy||704||ceddiipes aNicche maMtiggaha maMtabheyakava-18 akaraNa DeNa / pattiyaNa mokkha tabbaMdi dharaNa kahaNami saMvegI / / 705 // tannibattaNaciMtA desaNa nibaMdha takahA ceva / niyaviddharUva niyamaH mayaNAsucibhariyasamappaNe sA'haM // 706 // nivatosa erisacciya chaDihisi na jAtu bhaMgakhivaNA u / sAhu kayaM nivahiriyA ratisunda yAdi pAvayarA haMta saMvego / / 707 / / desaNa niva saMghohI tuTTho paradAracAgaharisAo / akaraNaNiyamo eyami moyaNA tahaya sakAro dRSTAntAH // 708 / / ettheva seTThidhRyA erisayA riddhisuMdarI navaraM / pariNIyA saDDeNaM dhammeNaM tAmalittIe / 709 // paratIra vahaNa bhaMge aNNAgamadiTTharAga dhammassa / khavo bhaMge jIvaNa milaNA kahaNaMmi saMvego / / 710 // annattha gamaNa ThANaM iyarassavi macchabhattao vAhI / devA tatthAgamaNaM dasaNa patikahaNamANayaNaM // 71 / / AsAsaNa vejjANaya pucchaNA kiriya samma paDiyaraNaM / iyarassa hiriya desaNa saMvegAto tato bohI // 712 // patravaNa kiM karemI ? paradAraccAyameva paramadhitI / etto akaraNaNiyamo eyaMsi vaNAgamAgamaNaM / / 713 / / ettheba erisicciya guNasuMdarisaniyA purohasuyA / tappurabahu rAgoDhA sAvasthi purohiyasueNa // 714 / / baDu sabarAsaya taggama niveyaNA dhADigahiyakahaNAo / saMvega bohaNicchA nibaMdhe vaya kahakkhevo // 715 / / bhAvaviyANaNa kittimarogakaraNa desaNA ya appagayA / baDunivveya parAyaNa abhayadANeNa parioso / / 716 / / ahidaMse jIvAvaNa kahaNA saMvega kiM kremitti| 186 // For Private and Personal Use Only
Page #189
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'upadeza padepu. // 187 // caya paradAraM cattaM haMta kayattho'si paNihANA // 717 // etthaM akaraNaNiyamo jAo saMsArabIyaDahaNotti / uvaripi tappabhAvA guNa | tappAlaNa dhammabuddhIe // 718|| eeNa pagAreNaM parapurisAvaNammi kAUNa / akaraNaNiyama eyA NiyameNa gayA ya suraloyaM // 719 / / / sthAnaka tatto cuyAu caMpApurIeN jAyAo seTTidhRyAo / rUbanatIu tArAsiriviNayadevinAmAo / / 720 / / pariNIyA jammaMtara jiNapAra- pariNAmaH NadANa ceva cuyaeNaM / viNayaMdharanAmeNaM svavayA ibbhaputteNaM // 721 // gayasIse veyAlI dANarao dinabhoyaNo niyamA / zrInemibiMdujjANe jiNadaMsaNAo saddhA ya dANaM ca / / 722 / / ghuTuM ca aho dANaM divyANi ya AhayANi tUrANi / devA ya sannivatiyA caritraM. vasuhArA ceva buTThA ya / / 723 / / saddhAtisayA damaNa viNiogo tIeN sAbaganaM c| muraloga gamaNa bhogA cavaNaM jAo ya seTThisuo / / 724 / / teNoDhA jaNavAo rUvavatI dhammabuddhi nivraago| NivakavaDapItikAraNa gAhAe~ lihAvarNa ceva / / 725 // pasiyacchi! rativiyakkhaNi! ajjamabhabdhassa tuha vioyammi / sA rAI caujAmA jAmasahassaM va bolINA // 726 / / bhRjjaggaha ttto| devI ceDivAsapuDayammi kila diTThA / kaiyavakovo paurammi pesaNA liviparikSaNayA / / 727 / / bahuso vimarisiyAloyaNA ya | miliyatti taha niveyaNayA / iya dosagAri eso NAyaM tumahiM eyati // 728 / / gihamuddA pattiggaha kurUvasaMkA jiNAgame pucchaa| 4 kahaNaM saMvegaMmI caraNaM sabesi pavajjA / / 729 // desaviraiguNaThANe akaraNINayamassa eva sabbhAvo / sabaviraiguNaThANe visidbhutarao imo hoi / / 730 / so pahANatarao, Asayabheo ao ya esotti / etto cciya seDhIe Neo sapatthavI eso / / 731 // eto | u bIyarAgo Na kiMcivi karei garahaNijjaM tu / tA tattaggaikhavaNAikappamo esa viSNeo // 732 // taha bhAvasaMjayANaM subbai iha | 18 // 187 // suhaparaMparA siddhI / sAvi ra jujjai evaM Na aNNahA citaNIyamiNaM / / 733 / / sai garahaNijjavAvAravIyabhUyammi haMdi kammammi ||daa na For Private and Personal Use Only
Page #190
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatirth.org Acharya Shri Kailassagarsuri Gyarmandie upadeza padeSu guNa sthAnaka pariNAmaH zrInemicaritraM. 1188 // khavie puNo ya tassAkaraNammI suhaparaMparI / / 734 // AharaNA puNa etthaM bahave usamAiyA pasiddhatti / kAlAvaogao puNa etto ekaM pavakkhAmi / / 735 / / eyammivi kAlammI siddhiphalaM bhAvasaMjayANaM tu / tArisayaMpi hu NiyamA bajjhANuTThANamo NeyaM // 736 // saMkho kalAvaI taha AharaNaM ettha mihuNayaM NeyaM / caramaddhAya'vitahacaraNajogao sati suhaM siDhe // 737 // saMkho nAmeNa nivo kalAvatI tassa bhAriyA iTThA / tIe bhAtiNiyaMgayapesaNamaccaMgAmiti ranno / / 738 // gumviNi visajjagANaM hatthe | devaMgamAiyANaM ca / paDhamaM ca devidasaNa sAhaNa taha tassa eetti / / 739 // tannehA sayagahaNaM ee ahameva tassa appissaM / parihaNa| tosA sahisaMnihANa taha bhAsaNaM cittaM / / 740 / / eehi diTThahiM socciya dihrotti parihiehiM tu / so cciya osatto sahi! emAdi atIva nehajuyaM // 741 / / vIsatthabhAsiyANaM savaNatthaM AgaeNa rannA u / sayameva suyaM evaM kovo aviyAraNA ceva // 742 / / |ettha ya imaM nimirta annamiNaM maggiyaMpi no dinaM / ameNa niyapiyA haotti gayaseTTiputteNa // 743 // paTThavaNamAgayArNa caMDAlINaM ca dANamANAe / ramammi bAhucheyaM kuNahatti imIe~ pAvAe / / 744 // karaNaM vAhANayaNaM taha dukkhA pasavaNaM NaItIre / DiMbhapaloTTaNa Naipai muhadharaNaM kahavi kilchaNa // 745 // devayakaMdaNa saccAhiThANa taha bAhubhAvao caraNaM / tAvasakumAradasaNa guruka haNa tavovaNANayaNaM / / 746 / / raNo aMgayadarisaNa NAme saMkA ya seTTi pucchaNayA / ciTThati dasaNe NANa soga maraNatthaNiggamaNaM 6 // 747 // bahi caIhara abhi amiyateya sunimittajogao dharaNaM / kahaNA Na imovAo eyammI patthue NAyaM // 748 // gaMgAtIre &Asottiya caMDAlAi ratthAi jaracIre / dhaNevi chittagaTTayaparaMparAe mahAdoso // 749 / / tassa parivajjaNatthaM NijjAmagapuccha ucchu-| dIvammi / kahie NeyAvaNamacchaNA ya taha ucchavittIe // 750 // kAleNa bhiNNavAhaNa vANiyagamaNamucchurasamaNNA / piMDAgArA N // 188 // For Private and Personal Use Only
Page #191
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upadeza padeSu nemicaritre yatanAyAH svarUpaM & mahimA ca / / 189 // bahuso jAyANegasu ThANesu // 751 // ikkhAhArA sottiya muhadukravaNayammi sanapAsaNaya / ikkhuphalatti ya bhakkhaNa gavesaNA ceva jatteNa // 752 / / evaM niyasannAyapi bhakSaNa kAleNa desaNaM tassa / pucchaNa sAhaNa pItI tato ya AhAra bollaMti // 753 / / bhakkhAmi Niccamucchu kiM Na labhasi tapphale ?Na hoMtitti / dasaimi ahaM bhaddatti dasaNe haMta saNesA / / 754 // kassa? mamaM ciya, kiM No acchAddA) kAleNa kaDhiNabhAvAo / saccaM Na aNNahayaM viNNAsaNao tahANANaM // 755 / / pacchAyAvo bohaNamesA logaTThiI Na tattamiNaM / ANA''yAro seyaM tatto saddhI u jIvassa / / 756 // NiyadesAgama kahaNaM pAyacchinakaraNaM ca jatteNaM / savaNaM ca tattanANaM | AsavaNamuciyajogassa / / 757 // tA jaha so asuibhayA mohAo asuibhakkhaNaM patto / taha dukkhabhayA taMpi hu mA dukkhohaM samAdiyasu / / 758 / / satthabhaNieNa vihiNA kuNasa tuma ettha dakkhapaDiyAraM / appavaho puNa sAvaga!, paDisiddho sabbasanthasu / / 759 / / appaparobhayabheyA tiviho khalu vaNio vaho samae / teNAkAlammI io'pi dosotti esANA / / 760 // dosAo ya NarANaM viSNeyaM sabvameva basaNaMti / je pAvaphalaM dakkhaM tA alameeNa pAveNa // 76 / / aNNaM ca nimittAo muNemi gaMtiya tuhaM vasaNaM / avi abbhudayaphalamiNaM tA ciTThaha jAva ajaMti // 762 / / evaMti abbhuvagayaM Thio ya NayarAo bAhire raayaa| dhammakahasavaNa toso suvaNaM tattheva vihipuvvaM // 763 // sumiNo ya caramajAme kappalayA phalabaI tahA chiNNA / laggA visiTTaphalayA rUveNahigA ya |jAyatti / / 764 // maMgalapAhAuyasabohaNa sahariso tao raayaa| vihipudhvaM gurumUlaM gao tahA sAhiyamiNaM tu / / 765 // guruNo jahattha vINaNa raNo toso gavesaNuvaladdhI / savyassa jahAvattassa harisalajjAu to raNNo // 766 // milaNaM gurubahumANo dhammakahA bohi sAvagattaM ca / baMbhavaya jAvajI ubhayANugayaM duveNDaMpi // 737 / / ahiyaM ca dhammacaraNaM ceIharakAraNaM tahA vihinnaa| %AEROCCAR // 189 // For Private and Personal Use Only
Page #192
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upadeza padeSu. CHEKHA // 19 // CREC4%A4 puttavivaddhaNa ThAvaNa NikkhamaNaM dANa vihipuvvaM / / 768 // caramaddhAdosAo saMghayaNAivirahe'vi bhAvaNaM / saMpuNNadhammapAlaNama- nAmacAratra Nudiyaha ceva jayaNAe // 760 / / jayaNA u dhammajaNaNI jayaNA dhammassa pAlaNI ceva / tabbuDDikarI jayaNA egaMtasuhAvahAra 'svarUpaM jayaNA // 770 // jayaNAe vaTTamANo jIvo sammattaNANacaraNANaM / saddhAbohAsevaNabhAveNArAhao bhaNio / / 771 // jiie| mahimA ca bahuyatarAsappavittiviNivittilakSaNaM vatthu / sijjhati ciTThAe~ jao sA jayaNA NANAivisayammi // 772 // je sANubaMdhavaM evaM khalu hoti niraNubaMdhaMti / evamaiMdiyamevaM nAsavaNNU viyANAti // 773 / / tabbayaNA gIo'vi hu dhUmeNa'ggiva suhumaciMdhehiM / maNamAiehiM jANati sati uvautto mahApano / / 774 / / jaha joisio kAlaM sammaM vAhivigamaM ca vejjotti / jANati satthAo tahA eso jayaNAivisayaM tu // 775 // tivihanimittA ubaogasuddhio'NesaNijjavinnANaM / jaha jAyati parisuddhaM taheva etthaMpi |vineyaM / / 776 // sutne taha paDibaMdhA caraNavao. na khalu dullahaM ey| navi chalaNAyavi doso evaM pariNAmamuddhIe // 777 ||* jayaNAvivajjayA puNa vivajjao niyamao u tihaMpi / titthagarANA'saddhANao tahA payaDameyaM tu // 778 // je davyakhetta| kAlAisaMgayaM bhagavayA aNuhANaM / bhaNiya bhAvavisuddhaM niphajjai jaha phalaM taha u|| 779 // navi kiMcivi aNuNAtaM paDisiddhaM vAvi jiNavariMdehiM / titthagarANaM ANA kajje sacceNa hoyavvaM // 780 // maNyattaM jiNavayaNaM ca dullahaM bhAvapariNatIe u| jahA | esA niSphajjati taha jaiyavvaM payatteNaM / / 781 // ussaggavavAyANaM jahaTTiyasarUvajANaNe jatto / kAyavyo buddhimayA muttaNusAreNa kaa||19|| NayaNiuNaM // 782 / / dosA jeNa nirubhati jeNa khijjati puvvakammAI / so khalu mokkhovAo rogAvatthAsu samarNava / / 783 / / Punnayamavekkha iyarassa pasiddhI unnayassa iyarAo / iya anno'nnapasiddhA usmaggavavAyamo tullA // 784 // davvAdiehiM junasmu For Private and Personal Use Only
Page #193
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir AjJAyogaH kAle gajAdi dRSTAntAH upadeza lassaggo jaduciyaM aNuTThANa / rahiyassa tamavavAo uciyaM ciyarassa na u tassa // 785 // jaha khalu suddho bhAvo ANAjogeNa padeSu sANubaMdhotti / jAyai taha jaiyarca savvAbatthAsu dugameyaM / / 786 / / jaM ANAe bahugaM jaha taM sijjhai tahettha kAyavvaM / Na uje dUtabivarIyaM logamayaM'pesa prmttho||787|| kayamettha pasaMgaNaM sabhAvao pAliUNa taha dhammaM / pAyaM saMpRNNaM ciyaNa dabao kAladosAo // 19 // // 788 // kAUNa kAladhamma parisuddhAcArapakkhavAeNaM / ubavaNNo suraloe tao cuo poyaNapurammi / / 780 / / rAyasuo uva- saMto pAyaM pAvaviNivittavAvAro / kAlociyadhammarao rAyA hoUNa pabdhaio / / 790 ||nnipuurkuulpaaddnn mUDhaM kalusodayaM NiedaUNa / oyaTTaNammi tIe tahatthayaM ceva paDibuddho / / 791 // jaha esA vaTuMtI kUle pADei kalusae appaM / iya purisovi hu pAyaM tadaNNapIDAeM dabyo / / 792 ||jh cavovvadRtI sujjhai esA taheva prisovi| AraMbhapariccAgA kasalapavittIeN viSNeo 6 // 793 // evaM pavvaiUNaM sAmaNNaM pAliUNa parisuddhaM / siddho sudevamANusagaihiM theveNa kAleNaM // 794 // bhasura mahurarAyA sukkasuro omuhIe rAotti / ANayadeva sivaNivo AraNa mahilA ya devaNivo // 795 / / gevejja tiyasa gajjaNasAmI gevejja puMDha sura rAyA / gevejja baMga mura rAya vijayadevaMgarAyA ya / / 796 / / sabahAmara ujjhANAraMda pavvajja sijjhaNA ceva / eyassa | pAyaso taha pAvAkaraNammi niyamotti / / 797 / / evaM bhAvArAhaNabhAvA ArAhago imo paDhama / tA eyammi payatto ANAjogeNa kAyavyo / / / / 798 // iya eyammivi kAle caraNaM eyArisANa viSNeyaM | dukkhaMtakaraM NiyamA dhannANaM bhavavirattANaM / / 799 // je saMsAravirattA rattA ANAe~ tIeN jahasattiM / caTThati NijjaratthaM Na aNNahA tesiM caraNaM tu / / 800 // mAreti dussamAevi visA| iA jaha taheva sAhUNaM / NikAraNapaDisevA savvattha viNAsaI caraNaM // 801 / / kAraNapaDisevA puNa bhAveNa asevaNatti daTThayA / CISCESCRECRUCHECCESCARSEX ||19 KAMAKASOK For Private and Personal Use Only
Page #194
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upadeza padeSu. // 192 / / REARRIERRORRE ANAe~ tIeN bhAvo so suddho mokkhaheutti / / 802 // akiriyAe visuddho bhAvo pAvakkhayatthamo bhaNio / aNNehivi oheNaM AjJAyogaH teNagaNAeNa logammi / / 803 // teNaduge bhogammI tulle saMvegao ateNattaM / egassa gahiyasuddhI mUlahibheyammi sAdevvaM // 804 // kAle taha cittakammadosA muDe bhogasamayammi aNutAvo / etto kammavisuddhI gahaNe divvammi sujjhaNayA / / 805 // iyarassa gahaNa kahaNA gajAdi | Ama mUlAeN tassa bheo u / abbhuvagamaNA guhabheyavujjhaNaguttaraNamo sama' / / 806 / / vimhaya devayakahaNA kayamiNamaeNa bhAvao dRSTAntAH khaviyaM | saMvegA vayagahaNaM corarisI suppasiddhotti // 807|| evaM visiTTakAlAbhAvammivi maggagAmiNo jaha u / pAveMti icchiya-pala | puraM taha siddhiM saMpayaM jIvA // 808 // mauIevi kiriyAe kAleNArogayaM jaha uviti / taha ceva uNivvANaM jIvA siddhaMtakiriyAe / 809 // duppasahaMtaM caraNaM bhaNiyaM jaM bhagavayA ihaM khatte / ANAjuttANamiNaM Na hoti ahuNatti vAmoho // 810 // ANAbajjhANaM puNa jiNasamayammivi na jAtu eyaMti / tamhA imIeN etthaM jatteNa payaTTiyavvaMti / / 811 // gaMteNaM ciya loyaNAyasAreNa ettha hoyavvaM / bahumuMDAdivayaNao ANAjutto iha pamANaM // 812 // AyaraNAvihu ANA'viruddhagA ceva hoti nAyaM tu / iharA titthagarAsAyaNatti tallakkhaNaM ceyaM / / 813 / / asaDheNa samAinnaM je katthati keNatI asAvajja / na nivAriyamabehi ya bahumaNumaya-18 meyamAyariyaM / / 814 // kiM ca udAharaNAI bahujaNamahigicca pundhamarIhiM / etthaM niMdasiyAI eyAI imammi kaalmmi|| 815 // keNai rannA diTTA sumiNA kila aTTa dusamasusamaMte / bhII caramosaraNe tesiM phalaM bhagavayA siDhe // 816 // gaya vANara taru dhaMkhe siMhe taha pauma bIya kalase ya / pAeNa dussamAe suviNANigupphalA dhamme // 817 // calapAsAesu gayA ciTThati paDataesuviNa I // 192 / / pANiti / NitAvi tahA keI jaha tappaDaNA vinnssNti||818||virltraa taha keI jaha tappaDaNAviNo viNassaMti / eso sumiNo diho| RANASRASA For Private and Personal Use Only
Page #195
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsuri Gyarmandie upadeza padeSu. CROS dravyato hInAnuvRttiH // 193 // 15 phalamatthaM sAvagA NeyA // 819 / / bahuvANaramajhagayA tavvasahA asuiNo vilipati / appANaM aNNevi ya tahAvihe logahasaNaM ca 21 // 820 / / viralANamaliMpaNayA tadaNNakhisA Na eyamasuitti / suviNo'yaM eyassa u vivAgamo Navari AyariyA / / 821 // khIra-1 tarumuhachAyA tesimaho sIhapoyagA bahugA cihati saMtarUvA logapasaMsA thaahigmo||82shaate saMthaDA u pAyaM suNagA taru babbulatti paDihAso / eso sumiNo diTTho phalamatthaM dhammagacchatti / / 823 // dhaMkhA vAvIya taDe viralA te uNa tisAe~ abhibhUyA / purao mAyAsaradasaNeNa taha saMpaya1ti / / 824 / keNai kahaNa Nisehe'saddahaNA pAyaso gama viNAsaM / sumiNo'yaM eyassa u vivAgamo mUDhadhammarayA / / 825 / / sIho vaNamajhammI aNegasAvayagaNAule visame / paMcattagao cii Na ya taM koI viNAsei / / 826 // tatto kIDagabhakkhaNapAyaM uppAya daTThamaNe'vi / mumiNotti imassa'ttho pavayaNanidhaMdhasAIyA // 827 // paumAgarA apaumA gaddabhagajuyA ya cattaDiyarUvA / ukkaruDiyAe paumA tatthavi viralA tahArUvA // 828 // tevi ya jaNaparibhRyA sakajjaNipphAyagA Na pAeNaM / sumiNasarUvaM vINaNamimassa dhammammi paccantA // 829 / / bIesu karisago koi dudhiyaDDotti janao kiNai / bIjetti abIje'vi ya pairai ya tahA akhittesu ||830||avnnei ya taMmajjhe viralaM bIyaM samAgayaMpIhaM / sumiNetti imassa'ttho viSNeo dANapattAI // 832 / / kalasA ya duhA ege pAsAovari suhA alaMkariyA / aNNe puNa bhUmIe boDA ogAlisayakaliyA / / 832 kAleNa dalaNapAyaM samabhaMguppAya dadrumappANaM / sumiNasarUvaM rAyA abaMbha sAhU ya esattho // 833 / / kUvAbAhAjIvaNa taruphalavaha gAvivacchi dhAvaNayA / lohivivajjayakalamala sappagaruDa pUja'pUjAo / / 834 // ha thaMgulidugavaTTaNa gayagaddabhasagaDabAlasiladharaNaM / emAI CREAkSCRR // 193 // For Private and Personal Use Only
Page #196
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dravyato upadeza padeSu hInAnuvRttiH // 194|| AharaNA loyammivi kAladosaNaM // 835 / / raNNo diyAigahaNaM puttaviuvvega kannivikkiNaNaM / iDDIparajaNacAo Niddaya dANaM Na | iyaresiM / / 836 / / juyaghara kalahakuleyaramera aNusuddha dhammapuDhaviThiI / vAlugavakAraMbho emAI AisaddeNaM // 837 // kaliavayAre kila Nijjiesu caumuMpi paMDavesu tahA / bhAivahAikahAe jAbhigajogammi kaliNA u // 838 / / evaM pAeNa jaNA kAlaNubhAvA 81 ihapi savve'vi / No suMdaratti tamhA ANAsuddhesu paDibaMdho // 839 // iyarasuviya paoso No kAyavyo bhavaTThiI esA / NavaraM | vivajjaNijjA vihiNA sai maggaNiraeNa / / 840 // aggIyAdAiNNe khette aNNattha ThiiabhAvammi / bhAvANuvaghAyaNavattaNAe~ tesi tu vasiyavyaM / / 841 // iharA saparuvaghAo ucchobhAIhiM attaNo lahayA / tesipi pAvabaMdho dagaMpi eyaM aNiti / / 842 // taa| dabbao ya tesi arattadudveNa kajjamAsajja / aNuvattaNatthamasiM kAya kiMpi Na u bhAvA / / 843 // etthaM puNa AharaNaM viSNeyaM NAyasaMgayaM eyaM / agahilagahilo rAyA buddhIeN aNadurajjotti // 844 // puhavipurammi u puSNo rAyA buddhI ya tassa maMtitti / | kAlaNNuNANa mAsuvari vuTTi daga gaha suvAsaM to // 845 / / rAyaNiveyaNa paDahaga dagasaMgaha jattao ahAthAma / buTTi apANaM khINa pANammI gahakamA pAya |846 // sAmaMtAIyANavi dukaM vAsaM davaM ca raNotthi / tesi maMtaNa vigaha baMdhAmo mNtinnaannNti||847|| siTTha Natthi uvAo taM daga kittimagaho ya milaNaMti / toso rajjammi ThitI suvAsa savvaM tao bhaI / / 848|| eeNAharaNeNaM AyA | rAyA subuddhisaciveNa / dusamAe kuggahodagapANagahA rakkhiyabyotti / / 849 / / bahukuggahammivi jaNe tadabhoga'NuvattaNAe~ taha ceva / bhAveNa dhammarajje jA suhakAlo suvAsaMti / / 850 // ANAjogeNa ya rakkhaNA ihaM Na puNa aNNahA NiyamA / tA eyammi payatto kAyabbo suparisuddhammi // 851 / / titthe suttatthANaM gahaNaM vihiNA u ettha vatthamiyaM / ubhayapNU ceva gurU vihI u viNayAdio sh||194|| For Private and Personal Use Only
Page #197
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upadeza padeSu // 19 // SORRRRORENA citto / / 852 // ubhayaNNUviya kiriyAparo daDhaM pavayaNANurAgIya | sasamayapaNNavao pariNao ya paNNo ya accatthaM // 853 / / jo heuvA-1/padavAkyAyapakkhammi heuo Agame ya aagmio| so sasamayapannavao siddhatavirAhago aNNo // 854 // etto suttavimuddhI attha- thodayaH visuddhI ya hoi NiyameNaM / suddhAo ya imAo NANAIyA payarTeti // 855 // suttA atthe jatto ahigayaro Navari hoi kAyanyo / etto ubhayavisuddhitti mUyagaM kevalaM sutta // 856 // attho vakkhANaMti ya egaTTA ettha puNa vihI eso | maMDalimAI bhaNio parisuddho pubasUrIhiM // 857 // maMDali Nisajja akkhA kiikammussagga vaMdaNaM jeTe / uvaogo saMvego pasiNuttara sNgytthti||858|| sIsavisese NAuM sutatthAi vihiNA va kAUNaM / vakkhANijja cauddhA suttapayatthAibhaeNaM / / 859 // payavakamahAvakatthamedaMpajjaM ca / | ettha cattAri / suyabhAvAvagamammI haMdi pagArA viNihiTThA // 860 // saMpuNNehiM jAyai suyabhAvAvagamo iharahA u / hoi vivajjA so'vi hu aNidRphalao ya so NiyamA // 861 // eesiM ca sarUvaM aNNehivi vaNiyaM ihaM NavaraM / sattuggahaNadRddhANabhaTThataNNANa-11 | NAeNaM / / 862 / / daTTaNa purisametaM dUre No tassa paMtha pucchatthaM / jujjai sahasA gamaNaM kayAi sattU tao hojjA / / 863 / / vesa| vivajjAsammivi evaM bolAiehiM taM NAuM / tatto jujjai gamaNaM iTThaphalatthaM NimitteNaM / / 864 // evaM tu payatthAI joejjA ettha taMtaNIie / aidaMpajjaM evaM ahigArI pucchiyabvotti // 865 / / hiMsijja Na bhUyAI ittha payattho pasiddhago ceva / maNamAiehiM pIDa savvesiM ceva Na karijjA / / 866 / / AraMbha pamattANaM itto ceiharalocakaraNAI / takaraNameva aNubaMdhao tahA esa vaccattho // 195 // | / / 867 / / avihikaraNammi ANAvirAhaNA duTThameva eesi / tA vihiNA jaiyavyaMti mahAvakattharUvaM tu / / 868 // evaM esA aNubaMdhabhAvao tattao kayA hoi / aidaMpajjaM eyaM ANA dhammammi sArotti // 869 // evaM caija gaMthaM ittha payattho pasiddhagola For Private and Personal Use Only
Page #198
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagersuri Gyanmandie upadeza * // 196 / / *** ceva / No kiMcivi gihijjA saMcayaNAceyaNaM vatdhuM // 870 // etto aIyasAkkhayANa vatthAiyANamaggahaNaM / taggahaNa ciyapadavAkyA| ahiMgaraNavuDio haMdi bakkattho // 871 // ANAbAhAe~ tahA gahaNaMpi Na suMdaraMti daTThavvaM / tA tIe vaTTiyavyaMti mahAvakatthamo o thAdayaH // 872 / / eyaM evaM ahigaraNacAgao bhAvao kahaM hoi? / etthavi ANAtattaM dhammassa idaM idaMpajja // 873 / / evaM tavajhANAI kAyavvaMti payaDo payattho'yaM / chadussaggAINaM karaNaM ogheNa logammi / / 874 // tucchAvattANaMpi hu etto eyANa ceva karaNaMti / akaraNamo daTThavaM ANiTThaphalayaMti vakkayo / 875 / / AgamaNIIe tao eyANaM karaNamittha guNavataM / esA pahANarUvatti mahAvakkathavisao u / / 876 / / evaM pasatyameyaM NiyaphalasaMsAhagaM tahA hoi / iya esacciya siddhA dhamme iha aiMdapajjaM tu / / 877 / / dANapasaMsAihiM pANavahAIo uju payatthatti / ee dovi hu pAvA evaMbhUo'viseseNaM / / 878 // evaM paDivattIe imassa taha desaNAe~ voccheo / tamhA bisesavisayaM dadRvvAmiNati bakattho / / 872 / / AgamavihitaM tammi paDimiLU vAhigicca No domo / tambAhAe dosotti mahAvakkatthagammaM tu // 880 // iya eyassAbAhA dosAbhAveNa hoi guNaheu / esA ya mokkhakAraNamaidaMpajjaM tu eyassa | / / 881 // evaM paisu ciya vakkhANaM pAyaso buhajaNeNaM / kAyavvaM etto khalu jAyai jaM sammaNANaM tu // 882 / / iharA aNNayaragamA didRTThavirohaNANaviraheNa | aNabhiniviTThassa surya iyarassa u micchaNANaMti // 883 / / louttarA u ee ettha payatthAdao muNayabdhA / atthapadaNAu jamhA ettha parya hoi siddhati // 884 // loyammivi attheNaM NAeNaM evameva eetti / viSNeyA buddhi| mayA samatthaphalasAhagA sammaM / / 885 ||vkkhaaisio je avisiTThA ceva hoi buditti / uttaradhammAvekkhA jaheva hiMsAisahAo / / 886 // kayamettha pasaMgaNaM imiNA vihiNA niogao NANaM / ANAjogo'vi iha eso cciya hoi NAyabdho // 887 // * 196 // For Private and Personal Use Only
Page #199
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagersuri Gyanmandie padavAkyAthodayaH upadeza padeSu // 197 // nANI ya NicchaeNaM pasAhaI icchiyaM ihaM kajja / bahupaDibaMdhajuyaMpi hu tahA tahA tayaviroheNaM // 888 // magge ya joyai tahA keI bhAvANuvattaNa NaeNaM / bIjAhANaM pAyaM taduciyANaM kuNai eso // 889 // subaha nivassa pattI jhANaggahasaMgayA viNIyatti / mucchimagakaNNadubbalaNivo ya taha puvvasUrIhiM / / 890 / / NivapattI NiviNNA jhANA mokkhotti tgghsmeyaa| sasarakkhapaumamajjhe tiNayaNadevammi ThiyacittA // 891 // tavakhINasAidaMsaNa bahamANA sevaNA tahA pucchA / jhANe daMDagakahaNe bajjhA eetti aNukaMpA // 892 // gIyaNiveyaNamAgama jhANakahambhuvagame tahakkhevo / koDeke dUrapavesa dhammigAIhiM jA devo / / 893 // niccalacittA sAhaNa samao naNNesiM Ama paDivaNNo / taduvari aTThakalA ao'NNamanbhAsadasaNayaM / / 894 / / sasarakkhavijjamAdi na tatta taha dasaNA vigaNoti / saMkAe guru saccA kiM tattaM uciyaNuTThANaM / / 895 // iharA eyaM ciya chattarayaNaparicchittitullamo bhaNiyaM / pAraNa vigdhabhUyaM sati uciyaphalassa vinayaM / / 896 // pattIeN rayaNasAraM AharaNaM siriphalaMti sottUNaM / AIe tapparicchA laggo cuko tato sbvaa||897|| etto ciya jhANAo mokkhoti nisAmiUNa paDhamaM tu / tallaggo'vi hu cukati niyamA uciyassa savvassa // 898 / / tA suddhammadesaNa pariNamaNamaNubbayAigahaNaM ca / iya NANI kallANaM savvesiM pAyaso kuNati // 899 / / samucchimayAosavaNabbalA ceva koirAyati / uttamadhammAjoggo saddho taha kuparivAo y|| 900 // risimitnadaMsaNaNaM AuTTI pUyadANaniraotti / aNNApohAhigaraNa kaha vipariNIya mukkhatti // 901 // gIyaniyaNamAgama tabbhAvAvagama puccha ki tattaM? | ai-1 gaMbhIraM, sAhaha, jai evaM suNamu uvauso // 902 / / satthimaIe mAhaNa dhRyA sahiyA vivAha bheotti / sutthAsutthe ciMtA pAhuNa gamaNe visAotti / / 903 / / pucchA sAhaNa pAvA dUhava mA kuNa karemi te gANaM / maligadANaM gamaNaM tIe appattiyapaogo // 904 / / // 19 // For Private and Personal Use Only
Page #200
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upadeza padeSu. "kA janAnA // 198 // RESTEREOREKH goNattaM vidANA gomIlaNamanapAsaNa'NNAe / kahaNa maNuo tIe kaha puNa mUlAe~ sA kattha // 905 / / Naggohatale savaNaM NiyattaNA|cArisaMjI| ciMta savvacaraNaMti / pattA maNuo evaM iha esA dhammamUlatti // 906 // tA oheNaM ihayaM uciyattaNamavirohao jatto / kAyavyo |vanI bahu |jaha bhavagoNavigamao jIvamaNuyattaM // 907 // tosA sAsaNavaNNo pUjA bhattIe bIjapakkhevo / evaM NANI bAhullao hiyaM ceva kuNaitti / / 908 // eyArisao loo khayaNNo haMdi dhammamaggammi / buddhimayA kAyavvo pamANamii Na uNa sesovi // 909 // laMbanaM bahujaNapavittimattaM icchaMtehiM ihaloio ceva / dhammo Na ujjhiyavyo jeNa tahiM bahujaNapavittI // 910 / / tA ANANugayaM jaM taM tailapAtradhara ceva buheNa seviyavvaM tu / kimiha bahuNA jaNeNaM ? haMdi Na seyatthiNo bahuyA // 911 / / rayaNasthiNo'tithovA taddAyAro'vi jaha u loyammi / iya suddhadhammarayaNatthidAyagA daDhayaraM NeyA // 912 // bahuguNavihaveNa jao ee labbhaMti tA kahamimesu / eyadaridANaM | taha suviNe'vi payaTTaI ciMtA / / 913 / / dhaNNAisu vigaicchA vatthahiraNNAiesu taha ceva / taJcitAe vimukkA duhAvi rayaNANa jogatti // 914 / / je puNa thevattaNao eesuM ceva avigaecchatti / te eyANa ajoggA aiNiuNaM ciMtiyavvamiNaM / / 915 // akkhuddAI dhaSNAiyA u batthAiyA u viSNeyA / majjhatthAI ii ekavIsaguNajogao vihavo // 916 // pAyadvaguNavihINA eesi majjhimA muNeyavvA / ette pareNa hINA dariddapAyA muNayuvvA // 917 / / jaha ThitiNibaMdhaNesuM dhamma kampiti mUDhagA loyA / taha eevi |varAgA pAyaM evaMti ddRvvaa||918| eeNaM ciya koI rAyA keNAvi sUriNA smm| NAeNameyadiTThI thirIkao suddhdhmmmmi||919|| | navaraM pavesiUNaM sAgeMdhaNavaNNamAiThANAI / bahugAI daMsiUNaM rayaNAvaNadaMsaNeNaM tu / / 120 / / Na ya dukkaraM tu ahigAriNo ihaM ahigayaM I // 198 // aNuTThANaM / bhavadukkhabhayA NANI mokkhatthI kiMca Na karei? // 921 / / bhavadukkhaM jamaNaMtaM mokkhasuhaM ceva bhAvie tatte / garuyaMpi ASE For Private and Personal Use Only
Page #201
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rAdhAvedhaH upadeza | appamAyaM sevai Na u aNNahA NiyamA // 922 // iha tellapattidhAragaNAyaM taMtaMtaresuvi pasiddhaM / aigaMbhIratthaM khalu bhAveyavvaM payatteNa | // 923 / / saddho paNNo rAyA pAyaM teNovasAmio logo| Niyanagare NavaraM koti seTTiputto Na kammagurU // 924 / / so loga gahA maNNai hiMsapi tahAvihaM Na duTThati / hiMsANaM suhabhAvA duhAvi atthaM tu duddeyaM // 25 // apamAyasArayAe NivvisayaM taha sAjiNAvaesapi / takkhagaphaNarayaNagayaM sirattisamaNovaesaMva // 26 // tassuvasamaNaNimittaM jakkhocchatto samANadihiti / NiuNo kao samappiya mANikaM sogao tatto // 927 / / avaro rAyAsaNNo ahaMti paDibohago asamadiTThI / kAlaNaM vIsaMbho to ya mAyApaogotti // 928 // NaTuM rAyA''haraNaM paDahaga siTThati paura dhara lAbhe / mAhaNa pacchittaM bahu bhayamevamadosa tahavitti // 929 / / jakkhabbhatthaNa viSNavaNa mamatthe taM NivaM sudaMDeNaM / taccoyaNa pariNAmo viSNattI tailapattivaho / / 930 // saMgacchaNa jahasattI khaggadharukkheva chaNaNirUvaNayA / talliccha jatna nayaNaM coyaNamavaMti paDivattI // 931 // evamaNatANaM iha bhIyA maraNAiyANa dukkhaannN| sevaMti appamAyaM sAhU mokkhatthamujjuttA // 932 // apariNae puNa eyammi saMsayAIhiM Na kuNai abhayo / jaha evaM gurukammo | taheva iyaro'vi padhajja // 933 / / evaM jiNovaeso uciyAvikkhAe cittarUvoni / apamAyasArayAevi to savisayamo muNe| yavo / / 934 / / gaMbhIramiNaM vAlA tabbhattA motti taha kayatthaMtA / taha ceva tu maNNaMtA avamaNNaMtA Na yANaMti // 935 / / siddhIe sAhagA taha sAhU aNNatthao'vi NihiTThA / rAhAvehAharaNA te cavaM atthao geyA // 936 / / iMdapura iMdadatte bAvIsa suyA suriMdadatte ya / mahurAe jiyasattU saMyaMvaro NivuIe u / / 937 / / aggiyae pacayae bahulI taha sAgare ya boddhavve / etegadivasajAyA saha tattha muriMdadatteNaM // 938 / iMdaurasAmiNo puttavaMti mahurAhiveNa tA dhUyA / paTTaviyatti mayaMvararAhAveheNa varamAlA // 939 // // 199 // For Private and Personal Use Only
Page #202
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rAdhAbaMdha: upadeza padeSu // 20 // bAvIsahiM Na viddhA tevIsaimeNa maggiyAi jayA / abbhAsAo viddhA tehiM paripaMthigahipi / / 940 // so tajaeNa sai ukkhayAsi- purisadugabhIio guruNA / taha gAhiotti bhettuM jahaThThacakke tao viddhA / / 941 / / rAyasuo iha sAhU aggiyagAI kasAyapurisA uu| rAgaddosA khobhe maraNaM asaI bhavAvatte // 942 / / rAyasuyA u parIsaha sesA uvasaggamAiyA ettha / gAhaNa sikkhA kammaTThabheyao | siddhilAbho u // 543 / / No aNNahAvi siddhI pAvijjaha ja tao imIe u / eso ceva uvAo AraMbhA baDhamANo u // 944 // maggaNNuNo tahiM gamaNaviggha kAleNa ThANasaMpattI / evaM ciya siddhIe taduvAo sAhudhammotti // 945 // evaMvihaM tu tattaM NavaraM | | kAlo'vi ettha viNNeo / Isi paDibaMdhago cciya maahnnvaanniraaynnaaenn||946||stthrith mAhaNapura vaNi jAyaNa suddhbhuumighpaae| Nihi vaNi kahaNaM aggaha raNNA siTe ya paNNavaNA / / 947 / / suttuTThiyAMcataNamaNNayA ya savvesi miccha gaha vigdhaM / mihu kimiyaMti vitake kevali kali cAga bhAgagaho // 948 // evamiha dussame'yaM kalusai bhAvaM jaINavi kahiMci / tahavi puNa kajjajANA havaMti eecciya jahae / / 949 // aNNe bhaNaMti tivihaM sayayavisayabhAvajogao NavaraM / dhammammi aNuTThANaM jahuttarapahANarUvaM tu // 950112 evaM ca Na juttikhamaM NicchayaNayajogao jao visae / bhAveNa ya parihANaM dhammANuTThANamo kiha Nu ? // 951 / / vavahArao u jujjai tahA tahA apuNabaMdhagAImuM / ettha u AharaNAI jAhAsaMkhaNameyAI // 952 // sayayambhAsAharaNa Aseviya jaaisrnnheutti| AjammaM kurucaMdo mariuM NaragAo uccaTTo // 953 // mAyApiipIDavattI gilANabhesajjadANamAIhiM / taha ciiNimmalakaraNa jAIsaraNassa heutti / / 954 // NivaparivAruvalamA saraNaM bhIo kaha puNo ettha? | ThiimRgattAsevaNa NAo vijjehiM Nihoso // 955 // maMtiNivayaNa jANaNa dhaNNo saraNAo koi uvviggo / bhavIThaiMdasaNakahaNaM guNakarameyasma tahiM jutto / / 956 / / bhRsiya For Private and Personal Use Only
Page #203
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir padeSu II upadeza pANagao iDDIe NINi vibhAgaNNU / bhogammI jAyachaNe mayarUvaNa dariddaga bhaNIsu // 957 / / lAbhaga ceyaga bhogI jAe udA satata IPIchaNA suvAhitullAtti / maraNe dukkhamavekkhA kimiha daridovi paraloe // 958 // rAyaNiveyaNa daMsaNa toso piyavayaNa puccha pasi-II viSaya 4ANanthe / NamaNamaNuNNA saMvega sAhaNaM bhAvasAramiNaM // 959 // dhammakaraNeNa bhogI lAbhA iharA u tucchabhogotti / rajjaphalotti bhAvayogAH // 20 // suvAhItacchaNasariso u eesu / / 960 / / mAlAlugappabhogAiNAyao dukkhakAraNamavikkhA | dhammI dariddago iha ao'NNa'haNNo'vi paraloe // 961 / / mAyApiihiM bhaNio iha dhammaNNU tumaM tahA vamhaM / ThiimyattehiM iha dukkhaM kuNasitti so Aha // 962 // gaMtavyaM sagaIe guruyaNasaMvuDvikArayaM gacche / AsAsamAidIvaga jogammi Na aNNahA juttaM // 963 // bollemi ya jaM uciyaM iharA u Na juttameva vottuM je / jaM iha esa kuhADI jIhAM dhammeyaratarUNaM / / 964 // evaMti tesiM boho dhammaparicchAe pAyaso NavaraM / mAipiipUyadhAyANamittha kiM juttmccth||965||puujtti Ahu pAyaM aNNe'NagaMtavAyao tttN| vavahAraNicchaehiM duvihA ee jao NeyA // 966 / / vavahArao pasiddhA tiTThAmANo ya nnicchennee| AimagANaM pUyA iyaresiM vahotti tA juttN||967||bjhyraactttthaannN aNNe kA sohaNatti Aheso / aNNaparAboheNaM ubhayaM bheyAo eyassa // 968 // ambhitarANa bajhaM vabhicarai Niogao Na bajjhevaM / abhitaraMti aNNe egacciya ubhayarUvesA // 969 // evaM ca maggalaMbho pavvajjA''rAhaNA ya supasatthA / duggai duvAraThayaNI mugaisivapasAhiyA ceva // 970 / / visayabbhAsAharaNaM suyao iha suhaparaMparaM patto / titthagaracUyamaMjaripUjAbIjeNa sakalatto // 971 // kusalA // 201 // sayaheUo visiTThasuhaheuo ya NiyameNa / suddhaM puNNaphalaM ciya jIvaM pAvA Niyattei / / 972 // sugaNihi kuMDala sodhamma laliyara | IsANa devaseNo ya / baMbhiMda piyaMkara cakki sijhaNA hoi viSNeyA // 973 // suvigA puraMdarajasA ummAyaMtI ya caMdakatA ya / / For Private and Personal Use Only
Page #204
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upadeza padapu. viSaya // 202 // maisAgaro ya maMtI piotti pucchA ya saMvego // 974 / / sugamaraNa gayapattI kuMDala suviNa taha jammanAla NihI / NihikuMDala nAma satata kalA jovaNa itthIsu No rAo / / 975 / / iya suvigAevi aNNattha rAyadhUyAi Navara purisammi / gurujaNaciMtA maMtI NANe uTThIya NAmAI // 976 / / iyarassavi suviNammI tIe rAgo mihotti cittammi / dasaNa NANe varaNaM lAbho gamaNassa haraNaMti // 977 // bhAvayogAH bhI maMtaTThihariya ghAyastha maMDale tIeN pAsaNaM mokkho| gamaNa vivAhI bhogA piivaha cii tisthagara dikkhA !!978 / / sohamma bhoga |cavaNaM Nivasuya laliyaMga kalagahayautti / iyarI pariMdadhRyA sayaMvarAgamaNa bahugANaM / / 979 // caukalapucchA joisavimANa dhaNugAruDesu ya viseso / dhaNu laliyaMge rAgo mayaNuTANAo haraNaM ca // 980 // jANaNa vijjesavimANaghaDaNa jeUNamAgamehi jiyA / pii ciMtA sAsaNa jalaNakaraNa jammaMtaravibhAsA / / 981 / / laliyaMgambhuvagamajalaNa bhaMsa UDhatti tosa pnnnnvnnaa| bhogA saradabbhuvalaMbha tI ciMta titthayaradikkhA ya // 982 / / IsANa jammabhogA cavaNaM rAyasuya devaseNa kala vayavaM / esA ummAyaMtI rAo savaNAiNA tattha | // 983 / / vijjAharakhisA mANusotti aNiyattaNe asamaNo ya / paDichaMdayacaMDAlI rAya NivaNAe vIvAho // 984 / / bhogo vijjAharasAhaNehiM No ekkasi milaannaaii| sahihAsA saMvego arahAgamaNaM ca nikkhmnnN||985||bNbhiNd bhogacavaNaM rAyasuya piyaMkarotti cakkittaM / eyassA maMtittaM aisayapAie~ ciMtatti / / 186 // arihAgamammi pucchA miTTha saMvega caraNa pdhjjaa| cittAbhiggahapAlaNa seDhI NANaM ca siddhI ya // 187|| bhAvabhAsAharaNaM NeyaM accaMtativvabhAvotti / NivveyA saMviggo kAmaM jaramuMdaro rAyA / / 988 / / NagarI u tAmalittI rAyA NarasuMdaro sasA tassa / baMdhumaI pariNIyA avaMtiraNNA visAlAe // 989 / / airAga pANavasaNe maMDalaNAsa sciv-11||20|| praNaThAvaNayA / mattapariTThAvaNamuttarijja leho aNAgamaNaM // 990 // mayadhigama leha kove devIviNNavaNa tAmalittagamo / ujjANarAya-1* For Private and Personal Use Only
Page #205
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsur Gyanmandir upadeza / padeSu | // 20 // ThAvaNa devipavese NivAgamaNaM // 991 // bhukkhA kacchaga kakaDi teNadhadAra lauDeNa mammammi / moho rAyAgamadhvaTTa cakka koTTAe | satata avaNayaNaM // 992 // rAyA daMsaNa maggaNa devI AhavaNa NiuNa maggaNayA / didve devI sogo aggI raNNo u Niveo // 993 // viSaya dhI bhavahiI aNasaNaM imIeN bho Agamammi paNihANaM / maraNaM baMbhuvavAo osaraNe sAmipAsaNayA // 994 // daMsaNasaMpattI bhavapari- bhAvayogAH tayA suhaparaMparajjiNaNaM / gaidugavigamA mAkkho sattamajammammi eyassa // 995 // evaM visayagaya ciya savvesi tesi haMta'NuTThANaM / | Nicchayao bhAvavisesao u phalabheyamo diho / / 996 // sammANuTTANaM ciyatA sabamiNati tattao NeyaM / Na ya apunnbNdhgaaii| mottu eyaM ihaM hoi // 997 / / eyaM tu tahAbhabbattayAeM saMjogao NiogeNaM / taha sAmaggIsajjhaM lesaNa jiMdasiyaM ceva // 998 // daivapurisAhigAre asthAvattIeN garuyaNayaNiuNaM / paribhAvayavvaM khalu buddhimayA Navari jattaNa / / 999 / / tahabhabattaM cittaM akammajaM | Ayatattamiha NeyaM / phalabheyA taha kAlAiyANamakkhevagasahAvaM / / 1000 / / iharA'samaMjasattaM tassa tahasabhAvayAe~ taha cine / kAlA ijogao NaNa tassa vivAgo kaha hoDa // 1001 // eso u taMtasiddhA evaM ghaDaetti Niyamo evaM / paDivajjeyavyaM khalu suhameNAra | takajogeNaM // 1002 / / evaM ciya vibeo saphalo nAeNa purisagAro'vi / teNa taha'kkhevAo sa annahA'kAraNo Na bhave // 1003 / / uvaesasaphalayAvi ya evaM iharA na jujjati tato'pi / taha teNa aNakvitto sahAvavAdo balA eti / / 1004 // ko kuvalayANa gaMdhA karei maharattaNaM ca ucchaNaM / varahatthINa ya lIla viNayaM ca kalappasUyANaM? || 1005 // ettha ya jo jaha siddhA saMsariuM tassa C. saMtiyaM cittaM / kiM tassabhAvamaha No bhavyattaM vA'yamuddesA // 1006 // jai tassahAvameyaM siddhaM savvaM jahoiyaM ceva / aha No Na tahA 203 // | siddhI pAvai tassA jaha'NNassa // 1007 // esA Na laMghaNIyA mA hojjA sammapaccayaviNAso / aviya NihAleyavyA tahaNNadosappasaM-12 For Private and Personal Use Only
Page #206
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsuri Gyarmandie upadeza deva puruSa kArI padeSu // 204 // gAo // 1008 // jai savvahA ajoggevi cittayA haMdi vaNiyasarUvA / pAvai ya tassahAvattavisesA NaNu abhavvassa // 1009 / / aha kahavi tabiseso icchijjai Niyamao tadakkhevA / icchyisiddhI sabve cittayAe aNegatA // 1010 / / aNiyayasahAvayAvi hu Na tassahAvattamaMtareNatti / tA evamaNegaMto sammaMti kayaM pasaMgeNaM // 1011 // evaMpi Thie tatte eyaM ahigicca ettha dhIrANaM / juttaM visuddhajogArAhaNamiha sabbajatteNaM // 1012 // thevovi hu atiyAro pAyaM jaM hoti bahuzrINaTThaphalo / etthaM puNa AharaNaM | vinayaM sUrateyaniyo / / 1013 // naramuMdakhuttaM souM paumAvatI' NayarIe / devIsahito rAyA nikkhaMto sUrateotti / / 1014 // pavyajjakaraNa kAleNa gayaure sAhu sAhuNIkappo / viNDusuyadatta lekhiga rAgo tattheva pariNayaNaM / / 1015 // jaha kaha sAhusamIvevi dukkara natthi haMta rAgassa / iya Aha sUrateo devI kiM nIyabollAe ? 1016 / / iya suhumarAgadosA baMdho nAloiyammi kAlo | ya / sura bhoga cavaNa vaNilaMkhagehajammo klgghnnN||1017||anntyaag kAleNa daMsaNaM cakhurAga pariNayaNaM / garihA hiMDaNa jatidasaNAo | saraNeNa vohI ya // 1018 / / iya thovo'vaiyAro eso eyANa pariNao evaM / suddhe puNa joggammI duggayanArI udAharaNaM // 1019 / / subbati duggayanArI jagaguruNo siMduvArakusumehi / pUjApaNihANeNaM uvavanA tiyasalogambhi // 1020 // kAyaMdIosaraNe bhattI pUjatthi duggayatti tato / taha siMduvAragahaNaM gamaNaMtara maraNa devattaM // 1021 // jaNadagasiMcaNa saMkA moho bhagavaMta puccha kahaNA ya / AgamaNe eso sA vimhaya gaMbhIra dhammakahA // 1022 / / egapi udagabiMdu jaha pakkhittaM mahAsamuddammi / jAyati akkhayamevaM pUjAvi hu vIyarAgesu // 1023 / / uttamaguNabahumANo payamuttamasattamajjhayArammi / uttapadhammapasiddhI pUjAe vIyarAgANaM // 1024|| eeNaM bIjeNaM dukkhAI apAviUNa bhavagahaNe / accatudArabhogo siddho so aTThame jmme||1025|| kagagaure kaNagadhArAyA hoUga saraya chnngmnne| sarakara // 204 / / For Private and Personal Use Only
Page #207
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upadeza padeSu deva puruSa kArI // 205 // daThThaNa vaisasamiNaM jAo ptteybuddhotti|1026|| maMDukkasappakurarajagarANa kUraM paraMparaggasaNaM / paribhAviUNa evaM loga hINAibheyAMta 1027 maMDukko iva logo hINo iyareNa pannageNaM va / ettha gasijatti sovi hu kurarasamANeNa atreNa // 1028 // sovi ya na ettha savaso jamhA ajagarakayaMtabasagotti / evaMvihe'pi loe visayapasaMgo mahAmoho // 1029|| iya ciMtiUNa ya bhayaM samma sNjaaycrnnprinnaamo| rajaM caiUNa tahA jAo samaNo sabhiyapAvo // 1030 / / siddho ya kevalasiriM paramaM saMpAviUga ujjhAe / sakAvayAraNAme paramasive ceva ujjANe // 1031 / / aNNe'vi ettha dhamme rayaNasihAdI visuddha jogarayA / kallANabhAiko iha siddhA Nege mahAsattA | // 1032 // evaM NAUNa imaM visuddhajogesu dhammamahigicca / jaiyavdha buddhimayA sAsayokkhasthiNA sammaM // 1033 // kallANa| mittajogAdio ya eyassa sAhaNAvAo / bhaNio samayaNNUhiM tA ettha payaTTiyavaMti // 1034 // seveyadhA siddhatajANagA bhattinivbharamaNehiM / soyavyaM NiyameNaM tesi vayaNaMca aayhiy||1035||daannN ca jahAsatti deyaM parapIDamona kAyavvA / kAyayo'saMkappo bhAveyavvaM bhavasarUvaM // 1036 / / mannA mANeyavyA parihaviyayA na kei jiyaloe / logo'Nuvattiyabvo na niMdiyabvA ya keitti & // 1037 // guNarAgo kAyavyo No kAyayA kusIlasaMsaggI / vajjeyavvA kohAdayo ya sayayaM pamAdo ya // 1038 // lesuvae| seNete uvaesapayA ihaM samakkhAyA / samayAduddhariUNaM maMdamativiyohaNaTTAe / / 1039 / / jAiNimayahariyAe itA ete u dhammaputteNaM / | haribhadAyarieNa bhavavirahaM icchamANeNaM // 1040 // iti zrIharibhadramUripuraMdarapraNItAnyupadezapadAni samAptAni / / For Private and Personal Use Only
Page #208
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir OMI upadezamAlA upadaMza tapaH,vinaya mAlAyA mUriH puruSatva namiUNa jiNavariMde, iMdanariMdaccie tiloagurU / uvaesamAlamiNamo, bucchAmi guruvaeseNa // 1 // jagacUDAmaNibhUo, usamo // 206 // veSaH madaH vIro tiloasiritilao / ego logAicco, ego cakkhU tihuaNassa // 2 // saMvaccharamusabhajiNo, chammAsA vddhmaanniijnncNdo| ia vihariA nirasaNA, jaijja eovamANeNaM // 3 // jai tA tiloanAho, visahai bahuAI asarisajaNassa / ia jIaMtakarAI, esa khamA savvasAhaNaM // 4 // na caijjai cAleuM, mahaimahAvaddhamANIjaNacaMdo / uvasaggasahassehivi, merU jaha vAyaguMjAhiM // 5 // bhaddo viNIaviNao, paDhamagaNaharo samattasuanANI / jANato'vi tamatthaM, dimhiahiao suNai savyaM / / 6 // jaM ANavei rAyA, pagaIo taM sireNa icchaMti / ia gurujaNamuhamaNiaM, kayaMjali uDehiM soavvaM // 7 // jaha suragaNANa iMdo, gahagaNatArAgaNANa jaha caMdA / jaha ya payANa nariMdA, gaNassavi gurU thaannNdo|| 8 / / bAlutti mahIpAlo, na payA paribhavai ema guru uvamA / jaMvA pura o kAuM, viharaMti muNI tahA sovi // 9 // paDirUvo teyassI, jugappahANAgamo mahuravako / gaMbhIro dhImaMto, uvaesaparo a Aya-| rio // 10 // aparissAvI somo, saMgahasIlo abhiggahamaI ya / avikatthago acavalo, pasaMtahiyao gurU hoi // 11 // kaidiyAvi jiNavariMdA, pattA ayarAmaraM pahaM dAuM / AyariehiM pavayaNaM, dhArijjai saMparya sayalaM // 12 // aNugammae bhagavaI, rAyasua-18 jjAsahassaviMdehiM / tahavi na karei mANaM, pariyacchai taM tahA nUNaM // 13 / / diNadikkhiassa damagassa, abhimuhA ajjacaMdaNA ajjA / // 206 / / R ECRPRECA For Private and Personal Use Only
Page #209
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upadeza mAlAyAM sUriH // 207 // puruSatvaM veSaH madaH necchai AsaNagahaNaM, so viNao sabaajjANaM // 14 // varisamayadikkhiAe, ajjAe ajjadikkhio sAhU / abhigamaNavaMdaNa| namasaNeNa viNaeNa so pujjo // 15 // dhammo purisappabhavo, purisavaradesio purisjittttho| loevi paha puriso, kiM puNa loguttameta dhamme // 16 // saMvAhaNassa raNNo, taiyA vANArasIe nayarIe / kannAsahassamahi, AsI kira rUbavaMtINaM / / 17 / / tahaviya sA rAyasirI, ulluTuMtI na tAiyA tAhiM / uyarahieNa ikeNa, tAiyA aMgavIreNa // 18 // mahilAma subahuANavi, majjhAo iha samatagharasAro | rAyapurisehiM nijjai, jaNevi puriso jahiM natthi // 19 // kiM parajaNabahUjANAvaNAhiM varamapasakkhiyaM sukayaM / iha bharahacakavaTTI, pasannacaMdo ya diTThatA // 20 // veso'vi appamANo, asaMjamapahesu baTTamANassa / kiM pariattiavesa, visaM na mArei khajjataM ? 21 // dhammaM rakkhaDa veso, saMkai veseNa dikkhio mhi ahaM / ummaggeNa paDataM, rakkhai rAyA jaNavaundha // 22 // appA jANai appA, jahaDio appasakkhio dhammo / appA karei taM taha, jaha appasuhAvahaM hoi / / 23 // jaM jaM samayaM jIvo, Avisai jeNa jeNa bhAveNa / so tammi tammi samaye, sahAsuhaM baMdhae kammaM // 24 // dhammo maeNa hu~to, to navi souNhavAyavijjhaDio / | saMvaccharama (raM a) Nasio, bAhubalI taha kilissaMto // 25 // niagamaivigappiacitieNa sacchaMdabuddhiraieNaM / katto pArattahi kIrai guruaNuvaeseNaM ? // 26 // thaddhA nirovayArI, aviNIo gapio niruvaNAmo / sAhujaNassa garahio, jaNe'vi vayaNijjaya lahai // 27 // thovaNavi sappurisA, saNakumAruva kei bujhaMti / dehe khaNaparihANI, jaM kira devehiM se kahiyA / / 28 // jai tA lavasattamasuravimANavAsIvi parivaDaMti surA / ciMtijjataM sesa, saMsAre sAsayaM kayaraM? / 29 / / kaha taM bhaNNai sukkhaM? suciraNAva jassa dukkhamalliai / jaM ca maraNAvasANe, bhavasaMsArANubaMdhiM ca // 30 // uvaesasahassehivi, bohijjato na bujjhai koI / jaha For Private and Personal Use Only
Page #210
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit upadeza mAlAyAM // 208 // bhadattarAyA, udAyinivamArao ceva // 31 // gayakaNNacaMcalAe, aparicattAe~ rAyacchIe / jIvA sakammakalimalabhIrayabharA to tapaHvinayaH paDaMti ahe // 32 // buttUNavi jIvANaM, sudukarAIti pAvacariAI / bhayavaM jA sA sA sA, paccAeso hu iNamo te // 33 // paDi-14 mUriH vajjiUNa dose, niae sammaM ca pAyavaDiAe / to kira migAvaIe, uppanaM kevalaM nANaM // 34 / / kiM sakA vuttuM je sarAgadhammammi / puruSatvaM koDa akasAo? / jo paNa dharijja dhaNi. dubbayaNujjAlie sa muNI||35||kaDuakasAyatarUNa, puphpha ca phala ca dovi virsaaii||laapmaa puppheNa jhAi kuvio, phaleNa pAvaM samAyarai // 36 / / saMte'vi kovi ujjhai, ko'vi asaMtevi ahilasai bhoe| cayaha parapacca-16 eNa'vi, pabhavo daLUNa jaha jaq // 37 // dIsaMti paramaghorAvi pavaradhammappabhAvapaDibuddhA / jaha so cilAiputto, paDibuddho susumANAe / // 38 // puphiyaphalie taha piugharammi taNhAchuhAsamaNubaddhA / DhaMDheNa tahA visaDhA, visaDhA jaha saphalayA jAyA // 39 // | AhAresu suhesu a, rammAvasahesu kANaNesuM ca / sAhUNa nAhigAro, ahigAro dhammakajjesu // 40 // sAha kAMtAramahAbhaesa avi | jaNavaevi muiammi / avi te sarIrapIDaM, sahati na lahaM (ya) ti ya viruddhaM // 41 // jaMtehi pIliyAvi hu, khaMdagasIsA na ceva parikuviyA / viiyaparamatthasArA, khamaMti je paMDiA hu~ti // 42 // jiNavayaNasuisakaNNA, avagayasaMsAraghorapeyAlA / bAlANa khamaMti | jaI, jaitti kiM ittha acche ?||43||n kulaM ittha pahANaM, hariesabalassa kiM kulaM AsI / AkaMpiyA taveNaM, surAvi jaMpajjuvAsaMti // 44 // devo nerahautti ya, koDa payaMgutti mANuso veso / svassI a viruvo, suhabhAgI dukkhabhAgI a||45|| rAutti ya damagutti | ya, esa sapAgutti esa veyaviU / sAmI dAso pujjo, khalatti adhaNo dhaNavaitti / / 46 // navi ittha kovi niyamo, sakammaviNiviTThasarisakayaciTTho / annunnarUvavaso, navva pariyattae jIvo // 47 / / koDIsaehiM dhaNasaMcayassa guNasubhariyAe~ kamAe ||4||208 // For Private and Personal Use Only
Page #211
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra upadeza mAlAyAM // 209 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir navi luddho vayararisI, alobhayA esa sAhUNaM // 48 // aMteurapurabalavAhaNIMha vara sirigharahi muNivasahA / kAmehiM bahuvihehi ya, chaMdijjatAvi necchati // / 49 / / cheo bheo vasaNaM, AyAsakilesabhayavivAgo a / maraNaM dhammanbhaMso, araI atthAu saccAI // 50 // dosasayamUlajAlaM, puNyarisivivajjiyaM jaI vataM / atthaM vahasi aNatthaM, kIsa aNatthaM tavaM carasi ? / / 51 / / vahabaMdhaNamAraNasehaNAo kAo pariggahe natthi / taM jai pariggahucciya, jahadhammo to naNu parvacA // 52 // kiM Asi naMdiseNassa kulaM ? jaM harikulassa viulassa / AsI piyAmaho saccarieNa vasudevanAmutti // 53 // vijjAharI hiM saharisaM, nariMdaduhiyAhi ahamahaMtIhiM / jaM patthijjai taiyA, vasudevo taM tavassa phalaM / / 54 / / saparakamarAulavAieNa sAMse palIvie niae / gayasukumAleNa khamA, tahA kayA jaha sivaM patto / / 55 / / rAyakulesu'vi jAyA, bhIyA jaramaraNagavbhavasahINaM / sAhU sahati savvaM, nIyANavi pesapesANaM // 56 // paNamaMti ya putrayaraM kulayA na namati akulayA purisA / paNao iha purvitra jaijaNassa jaha cakavaTTimuNI ||57|| jaha cakavaTTisAhU sAmAiasAhuNA niruvayAraM / bhaNio na caiva kuvio, paNao bahuattaNaguNaNaM // 58 // te dhanA se sAhU, tesi namo je akajjapa DivirayA / dhIrA vayamasihAraM, caraMti jaha dhUlibhaddamuNI / / 59 / / visayAsipaMjaraMbhitra, loe asipaMjarammi tikkhammi / siMhA va paMjaragayA, vasaMti tavapaMjare sAhU / / 60 / / jo kuNai appamANaM, guruvayaNaM na ya laei uvaesaM / so pacchA taha soai, unakosaghare jaha tavassI ||61 || jiTThabbayapavyayabharasamubvahaNavavasiassa accataM / juvaijaNa saMvaiyare, jaittaNaM ubhayao bha / / 62 / jai ThANI jar3a moNI, jai muMDI vakalI tavassI vA / patthanto a abaMbha, vaibhAvi na royae majjhe / / 63 / / to paDhiyaM to guNiyaM, to muNiyaM to a cehao appA | AvaDiyapelliyAmatio'vi jar3a na kuNai akajjaM // 64 // pAgaDiyasavvasallo, gurupAmUlammi lahar3a sAhupayaM / arimuddhassa na For Private and Personal Use Only bAdhaHbhavaH arthaH kSamA viSayAH // 209 //
Page #212
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upadeza mAlAyAM // 21 // | vaDDai, guNaseDhI tattiyA ThAi // 65 // jai dukkaradukarakArautti bhaNio jahaDio sAhU / to kIsa ajjasaMbhUavijayasIsehiM bAdhaHbhavaH navi khamiaM? // 66 // jai tAva sacao suMdarutti kammANa uvasameNa jaI / dhamma biyANamANo, iyaro ki maccharaM vahai? // 67 / / arthaH kSamA, viSayAH aisuTTiotti guNasamuiotti jo na sahai jaipasaMsaM / so parihAi parabhave, jahA mahApIDhapIDharisI // 68 / / paraparivAyaM giNhai, aTThamayavirallaNe sayA ramai / Dajjhai ya parasirIe, sakasAo dukkhio niccaM // 69 // viggahavivAyaruiNo, kulagaNasaMgheNa bAhirakayassa / natthi kira devaloNava devasamiisa avagAso // 70 // jai tA jaNasaMvavahAravajjiyamakajjamAyarai anno / jo taM puNoda vikatthai, parassa basaNeNa so duhio // 71 // sujhuvi ujjava (ma) mANaM, paMcava kariti rittayaM samaNaM / appathuI paraniMdA, jibbhovatthA kasAyA ya // 72 // paraparivAyamaIo, dUsai vayaNehiM jehiM jehiM paraM / te te pAvai dose, paraparivAI ia apiccho // 73 / / thaddhA chiddappehI, avaNNavAI sayaMmaI cavalA / vaMkA kohaNasIlA, sIsA uvveagA guruNo // 74 // jassa gurummi na bhattI, na ya bahumANo na gauravaM na bhayaM / navi lajjA navi neho, gurukulavAseNa kiM tassa? // 75 // rUsai cAijjato, vahaI hiyaeNa aNusayaM bhnnio| na ya kamhi karaNijje, gurussa Alo na so sIso // 76 // ughillagamUaNaparibhavehi aibhaNiya| duTubhaNie / sattAhiyA suvihiyA, na ceva bhiMdaMti muharAgaM / / 77 // mANasiNovi avamANavaMcaNA te parassa na karaMti / suhadukkhuggiraNatthaM, sAhU ahibdha gaMbhIrA // 78 // mauA nihaasahAvA, hAsadavavivajjiyA vigahamukA / asamaMjasamaibahuaM, na // 21 // | bhaNati apucchiA sAhU // 79 // mahuraM niuNaM thovaM, kajjAvaDiaM agbdhiymtucchN| pubdhi maisakAlayaM, bhaNaMti ja dhammasaMjuttaM // 80 // sardvi vAsasahassA, tisattakhuttodayeNa dhoenn| aNuciNaM tAmaliNA, annANatavuci appaphalo / / 81 // chajjIvakAyavahagA, CORRC For Private and Personal Use Only
Page #213
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra upadeza mAlAyAM / / 211 / / www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir / hiMsakasatthAI uvaisaMti puNo / subahupi tavakileso, bAlatavassINa appaphaleo // 82 // pariyacchaMti a savvaM, jahadviyaM avitahaM asaMdiddhaM / to jiNavayaNavihinnU sahati bahuassa bahuAI // 83 // jo jasa baDhi hiyae so taM ThAvei suMdarasahAvaM / vagdhI chAvaM jaNaNI, bhadaM somaM ca manne || 84 // / maNikaNagarayaNadhaNapUriyammi bhavaNammi sAlibhaddo'vi / anno kira majjhavi sAmiotti jAo vigayakAmA 4 dIkSA, guruH // 85 // na kareti je tavasaMjamaM ca tulapANipAyANaM / purimA samapurimANaM, avassa pesattaNamuviMti // 86 // suMdarasukumAla suhoieNa vivihahiM tavAvasesehiM / taha sosavio appA jaha nAva nAo sabhavaNe'vi ||87|| dukaramuddhosakaraM, avaMtisukumAlamaharisIcariyaM appAvi nAma taha tajjaitti accherayaM eaM // 88 // ucchUDhasarIragharA, anno jIvo sarIramannati / dhammassa kAraNe suvihiyA sarIraMpi chati // 89 // egadivasaMpi jIvo, pavvajjamuvAgao anannamaNo / javi na pAvai mukkhaM, avassa vaimANio hoi // 90 // sIsAveDheNa sirammi veDhie niggayANi acchINi / meyajjassa bhagavao, na ya so maNasAvi parikuvio // 91 // jo caMdaNeNa bAhu, AlipaDa vAsiNA vi tacchei / saMthuNai jo a niMdai, maharisiNo tattha samabhAvA / / 92 / / siMha girisusIsANaM, bhaddaM guruvayaNa saddahaMtANaM / vayaro kira dAhI vAyaNatti na vikoviaM vayaNaM // 93 // miNa goNasaMgulIhiM, gaNehi vA daMtacakalAI se / icchaMti bhANiUNaM, (bhANiyavvaM) kajjaM tu ta eva jANaMti || 14 || kAraNaviU karyAAI, seyaM kAryaM vayaMti AyariyA / taM tahasaddahiavvaM bhavi kAraNeNa tahiM // 95 // jo giNhai guruvayaNaM, bhaNNataM bhAvao visuddhamaNo / osahamiva pijjaMtaM taM tassa suhAvahaM hoi // 96 // aNuvattagA viNIA, bahukkhamA niccabhattimaMtA ya / gurukulavAsI amuI, dhannA sIsA iha susilA // 97|| jIvatassa iha jaso, kittI ya mayassa parabhave dhammo / suguNassa ya, niguNasma ya ajasA'kittI ahammo ya ||18|| buDAvAse'vi ThiyaM, ahava gilANaM guruM paribha 1 / / 211 / / For Private and Personal Use Only matsaraH ajJAnaM
Page #214
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upadeza mAlAyAM matsaraH hA ajJAnaM. dIkSA,guruH // 212 // vaMti / dattuvva dhammavImaMsaeNa dussikkhiyaM taMpi // 99 // AyariabhattirAgo, kassa sunkkhttmhrisiisriso| avi jIviaM bavasikaM, na ceva guruparibhavo shio|| 100 // puNNehiM coiA purakkhaDehiM siribhAyaNaM bhaviasattA / gurumAgamesibhahA, devayamiva pajjuvAsaMti // 101 // bahusukkhasayasahassANa dAyagA moagA duhasayANaM / AyariA phuDameaM, kesipaesIa (ka) te heU // 102 // narayagaigamaNapaDihatthae kae taha paesiNA raNNA / amaravimANaM pattaM, taM AyariappabhAveNaM // 103 // dhammamaiehiM aisuMdarehiM kAraNaguNAvaNIehiM / palhAyaMto ya maNaM, sIsa coei Ayario // 104 / / jIaM kAUNa paNaM, turamiNidattassa kAliajjeNaM / avia sarIraM cattaM, na ya bhaNiamahammasaMjuttaM // 105 // phuDapAgaDamakahaMtA, jahaDiaM bohilAbhamuvahaNai / jaha bhagavao visAlo, jaramaraNamahoahI Asi // 106 / / kAruNNaruNNasiMgArabhAvabhayajIviaMtakaraNAha / sAhU avia maraMti, na ya nianiamaM virA| haMti // 107 // appahiyamAyaraMto aNumAaMto a suggaI lahai / rahakAradANaaNumoago migA jaha ya baladevo // 108 // jaMtaM kayaM purA pUraNeNa aidukaraM ciraM kAlaM / jai taM dayAvaro iha. kariMtu to saphalayaM huMtaM // 109 // kAraNanIyAvAsI, suTTayaraM ujja| meNa jaiyacvaM / jaha te saMgamatherA, sapADiherA tayA AsI // 110 // egaMtaniyAvAsI, gharasaraNAIsu jai mamattapi / kaha na paDi| haMti kalikalusarosadosANa AvAe // 111 // avi kattiUNa jIve, katto gharasaraNaguttisaMThappaM / avi kattiA ya taM taha, paDiA | assaMjayANa pahe // 112 // thovo'vi gihipasaMgo, jaiNo suddhassa paMkamAvahaI / jaha so vArattarisI, hasio pajjoanaravaiNA // 113 / / sabbhAvo vIsaMbho, neho rahavaiyaro a jubaijaNe / sayaNagharasaMpasAro, tavasIlavayAI pheDijjA // 114 // joisanimitta AR- CIA // 212 // For Private and Personal Use Only
Page #215
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir marAgadveSoM 8 akkharakouAemabhUikammehiM / karaNANumoaNAhi a, sAhussa tavakkhao hoi // 115 // jaha jaha kIrai saMgo, taha taha pasaro sAdhutvaM khaNe khaNe hoi / thovovi hoi bahuo, na ya lahai dhiI niraMbhaMto // 116 // jo cayai uttaraguNe, mUlaguNe'vi aciraNa so cayai / upadeza jaha jaha kuNai pamAyaM, pillijjai taha kasAehi // 117 // jo nicchaeNa giNhai, dehaccAevinaya dhiI muai / so sAhei sakajja, mAlAyAM vajaha caMdavaDiMsao rAyA // 118 // sIuNhakhuppivAsaM, dussijjaparIsahaM kilesaM ca / jo sahai tassa dhammo, jo dhiimaM so tavaM | carai / / 119 // dhammamiNaM jANaMtA, gihiNovi daDhabayA kimua sAhU / kamalAmelAharaNe, sAgaracaMdeNa itthuvamA // 120 // devehi kAmadevo, gihIvi navi cAlio (cAio) tavaguNehiM / mattagayaMdabhuyaMgamarakkhasaghoraTTahAsehiM // 121 // bhoge abhuNj||213|| mANAvi kei mohA paDaMti aharagaI / kuvio AhAratthI, jattAi jaNassa damagugdha / / 122 / / bhavasayasahassadulaha, jAijarAmara NasAgaruttAre / jiNavayaNammi guNAyara ! khaNamavi mA kAhisi pamAyaM // 123 / / jaM na lahai sammattaM, laNavi jaM na ei saMvega / / visayasuhesu ya rajjai, so doso rAgadosANaM // 124 // to bahuguNanAsANaM, sammattacarittaguNaviNAsANaM / na hu vasamAgaMtavvaM, rAgahosANa pAvANaM / / 125 // navi taM kuNai amitto, sudRvi suvirAhio samattho'vi / jaM do'vi aNiggahiyA, karaMti rAgo aM doso a // 126 // ihaloe AyAsaM ajasaM ca kati guNaviNAsaM ca / pasavaMti a paraloe, sArIramaNogae dukkhe // 127 // dhiddhI aho akajja, jaM jANato'vi rAgadosehiM / phalamaulaM kaDuarasaM, taM cetra nisevae jIvo // 128 // ko dukkhaM pAvijjA? // 213 / / | kassa va sukkhe hi vimhao hujjA ko va na labhijja mukkhaM ? rAgaddosA jai na hujjA ||129||maannii gurupaDiNIo, aNasthabhario AREER15 For Private and Personal Use Only
Page #216
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zA upadeza mAlAyAM // 214 // amaggacArI ya / mohaM kilesajAlaM, so khAi jaheva gosAlo / / 130 // kalahaNakohaNasIlo, bhaMDaNasIlo vivAyamIlo ya / jovoThA sAdhutvaM niccujjalio, niratthayaM saMyamaM carai // 131 // jaha vaNadavo vaNaM davadavassa jalio khaNeNa nidahai / evaM kasAyapariNao, rAgadveSI jIvo tavasaMjamaM dahai // 132 / / pariNAmavasaNa puNo, ahio UNayarao va hujja khao / tahavi vavahAramitteNa, bhaNNai imaM jahA dhUlaM // 133 / / pharusavayaNeNa diNatavaM, ahikkhivato a haNai mAsatavaM / varisatavaM savamANo, haNai harNato a sAmaNa | // 134 // aha jIvi nikiMtai, haMtUNa ya saMjamaM malaM cigai / jIvo pamAyabahulo, paribhamai a jega saMsAre // 135 // akkosaNatajjaNatADaNA ya avamANahIlaNAo a / muNiNo muNiyaparapabhA (hA), daDhappahAriya bisahaMti :! 136 // ahamAhaotti na ya paDihaNaMti sattA'pi na ya paDisavaMti | mArijjaMtAvi jaI, sahaMti sAhassamalluvva // 137 // dujjaNamuhakodaMDA, vayaNasarA | punbakammanimmAyA / sAhUNa te na laggA, khatIphalayaM vahaMtANaM // 138 / patthareNAhao kIvo, patthara Dakkumicchai / migArio saraM pappa, saruppatti vimaggai // 139 // taha pubdhi kiM na kayaM, na bAhae jeNa me samattho'vi / iNhi kiM kassa va kuppimutti dhIrA aNuppicchA // 140 // aNurAeNa jaissa'vi, siyAyapattaM piyA dharAvei / tahavi ya khaMdakumAro, na baMdhupAsehiM paDibaddho // 141 / / guru gurutaro a aiguru, piyamAiavaccapiyajaNasiNeho / ciMtijjamANaguvilo, catto aidhammatisiehi // 142 // amuNiyaparamatthANaM, baMdhujaNasiNehavaiyaro hoi / avagayasaMsArasahAvanicchayANaM samaM hiyayaM // 143 // mAyA piyA ya bhAyA, bhajjA // 214 puttA suhI ya niyagA ya / iha ceva bahuvihAI, karaMti bhayavemaNassAI / / 144 // mAyA niyagamaivigappiyammi atthe apuurmaannmmiH| puttassa kuNai vasaNaM, culaNI jaha baMbhadattassa // 145 // savaMgAvagaviganaNAo jagaDaNaviheDaNAo a| kAsI ya rajjatimio For Private and Personal Use Only
Page #217
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upadeza mAlAyAM // 215 // X puttANa piyA kaNayakeU // 146 // visayamaharAgavasao, ghoro bhAyA'vi bhAyaraM haNai / AhAvio bahatthaM, jaha bAhubalissa bhara-dikSamA, kuTuMba | havaI // 147 // bhajjAvi iMdiyavigAradosanaDiyA karai pipaavN| jaha so paesirAyA mUriyakatAI taha vahio // 148 // gacchavAsaH sAsayasukkhatarassI, niyaaMgasamubbhaveNa piyaputto / jaha so seNiyarAyA, koNiyaraNNA khayaM nIo // 149 // luddhA sakajjaturiA, suhiNo'vi visaMvayaMti kayakajjA / jaha caMdaguttaguruNA, pabbayao ghAio rAyA // 150 / / niyayA'vi niyayakajje, visaMvayaMtammi hu~ti kharapharusA / jaha rAmasubhUmakao, baMbhakkhattassa Asi khao // 151 / / kuladharaniyayasuhesu a, sayaNe a jaNe anicca muNivasahA / viharaMti aNissAe, jaha ajjamahAgirI bhayavaM / / 152 / / rUveNa judhaNeNa ya kannAhi suhehiM varasirIe ya / na ya lubbhaMti suvihiyA, nidarisaNaM jaMbunAmutti / / 153 / / uttamakulappasUyA, rAyakulabaDiMsagAvi muNivasahA / bahujaNajaisaMghaTuM, mehakumAru bva visahati // 154 // avarupparasaMbAI, sukkhaM tuccha sarIrapIDA ya / sAraNa vAraNa coyaNa, gurujaNaAya-| ttayA ya gaNe // 155 / / ikkassa kao dhammo ?, sacchaMdagaImaIpayArassa / kiM vA karei iko ?, pariharau kahaM akajja vA ? // 156 / / katto suttatthAgama, paDipucchaNa coyaNA va ikkassa / viNao yAvaccaM, ArAhaNayA ya maraNaMte ? // 157 // pillijjesaNamiko, painnapamayAjaNAu nicca bhayaM / kAumaNo'vi akajja, na tarai kAUNa bahumajjhe // 158 // uccArapAsavaNavaMtapittamucchAimohio ikko / saddavabhANavihattho, nikkhivai va kuNai uDDAhaM // 159 // egadivaseNa bahuA, suhA ya asuhA ya jIvapariNAmA / ikko asuhapariNao, caijja AlaMbaNaM laddhaM // 160 // savajiNappaDikuTuM, aNavatthA therakappabheo a / ikko asuAutto'vi haNai // 21 // For Private and Personal Use Only
Page #218
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir upadeza mAlAyAM SERIES // 216 // HRECASEARCREACHE tavasaMjamaM airA // 161 // vasaM juSNakumAriM, pautthavaiaM ca bAlavihavaM ca / pAsaMDarohamasaI, navataruNiM dherabhajjaM ca // 162 // saMjaya kSamA kuTuMtraM saviDaMkubbhaDarUvA, diTThA mohei jA maNaM itthI / AyahiyaM ciMtatA, dUrayareNaM pariharAMta // 163 // sammadiTThIvi kayAgamovi | & gacchavAsaH aivisayarAgasuhavasao / bhavasaMkaDammi pavisai, itthaM tuha saccaI nAyaM // 164 // sutavassiyANa pUyA, pnnaamskaarvinnykjjpro| | baddhapi kammamasuha, siDhilei dasAraneyA va // 165 // abhigamaNavaMdaNanamaMsaNaNa paDipucchaNeNa sAhaNaM / cirasaMciyaM'pi kamma, khaNeNa viralattaNamuvei // 166 // kei susIlA suhamAi sajjaNA gurujaNassa'vi susIsA / viulaM jaNaMti saddhaM, jaha sIso caMDarudassa // 167 / / aMgArajIvavahago, koI kugurU musIsaparivAro / sumiNe jaIhi diTTho, kolo gayakalahaparikiNNo // 168 / so uggabhavasamudde, sayaMvaramuvAgaehi rAehiM / karahovakkharabhario, diTTo porANasIsehiM // 169 / / saMsAravaMcaNA navi, gaNaMti saMsArasUarA jAvA / sumiNagaeNa'vi keI, bujjhati puSphacUlA vA // 170 // jo avikalaM tavaM saMjamaM ca sAhU karijja pacchA'vi / Aniyasuyavya so niyagamaTThamacireNa sAhei / / 171 / / suhio na cayai bhoe, cayai jahA dukkhiotti aliyamiNaM / cikkaNakammolitto na imo na imo pariccayaI / / 172 / / jaha cayai cakkavaTTI, pavittharaM tattiyaM muhutteNaM / na cayai tahA ahano, dubbuddhI khapparaM damao // 173 // deho pipIliyAhiM, cilAiputtassa cAlaNI bko| taNuovi maNapaoso, na cAlio teNa tANuvari // 174 // pANaccae'vi pArva, pivIliyAe'vi je na icchati / te kaha jaI apAvA, pAvAi~ karaMti annassa? // 175 // jiNapahaapaMDiyANa, pANaharANa'pi paharamANANaM / na karaMti ya pAvAI, pAvassa phalaM viyANaMtA // 176 // bahamAraNaabbhakkhANadANaparadhaNavilovaNAiNaM / savvajahanno udao, dasaguNio ikasi kayANaM // 177 // tibbayare u paose, sayaguNio sayasahassakoDi No / koDA MARKES // 216 // For Private and Personal Use Only
Page #219
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upadeza mAlAyAM vipAkA, AtmadamaH, pramAdo, bhavaH, // 217 // koDiguNo vA, hujja vivAgo bahutaro vA // 178 // keittha karatAlaMbaNaM imaM tihuyaNassa accheraM / jaha niyamA khaviyaMgI, marudevI | bhagavaI siddhA / / 179 / / kiMpi kahiMpi kayAI, ege laddhIhi kehi'vi nibhehiM / patteabuddhalAbhA, havaMti accherayambhUyA // 180 // nihisaMpattamahanno, patthito jaha jaNo niruttappo / iha nAsaha taha patteabuddhaladdhi(cchi)paDicchato / / 181 // soUNa gaI sukumAliyAe taha sasagabhasagabhaiNIe / tAva na vIsAsayabvaM, seyaTThI dhammio jAva // 182 // kharakarahaturayavasahA, mattagaIdAvi nAma dammati / iko navari na dammai, niraMkuso appaNo appA // 183 // varaM me appA daMto, saMjameNa taveNa ya / mA'haM parehiM damato, baMdhaNehiM vahehi a|| 184 // appA cava dameyavyo, appA hu khalu duddamo / appA daMto suhI hoi, assi loe parattha y||185|| niccaM dosasahagao, jIvo avirahiyamasuhapariNAmo / navaraM dine pasare, to dei pamAyamayaresu // 186 // acciya vaMdiya pUia, sakAriya paNamio mahagghavio / taM taha karei jIvo, pADei jahappaNo ThANa // 187 // sIlabbayAI jo bahuphalAi~ haMtUNa sukkhamahilasai / dhiidubalo tavassI, koDIe kAgiNiM kiNaI // 188 / / jIvo jahAmaNasiyaM, hiyaicchiyapatthirahiM sukkhehiM / toseUNa na tIraI, jAvajjIveNa savveNa // 189 // sumiNaMtarANubhUyaM, sukkhaM samaicchiyaM jahA natthi / evamimapi aIyaM, sukkhaM sumiNo| vamaM hoI // 190 // puraniddhamaNe jakkho, mahurAmaMgU taheva suyanihaso / boheI suvihiyajaNaM, visarai bahuM ca hiyaeNa / / 191 / / niggaMtUNa gharAo, na kao dhammo mae jiNakkhAo / iDDirasasAyaguruyattaNeNa na ya ceio appA // 192 // osannavihAreNaM, | hA jaha jhINammi Aue sabdhe / kiM kAhAmi ahalo ? saMpai soyAmi appANaM // 193 // hA jIva ! pAva bhamihisi, jAIjoNIsayAI bahuyAI / bhavasayasahassadulahapi jigamayaM erisaM ladhu // 194 // pAvo pamAyavasao, jIvo saMsArakajjamujjutto / dukkhehi CREAM-StsACREAM SHARECHES 15 // 217 // For Private and Personal Use Only
Page #220
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upadeza mAlAyAM // 218 // bhavaH, na niviNNo sukkhehiM na ceva parituTTho // 195 // paritappieNa taNuo, sAhAro jai ghaNaM na ujjamai / seNiyarAyA taM taha, pari-10 vipAkaH, AtmadamaH, tappaMto gao narayaM // 196 // jIveNa jANi visajjiyANi jAIsaesu dehANi / thovehiM tao sayalaMpi tihuyaNa hujja paDi-18 pramAdA, hatthaM // 197 // nahadaMtamaMsakesaTThiesu jIveNa vippamukkepu / tesuvi havijja kailAsamerugiIrasInamA kUDA // 198 / / himavaMtamalayamaMdaradIvodahidharaNisarisarAsIo / ahiayaro AhAro, chuhieNAhArio hojjA // 199 // jaMNa jalaM pIyaM, dhammAyavajagaDieNa taMpi ihaM / savvesuvi agaDatalAyanaisamuddesu navi hujjA // 200 // pIyaM thaNayacchIraM, sAgarasalilAo hojja bahuayaraM / saMsArammi aNate, mAUNaM annamannANaM / / 201 // pattA ya kAmabhogA, kAlamaNaMtaM iha sauvabhogA / appubaMpi va mannaI, | tahavi ya jIvo maNe sukkhaM / 202 // jANai a jahA bhogiDDisaMpayA sabvameva dhammaphalaM / tahavi daDhamUDhahiyao, pAve kamme jaNA ramaI // 203 / / jANijjai ciMtijjai, jammajarAmaraNasaMbhavaM dukkhaM / na ya visaesu virajjaI, aho subaddho kavaDagaMThI / / 204 // jANai ya jaha marijjai, amaraMtaMpi hu jarA viNAseI / na ya udviggo loo, aho rahassaM sunimmAyaM / / 205 // dupayaM cauppayaM bahupayaM ca apayaM samiddhamahaNaM vA / aNavakaevi kayaMto, harai hayAso aparitaMto // 206 / / na ya najjai so diyaho, mariyavyaM |cAvaseNa savvaNa | AsApAsaparado, na kareha ya jaM hiyaM bojjho(boho)||207|| saMjharAgajalabubbuovame, jIvie a jlbiNducNcle|| juvvaNe ya nahavegasanime, pAva jIva ! kimayaM na bujjhasi // 208 // jaja najjaDa asaI, lajjijjaha kucchaNijjamayati / taM taM | // 218 // maggai aMgaM, navaramaNaMguttha paDikUlo // 209 // sabbagahANaM pabhavo, mahAgaho sadhadosapAyaTTI / kAmaggaho durappA, jeNabhibhUyaM tU |jagaM savvaM / / 210 / / jo sevai kiM lahai, thAma hArei dubbalo hoi / pAvei vemaNasaM, dukkhANi a attadosaNaM // 211 / / jaha 426 For Private and Personal Use Only
Page #221
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsuri Gyanmandir upadeza mAlAyAM // 219 // IA kacchullo kacchu, kaMDuyamANo duhaM muNai sukkhaM / mohAurA maNussA, taha kAmaduhaM suhaM ciMti // 212 / / bisayavisaM hAlahalaM, visa-di anityatA, | yavisaM ukaDaM piyaMtANaM / visayavisAibaMpiva, visayavisavisUiyA hoI // 213 / / evaM tu paMcahiM AsavehiM rayamAyaNittu aNusamayaM / kAmaH, caugaihaperaMta, aNupariyaTThati saMsAre / / 214 // savvagaIpakkhaMde, kAhati arNatae akayapuNNA / je ya na suNati dhammaM, soUNa ya|8|kuzAlasaMgaH je pamAyati // 215 // aNusiTThA ya bahuvihaM, micchaddiTTI ya je narA ahamA / baddhanikAiyakammA, suNati dhammaM na ya karaMti | | zrAddhaH // 216 // paMceva ujjhiUNaM, paMceva ya rakkhiUNa bhAveNaM / kammarayavippamukkA, siddhigaimaNuttaraM pattA / / 217 / / nANe dasaNacaraNe, | tavasaMjamasamiiguttipacchitte / damaussaggavavAe, davAiabhiggahe ceva / / 218 / / saddahaNAyaraNAe, nicca ujjutta esaNAi tthio| | tassa bhavoahitaraNaM, padhajjAe ya (sa) mmaM tu // 219 / / je gharasaraNapasattA, chakkAyariU sakiMcaNA ajayA / navaraM muttUNa gharaM, ghara-* kA saMkamaNaM kayaM tehiM / / 220 / / ussuttamAyaraMto, baMdhai kamma sucikaNaM jIvo / saMsAraM ca papaDada, mAyAmosaM ca kubai ya / / 221 // 18 // jai giNhai vayalovo, ahava na giNhai sarIravuccheo / pAsatthasaMgamo'viya, vayalovo to varamasaMgo / / 222 / / AlAvo saMvAso, vIsaMbho saMthavo pasaMgo a / hINAyArehiM samaM, sabajiNiMdehiM paDikuTTo // 223 // annunajaMpiehiM hasiuddhasiehiM khippamANo a / pAsatthamajjhayAre, balA'vi jai vAulIhoi / / 224 // loe'vi kusaMsaggIpiyaM jaNaM duniyacchamaivasaNaM / niMdai nirujjamaM piyakusIlajaNameva sAhujaNo // 225 // niccaM saMkiya bhIo gammo sabassa khaliyacAritto / sAhujaNassa avamao, mao'vi | puNa duggaI jAi // 226 / / girisuapuSphamuANaM, suvihiya ! AharaNakAraNavihannU / vajjejja sIlavigale ujjuyasIle havijja | jaI // 227 // osannacaraNakaraNaM, jaiNo vaMdaMti kAraNaM pappa / je suviiyaparamatthA, te baMdaMte nivAraMti // 228 // suvihiya baMdA // 219 // For Private and Personal Use Only
Page #222
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir AK upadeza mAlAyAM // 22 // zrAddhaH SE%E5% vaMto, nAseI appayaM tu supahAo / duvihapahavippamukko, kahamappa na yANaI mUDho / / 229 // vaMdai ubhao kAlaMpi ceiyAI thaithuIanityatA, (thavatthuI ) paramA / jiNavarapaDimAgharadhUvapupphagaMdhaccaNujjutto // 230 // suviNicchiyaegamaI, dhammammi ananadevao a puNo / kAmaH na ya kusamaesa rajjai, puvAvaravAhiyatthesu // 231 // daTTaNa kuliMgINaM, tasathAvarabhUyamadaNaM vivihaM / dhammAo na cAlijjai, kuzAlasagaH devehiM saIdaehipi // 232 // vaMdai paDipucchai pajjuvAsaI sAhuNo sayayameva / paDhai suNai guNei a, jaNassa dharma parikahei // 233 // daDhasIlavvayaniyamo, posahaAvassaesu akkhalio / mahumajjamaMsapaMcavihabahuvIyaphalesu paDikato // 234 // nAhammakammajIvI, paccakkhANe abhikkhamujjutto / savvaM parimANakaDaM, avarajjai taMpi saMkaMto // 235 // nikkhamaNanANanibANajamma| bhUmIu caMdai jiNANaM / na ya vasai sAhujaNavirahiyammi dese bahuguNe'vi // 236 // paratitthiyANa paNamaNa, ubbhAvaNa ONaNa bhattirAgaM ca | sakkAraM sammANaM, dANaM viNayaM ca vajjei // 237 / / paDhamaM jaINa dAUNa, appaNA paNamiUNa pArei / asaI a suvihiANaM, bhujeI kayadisAloo / / 238 // sAhUNa kappaNijja, navi dinnaM kahiMpi kiMci tahiM / dhIrA jahuttakArI, susAvagA taM na bhujaMti // 239 / / vasahIsayaNAsaNabhattapANabhesajjavatthapattAI / jai'vi na pajjattadhaNo thovA'bihu thovayaM deI // 240 // saMvaccharacAummAsiesu aTThAhiyAsu a tihIsu / savvAyareNa laggai jiNavarapUyAtavaguNesu . // 241 // sAhUNa ceiyANa ya paDiNIyaM taha avaNNavAyaM ca | jiNapavayaNassa ahi, savvatthAmeNa vArehe // 242 // virayA pANivahAo, virayA niccaM ca aliyaaynnaao| virayA corikAo, virayA paradAragamaNAo // 243 / / virayA pariggahAo, aparimiAo aNaMtataNhAo / bahudosasaMkulAo, // 22 // | narayagaigamaNapaMthAo // 244 // mukkA dujjaNamittI, gahiyA guruvayaNasAhupaDivattI / mukko paraparivAo gahio jiNadesio For Private and Personal Use Only
Page #223
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upadeza mAlAyAM M // 22 // dhammo // 245 // tavaniyamasIlakaliyA, susAvagA je havaMti iha suguNA / tesiM na dullahAI, nibyANavimANasukkhAI // 246 // 3 saMkliSTaH, sIijja kayAvi gurU, tapi susIsA suniuNamahurehiM / magge ThavaMti puNaravi, jaha selagapaMthago nAyaM // 247 // dasa dasa divase kriyA, divase, dhamme bohei ahava ahiayare / ia naMdiseNasattI, tahaviya se saMjamavivattI // 248 // kalusIkao a kiTTIkao a vinayaH | khayarIkao maliNio a / kammehiM esa jIvo, nAUNa'vi mujjhaI jeNaM // 249 // kammehiM vajjasArovamehiM jaunaMdaNo'vi | paDibuddho / subahuMpi visUraMto, na tarai appakkhamaM kAuM // 250 // vAsasahassaM'pi jaI, kAUNaM saMjama suviulaMpi / aMte kiliTThabhAvo, na visujjhai kaMDarIu bva // 251 / / appeNa'vi kAleNaM, kei jahAgahiyasIlasAmaNNA / sAhaMti niyayakajja, puMDariyamahArisi bba jahA / / 252 // kAUNa saMkiAlaTuM, sAmaNNaM dullahaM visohipayaM / sujjhijjA egayaro, karijja jai ujjama pacchA / / 253 // 4aa ujjhijja aMtari cciya, khaDiya sabalAdau kha dujja khaNaM / osanno suhalehaDana tarijja va paccha ujjamiuM // 254 // avira | nAma cakkavaTTI, caijja savvaMpi cakavaTTisuhaM / na ya osannavihArI, dahio osatrayaM cayaI // 255 // narayattho sasirAyA, bahu bhaNaI dehalAlaNAsuhio / paDio mi bhae bhAua ! to me jAeha taM dehaM / / 256 / / ko teNa jIvarahieNa, saMpayaM jAieNa hujja guNo? / jai'si purA jAyato, to narae neva nivaDato // 257 // jAvA''u sAvasesa, jAva ya thovo'vi atthi vavasAo / tAva | karijjappahiyaM, mA sasirAyA va soihisi // 258 / / cittagavi sAmaNNaM, saMjamajogesu hoi jo siDhilo / paDai jaI vayaNijje 1 // 22 // soai agao kudevattaM / / 259 // succA te jialoe, jiNavayaNaM je narA na yANati / succANavi te succA, je nAUNaM navi | kareMti // 260 / / dAveUNa dhaNanihi, tesiM uppADiyANi acchINi / nAUNavi jiNavayaNaM, je iha vihalaMti dhammadhaNaM / / 261 // For Private and Personal Use Only
Page #224
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir R upadeza mAlAyAM // 222 // ThANaM uccuccayara, majhaM hoNaM ca hINataragaM vA / jeNa jahiM gaMtavvaM, ciTThA'vi se tArisI hoI // 262 // jassa gurummi paribhavo,51 saMkliSTaH | sAhUsu aNAyaro khamA tucchA / dhamme ya aNahilAso, ahilAso duggaIe u // 263 / / sArIramANasANaM, dukkhasahassANa vasaNa kriyA, paribhIyA / nANaMkuseNa muNiNo, rAgagaIdai nirubhati // 264 // suggaimaggapaIvaM, nANaM ditassa hujja kimadeyaM / jaha taM puliMda vinayaH eNaM, dinaM sivagassa niyagacchi // 265 / / siMhAsaNe nisaNaM sovAgaM seNio naravariMdo / vija maggai payao, ia sAhujaNassa suaviNao / / 266 // vijjAe kAsavasaMtiAe dagasUaro siriM patno / paDio musaM vayaMto, suaniNhavaNA iya apatthA / / 267 // sayalammivi jiyaloe, teNa ihaM ghosio amAghAo / ikaM'pi jo duhattaM, sattaM bohei jiNavayaNe / / 268 // sammattadAyagANaM, duppaDiyAraM bhavesu bahuesu / savvaguNameliyAhi'vi, uvayArasahassakoDIhiM / / 269 / / sammattammi u laddhe, ThaDyAI narayatiriyadArAI / divyANi mANusANi ya mokkhasuhAI sahINAI / / 270 / / kusamayasuiNa mahaNaM, sammattaM jassa suTTiyaM hiye| tassa | jagujjoyakara, nANaM caraNaM ca bhavamahaNaM / / 271 / / suparicchiyasammatto, nANeNAloiyatthasabbhAvo / nivvaNacaraNAutto, icchiyamatthaM pasAhei / / 272 / / jaha mUlatANae paMDurammi duvvaNNarAgavaNNehi / bIbhacchA paDasohA, iya sammattaM pamAehiM / / 273 / / naraesu suravaresu ya, jo baMdhai sAgarovama ikaM / paliovamANa baMdhai, koDisahassANi divaseNa // 274 / paliovamasaMkhijjaM, bhAgaM jo baMdhaI suragaNesu / divase divase baMdhai, sa vAsakoDI asaMkhijjA // 275 / / esa kamo naraesuvi, buheNa nAUNa nAma eyaMmi / / dhammammi kaha pamAo, nimesamittaMpi kaayvyo| 276 // divvAlaMkAravibhUsaNAI rayaNujjalANi ya gharAI / rUvaM bhogasamudao, // 222 // suralogasamo kao ihyH||277||devaann devaloe je sukkhaM taM naro subhaNio'vina bhaNai vAsasaeNa'vi jassa'vi jIhAsayaM hujjaa||278|| For Private and Personal Use Only
Page #225
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandie upadeza mAlAyAM samyaktvaM, caturgati // 223 // sthAma, samitayaH naraesu jAI aikakkhaDAi~ dukkhAI paramatikkhAI / ko vaNNehI tAI?, jIvaMto vAsakoDI'vi // 279 // kakkhaDadAhaM sAmali asivaNaveyaraNipaharaNasaehiM / jA jAyaNAu pAvaMti, nArayA taM ahammaphalaM // 280 // tiriyA kasaMkusArAnivAyavahabaMdhamAraNasayAI / na'vi ihayaM pAveMtA, parattha jai niyamiyA hUMtA // 281 // AjIva saMkileso, sukkhaM tucchaM ubaddavA bahayA / nIyajaNAsaTTaNAvi ya, aNiTThavAso a mANusse // 282 // cAraganirohavahabaMdharogadhaNaharaNamaraNavasaNAI / maNasaMtAvo ajaso, viggovaNayA ya mANusse / / 283 // ciMtAsaMtAvahi ya, dariddarUAhiM duppauttAhiM / laghRNavi mANussaM, maraMti keI suniviSNA / / 284 / / devA'vi devaloe, dibbAbharaNANuraMjiyasarIrA / jaM parivati tatto, taM dukkhaM dAruNaM tesiM // 285 // taM suravimANavibhavaM, citiya cavaNaM ca devlogaao| aibaliya ciya janavi, phaTTA sayasakara hiyayaM / / 286 ||iisaavisaaymykohmaayaalobhehiN evamAihiM / / devA'vi samabhibhUyA, tesi katto suhaM nAma ? // 287|| dhammapi nAma nAUga, kIsa purisA sahati purisANaM / sAmite sAhINe, ko | nAma karijja dAsattaM ? || 288 // saMsAracArae cArae vdha AvAliyassa baMdhehiM / udhiggo jassa maNo, so kira Asamasiddhipaho // 289 // AsannakAlabhavasiddhiyassa jIvassa lakkhaNaM iNamo / visayasuhesu na rajjai, savvatthAmesu ujjamai // 290 / / hujja vana va dehabalaM, dhiimaisatteNa jai na ujjamasi / acchihisi ciraM kAlaM, balaM ca kAlaM ca soaMto // 291 // lamilliyaM ca bohiM, akarito'NAgayaM ca patthito / annaM dAI bohiM, labbhiAsa kayareNa mullaNa? // 292 / / saMghayaNakAlabaladUsamAruyAlaMbaNAI | cittUNaM / savvaM ciya niyamadhuraM, nirujjamAo pamuccati / / 293 // kAlassa ya parihANI, saMjamajogAI natthi khittAI / jayaNAi va vaTTiyavvaM, nahu jayaNA bhajae aMgaM // 294 // sabhiIkasAyagAravaiMdiyamayavaMbhaceraguttIsu / sajjhAyaviNayatavasattio a jayaNA // 223 // For Private and Personal Use Only
Page #226
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upadeza mAlAyAM duHkhaM, // 224 // suvihiyANaM // 295 / / jugamittaMtaradiTThI, payaM payaM cakkhuNA visohito / avvakkhittAutto, iriyAsamio muNI hoI // 296 // 15 samyaktvaM, kajje bhAsai bhAsaM, aNavajjamakAraNe na bhAsai ya / vigahavisuttiyaparivajjio a jai bhAsaNAsamio // 297 // bAyAlamesa caturgatiNAo, bhoyaNadose ya paMca sohei / so esaNAisamio, AjIvI annahA hoi // 298 / / pubdhi cakkhu parikkhiya, pamajjiuM jo sthAma, Thavei giNhai vA / AyANabhaMDanikkhevaNAi samio muNI hoi // 299 // uccArapAsavaNakhelajallasiMghANae ya pANavihI / suvi samitayaH veie paese, nisiraMto hoi tassamio // 300 / / koho mANo mAyA, lobho hAso raI ya araI ya / sogo bhayaM duguMchA, paccakkhakalI ime savve // 301 / / koho kalaho khAro, avarupparamaccharo aNusao a / caMDattaNamaNuvasamo, tAmasabhAvo a saMtAvo // 302 / / nicchoDaNa nibhaMchaNa nirANuvattittaNaM asaMvAso / kayanAso a asamma, baMdhai ghaNacikaNaM kammaM / / 303 // yugmam / / mANo |maya'haMkAro, paraparivAo a attaukarisI / paraparibhavo'vi ya tahA, parassa niMdA asUA ya // 304 // hIlA niruvayAritaNaM niravaNAmayA aviNao a / paraguNapacchAyaNayA, jIvaM pADaMti saMsAre / / 305 / / yugmam // mAyA kuDaMga pacchannapAvayA kUDa kavaDa vaMcaNayA / savvattha asambhAvo, paranikkhevAvahAro a // 306 // chala choma saMvaiyaro, gUDhAyArattaNaM maI kuDilA / vIsaMbhaghAyaNaMpiya bhavakoDisaesuvi naDaMti // 307 // yugmam / / lobho aisaMcayasIlayA ya kiliTThattaNaM aimamattaM / kappannamaparibhogo, naTThavinaDe kAya AgalaM / / 308 // mucchA aibahudhaNalAbhayA ya tabbhAvabhAvaNA ya sayA / bolaMti mahAghore, jaramaraNamahAsamudaMmi / / 309 // 18 // 224 / & // yugmam / / eesu jo na vaTTijjA ( vaTTe), teNaM appA jahaDio nAo / maNuANa mANaNijjo, devANavi devayaM hujjA // 310 // jo bhAsuraM bhuaMga, payaMDadADhAvisaM vighaTTei / tatto ciya tassaMto rosabhuaMgovamANamiNaM // 311 // jo Agalei mattaM, kayaMtakAlo For Private and Personal Use Only
Page #227
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsuri Gyanmandir X kaSAyAH upadeza mAlAyAM // 225 // hupAdi, varma vaNagaIMdaM / so teNaM ciya chujjai, mANagaIdeNa itthuvamA // 312 // visavAllimahAgahaNaM, jo pavisai sANuvAyapharisavisaM / so acireNa viNassai, mAyA visavalligahaNasamA // 313 // ghore bhayAgare sAgarammi timimagaragAhapaurammi / jo pavisai so pavi-10 sai, lobhamahAsAgare bhIme // 314 // guNadosabahuvisesaM, payaM payaM jANiUNa nIsesaM / dosesu jaNo na virajjaitti kammANa | gauravANi, ahigAro // 315 // aTTahAsakalIkilattaNaM hAsakhiDDajamagaruI / kaMdappaM uvahasaNaM, parassa na karati aNagArA // 316 // sAhUrNa indiyANi, apparuI, sasarIrapaloaNA tave araI / susthiavano aipahariso ya natthI susAhUNaM // 317 // ubbeyao a araNAmao a ara-! madAH |maMtiyA ya araI ya / kalimalao a aNegaggayA ya katto suvihiyANaM? // 318 // sogaM saMtAvaM adhiI ca mannu ca vemaNassaM ca / kAruna runabhAvaM, na sAhu dhammammi icchti||319|| bhayasaMkhohavisAo, maggavibheo vibhIsiyAo aparamaggardasaNANi ya. daDhadhammANa kao hu~ti ? // 320 / / kucchA cilINamalasaMkaDesu uvveyao aNidvemu / cakkhuniyattaNamasubhesu natthi dabbesu daMtANaM // 32 // | eyapi nAma nAUNa, mujjhiyavvaMti nUNa jIvassa / pheDeUNa na tIrai, aibalio kammasaMghAo // 322 // jaha jaha bahussuo sammao asIsagaNasaMparivuDo a / aviNicchio a samae, taha taha siddhatapaDiNIo // 323 / / pavarAI vatthapAyAsaNovagaraNAI esa | vibhavo me / aviya mahAjaNaneyA, ahaMti aha iDgiAravio // 324 // arasaM virasaM lUhaM jahovavanaM ca nicchae bhuttuM / nidvANi pesalANi ya, maggai rasagArave giddho // 325 / / sussUsaI sarIraM, sayaNAsaNavAhaNApaMsagaparo / sAyAgAravaguruo dukkhassa na dai appANaM // 326 / / tavakulachAyAbhaMso, paMDiccaphasaNA aNiTThapaho / basaNANi raNamuhANi ya, iMdiyavasagA aNuhavaMti / / 327 / / / | saddesu na raMjijjA, svaM daTuM puNo na ikkhijjA / gaMdhe rase a phAse, amucchio ujjamijja muNI // 328 // nihayANi hayANi ya| For Private and Personal Use Only
Page #228
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upadeza mAlAyAM // 226 // iMdiANi dhAeha'NaM payatteNaM / ahiyatthe nihayAI, hiyakajje pUyaNijjAI / / 329 / / jAikularUvabalasuatavalAbhissariya aTumayamatto / eyAI ciya baMdhai, asuhAi bahuM ca saMsAre // 330 // jAIe uttamAe, kule pahANammi rUvamissariyaM / balavijjAya taveNa ya, lAbhamaeNaM ca jo khiMsa // 331 // saMsAramaNavayaggaM, nIyaTThANAI pAvamANo ya / bhamai aNaMtaM kAlaM, tamhA u mae vivajjijjA // 332 / / yugmam / / suTuM'pi jaI jayaMto, jAimayAisu majjaI jo u / sA meajjarisi jahA, hariesabalu vdha parihAI ndiyANi, // 333 / / itthipasusaMkilihUM, vasahiM itthIkahaM ca bajjato / itthijaNasaMnisimjaM, nirUvaNaM aMguvaMgANaM / / 334 // pubbarayANussa madAH raNaM, itthIjaNaviraharUbavilaya ca / aivaha aibahuso, vivajjayaMto a AhAraM / / 335 / / bajjato a vibhUsaM, jaijja iha baMbhacara-14 guttIsu / sAha tiguttigutto, nihuo daMto pasaMto a||336|| tribhirvizeSakam // gujjhAruvayaNakakkhoruaMtare taha aNaMtara dttuN| sAharai tao dihUi~, na ya baMdhai diTTie didi / / 337 // sajjhAeNa pasatthaM, jhANaM jANai ya sabvaparamatthaM / sajjhAe bardRto, khnne| khaNe jAi veraggaM // 338 // uDDamahatiriyaloe, joisavemANiyA ya siddhI ya / sabbo logAlogo, sajjhAyaviussa paccakkho // 339 / / jo niccakAla tavasaMjamujjao navi karei sajjhAya | alasaM suhasIla jaNaM, navi taM ThAvai sAhupae // 340||vinnor sAsaNe mUlaM, viNIo saMjao bhave / viNayAo vippamukkassa, kao dhammo kao tabo ? // 341 / / viNao Avahai siriM, lahai haviNIo jasaM ca kittiM ca / na kayAi dubiNIo, sakajjasiddhiM samANai / / 342 // jaha jaha khamai sarIraM, dhuvajogA jaha jahA nAma hAyati / kammakkhao a viulo, vivittayA iMdiyadamo a // 343 // jai tA asakkaNijja, na tarasi kAUNa to imaM kIsa / // 226 // a-pAyattaM na kuNasi, saMjamajayaNaM jaIjogaM ? // 344 // jAyammi dehasaMdehayammi jayaNAi kiMci sevijjA / aha puNa sajjo a For Private and Personal Use Only
Page #229
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsuri Gyanmandir upadeza | mAlAyAM RSS nirujjamo a to saMjamo katto ? // 345 // mA kuNau jai tigicchaM, ahiyAseUNa jai taraha sammaM / ahiyAsitassa puNo, jaha | guptayaH, +se jogA na hAyaM.te // 346 // niccaM pavayaNasohAkarANa caraNujjuANa sAhaNaM / saMviggavihArINaM, savvapayatteNa kAyabdha // 34 // svAdhyAyaH, hINassa'vi suddhaparUvagassa nANAhiyassa kAyabvaM / jaNacittaggahaNatthaM, kariti liMgAvasasevi // 348 // dagapANaM pupphakalaM, vinayaH aNe saNijjaM gihatthakiccAI / ajayA paDisevaMtI, jaivesaviDabagA navaraM // 349 // osanayA abAhI, pavayaNaumbhAvaNA ya yatanA, bAhiphalaM / osano'pi varapiha pavayaNaubbhAvaNAparamo // 35 // gaNahINo guNarayaNAyarema jo kuNai tllmppaannN| sutavAssiNo mAyAvRtya, ahIlai, sammattaM komalaM tassa // 351 // osabassa gihissava, jiNapavayaNatibbabhAviyamaissa / korai je aNavajja, daDhasamma- | pAzvesthatvaM tassa'vasthAsu / / 352 // pAsatthosannakusIlanIyasaMsattajaNamahAcchaMdaM / nAUga taM muvihiyA, savapayaseNa vajjati / / 353 // | bAyAlamesaNAo, na rakkhai dhAisijjApeMDaM ca / AhArei abhikkha, vigaIo sannihi khAI / / 354 / / sarappamANabhojI, AhAraI | abhinakhamAhAraM / na ya maMDalIi bhuMjai, na ya bhikkhaM hiMDaI alaso // 355 / / kIvo na kuNai loaM, lajjaI paDimAi jallamavaNei / sovAhaNo a hiMDai, baMdhai kaDipaTTayamakajje // 356 // gAma desaM ca kulaM, mamAyae pIThaphalagapaDibaddho / gharasaraNesu pasajjai, viharai ya sakiMcaNo riko // 357 // nahadaMtakesarome, jamai uccholadhoaNo ajao / vAhei ya paliyaMkaM, airegapamANamatthurai // 358 // sovaI ya sabbarAI, nIsaTTamaceyaNI na vA jharai / na pamajjato pavisai, nisihIyAvassiyaM na kare // 359 // pAya pahe. VAna pamajjai, jugamAyAe na sohae iriyaM / puDhavAdagaagANimAruavaNassaitasasu niravikkhA / / 360 // savvaM tho ubahi, na pehae na ya karei sajjhAyaM / saddakaro jhaMjhakage, lahuo gaNa prayatattillo // 361 // khitAiyaM bhuMjai, kAlAiyaM taheba avidinaM / giNhai kaa||227|| For Private and Personal Use Only
Page #230
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upadeza aNuiyasUre, asaNAI ahava uvagaraNaM // 362 // ThavaNakule na ThaveI, pAsatthehiM ca saMgayaM kunnii| niccamavajyANarao, na ya pehapama-18 guptayaH, mAlAyAM jjaNAsIlo // 363 // rIyai ya davadavAe, mUDho paribhavai tahaya rAyaNie / paraparivAyaM girhaI, niThurabhAsI vigahasIlo // 364 // svAdhyAyaH | vijjaM maMtaM jogaM, tegiccha kaNai bhaikammaM ca / akkharanimittajIvI, AraMbhapariggahe ramai / / 365 // kajjeNa viNA uggahamaNu vinayaH // 228 // jANAvei divasao suai / ajjiyalAbhaM bhuMjai, itthinisijjAsu abhiramai // 366 // uccAre pAsavaNe, khele siMghANae aNA yatanA, vayAvRtya, utto / saMthAraga uvahINaM, paDikkamai vA sapAuraNo / / 367 // na karei pahe jayaNaM, taliyANaM taha karei paribhoga / carai aNubaddha pAzvasthatvaM, cAse, sapakkhaparapakkhaomANe // 368 // saMjoai aibahuaM, iMgAla sadhUmagaM aNaTThAe / bhuMjai rUvabalaTThA, na gharei a pAyapuMchaNayaM | / / 369 / / aTThama chaTTha cautthe, saMvacchara cAumAsa pakkhasu / na karei sAyabahulo, na ya viharai mAsakappeNaM // 370 // nIyaM giNhai piMDaM, egAgI acchae gihatthakaho / pAvasuANi ahijjai, ahigAro logagahaNammi // 371 // paribhavai uggakArI, suddhaM maggaM | nigRhae bAlo / viharai sAyAguruo, saMjamavigalesu khittesu / / 372 / / uggAi gAi hasaI, asaMvuDo sai karai kaMdappaM / gihikajjaciMtagoviya, osane dei giNhai vA // 373 / / dhammakahAo ahijjai, gharAgharaM bhamai parikahaMto a / gaNaNAi pamANeNa ya, ti||228|| MairittaM vahai uvagaraNaM // 375 // bArasa cArasa tiNNi ya, kAiyauccArakAlabhUmIo | aMto bahiM ca ahiyAsi aNahiyAse na paDilahe / / 375 / / gIyatthaM saMvigga, AyariaM muai valai gacchassa / guruNo ye aNApucchA, jaM kiMcivi dei giNhai vA // 376 / / guruparibhogaM bhuMjai, sijjAsaMthArauvakaraNajAyaM / kintiya tumaMti bhAsaI, aviNIo gavio luddho // 377 / / gurupaccakkhANagilAmasehavAlAulassa. gacchassa / na karei neva pucchai, niddhammo liMgamuvajIvI / / 378 // pahagamaNavasahiAhArasuyaNathaMDillavihipari For Private and Personal Use Only
Page #231
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagersuri Gyanmandit mAlAyAM // 229 // DhavaNaM / nAyarai neva jANai, ajjAvaTTAvaNaM ceva // 379 // sacchadagamaNauhANasoaNo appaNeNa caraNaNa / samaNaguNamukkajogI, | bahujIvakhayaMkaro bhamai // 380 // vatthinca vAyapuSNo, paribhamaI jiNamayaM ayANato / thaddho nibinnANo, naya picchai kaMci appa guptayaH, svAdhyAyaH | samaM // 381 // sacchedagamaNauTThANasAaNo bhujaI gihINaM ca / pAsatthAiTThANA, havaMti emAiyA ee // 382 // jo hujja u81 vinayaH asamattho, rogaNa va pillio uriyadeho / sabamavi jahAbhaNiya, kayAi na tarijja kAuMje // 383 // so'viya niyayaparakkA yatanA, vavasAyadhiIbalaM agRhaMto / mucUNa kUDacariya, jaI jayato avassa jaI / / 384 / / yugmam / / alaso saDho'valito, AlaMbaNatapparo| vaiyAvRtyaM aipamAI / evaMThio'vi mabaI, appANaM suTTiomi (mhi )tti / / 385 / / jo'vi ya pAMDaUNa, mAyAmosehi khAi muddhajaNa / pArzvasthatvaM tiggAmamajjhavAsI, so soai kavaDakhavagu vya / / 386 // egAgI pAsattho, sacchaMdo ThANavAsi osano / dugamAIsajogA, jaha bahuA taha gurU huti // 387 / / gacchagao aNuoMgo, gurusevI aniyao guNAutto / saMjoeNa payANaM, saMjamaArAhagA bhaNiyA | // 388 / / nimmamA nirahaMkArA, uvauttA nANadaMsaNacaritte / egakhi (kkhe ) te'vi ThiyA, khavaMti porANayaM kammaM / / 389 // jiyakohamANamAyA, jiyalohaparIsahA ya je dhArA / buDDhAvAse'vi ThiyA, khavaMti cirasaniya kammaM / / 390 / / paMcamamiyA tiguttA, ujjuttA saMjame tave caraNe / vAsasayapi vasaMtA, muNiNo ArAhagA bhaNiyA // 391 // tamhA savvANunA, sabbaniseho ya pavayaNe natthi / AyaM vayaM tulijjA, lAhAkakhi va vANiyao // 392 // dhammammi natthi mAyA, na ya kavaDaM ANuvatibhANiyaM vA / phuDapAgaDamakuDillaM, dhammavayaNamujjuyaM jANa // 393 // navi dhammassa bhaDakA, ukkoDA baMcaNA va kavarDa vA / nicchammo kira dhammo // 229 // sadevamaNuAsure loe // 394 / / bhikkhU gIyamagIe, abhisee tahaya ceva rAyaNie / evaM tu purisavatthu, dabbAi caunihaM sesa For Private and Personal Use Only
Page #232
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sAdhutvaM, vRddhavAvAsaH, dharma, gItArthaH upadeza 1 // 395 // caraNaiyAro duviho, mUlaguNe ceva uttaraguNe ya / mUlaguNe chaTThANA, paDhamo puNa navaviho tattha // 396 // sesukkoso mAlAyAM mAjhama jahannao vA bhave cauddhA u / uttaraguNa'Na gaviho, daMsaNanANemu aTTha'TTha // 397 // jaM jayai agIyattho, jaM ca agIyattha nissio jayai / vaTTAvei ya gacchaM, aNaMtasaMsArio hoi // 398|| kaha u ? jayaMto sAha, baTTAvaI ya jo u gacchaM tu / saMjamajutto // 23 // | houM, aNaMtasaMsArio hoi? // 399 // davaM khittaM kAlaM, bhAvaM purisa paDisevaNAo ya / navi jANai aggIo, ussaggavavAiyaM | ceva / / 400 / jahaThiyadabdha na yANai, saccitsAcittamIsiyaM ceva / kappAkappaM ca tahA, jugga vA jassa je hoI // 401 / / jahaThiyakhitta na jANai, addhANe jaNavae ajaM bhaNiyaM / kAlaMpi anavi jANai, subhikkhadubhikkha jaM kappaM // 402 / / bhAve haTThagilANaM, navi yANai gADha'gADhakappaM ca / sahuasahurisarUvaM, vatthumavatthu ca navi jANe // 403 // paDisavaNA cauddhA, AuTTipamAyadappakappesu / navi jANai aggIo, pacchittaM ceva jaMtastha // 404 / / jaha nAma koi puriso, nayaNavihUNo adesakulo ya / kaMtArADavibhIme, maggapaNahassa satthassa // 405 // icchai ya desiyattaM, kiM so u samattha desiyttss| duggAI ayANato, nayaNa vihUNo kahaM dese? // 406 // yugmam / / evamagIyattho'vihu, jiNavayaNapaIvacakkhuparihINo ! dabbAi~ ayANaMtA, ussaggavavAiyaM vAce // 407 / / kaha so jayau agIo? kaha vA kuNaU agIyanissAe ? / kaha vA kare u gacchaM? sabAlavuDDAulaM so u // 408 // mutte ya imaM bhaNiyaM, appacchitte ya dei pacchittaM / pacchitte aimattaM, AsAyaNa tassa mahaI u // 409 AsAyaNa micchattaM, AsAyaNavajjaNA u sammattaM / AsAyaNAnimittaM, kuvvai dIhaM ca saMsAraM // 410 // ee dosA jamhA. agIya jayaMtassa'gIyanissAe / vaDAvaya gacchassa ya, jo agaNaM deyagIyassa / / 411 / / abahussuo tabassI, vihariukAmo ajANiUNa pahaM / avarAhapayasayAI, RAMAC-%CE HDarikARI // 23 // For Private and Personal Use Only
Page #233
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mA upadeza mAlAyAM sAdhutvaM, vRddhAvAsaH, dhame // 23 // gItArthaH kAUNavi jo na yANei // 412 // desiyarAiyasohiya, vayAiyAre ya jo na yANei / avisuddhassa na vaDDai, guNaseDhI tattiyA ThAi // 413 // yugmam // appAgamo kilissai, jaivi karei aidukkaraM tu tavaM / suMdarabuddhIi kayaM, bahuyapi na suMdaraM hoI // 414 // aparicchiyasuyanihasassa kevalamabhinnasuttacArissa / savvujjamaNa'vi kayaM, annANatave bahuM paDaI // 415 // jaha dAiyammi'vi & pahe, tassa visese pahassadhyANato / pahio kilissai cciya, taha liMgAyArasuamitto / / 416 / / kappAkappaM esaNamaNesaNaM caraNa karaNasehavihiM / pAyacchittavihiM'pi ya, dayAiguNesu asamaggaM // 417 // pacAvaNavihimuDAvaNaM ca ajjAvihiM nirvsesN| ussaggavavAyavihiM, ayANamANo kahaM jayau ? // 418 // sIsAyariyakameNa ya, jaNa gahiyAi~ sippasatthAI / najaMti bahuvihAI na cakkhumittANusariyAI // 419 // jaha ujjamiuM jANai, nANI taba saMjame uvAyaviU / taha cakkhumittadarisaNasAmAyArI na yANati // 420 / / sippANi ya satthANi ya, jANato'vinaya jujai jo U / tesi phalaM na bhuMjai, ia ajayaMto jaI nANI // 421 / / gAravatiyapaDibaddhA, saMjamakaraNujjamammi sIaMtA / niggaMtUNa gaNAo (gharAo) hiMDati pamAyaraNNammi // 422 // nANAhio varataraM, hINo'vihu pavayaNaM pabhAvaMto / naya dukaraM karaMto, suThThavi appAgamo puriso // 423 ||naannaahiyss nANaM, pujjai nANA pavattae caraNaM / jassa puNa duNha ikapi, nasthi tasa pujjae kAI ? // 424|| nANaM caritahINaM, liMgaggahaNaM ca dasaNavihINaM / saMjamahINaM ca tavaM, jo carai niranthayaM tassa / / 425 / / jahA kharo caMdaNabhAravAhI, bhArassa bhAgI nahu caMdaNassa / evaM khu nANI caraNeNa hINo, nANassa bhAgI nahu suggaIe // 426 // saMpAgaDapaDisevI, kAesu vaesu jo na ujjamaI / pavayaNapADaNaparamo, sammattaM komalaM tassa // 427 // caraNakaraNaparihINo, jaivi tavaM carai su? aiguru / so tillaM va kiNaMto, kaMsiyabuddo RECa // 23 // For Private and Personal Use Only
Page #234
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit R upadeza mAlAyAM sAdhutvaM, vRddhAbAsaH, CAE-% A gItAthe: // 232 // BAmuNeyabbo // 428 / / chajjIvanikAyamahavvayANa paripAlaNAi jaidhammo / jai puNa tAI na rakkhai, bhaNAhi ko nAma so dhammo? | // 429 // chajjIvanikAyadayAvivajjio neva dikkhio na gihI / jaidhammAo cukko, cukkai gihidANadhammAo // 430 // sabbAoge jaha koI, amacco naravaissa cittUNaM / ANAharaNe pAvai, vahabaMdhaNa dabbaharaNa ca // 431 // taha chakAyamahabbayasavvanivitIu gihiUNa jaI / egamavi virAhato, amaccaraNo haNai bohiM / / 432 // to hayabohI ya pacchA, kayAvarAhANusarisamiyamamiyaM / puNavi bhavoahipaDio, bhamai jarAmaraNaduggammi // 433 // jaiyA'NeNaM cattaM, appaNayaM nANadaMsaNacaritaM / taiyA tassa paresu, aNukaMpA natthi jIvesu / / 434 // chakAyariUNa assaMjayANa liMgAvasesamittANaM / bahuassaMjamapavaho, khAro mailei su?araM // 435 / / kiM liMgamiDarIdhAraNeNa kajjammi aTThie ThANe / rAyA na hoi sayameva, dhAraya cAmarADove / / 436 // jo suttatthaviNicchiyakayAgamo mUlauttaraguNohaM / unbahai sayA'khalio, so likkhai sAhulikkhammi // 437 // bahudosasakiliTTho, navaraM mailei caMcalasahAvo / suTThavi vAyAmito, kAyaM na karei kiMci guNaM // 438 // kesiMci varaM maraNaM, jIviyamasimubhayamanasiM / daduradevicchAe, ahiyaM kesiMci ubhyNpi|439| kesiMci ya paralogo, amesi ittha hoi ihalogo / kassavi duNNivi logA, do'vi hayA kassaI logA / / 440 // chajjIvakAyavirao, kAyakilesehiM suTu guruehiM / nahu tassa imo logo, havai'ssego paro logo // 441 // narayaniruddhamaINaM, daMDiyamAIga jIviyaM seyaM / bahuvAyammivi dehe, visujjhamANassa vara maraNaM // 442 // tavaniyamasuTTiyANaM, kallANaM jIviaMpi maraNaMpi / jIvaMta'jjati guNA, mayA'vi puNa suggaI jati // 443 / / ahiya maraNa ahiaMca jIviyaM pAvakammakArINaM / tamasammi paDati mayA, beraM vaTuMti jIvaMtA / 444 / avi icchaMti a maraNa, naya parapIDaM karati maNasAvi / je subiiya R iteAeSTERESit A5% & // 232 // For Private and Personal Use Only
Page #235
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upadeza mAlAyAM // 233 // sugaipahA, soyariyasuo jahA sulaso // 445 // mUlaga kudaMDagA dAmagANi ucchUlapaMTiAo ya / piMDei aparitaMto, cauppayA saMyamaH natthi ya pamU'vi // 446 // taha vatthapAyadaMDagauvagaraNe jayaNakajjamujjutto / jassa'DhAe kilissaI, taM ciya mUDho navi kareI jIvanamaraNe | // 447 / / arihaMtA bhagavaMto, ahiya va hiyaM va naci ihaM kiMci | vAraMti kAraveMti ya, cittaNa jaNaM balA hatthe / / 448 // uvaesa hitaM. puNa taM diti jeNa carieNa kittinilayANaM | devANavi iMti paha, kimaMga puNa maNuamittANaM? // 449 / / varamauDakirIDadharo, |cicaio cavalakuMDalAharaNo / sako hiovaesA, erAvaNavAhaNo jaao|| 450 / / rayaNujjalAi~ jAI, bttiisvimaannsyshssaaii| vajjahareNa varAi~, hiovaeseNa laddhAI // 451 // suravaisama vibhUI, jaM patto bharahacakavaDI'vi / mANusalogassa pahU, taM jANa hiovaeseNa // 452 / / laghRNa taM suisuhaM, jiNavayaNuvaesamamayabiMdusamaM / appahiyaM kAyavvaM, ahiesu maNaM na dAyavyaM / / 453 // hiyamappaNo karito, kassa na hoi garuo gurU gaNo ! / ahiyaM samAyaraMto, kassa na vippaccao hoi ? // 454 // jo niyamasIlatavasaMjamehiM jutto karei appahiyaM / so devayaM va pujjo, sIse siddhatthaobdha jaNe / / 455 / / sabvo guNehiM gaNNo, guNAhiassa | | jaha logavIrassa / saMbhaMtamauDaviDavo, sahassanayaNo sayayamei / / 456 / / corikkavaMcaNAkUDakavaDaparadAradAruNamaissa / tassa cciya pUta ahiyaM, puNo'vi veraM jaNo vahai / / 457 / / jai tA taNakaMcaNalaTTarayaNasarisovamo jaNo jAo / taiyA naNu vucchinno, ahi-14 | lAso dabbaharaNammi // 458 // AjIvagagaNaneyA, rajjasiriM payahiUNa ya jamAlI / hiyamappaNo karito, naya vayaNijje iha // 233 // paDato / / 459 // iMdiyakasAyagAravamaehi sayayaM killiTThapariNAmo / kammaghaNamahAjAlaM, aNusamayaM baMdhaI jIvo // 460 // parapa| rivAyavisAlA, aNegakaMdappavisayabhogehiM / saMsAratthA jIvA, araiviNoaM karatevaM // 461 // AraMbhapAyanirayA, loiarisiNo 4 RE-ECREX For Private and Personal Use Only
Page #236
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagersuri Gyanmandir saMyamaH upadeza mAlAyAM // 234 // tahA kuliMgI a / duhao cukkA navaraM, jovaMti dariddajiyaloe // 462 // sabbo na hiMsiyavvo, jaha mahipAlo tahA udayapAlo / | naya abhayadANavaiNA, jaNovamANeNa hoyavvaM // 463 / / pAvijjai iha vasaNaM, jaNeNa taM chagalao asattutti / na ya koi soNiya jIvanamaraNe hitaM. baliM, karei vaggheNa devANaM // 464 // vaccai khaNeNa jIvo, pittAniladhAusiMbhakhobhehiM / ujjamaha mA visIaha, taratamajogo imo dulaho // 465 // paMciMdiyattaNaM mANusattaNaM Arie jaNe sukulaM / sAhusamAgama suNaNA, saddahaNA'roga padhajjA / / 466 ||aauN lA saMvillato, siDhilaMto paMdhaNAI sambAI / dehadi muyaMto, jhAyaha kalaNaM baha jIvo // 467 / / i'pi nathi je suTTha sucariyaM jahAlA imaM balaM majjha / ko nAma daDhakArI, maraNate maMdapuNNassa ? // 468 // yugmam // mUlavisaahivisUIpANIsatthIggasaMbhamehiM ca / dehatarasaMkamaNaM, kareha jIvo muhatteNa // 469 / / katto ciMtA sucariyatavassa guNasuhiyassa sAhassa' / sogaigamapaDihattho, jo acchai niyamabhariyabharo // 470 / / sAhati a phuDaviarDa, mAsAhasasauNasarisayA jIvA / na ya kammabhAragaruyattaNeNa taM AyaraMti tahA // 471 // bagghamuhammi ahigao, maMsaM daMtaMtarAu kaDDei / mA sAhasati jaMpai, karei na ya taM jahAbhaNiyaM // 472 / / pariaTTiUNa gaMthatthavittharaM nihasiUNa paramatthaM / taM taha kareha jaha taM, na hoi savbaMpi naDapaDhiyaM // 473 // paDhai naDo veraggaM, nimviIjjajjA ya bahujaNo jeNa / paDhiUNa taM taha saDho, jAleNa jalaM samoarai // 474 // kaha kaha karemi kaha mA karemi kaha kaha kayaM bahukayaM me / jo hiyayasaMpasAra, karei so aikarei hiy||475||siddhilo aNAyarakao, avasavasakao tahA kyaavko| sayarya pamattasI-18 lAlassa, saMjamo keriso hojjA ||476||cNy kAlapakkhe, parihAi pae pae pamAyaparo / taha uggharavigharaniraMgaNo ya Naya icchiyA // 234 // lahai / / 477 // bhIovigga niluko, pAgaDapacchannadosasayakArI | appaccayaM jaNato, jaNassa dhI jIviyaM jiyai // 478 // na" %81559 For Private and Personal Use Only
Page #237
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upadeza tahiM divasA pakkhA, mAsA varisAvi saMgaNijjaMti / je mUla uttaraguNA, akkhaliyA te gaNijjati // 479 / / jo navi diNe ahiMsA mAlAyAM diNe saMkalei ke ajja ajjiyA mi guNA ? | aguNesu a nahu khalio, kaha so u karijja appahiraM? // 480 // iya gaNiyaM skhalanA daiya tuliaM iya bahuA darAisayaM niyamiyaM ca / jai tahavina paDibujjhai, kiM kIrai ? nUNa bhaviyabvaM // 481 // kimagaMtu puNo bhavamokSa // 235 / / jeNaM, saMjamaseDho siDhilIkayA hoI / so taM cia paDibajjai, dukkhaM pacchA u ujjamaI / / 482 // jai savvaM ubaladdhaM, jai appA mAgo 4AbhAvio uvasameNaM / kAyaM vAyaM ca maNaM, uppahaNaM jaha na deI // 483 // hatthe pAe nikhive, kArya cAlijja taMpi kajjarNa |maa arcA kummo vva sae aMge, aMgovaMgAI govijjA // 484 / vikahaM viNAyabhAsaM aMtarabhAsaM avakkabhAsaM ca / jaM jassa aNihamapucchio PIya bhAsaM na bhAsijjA / / 485 // aNavaTThiyaM maNo jassa, jhAyai bahuyAI aTTamaTTAI / taM ciMti ca na lahai, saMciNai a pAvakammAI 4 // 486 // jaha jaha savvaladdhaM, jaha jaha suciraM tavovaNe bucchaM / taha taha kammabharagurU, saMjamanibbAhiro jAo // 487 // 4 vijjappo jaha jaha osahAI pijjeha vAyaharaNAI / taha taha se ahiyayara, vAraNAUriaM puDheM // 488 // daDvajaumakajjakara, bhinna saMkhaM na hoi puNa karaNaM / lohaM ca taMbaviddhaM, na ei parikammaNaM kiMci // 489 // ko dAhI uvaesaM, caraNAlasayANa dudhiaDDANaM / iMdassa devalogo, na kahijjai jANamANassa // 490 // do ceva jiNavarehi, jAijarAmaraNavippamukehiM / logammi pahA bhaNiyA, sussamaNa susAvago vAvi // 491 // bhAvaccaNamuggavihArayA ya dabaccaNaM tu jiNapUA / bhAvaccaNAu bhaTTho, havijja davaccaNujutto // 492 // jo puNa niraccaNo ccia, sarIrasuhakajjamittatalliccho / tassa nahi bohilAbho, na suggaI neya paralogo // 235 // | / / 493 // kaMcaNamaNisovANaM, thaMbhasahassUsiaM suvaNNatalaM / jo karijja jiNaharaM, taovi tavasaMjamo ahio / / 494 / / nibbIe For Private and Personal Use Only
Page #238
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upadeza mAlAyAM ahiMsA skhalanA bhavamokSa mAgoH acarcA // 236 // dubhikkhe, raNNA dIvatarAo anAo / ANeUNaM bIaM, iha dina kAsavajaNassa // 495 / / kehivi savyaM khaiyaM, painnamahiM savvamaddhaM ca / vuttaM gayaM ca keI, khitte khuTTati saMtatthA // 496 // rAyA jiNavaracaMdo, nibbIyaM dhammavirahio kAlo / khittAI kammabhUmI, | kAsavavaggo ya cattAri // 497 / / assaMjaehiM saba khai addhaM ca desaviraehiM / sAhUhiM dhammabIaM, uttaM nIca niSphatti // 498 / / je te savvaM lahiuM, pacchA khuTuMti dubbaladhiIyA / tabasaMjamaparitaMtA, iha te ohariasAlabharA // 499 // ANaM sabajiNANaM, bhaMjai duvihaM pahaM aikNto| ANaM ca aikato, bhamai jarAmaraNaduggammi // 500 / jaina tarasi dhAreuM, mUlaguNabharaM sauttaraguNaM ca / muttUNa to tibhUmI, susAvagattaM vrtraag|501||arihNtceiaannN, susAhupUyArao daDhAyAro / sussAvago varataraM, na sAhuveseNa cuadhammo // 502 / sarvati bhANiUNaM, viraI khalu jassa sabbiyA natthi / so savvavirahavAI, cukkar3a desaM ca savvaM ca // 503 // | jo jahavAyaM na kuNai, micchaddiTThI tao hu ko ano? / vaDi a micchattaM, parasma saMkaM jaNemANo // 504 / / ANAe ciya caraNaM, tabbhaMge jANa kina bhaggaMti ? / ANa ca aikkato, kassAesA kuNai sesaM ? / / 505 // saMsAro a aNaMto, bhaTTacarittassa | liMgajIvissa / paMcamahatvayatuMgA, pAgAro bhallio jeNa // 506 // na karemitti bhaNittA, taM ceva nisevae puNo pAvaM / paccakkhamusAvAI, mAyAniyaDIpasaMgo ya / / 507 // loe'vi jo sasUgo, aliaMsahasA na bhAsae kiMci / aha dikkhio'vi aliyaM, bhAsai to kiMca dikkhAe ? // 508 / / mahavayaaNubbayAI, chaMDeuM jo tavaM carai annaM / so anANI mUDho, nAvAbu, (chu) Do muNeyabyo // 509 // subahuM pAsatthajaNaM, nAUNaM jo na hoi majjhattho / naya sAhei sakajaM, kAgaM ca karei appANaM // 510 / / pariciMtiUNa niuNaM, jai niyamabharo na tIrae voDhuM / pacittaraMjaNeNaM, na vesamitteNa sAhAro // 511 // nicchayanayassa caraNassuva 4 // 236 // For Private and Personal Use Only
Page #239
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upadeza ghAe nANadaMsaNavaho'vi / babahArassa u caraNe, hayammi bhayaNA u sesANaM // 512 // sujjhai jaI sucaraNo, sujjhai sussAvao'viTA mAlAyAM saMvinaH gunnklio| osannacaraNakaraNo, sujjhai saMviggapakkharuI / / 513 / / saMviggapakkhiyANa, lakkhaNameyaM samAsao bhaNiyaM / osana- granthayogyA // 237|| caraNakaraNA'vi jeNa kammaM visohaMti // 514 // suddhaM susAhudhamma, kahei nidai ya niyayamAyAraM / sutavassiyANa purao, hoi ya! sabbomarAyaNIo / / 515 // vaMdai naya vaMdAvai, kiikama kuNai kArave neya / attaTThA navi dikkhai, dei susAhaNa boheuM // 516 // osanno attaTThA, paramappANaM ca haNai dikkhaMto / taM chuhai duggaie, ahiyayaraM bui sayaM ca // 517 // jaha saraNamuvagayANaM, jIvANa nikiMtae sire jo u| evaM Ayario'pihu, usmuttaM pannavato y||518||saavjjjogprivjjnnaa u sabbuttamo jiidhmmo| bIo sAvagadhammo, taio saMviggapakkhapaho / / 19 / / sesA micchaddiTThI, gihiliMgakuliMgadambaliMgehiM / jaha tiNi ya mukkhapahA saMsArapahA tahA tiNNi / / 520 // saMsArasAgaramigaM, paribbhamatehiM sadhajIvehiM / gahiyANi ya mukkANi ya aMNataso davbaliMgAI | // 521 / / accaNuratto jo puNa, na muyai bahuso'vi panavijjato / saMviggapakkhiyattaM, karijja lambhihisi teNa pahaM // 522 / / kaMtArarohamadANaomagelanamAikajjesu / sabvAyareNa jayaNAi kuNai jaM sAhukaraNijjaM // 523 // AyaratarasaMmANaM, sudukkara mANasaMkaDe loe / saMviggapakkhiyattaM, osaneNaM phuDaM kAuM // 524 // sAraNacaiA je gacchaniggayA paviharaMti pAsatthA / jiNavayaNabAhirAvi ya, te u pamANa na kAyabbA // 525 // hINassavi muddhaparUvagassa saMviggapakkhavAyassa / jA jA havijja jayaNA, sA sA se nijjarA hoi / / 526 // mukkAiyaparisuddhe, sai lAbhe kuNai vANio ciTuM / emeva ya gIyattho, AyaM daTuM samAyaraha // 237|| // 527 // AmukajogiNo picaJa, havai thovA'vi tassa jIvadayA / saMviggapakkhajayaNA, to diTThA sAhubaggassa / / 528 // kiM For Private and Personal Use Only
Page #240
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upadeza mUsagANa atyeNa ? kiM vA kAgANa kaNagamAlAe ? | mohamalakhavaliANaM, kiM kajjuvaesamAlAe ? // 529 ||crnnkrnnaalsaannN, 18 saMvinaH mAlAyAM | aviNayabahulANa sayayajjogamiNaM / na maNI sayasAhasso, Abajjhai kucchabhAsassa // 530 / / nAUNa karayalagayA''malaM va sambhA granthayogyA vao pahaM savvaM / dhammammi nAma sIijjaitti kammAI guruAI // 531 / / dhammatthakAmamukkhesu jassa bhAvo jahi jahiM ramai / // 238 // veragge yagatarasaM, na imaM savvaM suhaavi||532shsiNjmtvaalsaannN, veraggakahA na hoi kaNNasuhA / saMviggapakkhiyANaM, hajja va kesiMci naanniinn||533|| soUNa pagaraNamiNaM, dhamme jAo na ujjamo jassa / na ya jaNiyaM veraggaM, jANijja annNtsNsaarii||534||kmmaann subahuANuvasameNa uvagacchaI imaM savvaM / kammamalacikkaNANaM, vaccai pAseNa bhnnt||535|| uvaesamAlameyaM jo paDhai suNai kuNai vA hiyae / so jANai appayiM nAUNa suhaM samAyaraI // 536 / / dhaMtamaNidAmasasigayaNihipayapaDhamakkharAbhihANeNaM / ucaesamAlapagaraNamiNamo rai hiaTThAe // 537|| jiNavayaNakapparukkho, aNegamuttatthasAlavicchinno / tavaniyamakusumaguccho, muggaiphalabaMdhaNo jayai // 538 / / juggA susAhuveraggiANa paralogapatthiANaM ca / saMviggapakkhiANaM, dAyavvA bahumuANaM c||539||iy dhammadAsagaNiNA jiNahaivayaNuvaesakajjamAlAe / mAlavva vivihakusumA, kahiA ya susiisvggss||54||sNtikrii buDikarI, kallANakarI sumaMgalakarI y| | hoi kahagassa parisAe, taha ya nivyANaphaladAI // 541 // ittha samappai iNamo, mAlAuvaesapagaraNaM pagayaM / gAhANaM savvANaM, paMcasayA ceva cAlIsA / / 542 / / jAva ya lavaNasamuddo, jAva ya nakkhattamaMDio merU / tAva ya raiyA mAlA, jayammi thirathAvarA hou | / / 543 // akkharamattAhINaM, je ciya paDhiyaM ayANamANeNaM / taM khamaha majjha savvaM, jiNavayaNaviNiggayA vANI // 544 / / // iti zrIdharmadAsagaNiviracitamupadezamAlAprakaraNam // 4 // 238 // CAKACARSA For Private and Personal Use Only
Page #241
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir atha pUrvabhRtsUrisUtritaH zrIjIvasamAsaH kahakara jIvasamAsa hai anuyoga1satpada 8 dvArANi prarUpaNAyA // 237 // dasa coddasa ya jiNavare codasaguNajANae namaMsittA / coddasa jIvasamAse samAsao'NukamissAmi // 1 // niklevaniruttIhiM chahiM aTThahi yANuogadArehiM / gaiyAimaggaNAhi ya jIvasamAsA'NugaMtavvA // 2 // nAmaMThavaNA dabbe bhAve ya cauvviho u nikkhevo / katthai | ya puNa bahuviho tayAsaya pappa kAyanbo // 3 // kiM kassa keNa kattha va kevaciraM kaiviho u bhAvotti / chahiM aNuogadArehiM sabbe bhAvA'NugatabvA / / 4 / / saMtapayaparUvaNayA davapamANaM ca khittafasaNA ya / kAlaMtaraM ca bhAvo appAbahuyaM ca dArAI ||5||gh iMdie ya kAe joe vee kasAya nANe ya / saMjama daMsaNa lesA bhava samme sanni AhAre // 6 // AhArabhavvajogAiehiM eguttarA bahU | bheyA / etto u caudasaNhaM ihANugamaNaM karissAmi // 7 // micchA 1'sAyaNa 2 missA 3 avirayasammA 4 ya desavirayA 5 ya / virayA pamatta 6 iyare 7 apunca 8 ANayATTi 9 suhamA 10 ya // 8 // uvasaMta 11 khINamohA 12 sajogikavalijiNo 13 | ajogI 14 ya / coddasa jIvasamAsA kameNa ee'NugaMtavvA // 9 // / duvihA hoMti ajogI sabhavA abhavA niruddhajogI ya / iha sabhavA abhavA uNa siddhA je savvabhavamukkA ||10||nirygii tiri 81 maNuyA devagaI ceva hoi siddhigaI / neraiyA uNa neyA sattavihA puDhavibheeNa // 11 // ghammA vaMsA selA hoi tahA aMjaNA ya riTThA SAHARASREXAKCEAES For Private and Personal Use Only
Page #242
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nArakAdi bhedAH HERSAR. jImasamAsa kAya | maghavatti mAdhavatti ya paDhavINaM nAmadheyAI // 12 // rayaNappabhA ya sakaravAluyapaMkappabhA ya dhUmapahA / hoi tama tama1satpada | tamAviya puDhavINa nAmagottAI / / 13 // tiriyagaiyA paMciMdiyA ya pajjattayA tirikkhIo | tiriyA ya apajjattA manuyA prarUpaNAyA~ pajatta iyare ya // 14 // te kammabhogabhUmiya aMtaradIvA ya khittapavibhattA / sammucchimA ya ganbhaya Arimilakkhutti ya sabheyA // 238 // | // 15 // devA ya bhavaNavAsI vaMtariyA joisA ya vemANI / kappovagA ya neyA gevijjANuttarasurA ya / / 16 // asurA nAgasuvanA dIvodahithaNiyavijjudisinAmA / vAyAmgakumArAviya daseva bhaNiyA bhavaNavAsI // 17 // kiMnarakiMpurisamahoragA ya gaMdhavya rakkhasA jakkhA / bhUyA ya pisAyAviya aTThavihA vANamaMtariyA // 18 // caMdA murA ya gahA nakkhattA tAragA ya paMcavihA / joisiyA naraloe gairayao saMThiyA sesA // 19 // sohammIsANasaNaMkumAramAhiMdavaMbhalaMtayayA / sukkasahassArANayapANaya taha AraNaccuyayA // 20 // heTimamajjhimauvarimagevijjA tiNNi tiNi tiNNeva / sabaDhavijayavijayaMtajayaMta aparAjiyA avare // 21 // suranAraesu cauro jIvasamAsA u paMca tiriesu / maNuyagaIe caudasa micchaddiTThI apjjt| // 22 // egidiyA ya bAyarasuhumA pajjattayA apajjattA / biyatiyacauridiya duvihabheya pajjatta iyare ya // 23 // paMciMdiyA asaNNI saNNI pajjattayA apajjattA / | paMcidiesu codasa micchaTThiI bhave sesA // 24 // AhArasarIriMdiyapajjattI ANapANa bhAsamaNe / cattAripaMca chappiya egidiyavi galasaNNINaM / / 25 / / puDhavidagaagaNimAruya sAhAraNakAiyA cauddhA u| patteya tasA duvihA coddasa tasa sesiyA micchA / / 26 // | puDhavI ya sakkarA vAluyA ya uvala silA ya loNUse / ayataMbatauyasIsaya ruppasuvaNNe ya vaire ya / / 27 // hariyAle hiMgulae maNosilA sAsagaMjaNapavAle / abbhapaDala'bhavAlaya bAyarakAe maNivihANA // 28 // gomejjae ya ruyae aMke phalihe ya lohiyakkhe ya / / RECAACAREERICA ra38 REKAR For Private and Personal Use Only
Page #243
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsuri Gyanmandir K pRthvyAdi medAH jIvasamAse hai caMdappaha verulie jalakaMte sUrakate y||29|| geruya caMdaNa vadha(ppoge bhuyamoe taha masAragalle ya / vaNNAIhi ya bhedA suhamANa natthite (me) 1 satpada: bheyA / / 30 // osA ya hima mahigA harataNu suddhodae ghaNoe ya / vaSNAIhi ya bheyA suhamANa natthi te bheyA // 31 // iMgAla prarUpaNAyAM | jAla accI mummura suddhAgaNI ya agaNI ya / vaNNAIhi ya bheyA suhamANaM nAttha te bheyA / / 32 / / bAunbhAme ukkalimaMDaliguMjA | // 239 // | mahA ghaNataNU yA / vaNNAIhi ya bheyA suhumANaM natthi te bheyA // 33 // mUlaggaporabIyA kaMdA taha khaMdhavIya biiyruhaa| samucchimA | | ya bhaNiyA patteya aNaMtakAyA ya // 34 // kaMdA mUlA challI kaTTA pattA pavAla puppha phalA / gucchA gummA vallI taNANi taha | pabbayA ceva / / 35 / / sevAlapaNagakiNhaga kavayA kuhuNA ya bAyaro kAo / sabyo ya suhumakAo sabbattha jalatthalAgAse / / 36 // | gUDhasirasaMdhipavvaM samabhaMgamahIrayaM ca chinnaruhaM / sAhAraNaM sarIraM tanvivargayaM ca patteyaM / / 37 / / duvihA tasA ya vuttA viyalA saya|liMdiyA muNeyavvA / biticauridiya viyalA sesA sayaliMdiyA neyA // 38 // saMkhA gommI bhamarAiyA u vigaliMdiyA muNeya vyA / paMciMdiyA ya jalathalakhahayarasuranArayanarA ya / / 39 / / bArasa satta ya tini ya satta ya kulakoDi sayasahassAI / neyA puDhavidagAgaNivAUNaM ceva parisaMkhA // 40 // kulakoDisayasahassA sacaTTha ya nava ya aTThavIsaM ca / beIdiyateiMdiyacauridiyahariyakAyANaM // 41 // addhatterasa bArasa dasa dasa kulakoDisayasahassAI / jalayarapakkhicauppayaurabhuyasappANa nava hu~ti / / 42 // chabbIsA paNavIsA suraneraiyANa sayasahassAI / bArasa ya sayasahassA kulakoDINaM maNussANaM // 43 // egA koDAkoDI sattANauI bhave sayasahassA / pannAsaM ca sahassA kulakoDIo muNeyavvA // 44 // egidiyanaraiyA saMvuDajoNI ya huMti devA ya / vigaliMdiyANa viyaDA TrA saMvuDaviyaDA ya gambhami // 45 // acittA khalu joNI neraiyANaM taheva devANaM / mIsA ya ganbhavasahI tivihA joNI u sesANaM // 239 // For Private and Personal Use Only
Page #244
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit 18/ kulakoTI jIvasamAse | // 46 // sIosiNajoNIyA sabve devA ya gambhavaktA / usiNA ya teukAe duha narae tiviha sesANaM // 47 // vajjarisaha1 satpadaH tanArAyaM vajja nArAyayaM ca nArAyaM / addha ciya nArAyaM khIliya chevaTu saMghayaNaM // 48 // risaho ya hoi paTTo vajaM puNa kIliyA dayAnisahanarUpaNApAviyANAhi / ubhao makaDabaMdha nArAyaM taM viyaannaahi||49|| naratiriyANaM chappiya havai hu vigali~diyANa chevaDhe / suraneraiyA bananasasthAna | egidiyA ye savve asaMghayaNI / / 50 // samacauraMsA naggoha sAi khujjA ya vAmaNA huMDA / paMciMdiyatiriyanarA surA samA sesayA 8 tiyogabAjeSu // 24 // jIvaguNAH |huMDA // 51 // massUrae ya thiyuge saha paDAgA aNegasaMThANA / puDhavidagaagaNimAruyavaNassaINaM ca saMThANA // 52 // oraaliyaa| | veubviya AhAraya teyae ya kammayae / paMca maNuesu cauro vAU paMciMdiyatirikkhe // 53 / / veubiyatee kammae ya suranArayA | ya tisarIrA / sesegiMdiyaviyalA orAliyateyakammaigA // 54 // sacce mIse mAse asaccamose maNe ya vAyA ya / orAliyaveubviya AhArayamissakammaie // 55 // sacce asaccamose saNI u sajogikevalI jAva / saNNI jA chaumattho sesa saMkhAi aMtavau // 56 / / suranArayA viubvI nara tiri orAliyA saveuvvI / AhArayA pamattA savve'pajjacayA mIsA // 57 // micchA sAsaNa aviraya bhavaMtare kevalI samuhayA ya / kammayao kAogo na sammamiccho kuNai kAlaM // 58 // neraiyA ya napuMsA tirikkhamaNuyAla tiveyayA huMti / devA ya itthipurisA geviAI purisaveyA // 59 // aniyaTTanta napuMsA sannIpaMcidiyA ya thIpurisA / koho | mANo mAyA niyaTTi lobho sarAgaMto // 60 // AbhiNisuohimaNakevalaM ca nANaM tu hoi paMcavihaM / uggaha Iha avAyA dharaNA''bhiNibohiyaM cauhA / / 61 // paMcahivi iMdiehiM maNasA atthoggaho muNeyabyo / cakkhidiyamaNarahiyaM vaMjaNamIhAiyaM chaddhA / / 62 // 24 // aMgapaviDiyarasuya ohi bhave patiguNaM ca vinneyaM / suranAraesu ya bhave bhavaM pati sesamiyaresuM // 63 // aNugAmi avaDiya hIyamA SAGARCASKAR For Private and Personal Use Only
Page #245
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jIvasamAse r3hANamii taM bhave sapaDivakkhaM / ujjumaI viulamaI maNanANe kevala eka // 64 // maiya micchA sANA vibhaMga samaNe ya mIsae| cAritrani1satpadamIsaM / sammacchaumAbhiNisuohi virayamaNa kevala sanAme // 65 // ajayA avirayasammA dese virayA ya huMti sahANe / sAmAiya-17 grandhadarzaprarUpaNAyAM | cheyaparihArasuhamaahakkhAiNo virayA / / 66 / / sAmAiyacheyA jA niyaTTi parihAramappamattA / suhamA suhumasarAge uvasaMtAI parihArasANaEEMAHIS &AnalezyA samyaktva // 24 // ahakkhAyA // 67 // samaNA pulAya bausA kusIla niggaMtha taha siNAyA y|aaitiyN sakasAI virAya chaumA ya kevlinno||68|| bhavyAhAreSu cauriMdiyAi chaume cakkhu acakkhU ya savva chaumatthe / samme ya ohidaMsI kevaladaMsI sanAme ya // 69 // kiNhA nIlA kAU | jIvaguNAH avirayasammaMta saMjayaMta'para / teU pamhA saNNa'ppamAyasukkA sajogatA / / 70 // puDhavidagahariya bhavaNe vaNa joisiyA asaMkhanara ajIvAzca tiriyA / sesegiMdiyaviyalA tiyalesA bhAvalesAe // 71 // kAU kAU taha kAunIla nIlA ya nIlakiNhA ya / kiNhA ya | paramakiNhA lesA rayaNappabhAINaM / / 72 / / teU teU taha teU pamha pamhA ya pamhasukkA ya / sukkA ya paramasukkA sakkAdivimANavAsINaM // 73 // devANa nArayANaM dabballesA havaMti eyAu / bhavaparittIe uNa neraiyasurANa chllesaa||74|| micchaddiTTi abhavyA bhavasiddhIyA ya sabbaThANesu / siddhA neva abhavyA navi bhavvA huMti nAyavvA / / 75 // maisuyanANAvaraNaM daMsaNamohaM ca taduvaghAINi / tapphaDDagAI duvihAI savvadesovaghAINi // 76 // savvesu sabbadhAisu haesu desovaghAiyANaM ca / bhAgehi muccamANo samae samae aNaMtehiM // 24 // // 77 // khINamuiNNaM sesayamuvasaMtaM bhaNNae khaovasamo / udayavighAya uvasamo khao ya daMsaNatigAghAo // 78 // uvasamaveyaga khaiyA avirayasammAi sammadiTThIsu / uvasaMtamappamattA taha siddhatA jahAkamaso / / 79 // vemANiyA ya maNuyA rayaNAe asaMkhavAsatiriyA ya / ticihA sammaddiDI veyagauvasAmagA sesA / / 80 / / assaNNi amaNapaMciMdiyaMta saNNI u samaNa chaumatthA / nosaNNi REKASASARASHRESS % % % % For Private and Personal Use Only
Page #246
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jIvasamAse 8 no asaNNI kevalanANI u viyoA / / 81 // viggahagaimAvannA kevaliNo samuhayA ajogI ya / siddhA ya aNAhArA sesAmAnonmA2 pramANe AhAragA jIvA // 82 // nANaM paMcavihaMpiya aNNANAtigaM ca savva sAgAraM / caurdasaNamaNagAraM savve tallakkhaNA jIvA // 83 // evaM jIvasamAsA bahubheyA vaniyA samAseNaM / evamiha bhAvarahiyA ajIvadayA u vineyA // 84 // te uNa dhammAdhammA AgAsa prmaannvaa||242|| arUviNo tahA kaalo| khaMdhA desa paesA aNuttiviya poggalA rUvI // 85 // gaiThANavagAhaNalakkhaNANi kamaso ya vattaNaguNo y| dizreNyantaM dArUvarasagaMdhaphAsAi kAraNaM kammabaMdhassa // 86 // satyaprarUpaNAdvAraM 1 dabve khette kAle bhAve ya cauvvihaM pamANaM tu / davya paesavibhAgaM paesamegAiyamaNaMtaM // 87 // mANummANapamANaM paDimANaM gaNi-18 | yameva ya vibhAgaM / pattha('ettha)kuDavAi dhanne caubhAgavivaDiyaM ca rase / / 88 // kaMsAiyamummANaM avamANaM ceva hoi daMDAI / paDimANaM|4| dharimesu ya bhaNiyaM ekAiyaM gaNimaM / / 89 // daMDadhaNUjuganAliya akkho musalaM ca hoi cauhatthaM / dasanAliyaM ca rajju viyANa | avamANasaNNAe // 90 // khettapamANaM duvihaM vibhAga ogAhaNAe nipphannaM / egapaesogADhAi hoi ogAhaNamaNega // 91 // aMgula vihatthi rayaNI kucchI dhaNu gAuyaM ca seDhI ya / payaraM logamalogo khattapamANassa pvibhaagaa|| 92 / / tivihaM ca aMgulaM puNa ussehaMgula pamANa Aya ca / ekekaM puNa tivihaM sUI payaraMgula ghaNaM ca // 93 / / satyeNa sutikkheNavi chettuM bhettuM ca jaM kira na sakA / / |te paramANu siddhA vayaMti AI pamANANaM // 94 // paramANU so dubiho suhumo taha vAvahArio ceva / suhumo ya appaeso // 242 // vavahAranaeNaNaMtao khaMdho // 95 // paramANU ya aNaMtA sahiyA ussahasaNDiyA ekkA / sA'NaMtaguNA saMtI sasahiyA so'Nu vava-| 12 hArI // 96 // khaMdho'Natapaeso atthegaio jayammi chijjejjaa| bhijjejja va evaio ('egayaro) no chijje no ya bhijjejjA // 97 // 2 // SESS*** RECASSEASES For Private and Personal Use Only
Page #247
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jIvasamAse hai paramANU tasareNU rahareNU aggayaM ca vAlassa / likkhA z2yA ya javo aTThaguNavivADDiyA kamaso / / 98 // advaiba ya javamajhANi samayAdi 2 kAladvAra aMgulaM chacca aMgulA pAo / pAyA ya do vihatthI do ya vihatthI bhave hattho // 99 // cauhatthaM puNa dhaNuyaM dubhi sahassAI palyopama gAuyaM tesiM / cattAri gAuyA puNa joyaNamegaM muNeyavvaM // 10 // ussehaMgulamegaM havai pamANagulaM dupaMcasayaM / osappiNIe 8 sAgaropame // 243 // paDhamassa aMgulaM cakkavaTTissa / / 10 / / teNaguleNaM jaM joyaNaM tu etto asaMkhaguNayAro (0ehiN)| seDhI payaraM logo logA gaMto alogo ya // 102 // je jammi juge purisA aTThasayaMgulasamRsiyA huMti / tesi sayamaMgulaM jaM tayaM tu AyaMgulaM hoi // 103 // dehassa8 UsaeNa u gihasayaNAI ya AyamANaNaM / dIvudahibhavaNavAsA khettapamANaM pamANeNaM // 104 / / pramANadvAraM 2 kAletti ya egaviho kAlavibhAgo ya hoi Negaviho / samayAvaliyAIo aNaMtakAlotti NAyaco // 105 // kAlo paramaniruddho avibhAgI taM tu jANa samaotti / te'saMkhA AvaliyA tA saMkhejjA ya UsAso // 106 // hahaSNagallussAso eso pANutti sanio ekko / pANU ya satta thovo thovA satteva lavamAhU // 107 // advattIsa tu lavA addhalavo ceva nAliyA hoi / do TU nAliyA muhutto tIsa muhuttA ahoratto // 108 / / tinni sahassA satta ya sayANi tesattarI ya ussAsA / ekekassevaiyA hu~ti || muhuttassa ussAsA // 109 // pannarasa ahorattA pakakho pakkhA ya do bhave mAso / do mAsA uusanA titri ya riyavo ayaNamega // 110 // do ayaNAI varisaM taM dasagaNavar3iyaM bhave kamaso / dasa ya sayaM ca sahassaM dasa ya sahassA sayasahassaM // 111 // vAsa-ICI0930 sayasahassaM puNa culasIiguNaM havejja pugvaMgaM / puvvaMgasayasahassaM culasIiguNaM bhave puvvaM // 112 / / puvassa u parimANaM sAraM khlu| dAhoMti koDilakkhAo / chappana ca sahassA boddhavvA vAsakoDINaM // 113 / / purvagaM puvaMpi ya nauyaMga ceva hoi nauyaM ca / nAli ANSACTERCOSSASSES For Private and Personal Use Only
Page #248
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir palyopama 3 kAladvArA tA jImasamAse ThANaMga naliNaMpi ya mahanaliNaMgaM mahAnaliNaM // 114 // paumaM kamalaM kumuyaM tuDiyamaDaDamavava huhuyaM ceva / auyaMga auya pauya taha sIsapaheliyA ceva // 115 // evaM eso kAlo vAsaccheeNa saMkhamuvayAi / teNa paramasaMkhejjo kAlo uvamAe nAyavvo // 116 // sAgaropame // 244 // paliovamaM ca tivihaM uddhAra'ddhaM ca khettapaliyaM ca / ekekaM puNa duvihaM bAyara suhumaM ca nAyabvaM // 117 // jaM joyaNavicchiNaM taM | tiuNaM pariraeNa savisesa / taM ceva ya umbiddhaM pallaM paliovamaM nAma // 118 // egAhiyavehiyatehiyANa ukosa sattarattANaM / sammaTuM saMniciyaM bhariyaM vAlaggakoDINa // 119 // tatto samae samae ekeke avahiyammi jo kAlo / saMkhejjA khalu samayA bAyarauddhArapallaMmi // 120 // ekkekamao lomaM kaTumasaMkhejjakhaMDamahissaM / samacheyANatapaesiyANa pallaM bharejjAhi // 121 // tatto samae samae ekeke avahiyammi jo kAlo / saMkhejjavAsakoDI suhume uddhArapallammi // 122 // eesiM pallANaM koDAkoDI havejja dasaguNiyA / taM sAgarovamassa u ekassa bhave parImANaM // 123 // jAvaio uddhAro aDrAijjANa sAgarANa bhave / tAvaiyA khalu | loe havaMti dIvA samuddA ya // 124 !! vAsasae vAsasae ekeke vAyare avahiyammi / bAyaraaddhApalle saMkhejjA vAsakoDIo // 125 / / vAsasae vAsasae ekeke avahiyammi suhumammi / suhume addhApalle havaMti vAsA asaMkhejjA // 126 // eesiM pallANaM | koDAkoDI havejja dasaguNiyA / taM sAgarovamassa u parimANaM havai ekassa / / 127 // dasa sAgarovamANaM punAo hu~ti ko Di-18 koddiio| osappiNIpamANaM taM cevussappiNIevi / / 128 // ussappiNI aNaMtA poggalapariyaTTao muNeyavyo / te'NaMtA tIyaddhA // 244 // aNAgayaddhA aNaMtaguNA // 129 / / suhumeNa ya addhAsAgarassa mANeNa sabajIvANaM / kammaThiI kAyaThiI bhAvaThiI yAvi nAyavvA & // 130 // bAyarasuhumAgAse khettapaesANa samayamavahAra / bAyara suhumaM khettaM ussappiNIo asaMkhenjA // 131 // eesiM pallANaM For Private and Personal Use Only
Page #249
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 181 jIvasamAse hai koDAkoDI havejja dasaguNiyA / taM sAgarovamassa u ekassa bhave parImANaM // 132 // eeNa khettasAgarauvamANeNaM havejja nAyavvaM / noguNa 3 kAladvArA puDhavidagaagaNimAruyahariyatasANaM ca parImANaM // 133 / / guNanoguNanipphanaM guNanipphanaM tu vanamAIyaM / noguNanipphanaM puNa saMkhANaM saMkhyAne // 245 // | no ya saMkhANa // 134 / / saMkhANaM puNa duvihaM suyasaMkhANaM ca gnnnnsNkhaannN| akkharapayamAIyaM kAliyamukkAliyaM ca suyaM // 135 // saMkhyAtA| saMkhejjamasaMkhajja aNatayaM ceva gaNaNasaMkhANaM / saMkhejja puNa tivihaM jahaNNayaM majjhimukosaM // 136 // tivihamasaMkhejjaM puNa paritta-18 parina- saMkhyAtA nantAH juttaM asaMkhayAsaMkhaM / ekekaM puNa tivihaM jahaNNayaM majjhimukosa / / 137 // tivihamaNataMpi tahA paritta juttaM aNatayANaMtaM / ekka-13 dapiya tivihaM jahaNNayaM majjhimukkosaM // 138 / jaMbuddIvo sarisavapuNNo sasalAgapaDimiha]salAgAhiM / jAvaiaM paDipUre tAvai hoiTU saMkhejjaM // 139 // nosaMkhANaM nANaM daMsaNa caraNaM nayappamANaM ca / paMca cau paMca paMca ya jahANupubbIe nAyavyA // 140 // | paccakkhaM ca parokkhaM nANapamANaM samAsao duvihaM / paccakkhamohimaNakevalaM ca pArokkha maisutte // 141 / / iMdiyapaccakkhIpa ya dA aNumANaM uvamayaM ca mainANaM / kevalibhAsiyaasthANa Agamo hoi suyanANaM // 142 // cakkhuiMsaNAI saNa caraNaM ca sAmaiya| mAI / negamasaMgahavavahArujjusue ceva sadda nayA // 143 // micchAdabvamaNaMtA kAleNosappiNI aNatAo / khetteNa mijjamANA havaMti logA annNtaao|| 144 // egAIyA bhajjA sAsAyaNa tahaya sammamicchA ya / ukoseNaM duNhavi pallassa asaMkhabhAgo u // 145 / / pallA'saMkhiyabhAgo avirayasammA ya desa 14 // 245|| virayA ya / koDisahassapuhuttaM pamatta iyare u saMkhejjA // 146 ||egaaiy bhayaNijjA pavesaNeNaM tu jAva caupanA / uvasAmagova|saMtA addha pai jAva saMkhejjA // 147 // khavagA u khINamohA jiNA u pavisanti jAva aTThasayaM / addhAe sayapuhusaM koDipuhuNe RECE%ACC For Private and Personal Use Only
Page #250
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ASAE jImasamAse 8 sajogINaM // 148 // paDhamAe asaMkhejjA seDhIo sesiyAsu puDhavIsu / seDhI asaMkhabhAgo havaMti micchA u neraiyA // 149 // jIva-guNa3 kAladvArA | tiriyA huMti aNaMtA payaraM paMciMdiyA avaharaMti / devAvahArakAlA asaMkhaguNahINa kAlaNaM // 150 // paDhamaMgulamUlassAsaMkhatamo hai samAsAnAM | sUiseDhiAyAmo / uttaraviubbiyANaM pajjattayasanitiriyANaM / / 151 // saMkhejjahINakAleNa hoi pajjattatiriyaavahAro / sNkhejj||246|| mAnaM guNeNa tao kAleNa tirikkhaavahAro // 152 / / saMkhejjA pajjattA maNuyA'pajjattayA siyA natthi / ukoseNaM jai bhave seDhIe asaMkhabhAgo u / / 153 / / ukkoseNaM maNuyA seTiM ca harati ruuvpkkhittaa| aMgulapaDhamayatiyavaggamUlasaMvaggapalibhAgA // 154|| seDhIo asaMkhejjA bhavaNe vaNajoisANa payarassa / saMkhejjajoyaNaMguladosayachappannapalibhAgo / / 155 / / sakIsANe seDhIasaMkha uvariM asaM-12 khabhAgo u / ANayapANayamAI pallassa asaMkhabhAgo u // 156 // seDhIsUipamANaM bhavaNe ghamme taheva sohamme / aMgulapaDhama biyatiyasa| maNaMtaravaggamUlaguNaM // 157 / / bArasa dasa aTThava ya mUlAI chatti dunni naraesuM / ekkArasa nava satta ya paNaga caukkaM ca devesu / / 158 // | vAyarapuDhavI AU patteyavaNassaI ya pajjattA / te payaramavaharijaMsu aMgulAsaMkhabhAgeNaM // 159 // pajjattabAyarANala asaMkhayA hu~ti AvaliyavaggA / pajjattavAyukAyA bhAgo logassa saMkhejjo // 160 // AvalibaggA'saMkhA ghaNassa aMto u bAyarA teuu| | pajjattabAyarANila havanti payarA asaMkhejjA / / 161 // sesA tiNNivi rAsI vIsu loyA bhave asaMkhejjA / sAhAraNA u causuvi hAvIsa loyA bhaveSNatA / / 162 // vAyaravAu samaggA bhaNiyA aNusamayamuttarasarIrA / pallAsaMkhiyabhAgeNadhvahIraMtitti sambayikA 3 // 163 / / beIdiyAiyA puNa payaraM pajjattayA apajjattA / saMkhejjA saMkhejjeNagulabhAgeNadhvaharejjA // 164 / / maNuya apajjattA'' // 246 // zahAra missaveuvi cheya parihArA / suhumasarAgovasamA sAsaNa missA ya bhayaNijjA // 165 / / evaM je je bhAvA jahiM jahiM huMti E For Private and Personal Use Only
Page #251
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jIvasamAse , paMcasu gaIsu / te te aNumajjitA davvapamANa nae dhIrA // 166 // tini khalu ekayAI addhAsamayA va poggalANaMtA / dunni asaMkhe, nArakAdI 3 kSetradvAre |jjapaesiyANi sesA bhave'NaMtA // 167 / / pramANadvAraM 2 nAmavagA hanA // 247 // khetaM khalu AgAsa tabvivarIyaM ca hoi nokhettaM / jIvA ya poggalAvi ya dhammAdhammatthiyA kAlo / / 168 / / | satta dhaNu tini rayaNI chacceva ya aMgulAI ucca / paDhamAe puDhavIe biuNA biuNaM ca sesAsu // 169 / / bArasa ya | joyaNAI tigAuyaM joyaNaM ca boddhavvaM / beIdiyAiyANaM hariesu sahassamabbhahiyaM / / 170 / / jala-thala khaha-sammucchima tiriya apajjatayA vihatthIo / jalasaMmucchimapajjattayANa aha jAyaNasahassaM // 171 / / uraparisappA joyaNa sahassiyA gambhayA uukosa / / samucchima pajjattaya tesiM ciya joyaNapuhuttaM // 172 // bhuyaparisappA gAuyapuhuttiNo gambhayA va ukkosa / samucchima pajjattaya tesi ciya dhaNupuhattaM ca // 173 / / jalathalagabbhapajattA khahathalasamucchimA ya pajjattA / khahagabbhayA u ubhaye ukosaNaM dhaNupu. &aa huttaM / / 174 // jalagabbhayapajjattA ukosa hu~ti joyaNasahassaM / thalagambhayapajjattA chaggAukosagubbehA // 175 / / aMgulaasaMkhaPIbhAgo bAyarasuhumA ya sesayA kaayaa| sabvesiM ca jahaNaM maNuyANa tigAu ukosa // 176 // bhavaNavaivANamaMtarajAisavAsA ya | sattarayaNIyA / sakkAi sattarayaNI ekekA hANi jAvekA // 177 // micchA ya sabaloe asaMkhabhAge ya sesayA hu~ti / kevali asaMkhabhAge bhAgesu va savvaloe vA // 178 // tiriegidiyasuhumA savve taha bAyarA apajjatA / sabvevi sabaloe sesA u 4 // 247 // DIasaMkhabhAgammi // 179 / / pajjattavAyarANila saTThANe log'sNkhbhaagesuN| ubavAyasamugghAeNa savvalogammi hojja NDa // 180aa khitta / / saTThANasamugghAeNuvavAeNaM ca je jahiM bhAvA / saMpai kAle khettaM tu phAsaNA hoi samaIe // 181 / / loe dhammA'dhammA lAyA SSAGAR For Private and Personal Use Only
Page #252
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4 sparzanA kAdi saMsthAnaM samudghAtAzca jIvasamAse loe ya hoi AgAsaM / kAlo mANusaloe u poggalA sabaloyammi // 182 / / AgAsaM ca aNaMtaM tassa ya bahumajjhadesabhAgammi / | supaiTThiyasaMThANo logo kahio jiNavarehiM // 183 // heTThA majjhe uvAraM vettAsaNajhallarImuiMganibho / majjhimavitthArAhiyacoddasagudvAra NamAyao loo // 184 // majjhe ya majhaloyassa jaMbUdIvo ya vaTTasaMThANo / joyaNasayasAhasso vicchiNNo merunaamiio||185|| // 248 // taM puNa lavaNo duguNeNa vitthaDo sacao parikkhivai / taM puNa dhAyaisaMDo taduguNo taM ca kAloo // 186 // taM puNa pukkharadIvo tammajjhe mANusottaro selo / etAvaM naraloo bAhiM tiriyA ya devA ya / / 187 // evaM dIvasamuddA duguNaduguNavittharA asaMkhejjA / evaM tu tiriyalogo sayaMbhuramaNodahI jAba / / 188 // tiriyaM logAyAma pamANa heDhA u sayapuDhavINaM / AgAsaMtariyAo| vicchinnayarAu heDeTThA // 189 // uDDe paesavuDDI niddiTThA jAva baMbhalogotti / adbhuTThA khalu rajjU teNa paraM hoi prihaannii||190|| INTIsANammi divA aDrAijjA ya rajju mAhide / paMceva sahassAre cha accue satta logate / / 191 / / | veyaNa kasAya maraNe beubdhiya teyae ya AhAre / kevaliyasamugyAe satta ya maNuesu nAyabvA // 192 / / pajjattabAyarAnila dAneraiesu ya havaMti cattAri / paMcasuratiriyapaMcidiesusesesu tigameva // 193 // daMDa kavADe ruyae loe cauro ya paDiniyate / kevaliya aTThasamae bhinnamuhuttaM bhave sesA // 194 // micchehiM sacaloo sAsaNamissehiM ajayadesehiM / puThA caudasabhAgA bArasa | adRSTa chacceva // 195 / / sesehasaMkhabhAgo phusio logo sajogikevalihiM / egAIo bhAgo cIyAisu NaragapuDhavIsu // 196 / / IsANaMtA micchA sAsaNa nava missa avirayA aTTha / aTTha sahassAraMtiya chalaccuyA'saMkhabhAgupi // 197 / / naratiriehi ya logo sattAsANehi chajjayagihIhiM / misseha'saMkhabhAgo vigaliMdIhiM tu sacajagaM / / 198 // bAyarapajjattAvi ya sayalA viyalA ya samu CARECHAR // 248 // For Private and Personal Use Only
Page #253
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jIvasamAse 4 hauvavAe / sarva phosati jagaM aha evaM phosaNANugamo // 199 / / Aidurga logaphuDaM gayaNamaNAgADhameva savvagayaM / kAlo naraloga-18 nArakAdI5 kAladvArA phuDo poggala puNa savvalogaphuDA // 20 // sparzanAdvAraM 4 / nAM sthitiH // 249 // - kAlo bhavAukAyaTTiI ya taha guNavibhAgakAlaM ca / vocchAmi ekajIva nANAjIve paDuccA y||201|| egaM ca tiNi satta ya dasa sattaraseva hu~ti bAvIsA / tetIsa uyahinAmA puDhavIsu ThiI kamukkosA / / 202 / / paDhamAdi jamukosaM bIyAdisu sA jahaNiyA hoi / dhammAe bhavaNavaMtara vAsasahassA dasa jahaNNA // 203 / / asuresu sAramahiyaM saDDe pallaM duve ya desUNA / nAgAINukkosA pallo puNavaMtarasurANaM // 204 / / pallaTThabhAga pallaM ca sAhiyaM joisa jahaNiyaraM / heDillukosaThiI sakkAINaM jahaNNA sA // 205 / / do sAhi satta sAhiya dasa caudasa sattareva aTThArA / ekkAhiyA ya etto sakAisu sAgaruvamANA / / 206 / / bAvIsa satta timi ya vAsasahassANi dasa ya ukosA / puDhavidagAnilapatteyatarusu teU tirAyaM ca // 207 / / bArasa auNApatraM chappiya vAsANi divasamAsA yA beiMdiyAiyANaM naratiriyANaM tipalaM ca / / 208 / / jalathalakhahasaMmucchimapajjattukosa pubdhakoDIo / varisANaM culasII bisatarI ceva ya sahassA // 209 / / tesi tu gambhayANaM ukosaM hoi puvakoDAo / tiSNi ya pallA bhaNiyA pallassa asaMkhabhAgo u || // 21 // eesiM ca jahaNaM ubhayaM sAhAra sannamuhumANa / aMtomuhanamAU sabyApajjattayANaM ca / / 211 / / ekagajIvAuThiI esA bahujIviyA u sambaddhaM / maNuyaapajjatANaM asaMkhabhAgo u pallassa // 212 // ekakabhavaM suranArayAo tiriyA aNaMtabhavakAlaM | | // 249 / / paMciMdiyatiriyanarA sattadubhavA bhavaggahaNe / / 213 // egidiyahariyaMti ya poggalapariyaTTayA asaMkhejjA / aDDAijja nioyA asaMkhaloyA puDhavimAI / / 214 // kammaThiibAyarANaM suhumA assaMkhayA bhave logA / aMgulaasaMkhabhAgo vAyaraegidiyatarUNaM // 215 // For Private and Personal Use Only
Page #254
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jImasamAsa bAyarapajjattANaM viyalasapajjatta iMdiyANaM ca / ukosA kAyaThiI vAsasahassA u saMkhejjA / / 216 // tiNi ya pallA bhaNiyA 4 mithyAtvA5 kAladvAre dInAM | koDipuhuttaM ca hoi puyANaM / paMciMdiyatiriyanarANameva ukkosakAyaThiI // 217 / / pajjattayasayaliMdiyasahassamabbhahiyamuyahinAmANaM / sthitiH // 250 // duguNaM ca tasattibhave sesavibhAgo muhuttaMto // 218 // micchA avirayasammA dese virayA pamattu iyare ya / nANAjIva paDucca u sabbe | kAlaM sajogI ya // 219 / / pallAsaMkhiyabhAgo sAsaNamissA ya hu~ti ukosaM / avirahiyA ya jahaNNeNa ekasamayaM muhurtato // 220 // sAsAyaNegajIviya ekagasamayAi jAva chaavliyaa| sammAmicchaddiTTI avarukosaM muhattaMto // 221 // micchattamaNAIyaM apajjavasiyaM sapajjavasiyaM ca / sAiyasapajjavasiyaM muhutta pariyaTTamaghRNaM // 222 // tettIsa uyahinAmA sAhIyA hu~ti ajayasammANaM / | desajaisajogINa ya pubyANa koDidesUNA / / 223 // eesiM ca jahaNNaM khabagANa ajogi khINamohANaM / nANAjIve ega parApara| ThiI muhutto / / 224 // egaM pamatta iyare ubhae uvasAmagA ya uvasaMtA / ega samaya jahanaM bhinnamuDuttaM ca ukosaM // 225 / / micchA bhavaDiIyA samma desUNameva ukkosaM / aMtomuhuttamavarA naraesu samA ya devesu // 226|| micchANaM kAyaThiI ukosa bhavaTThiI ya smmaannN| |tiriyanaregidiyamAiesu evaM vibhaiyavvA / / 227|| sAsAyaNamissANaM nANAjIce paDucca mnnue| aMtomuhuttamukosakAlamavaraM jahudihU~| hai|| 228 // kAogaNaMtakAlaM vAsasahassA urAla bAvIsaM / samayatiga kammaio sesA jogA muhuttaMto / / 229 / / devI paNapaNNAU itthittaM pallasayapuhattaM tu / purisattaM saNNittaM ca sayAhuttaM ca uyahINaM / / 230 // aMtamuhu taM tu parA joguvaogA kasAya lesA ya / | // 25 // suranAraesu ya puNo bhavaDiI hoi lesANaM // 231 / / chAvahiuyahinAmA sAhiyA mahasuohinANANaM / UNA ya pudhakoDI maNasamaiyacheyaparihAre / / 232 // vibhaMgassa bhavaDii cakkhussudahINa ce sahassAI / nAI apajjavasio sapajjavasio ttiya acakkhU ROCIECCRECORRECAREER For Private and Personal Use Only
Page #255
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jIvasamAsa ttaa|| 233 // bhavyo aNAi saMto aNAi'Nato bhave abhavyo ya / siddho ya sAi'Nato asaMkhabhAgaMgulAhAro // 234 / / kAogI nara-nalA gatyAdiSu 6 antara mithyAtvAnANI micchaM missA ya cakkhu saNNI ya / AhArakasAyIvi ya jahaNNamaMtomuhurtato / / 235 / / maNavaiuralaviubbiya AhArayakamma [1] dvAraM diSu joga aNaritthI / saMjamavibhAgavibhaMga sAsaNe egasamayaM tu / / 236 // aDDAijjA ya sayA vIsaputtaM ca hoi vAsArNa / chayapari-18 cAntaraM // 25 // hAragANaM jahaNNakAlANusAro u / / 237 // koDisayasahassAI pannAsa hu~ti uyahinAmANaM |do punakoDiUNA nANAjovehi ukkossaM // 238 // pallAsaMkhiyabhAgo veubdhiyamissagANa aNusAro / bhinnamuhutaM AhAramissasesANa sambaddhaM // 239 // ettha ya jIvasamAse aNumajjiya suhumaniuNamaikusale / suhumaM kAlavibhAgaM vibhaejja suyammi upauttI / / 240 // tiNi aNAiaNaMtA | haitIyaddhA khalu aNAiyA saMtA / sAiaNaMtA esA samao puNa vaTTamANaddhA / / 241 / / kAlo paramANussa ya dupaesAINameva khaMdhANaM / OMA samao jahaNNamiyaro ussappiNio asaMkhejjA 242 // kAladvAraM 5 jassa gamo jattha bhave jeNa ya bhAvaNa virahio vasai / jAva na ughaDa bhAvo se| ceA tamaMtaraM hAI // 243 // sabA gaI narANaM sannitirikkhANa jA sahassAro / dhammAeM bhavaNavaMtara gacchai sayaliMdiya asaNNI / / 244 // tiriesu teuvAU sesati| rikkhA ya tiriyamaNuesu / tamatamayA sayalapamU maNuyagaI ANayAIyA // 245 // paMcendiyatiriyanare suraneraiyA ya sesayA jaMti / aha puDhaviudaya harie IsANaMtA surA jati / / 246 / / cayaNuvavAo egidiyANa avirahiyameva aNusamaya / hariyANaMtA logA | sesA kAyA asaMkhejjA // 247 // AvaliyaasaMkhejjaibhAgo saMkhejjarAsi uvavAo / saMkhiyasamaye saMkhajjayANa adveSa // 25 // siddhANaM / / 248 // battIsA aDayAlA saTThI bAvattarI ya boddhavvA / culasAI chaNNaui durahiya aTuttarasayaM ca // 249 / / cauvIsa For Private and Personal Use Only
Page #256
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jImasamAsa 6 antara dvAraM // 52 // muttA satta divasa pakkho ya mAsa duga cauro / chammAsA rayaNAisu ('chappaDhamAisubArasa) cauvIsa muhatta saNiyare // 250 ||maagtyaadi thAvarakAlo tasakAiyANa egidiyANa tskaalo| bAyarasuhume harieare ya kamaso puNjejaa|| 251 // harieyarassa aMtara asaMkhayA mithyAtvAhoMti poggalaparahA / aDDAiaparaTTA patteyatarussa ukkosaM // 252 // bAyarasuhumanioyA hariyAtti asaMkhayA bhave logaa| uyahINa sayapuhutaM tiriyanapuMse asaNNI ya // 253 / / jAvIsANaM aMtomuhuttamaparaM saNakusahasAro / nava diNa mAsA vAsA aNuttarokosa di cAntaraM uyahidurga / / 254 / navadiNa vIsamuhuttA bArasa diNa dasa muhuttayA hu~ti / addhaM taha bAvIsA paNayAlaM asIi divasasayaM / 255 / saMkhejjamAsavAsA sayA sahassA ya sayasahassA ya / dusu 2 tisu 2 paMcasu aNuttare palla'saMkhaimA // 256 // micchassa uhinAmA be chAvahI paraM tu desUNA / sammattamaNugayassa ya puggalapariyaTTamaghRNaM // 257 // sAsANuvasamasamme pallAsaMkheabhAgamavaraM tu / aMtomuhuttamiyare khavagassa u aMtaraM natthi // 258 / / pallA'saMkhiyabhAgaM sAsaNamissAsamattamaNuesu / vAsapuhuttaM uvasAmaesu khavagesu chammAsA / / 259 / / AhAramissajoge vAsapuhuptaM viuvimissesu / bArasa huMti muhuttA samvesu jahaNNao samao & // 260 // tevaTThI culasII vAsasahassAI cheyaparihAre / avaraM paramudahINaM aTThArasa koDIkoDIo / / 261 // sammattasattagaM khalu virayAviraIya hoi codasagaM / viraIe panarasagaM virahiyakAlo ahorattA // 262 // bhavabhAvapariNiM kAlavibhAgaM kmenn'nnugmittaa| bhAveNa samuvautto evaM kujja'tarANugamaM / / 263 // paramANU davANaM dupaesAINameva khaMdhANaM / samao aNatakAlatti aMtaraM nasthi sesANa // 264 / / antaradAraM 6 / // 252 // uvasama khaio mIso udao pariNAma sanivAo y| chaddhA jIvasamAso pariNAmudao ajIvANaM // 265 // udaIo For Private and Personal Use Only
Page #257
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir audayika bhedAdi jAvasamAsA uvasamio khaio mIso ya mohajA bhAvA / uvasamarahiyA pAisu hA~ti u sesAI odaie // 266 // kevaliya nANadaMsaNa 7 bhAvadvArA khAiyasammaM ca caraNadANAI / nava khaiyA laddhIo uvasamie samma caraNaM ca // 267 // nANA cau aNNASA timi u / / 253 // daMsaNa tigaM ca gihidhammo / beyaya cau cArittaM dANAiga missagA bhAvA // 268 // gaikAyaveyalesAkasAya abANa ajaya assa paNI / micchAhAre udayA jiyabhaviyarattiyasahAvo / / 269 // dhammAdhammAgAsA kAloti ya pAriNAmio bhAvo / khaMdhA desa 81 paesA aNU ya pariNAma udaeNa / / 270 // bhAvadAraM / / thovA narA narehi ya asaMkhaguNiyA havaMti neraiyA / tatto surA surehi ya siddhArNatA to tiriyA / / 271 // thovAu maNussIo naranarayatirikkhio asaMkhaguNA / suradevI saMkhaguNA siddhA tiriyA aNataguNA / / 272 // thovA ya tamatamAe kamaso ghammatayA asaMkhaguNA / thovA tirikkhapajjattasaMkha tiriyA aNaMtaguNA // 273 / / thovANuttaravAsI asaMkhaguNavaDDI jAva sohammo / bhavaNesu vaMtaresu ya saMkhejjaguNA ya joisiyA // 274 // paMciMdiyA ya thovA vivajjaeNa viyalA visasahiyA / tatto ya arNataguNA ANidiegidiyA kamaso / / 275 / / thovA ya tasA tatto teu asaMkhA tao visesahiyA / kamaso bhRdagavAU akAya hariyA dra aNaMtaguNA / / 276 / / uvasAmagA ya thovA khavaga jiNe appamatta iyare ya / kamaso saMkhejjaguNA desaviraya sAsaNe'saMkhA // 277 / / | missA'saMkhejjaguNA avirayasammA tao asaMkhaguNA / siddhA ya aNataguNA tatto micchA aNataguNA / / 278 / / suranarae sAsANA thovA mIsA ya saMkhaguNayArA / tatto avirayasammA micchA ya bhave asaMkhaguNA // 279 / / tiriesu desavirayA thovA sAsAyaNA asaMkhaguNA / mIsA ya saMkha ajayA asaMkha micchA aNaMtaguNA / / 280 // maNuyA saMkhejjaguNA guNIsu minchA bhave asaMkhaMguNA / // 253 // For Private and Personal Use Only
Page #258
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bahutvaM jImasamAse kA evaM appAbahuyaM davvapamANehi sAhejjA // 281 // dhammAdhammAgAsA titrivi dabaTThayA bhave thovA / tatto aNaMtaguNiyA poggala8 alpa dibyA tao samayA // 282 // dhammAdhammapaesA tullA paramANavo aNaMtaguNA / samayA tao arNatA taha khapaesA aNaMtaguNA // 283 / bahutvaM dhammAdhammapaesehiMto jIvA tao aNaMtaguNA / poggalasamayA khapi ya paesao teNaNaMtaguNA // 284 // // 254 // __bahubhaMgadiTThivAe diThThatthANaM jiNovaiTANaM / dhAraNapattaTTho puNa jIvasamAsatthauvautto / / 285 // evaM jIvAjIve vittharabhihie samAsaniddiSThe / uvautto jo guNae tassa maI jAyae viulA / / 286 // iti jIvasamAsasUtraM // 'risaho ye tyAdigAthAyAH (49) parataH naMgaliyapaTTa khIliya paTTarie paTTakhIliyArahiyaM / ega dubaMdhe ya tahA chaI puNa koDie miliyaM // 50 // 'puvassa u parimANa' mityAdigAthAyAH (113) parataH pubba 1 tuDiyA 2 DaDA 3 va 4 huhuya 5 taha uppale 6 ya paume 7ya / naliNa 8 cchaniura 9 aue 10 naue 11 maue 12 ya boddhavve // 114 // cUliya 13 sIsapaheliya 14 coddasa ThANA u aMgasaMjuttA / aTThAvIsaM ThANA cauNauyaM hoi aMkasayaM // 115 // 'evaM jIvAjIve tyAdi (286) gAthAta: jIvA 1 poggala 2 samayA3 dava4 paesA5 ya pajjapA6 ceva / thovA1 gaMtA2NetA visesa ahiyA4 duve'NatA // 287 // prAcIna pustake uparyuktA gAthA adhikAH pAThAntararUpeNa ca, paramupayuktAH CHAR // 25 // For Private and Personal Use Only
Page #259
--------------------------------------------------------------------------
________________ Acharya Shri Kailassagarsuri Gyanmandit Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org karmaprakRtau 4 // 255 // // atha zrImacchivazarmasUrIzvarapraNItA karmaprakRtiH // 154% bandhana karaNa OM% %A5 % bandhanakaraNam-siddhaM siddhatthasuyaM, baMdiya niddhoyasabbakammamalaM / kammaTThagassa karaNaTThamudayasatANi vocchAmi // 1 // baMdhaNa 1 saMkamaNu 2 vvaTTaNA ya 3 avavaTTaNA4 udIraNayA 5|uvsaamnnaa 6 nihattI 7 nikAyaNA 8 catti karaNAI // 2 // viriyaMtarAyadesakkhaeNa savvakkhaeNa vA laddhI / abhisaMdhijamiyaraM vA satso viriyaM salesassa // 3 // pariNAmAlaMbaNagahaNasAhaNaM teNa lddhnaamtig| kjj'mbhaas'nonppvesvismiikyprsN||4||avibhaag 1 vagga 2 phaDaga 3 aMtara 4 ThANaM 5 annNtrovnnihaa6| joge paraMparA 7 buDDi8 | samaya 9 jIvappabahugaM 10 ca // 5 // paNNAcheyaNachinnA, logaasNkhejjgppessmaa| avibhAgA ekkekke, hoti paese jahanneNaM // 6 // jesi paesANa samA, avibhAgA savvato ya thovatamA / te vaggaNA jahannA, avibhAgahiyA paraMparao // 7 // seDhiasaMkhiamittA, phaDDagametto aNaMtarA natthi / jAva asaMkhA logA, to bIyAI ya pubbasamA // 8 // seDhiasaMkhiamettAI, phaDDagAI jahannaya ThANaM / hai phaDDagaparivuDDi ao, aMgulabhAgo asaMkhatamo // 9 // seDhiasaMkhiyabhArga, gaMtuM gaMtuM havaMti duguNAI / pallAsaMkhiyabhAgo, nANA| guNahANiThANANi / / 10 / / vuDDIhANicaukkaM tamhA kAlo'ttha aMtimallINaM / aMtomuhuttamAvali asaMkhabhAgo ya sesANaM // 11 // |caurAI jAvaTThagamitto jAvaM dugaMti samayANaM / pajjattajahannAo jAvukkosaMti ukoso // 12 // egasamayaM jahannaM ThANANappANi % RIA % // 255 // For Private and Personal Use Only
Page #260
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir karmaprakRti bandhana karaNaM // 256 // ROSCORRECTREAM aTTha samayANi / ubhao asaMkhaguNiyANi samayaso UNa ThANANi // 13 // savvatthovo jogo saahaarnnsuhumpddhmsmymmi| bAyarabiyatiyacauramaNasanapajjattaga jahano // 14 // Aidugukkoso siM pajjattajahabageyare ya kamA / ukkosajahaniyaro asamattiyare asaMkhaguNo // 15 // amaNANuttaragevijjabhogabhUmigaya taiyataNugesuM / kamaso asaMkhaguNio sesesu ya jogu ukkoso // 16 // jogehiM tayaNurUvaM pariNamaI gihiUNa paMca taNU / pAugge vAlaMbai bhAsANumaNattaNe khaMdhe // 17 // paramANusaMkhasaMkhANaMtapaesA | abhavva'NataguNA / siddhANaNaMtabhAgo AhAragavaggaNA titaNU // 18 // aggahaNatariyAo teyaga bhAsA maNe ya kamma ya / dhuva adhuva accittA sunnA cauaMtaresuppi // 19 // pattegataNusu vAyarasuhumanigoe tahA mhaakhNdhe| guNaniSphanasanAmA asaMkhabhAgaMgulavagAho // 20 // egamavi gahaNadavvaM savappaNayAi jIvadesammi / savvappaNayA savvattha vAvi savve gahaNakhaMdhe // 21 // nehappaccayaphaha| gamegaM avibhAgavaggaNA paMtA / hasseNa bahU baddhA asaMkhaloge duguNahINA // 22 // nAmappaogapaccayagesuvi neyA annNtgunnnnaae| dhaNiyA desaguNA siM jahanaje? sage kaTu // 23 // mUluttarapagaINaM aNubhAgavisasao havai bheo| avisesiyarasapagaIu, pagaIbaMdho muNeyavyo // 24 // ja savvaghAipattaM sagakammapaesaNaMtamo bhAgo / AvaraNANa cauddhA tihA ya aha paMcahA vigghe // 25 // | mohe duhA cauddhA ya paMcahA vAvi bajjhamANINa / veyaNiyAuyagoesu vajjhamANINa bhAgo siM // 26 // piMDapagaisu bajjhatigANa | vaNNarasagaMdhaphAsANaM / savvAsi saMghAe taNummi ya tige caukke vA // 27 // sattekkAravigappA baMdhaNanAmANa mUlapagaINaM / uttarasagapagaINa ya appabahuttA viseso siM / / 28 / / gahaNasamayAmmi jIvo uppAeI guNe sapaccayo / savvajiyANaMtaguNe kammapaesesu savvesu // 29 // savvappaguNA te paDhamavaggaNA sesiyA visesUNA / avibhAguttariyAo siddhANamaNaMtabhAgasamA // 30 // phaDDagama-10 -sara // 256 // For Private and Personal Use Only
Page #261
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir karmaprakRtI laNataguNiyaM savvajiehipi aMtaraM evaM / sesANi vaggaNANaM samANi ThANaM paDhamametto // 31 // aMtaratulla aMtaramaNaMtabhAguttaraM biiya mevaM / aMgulaasaMkhabhAgo aNatabhAguttaraM kaMDaM // 32 // egaM asaMkhabhAgeNaNaMtabhAguttaraM puNo kaMDaM / evaM asaMkhabhAguttarANi jA pubv||257|| | tullANi / / 33 / / ega saMkhajjuttarametto tIyANa ticchayA bIyaM / tANavi paDhamasamAI saMkhejjaguNottaraM eka // 34 // etto| tIyANi aicchiyANa viiyamavi tANi paDhamassa / tullANasaMkhaguNiyaM ekkaM tIyANa ekkassa / / 35 // biiyaM tANi samAI paDhama| ssANataguNiyamegaM to / tIyANaicchiyANaM tANavi paDhamassa tullAI // 36 // savvajiyANamasaMkhajjaloga saMkhejjagassa jeTThassa / |bhAgo timu guNaNA tisu chaTThANamasaMkhiyA logA / / 37 / / vuDDI hANI chakkaM tamhA doNhaMpi aMtamallINa / aMtomuhuttamAvali | asaMkhabhAgA u sesANa // 38 // caurAI jAvaTThagametto jAvaM dugaM tisamayANaM / ThANANaM ukkoso jahaNNao savvahiM samao // 39 // dama javamajha thovANa asamayANi dosu pAsesa / samaUNiyANi kamaso asaMkhagaNiyANi uppi ca // 40 // suhamagaNipavesaThANayA agaNikAyA ya tesi kAyaThiI / kamaso asaMkhaguNiyANajjhavasANANi c'nnubhaage||41|| kaDajummA avibhAgA ThANANi ya kaMDagANi aNubhAge / pajjavasANamaNataguNAo uppa naNaMtagaNaM // 42 // appabahumaNatarao asNkhgunniyaannnntgunnmaaii| tanvi| varIyamiyarao saMkhejjakkhesu saMkhaguNaM / / 43 // thAvarajIvANatA ekkekke tasajiyA asaMkhajjA / logA simasaMkhajjA aMtaramaha | thAvare natthi // 44 // AvaliasaMkhabhAgo tasA niraMtara ahegaThANammi / nANA jIvA evaikAlaM egidiyA niccaM // 45 // thovA jahannaThANe jA javamajha visesao ahiyA / etto hINA ukkosagaMti jIvA aNaMtarao / / 46 // gaMtUNamasaMkhajje loge duguNANi jAva javamajhaM / etto ya duguNahINA evaM ukkosaga jAva // 47 / / nANaMtarANi AvaliyaasaMkhabhAgo tasesu iyarasuM / egaMtarA asaM // 257|| For Private and Personal Use Only
Page #262
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsuri Gyanmandir karmaprakRtI // 258 // khiyaguNAI ThANaMtarAI tu // 48 // phAsaNakAlo tIe thovo ukkosage jahanne u / hoi asaMkhejjaguNo ya [3] kaMDage tattio caiva bandhana // 49 // javamajjhakaMDagovari heTThA javamajhao asaMkhaguNo / kamaso javamajhuvari kaMDagaDeTThA ya tAnaio // 50 // javamajhuvIra karaNaM |viseso kaMDagaheTThA ya savvahiM ceva / jIvappAcahumevaM ajjhavasANesu jANejjA // 51 // ekkekkammi kasAyodayammi logA asaMkhiyA hoti / ThiibaMdhaTThANasuvi ajjhavasANANa ThANANi // 52 // thovANi kasAudaye ajjhavasANANi sabbaDaharammi / biiyAi visesahiyANi jAva ukkosagaM ThANaM // 53 // gaMtUNamasaMkhejje loge duguNANi jAva ukkosaM / AvaliasaMkhabhAgo nANAguNavuDDiThANANi | // 54 // savvAsubhapagaINaM subhapagaINaM vivajjayaM jANa / ThiibaMdhaTThANesuvi AugavajjANa pagaDINa // 55 // pallAsaMkhiyabhAga gaMtuM duguNANi AugANaM tu / thovANi paDhamabaMdhe viiyAi asaMkhaguNiyANi / / 56 / ghAINamasubhavaNNarasaMgaMdhaphAse jahannaThiibaMdhe / jANajjhavasANAI tadegadeso ya annANI // 57 / / pallAsaMkhiya bhAgo jAvaM biiyassa hoi biiyammi / AukkassA evaM uvadhAe | bAvi aNukaDDi // 58 / / paraghAujjoussAsAyavadhuvanAmataNuuvaMgANaM / paDiloma sAyassa u ukkose jANi samaUNe // 59 // 2 | tANi ya annANevaM ThiibaMdho jA jahannagamasAe / heThThajjoyasamevaM parattamANINa u subhANaM // 60 // jANi asAyajahane udahipura hutaMti tANi annANi / AvaraNasamaM umpi parittamANINamasubhANa // 61 / / sekAle samma paDivajaMtassa sattamakhiie / jo ThiibaMdho hasso itto AvaraNatullo ya // 62 // jA abhaviyapAuggA uppimasAyasamayAu A (jA) jetttthaa| esA tiriyagatiduge nIyA| goe ya aNukaDI // 63 // tasabAyarapajjattagapatteyagANa paraghAyatullA u / jAvaTThArasakoDAkADA heTThA ya sAeNaM // 64 // tnnu-G||258|| tullA titthayare aNukaDDI tivvamaMdayA etto / savapagaINa neyA jahannayAI aNataguNA // 65 // nivvattaNA u ekkikkassa heDovari + For Private and Personal Use Only
Page #263
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagersuri Gyanmandir karaNaM karmaprakatItu jaTTiyere / caramaThiINukkoso parittamANINa u viseso // 66 // tANatrANitti paraM asaMkhabhAgAhiM kaMDagekANaM / ukkosiyarA neyAdA bandhana jA takkaMDakuvari samattI // 67 // ThihabaMdhaTThANAI suhumaapajjatagassa thobAI / bAyarasuhumeyarabiticauriMdiyaamaNasabINaM // 68 // // 259 // | saMkhejjaguNANi kamA asamattiyare ya biMdiyAimmi / navaramasaMkhejjaguNA saMkilesA ya savvattha / / 69 // emeva visAhIo vigghA varaNesu koDikoDIo / udahI tIsamasAte addhaM thImaNuyadugasAe // 70 // tivihe mohe sattari cattAlIsA ya vIsaI ya kamA / hAdasa purise hAsaraI devaduge khagaiceTTAe // 71 // thirasubhapaMcagaucca cevaM saMThANasaMghayaNamale / tabIyAi vivar3I aTThArasa suhamavi-12 | galatige / 72 // titthagarAhAraduge aMto vIsA saniccanAmANaM / tettIsudahI suranArayAu sesAu pallatigaM / / 73 // Aucaukkukkoso pallAsakhejjabhAgamamaNesu / sesANa puvakoDI sAutibhAgo abAhA siM / / 74 / / vAsasahassamabAhA koDAkoDidasa-1 gassa sesANaM / aNuvAo aNuvaTTaNagAusu chammAsigukoso // 75 // bhinnamuhattaM AvaraNavigghadaMsaNacaukalobhate / vArasa sAya muhuttA aTTa ya jasakittiuccesu / / 76 // do mAsA addhaddhaM saMjalaNe purisa aTTa vAsANi / bhinnamuhuttamabAhA savvAsi sabahiM hasse // 77 // khuDDAgabhavo Ausu uvavAyAusu samA dasa sahassA / ukkosA saMkhejjA guNahINa AhAratitthayare / / 78 // vaggukkosaThiINaM micchattukosageNa jaM laddho / sesANaM tu jahanno pallAsaMkhejjageNUNo // 79 // esegiMdiyaDaharo savvAsiM UNasaMjuo jeTTho / paNavIsA pannAsA sayaM sahassaM ca gunnkaaro||80|| kamaso vigalaasatroNa pallasaMkhejjabhAgahA iyaro / virae desajaiduge samma 4 // 259 // | caukke ya saMkhaguNo / / 81 // sannIpajjattiyare Abhitarao ya koDikoDIo / oghukkoso sannissa hoi pajjattagasseva / / 82 / / mottaNa sagamabAhaM paDhamAi ThiIi bahutaraM davaM / etto visesahINaM jAvuko saMti sabasi / / 83 / / pallAsaMkhiyabhAgaM gaMtuM duguNUName RECR-CRORSC sara For Private and Personal Use Only
Page #264
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bandhana karaNaM // 26 // GRICURREkara karmaprakRtI 15 vamukkosA / nANaMtarANi pallassa mUlabhAgI asaMkhatamo // 84 / / mottUNa AugAI samae samae avAhahANIe / pallAsaMkhiyabhAgaM kaMDaM kuNa appabahumesi / / 85 / / baMdhAbAhANukkassa(i)yaraM kaMDakaapAhabaMdhANaM / ThANANi ekanANaMtarANi attheNa kaMDaM ca / / 86 // ThiibaMdhe ThitibaMdhe ajjhavasANANasaMkhayA logA / hassA visesavuDDI AUNamasaMkhaguNavuDDI / / 87 // pallAsaMkhiyabhAgaM gaMtuM duguNANi jAva ukkosA / nANaMtarANi aMgulamUlaccheyaNamasaMkhatamo // 88 // ThiidIhayAi kamaso asaMkhaguNiyANi paMtaguNaNAe / paDhama jahaNNukosaM vitiya jahabhAiA caramA / / 89 // baMdhatA dhuvapagaDI parittamANiga subhANa tiviharasaM / cautigabiTThANagayaM vivarIyatigaM ca asubhANaM // 90 // savvavisuddhA baMdhaMti majjhimA saMkilidvataragA ya / dhuvapagaDi jahannaThiI savvavisuddhA u baMdhaMti // 91 // tihANe ajahaNaM biTThANe jeDagaM subhANa kamA / saTThANe u jahanaM ajahannukosamiyarAsiM // 92 // thovA jahAniyAe hoMti visesAhiodahisayAI / jIvA visesahINA udahisayapuhuttamo jAva // 93 / / evaM tiTThANakarA biTThANakarA ya A subhukkosA / asubhANaM biTThANe ticauTThANe ya ukosA // 94 // pallAsaMkhiyamUlANi gaMtuM duguNA ya duguNahINA ya / nANatarANi pallassa mUlabhAgA| asaMkhatamo // 95 // aNagArappAugA biTThANagayA u duvihapagaDINaM / sAgArA savvatthavi hiTThA thovANi javamajhA // 96 // | ThANANi cauTThANA saMkhejjaguNANi uvarime evaM / tihANe bihANe subhANi egatamIsANi // 97 // uri missANi jahabago | subhANaM tao visesahio / hoi'subhANa jahaNNo saMkhejjaguNANa ThANANi // 98 // biTThANe javamajhA heTThA egaMta mIsagANuvari / evaM ticauTThANe javamajhAo ya DAyaThiI / / 99 / / aMto koDAkoDI subhaviTThANa javamajjhao uvariM / egaMtagA visiTTA subhajiTThA DAyaThiijehA // 10 // saMkhejjaguNA jIvA kamaso eesu duvihapagaINaM / asubhANaM tiTThANe savvuvari visesao ahiyaa||101|| // 26 // For Private and Personal Use Only
Page #265
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saMkramakaraNaM // 261 // karmaprakRtau | hai| evaM baMdhaNakaraNe parUvie saha hi baMdhasayagaNaM / baMdhavihANAhigamo suhamAbhagaMtu lahuM hoI // 102 / / iti bandhanakaraNam / / ma atha saMkramakaraNam-so saMkamotti vuccai jaM baMdhaNapariNao paogaNaM / pagayaMtaratthadaliyaM pariNamayai tayaNubhAve jaM // 103 // dusu vege diTThidurga baMdhaNa viNAvi suddhadihissa / pariNAmaha jIse taM pagaIi paDiggaho esA / / 104 // mohadugAugamUlapagaDINa na paropparami saMkamaNaM / saMkamabaMdhudaubaTTaNAligAINakaraNAI // 105 / / aMtarakaraNAmma kae carittamohe'NupubbisaMkamaNaM / annattha sesigANaM ca savvahiM sbvhaabNdhe||106|| tisu AvaliyAsu samaUNiyAsu apADaggahA u saMjalaNa dusu / AvaliyAsuM paDhamaThiIe | sesAsuvi ya vedo // 107 / / sAiaNAIdhuvaaduvA ya savvadhuvasaMtakammANaM / sAiadhuvA ya sesA micchAveyaNiyanIehiM / / 108 // | micchattajaDhA ya paDiggahammi savvadhuvabaMdhapagaIo / neyA cauvigappA sAI adhuvA ya sesAo // 109 / / pagaIThANevi tahA paDiggaho | saMkamo ya boddhabbo / paDhamaMtimapagaINaM paMcasu paMcaNha dovi bhave // 110 // navagacchakkacauke navagaM chakaMca causu biiyammi / anayarassi annayarAvi ya veyIyagoesu // 111 / / aDhacaurahiyavasiM sattarasaM solasaM ca panarasaM / vajjiya saMkamaThANAiM hoMti tevIsaI mohe // 112 / / solasa bArasagaDa va vIsaga tevIsagAige chacca / vajjiya mohassa paDiggahA u aTThArasa havanti // 113 / / chavvIsasattavIsANa saMkamo hoi causu ThANesu / bAvIsapannarasage ekArasaiguNavIsAe // 114 // sattarasa ekavIsAsu saMkamo hoi pnnviisaae| niyamA causu gaIsu niyamA diTThI kae tivihe // 115 // bAvIsapanarasage sattagaekkArasiguNavIsAsu / tevIsAe niyamA paMcavi paMciM. diesu bhave // 116 // codasagadasagasattagaaTThArasage ya hoi baaciisaa| niyamA maNuyagaIe niyamA diTThI kae duvihe // 117 // terasaganavagasattagasattarasagapaNagaekkavIsAsu / ekAvIsA saMkamai suddhasAsANamIsesu // 118 / / etto avisesA saMkamaMti uvasA CRECRUSALMAN 4%ARESCRECRACKR // 26 // OM For Private and Personal Use Only
Page #266
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir kara karmaprakRtI mage va khavage vA / uvasAmagesu vIsA ya sattage chakka paNage ya / / 119 // paMcasu eguNavIsA aTThArasa paMcage caukke ya / cau OM saMkramakaraNaM // 26 // dasa chasu pagaIsu terasagaM chaka paNagammi // 120 // paMca caukke vArasa ekArasa paMcage tiga cauke / dasagaM caukkapaNage navagaM ca II tigAMmma bAvvaM // 121 // aTTha dugatigacauke sattacaukke tige ya boddhabbA / chakkaM dugammi niyamA paMca tige ekkagadge ya * | // 122 // cattAri tigacauke tinni tige ekkage ya boddhavvA / do dusu ekAe viya ekkA ekkAe boSvA / / 123 // aNupubviaNaNupubbi jhINamajhaNei ya diDimohammi / uvasAmage ya khavage ya saMkame maggaNovAyA // 124 / / tidugegasayaM chappaNacautiganauI ya iguNanauIyA / aTThacaudugekasIiya saMkamA bArasa ya chaTe // 125 / / tevIsapaMcavIsA chavvIsA atttthviisgunntiisaa| tIsekatIsa | ega paDiggahA aTTha nAmassa / / 126 / ekagadugasaya paNacaunauI to teramaNiyA baavi| parabhaviyabaMdhavoccheya upari seDhIi ekassa | // 127 / / tigadugasayaM chapaMcaganauI ya jaissa ektiisaae| egaMtaseDhijoge vajjiyatI siguNatIsAsu / / 128 / / aTThAvIsAe vi te bAsI-13 itisayavajjiyA paMca / te cciya bAsIijuyA sesesu chanaui ya vjjaa||129|| Thiisakamotti vuccai mUluttarapagaio ya jA hi ThiI / / | ubvaTTiyA va ovATTiyA va pagaI niyA vaNaM // 130 // tIsAsacari cattAlIsAvIsudahikoDikoDiNaM / jeTThA AligadugahA sesANa-14 vi AligatigRNA // 131 // micchattasmukkoso bhinnamuhattUNago u sampatte / missevaMtokoDAkoDI AhAratitthayare // 132 // savvAsiM jaTThiigo sAvaligo so ahAugANaM tu / baMdhukosukkoso sAbAhaThiI ya jaTThiigo / 133 // AvaraNavigghadasaNacaukalobhaMtaveyagAUNaM / egA ThiI jahannA jaDii samayAhigAvaligA // 134 // nidAdurAssa ekA Avaligadurga asaMkhabhAgo ya / jaTTii // 262 // | hAsacchakke saMkhijjAo samAo ya // 135 / / soNamuhuttA jaTThii jahannabaMdho u purisasa~jalaNe / jaTThii sagaUNajutto AvaliMga For Private and Personal Use Only
Page #267
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir karmaprakRtI rizA 15555 .. saMkramakaraNaM dugUNao tatto // 136 // jogatiyANa aMtomuhuttio sesiyANa pallassa / bhAgo asaMkhiyatamo jaTThiigo AligAi saha // 137 // mUlaThiI ajahanno sattaNha tihA caubbiho mohe / sesa vigappA tesiM duvigappA saMkame hoti // 138 // dhuvasaMtakammigANaM tihA| cauddhA carittamohANaM / ajahanno sesesu ya duhetarAsiM ca savvattha // 139 / / bandhAo ukkoso jAsiM gaMtUNa AliMga pro||4|| ukosasAmio saMkameNa jAsiM dugaM tAsi / / 140 // tassaMtakammigo baMdhiUNa ukkosagaM muhurtato / sammattamIsagANaM AvaliyA hai suddhadiTThI u / / 141 / / daMsaNacaukavigyAvaraNaM samayAhigAligA chaumo / nidANAvaligadge AvaliyaasaMkhatamasese / / 142 // samayAhigAligAe sesAe veagassa kayakaraNo / sakkhavagacaramakhaMDagasaMchubhaNAdiDimohANaM // 143 // samauttarAligAe lobhe sesAi suhumarAgassa / paDhamakasAyANa visaMjoyaNasaMchobhaNAe u // 144 // carimasajoge jA asthi tAsi so ceva sesagANaM tu / khavagakameNa aniyaTTibAyaro veyago vee // 145 // mUluttarapagaigato aNubhAge saMkamo jahA baMdhe / phaDDaganideso siM savveyaraghAyaghAINaM // 146 / / sabbesu desaghAisu sammataM taduvari tu vA missaM / dArusamANassANaMtamotti micchattamuppimao / / 147 / / tatthaTThapayaM uvvaTTiyA va ovaTTiyA va avibhAgA / aNubhAgasaMkamo esa annapagaI niyA vAvi // 148 // duvihapamANe jeTTho sammattadesaghAi duTThANA / naratiriyAUAyavamisse'viya savvaghAimmi // 149 // sesAsu cauTThANe maMdo saMmattapurisasaMjalaNe / egaTThANe sesAsu | sabbaghAimmi duTTANe // 150 / / ajahaNNo tiNha tihA mohassa caubiho ahAussa / evamaNukosI sesigANa tiviho aNukoso // 151 // sesA mUlapagaisu duvihA aha uttarAsu ajahanno / sattarasaha cauddhA tivikappo solasaNhaM tu // 152 // tiviho // 263 // chattIsAe Nukkoso ha navagassa ya cauddhA / eyAsi sesA sesagANa savve ya duvigappA // 153 // ukkosagaM pabaMdhiya Avaliya For Private and Personal Use Only
Page #268
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir A saMkramakaraNaM karmaprakRtau // 264 // RROSALAROKAR maicchiUNa ukkosaM / jAva na ghAei tagaM saMkamai ya AmuhuttaMto / / 154 // asubhANaM annayaro suhuma apajjattagAi miccho ya / / bajjiya asaMkhavAsAue ya maNuovavAe ya / / 155 / / savvatthAyAvujjoyamaNuyagai paMcagANa AUNaM / samayAhigAligA sesayatti sesANa jogaMtA / / 156 // khavagassaMtarakaraNe akae ghAiNa suhumakammuvari / kevaliNo NataguNaM asanio sesaasubhANaM // 157 / / sammAddiTTi na haNaI subhANubhAge asammabiTThIvi / sammattamIsagANaM ukkosaM vajjiyA khavaNaM // 158 // aMtarakaraNA uvariM jahannaThiisaMkamo u jassa jahiM / ghAINaM niyagacaramarasakhaMDe diTThimohaduge // 159 // AUNa jahannaThiI baMdhiya jAvatthi saMkamo tAva / uvvalaNatitthasaMjoyaNA ya paDhamAliyaM gaMtuM // 160 // sesANa suhuma hayasaMtakammigo tassa heTThao jAva / baMdhai tAvaM egidio vaNegiMdio vAvi // 161 / / jaM daliyamanapagaI nijjai so saMkamo paesassa / uvvalaNo vijjhAo ahApavatto guNo savvo // 162 / / AhArataNU bhinnamuhuttA aviraIgao pauvvalae / jA avirato tti uvvalai pallabhAge asaMkhatame // 163 // aMtomuhuttamaddhaM pallA| saMkhijjamittaThiikhaMDaM / ukirai puNovi tahA UNUNamasaMkhaguNahaM jA // 164 // taM daliyaM sahANe samae samae asaMkhaguNiyAe / seDhIe paraThANe visesahANIe saMchubhai // 165 // jaM ducaramassa carime annaM saMkamai teNa savvaMpi / aMgulaasaMkhabhAgeNa hIrae esa uvvalaNA // 166 // caramamasakhijaguNaM aNusamayamasaMkhaguNiyaseDhIe / dei paratthANe eva saMchubhatINevamavi kasiNo // 167 // evaM micchaddihissa veyagaM mIsagaM tato pacchA / egidiyassa suradugamao savveuvvi nirayadugaM / / 168 // suhumatasego uttamamao ya naradugamahAniyaTTimmi / chattIsAe niyage saMjoyaNa diDijuyale ya / / 169 // jAsi na baMdho guNabhavapaccao tAsi hoi vijjhAo / aMgulaasaMkhabhAgo vavahAro teNa sesassa / / 170 // guNasaMkamo abajhaMtigANa asubhANapuvvakaraNAI / baMdhe ahApavatto CARROR 264 // For Private and Personal Use Only
Page #269
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir karmaprakRtI saMkramakaraNaM // 265 // ASEARSACARRESSES parittio vA abaMdhevi // 171 // thovovahArakAlo guNasaMkamaNeNa'saMkhaguNaNAe / sesassa ahApavatte vijjhAe ubvalaNanAme // 172 // pallAsakhiyabhAgeNahApavatteNa sesagavahAro / ucalaNeNIva thibugo aNuinnAe u jaM udae / / 173 / / dhuvasaMkamada ajahano'Nukkoso tAsi vA vivajjittu / AvaraNanavagavigdhaM orAliyasattagaM ceva 174 / / sAiyamAi cauddhA sesavigappA ya sesagANaM ca / sabavigappA neyA sAI adhuvA paesammi // 175 / / jo bAyaratasakAleNUNaM kammaTTiiM tu puDhavIe / bAyarapajjattApajjanagadIheyaraddhAsu // 176 / / jogakasAukoso bahuso niccamAvi AubaMdhaM va | jogajahaNNeNuvarilla ThiinisegaM bahuM kiccA | // 177 // bAyaratasesu takAlamevamaMte ya sattamakhiie / sabalahuM pajjattA jogakasAyAhio bahuso // 178 / / jogajavamajjhauvari | muhuttamacchittu jIviyavasANe / ticarimaducarimasamae pUrittu kasAyaukkassaM // 179 // jogukkosaM carimaducarime samae ya carimasa mayammi | saMpuNNaguNiyakammo pagayaM teNeha sAmitte // 180 // tatto uvvaTTittA AvaligAsamayatabbhavatthassa | AvaraNavigghacodda| sagorAliyasatta ukkoso // 181 // kammacaukke asubhANa bajjhamANINa suhumarAgate / saMchobhaNami niyage cauvIsAe niyahissa // 182 // tatto aNaMtarAgayasamayAdukkassa sAyabaMdhaddhaM / baMdhiya asAyabaMdhAligaMtasamayammi sAyassa / / 183 / / saMchobhaNAe doTU NhaM mohANaM veyagassa khaNasese / uppAiya sammattaM micchattagae tamatamAe / / 184 / / bhitramuhutte sese taccaramAvassagANi kicce ttha / saMjoyaNA visaMjoyagassa saMchobhaNA eseM // 185 / / IsANAgayapurisassa itthiyAe va atttthvaasaae| mAsapuhuttambhahie napuMsage sabasaMkamaNe // 186 / / itthIe bhogabhUmisu jIviya vAsANasaMkhiyANi tao / hassaThiI devattA sabalahuM savvasaMchobhe // 187 // barisavaritthiM pUriya sammattamasaMkhavAsiyaM lahiu~ / gaMtA micchattamao jahannadevaTTiI bhoccA / / 188 // AgaMtu lahuM purisaM saMchu / / 265 // For Private and Personal Use Only
Page #270
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir karmaprakRtau8 bhamANassa purisaveyassa / tasseva sage kohassa mANamAyANamavi kasiNo // 189 // cauruvasamittu khippaM lobhajasANaM sasaMkamassaMte / zAsakrama // 266 // subhadhuvabaMdhiganAmANAvAlagaM gaMtu baMdhatA / / 190 // nihasamA ya thirasubhA sammAddahissa subhadhuvAo'vi / subhasaMghayaNajuyAo battIsasayodahiciyAo // 191 // pUrittu puvakoDIpuhutta saMchobhagassa nirayadurga / devagaInavagassa ya sagabaMdhaMtAligaM gatuM // 192||hai| samvaciraM sammattaM aNupAliya pUraittu maNuyadurga / sattamakhiiniggaie paDhame samae naradugassa / / 193 // thAvaratajjAAyAvujjI-15 yAo napuMsagasamAo / AhAragatitthayara thirasamamukkassa sagakAlaM // 194 // cauruvasamitu mohaM micchattagayassa nIyabaMdhato / uccAgoukkoso tatto lahusijjhao hoi / / 195 / / pallAsaMkhiyabhAgoNa kammaThiimacchio nigoesu / suhumesu'bhaviyajoggaM jahaayaM kaTu niggamma // 196 / / joggesu saMkhavAre sammattaM labhiya desavirayaM ca / aDhukkhutto viraI saMjoyaNahA ya taivAre // 197 / / cauruvasamittu mohaM lahuM khato bhave khaviyakammo / pAeNa tahiM pagayaM paDacca kAIvi savisesaM // 198 // AvaraNasattagammi uTa sahohiNA taM viNohijuyalAmma / nihAdugaMtarAiyahAsacaukke ya baMdhate / / 199 / / sAyassa'NuvasamittA asAyabaMdhANa carimabaMdhate / khavaNAe lobhassavi apuvvakaraNAligAaMte / / 200 // ayaracchAvahidugaM gAliya thiiveythiinngidvitige| sagakhavaNahApavattassaMta emeva micchatte // 201 // hassaguNasakamaddhAe pUrayittA samIsasammattaM / cirasammattA micchattagayassubbalaNathogo siM // 202 // saMjoyaNANa caturuvasamittu saMjojaittu appaddhaM / ayaracchAvavidurga pAliya sakahappavattaMte // 203 // aTThakasAyAsAe ya asubhadhuva|baMdhi asthiratige ya / savvalahu~ khavaNAe ahApavattassa carimammi // 204 // purise saMjalaNatige ya gholamANeNa caramabaddhassa / / & // 266 // sagaaMtime asAeNa samA araI ya sogo ya // 205 // veuvikkArasagaM ubaliyaM baMdhiUNa appaddhaM / jiTThaThiI nirayAo uvvaTTittA For Private and Personal Use Only
Page #271
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsur Gyanmandir %A5 karmaprakRtI dA | abandhittu // 206 // thAvaragayassa cirauvvalaNe eyassa eva uccassa | maNuyadugassa ya teusu vAusu vA muhumbddhaannN||207|| hassaM udvartanA .. kAlaM bandhiya virao AhArasattagaM gaMtuM / aviraimahabbalaMtassa tassa jA thoba ucalaNA / / 208 / / tevaDhisayaM udahINa sa cau-1 pavatena // 267 // | pallAhiyaM abandhittA / aMte ahappavattakaraNassa ujjovatiriyadge // 209 // igavigIlaMdiyajoggA aTTha pajjattageNa saha tAsi / / 4 karaNe palAyana tiriyagaisama navaraM paMcAsIudahisayaM tu / / 210 // chattIsAe subhANaM seDhimaNAruhiya sesagavihIhiM / kaTTu jahanna khavaNaM apuvakaraNAliyA aMte // 211 // sammaddiDiajoggANa solasahaMpi asubhapagaINaM / thIveeNa sarisagaM navaraM paDhamaM tipallesu // 212 // | naratiriyANa tipallassaMte orAliyassa pAuggA / titthayarassa ya bandhA jahannao AligaM gaMtuM // 213 // iti saMkramakaraNam atha udvarttanApavarttanAkaraNam-ubaTTaNA ThiIe udayAvaliyAe bAhiraThiINaM / hoi abAha aicchAvaNAu jAvAliyA hassA // 214 // AvaliyaasaMkhabhAgAi jAva kammaTTiitti nikkhevo / samauttarAliyAe sAbAhAe bhave Uge // 215 // | nibvAdhAeNavaM vAghAe saMtakammAhigavandho / AvaliasaMkhabhAgAdi hoi aicchAvaNA navaraM / / 216 // ubbato ya ThiI udayA-18 valibAhirA ThiibisesA / nikkhivai tahaabhAge samayahie sesamaivai ya / / 217 // baDDai tao aticchAvaNA u jAvAligA havai punA / tA nikkhevo samayAhigAliga dugUNa kammaThiI // 218 // vAghAe samaUNaM kaMDagamukassiyA aitthavaNA / DAyaThiI kiMcUNA ThiikaMDukkassagapamANaM / / 219 // carama novvaTTijjai jAvANatANi phahagANi tato / ussakiya okaDDai evaM ubaTTaNAIo // 220 // thovaM paesaguNahANi aMtare dusu jahananikkhevo / kamaso aNataguNio dusuvi aitthAvaNA tullA // 221 // vAghAe // 267|| NaNubhAgakkaMDagamekAe vaggaNAUNaM / ukoso nikkhevo sasaMtabaMdho ya saviseso / / 222 // AbandhA ukkaDDai savahitokaDDaNA %A5% For Private and Personal Use Only
Page #272
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir udIraNAkaraNaM karmaprakRtI 18|ThiirasANaM / kiTTIvajje ubhayaM kiTTisu ovaTTaNA navaraM / / 223 / / iti udvartanApavarttanAkaraNam / / // 268 // atha udIraNAkaraNam-jaM karaNeNokaDDiya udae dijjai udIraNA esA / pagaiThiiaNubhAgappaesamUluttaravibhAgA // 224 // |mUlapagaIsu paMcaNha tihA doNDaM caubvihA hoi / Aussa sAi adhuvA dasuttarasauttarAsiMpi // 225 // micchattassa cauddhA tihA ya AvaraNavigghacaudasage / thirasubha seyara uvaghAyavajja dhuvabaMdhinAme ya // 226 / ghAINaM chaumatthA udIragA rAgiNo ya mohassa / taiyAUNa pamattA jogatAuti dohaM ca // 227 // vigyAvaraNadhuvANaM chaumatthA jogiNo u dhuvagANaM / ubaghAyassa taNutthA | taNukiTTINa taNugarAgA // 228 / / tasavAyarapajjattaga seyara gaijAidiSTiveyANaM / AUga ya tamAmA pattegiyarassa u taNutthA / / 229 / / AhAraga naratiriyA sarIradugaveyae pamottUrNa / orAlAe evaM taduvaMgAe tasajiyAo // 230 / / veubviyAe suraneraiyA AhAragA naro tirio / sannI bAyarapavaNo ya laddhipajjattago hojjA / / 231 / / veuviuvaMgAe taNutullA pavaNabAyaraM hiccA / AhAragAe | virao viubvayaMto pamatto y|| 232 ||chnnhN saMThANANaM saMghayaNANaM ca sagalatiriyanarA / dehatthA pajjattA uttamasaMghayaNiNo seDhI / / 233 / / cauraMsassa taNutthA uttarataNu sagalabhogabhUmigayA / devA iyare kuMDA tasatiriyanarA ya sevaTTA // 234 // saMghaya.8 NANi na uttarataNUsu tannAmagA bhavaMtaragA / aNupuvINaM paragha yassa u deheNa pajjattA // 235 // bAyarapuDhavI AyAvassa ya vajjittu suDumasudumatase / ujjoyassa ya tirie uttaradeho ya devajaI // 236 / / sagalo ya iTThakhagaI uttarataNudevabhogabhUbhigayA / iTTha. tisarAe tasovi ya iyarAsi tasA saneraiyA / / 237 / / ussAsassa sarANa ya pajjattA ANapANabhAsAsu / sabannUNussAso bhAsA- vi ya jA na rujjhati // 238 // devo subhagAejjANa gambhavakaMtio ya kittIe / pajjatto vajjittA samuhumaneraiyamuhumatase // 239 // RECORRECROCHE R S // 268 // For Private and Personal Use Only
Page #273
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir R- karmaprakRtI gouttamassa devA narA ya vaigo cauNhamiyarAsi / tabairittA titthagarassa u sabannuyAe bhave / / 240 // iMdiyapajjattIe dusamaya- udIraNA | pajjattagAe pAuggA / niddApayalANaM khINarAgakhavage pariccajja // 241 // nihAnidAINavi asaMkhavAsA ya maNuyatiriyA ya / karaNaM // 269 // | veuvvAhArataNU vajjittA appamatte ya // 242 // veyaNiyANa pamattA te te baMdhatagA kasAyANaM / hAsAichakkassa ya apuvakaraNassa caramaMte // 243 // jAvUNakhaNo paDhamo suharaihAsANamevAmiyarAsiM / devA neraiyApi ya bhavaTTiI kei neraiyA // 244 // paMcaNhaM ca cauNDaM biie ekkAi jA dasahaM tu / tigahINAI mohe micche sattAi jAva dasa // 245 // sAsaNamose nava avirae ya chAI parammi | paMcAI / aTTa virae ya caurAi satta chaccovarillaMmi // 246|| aniyaTTimmi dugegaM lobho taNurAgego(gaega) cauvIsA / ekkagachakkekArasa | dasa satta caukka ekAo // 247 // ega biyAlA paNNAi mattapaNNatti guNisu nAmassa | nava satta tini aTTa ya chappaMca ya appamatte | do / / 248 // egaM paMcasu ekammi aTTha DhANakkameNa bhaMgAvi / ekkaga tIsekkArasa igavIsa savAra tisae ya / / 249 // igavIsA dachacca sayA chahi ahiyA nava sayA ya egahiyA / auNuttarANi caudasa sayANi guNanaui paMcasayA // 250 // paMca nava navagacha-15 kANi gaIsu ThANANi sesakammArNa / egegameva neyaM sAhittagegapagaiu / / 251 // saMpattie a udae paogao dissae uIraNa saa| secIkA ThiihiMto jAhiMto tattigA esA // 252 // mUlaThiI ajahannA mohassa caubdhihA tihA sesA / veyaNiyAUNa duhA sesavigappA u savvAsi // 253 / / micchattassa cauddhA ajahabA dhuvaudIraNANa tihA / sesa vigappA duvihA savvavigappA ya sesANaMda // 254 // addhAccheo sAmittaMpi ya Thiisakame jahA navaraM / tabbeisu nirayagaIe vAvi tisu hiDimakhiisu // 255 // devagati 18 // 269 // devamaNuyANupubbI AyAva vigalasudumAtige / aMtomuhutta bhaggA tAvaigUNaM tadukkassaM // 256 / / titthayarassa ya pallAsaMkhijjaime For Private and Personal Use Only
Page #274
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandit www.kcbatrth.org 15OM karmaprakRtau | jahannage itto / thAvarajahannasateNa sama ahiMga va bandhanto // 257 // gantUNAvalimittaM kasAyabArasagabhayaduguMchANaM / nihAipaMcagassa udIraNA ya AyAvujjoyanAmassa // 258|| egidiyajoggANaM iyarA baMdhitu AligaM gantuM / egidiyAgae taTTiIe jAINamavi evaM / / 259 // // 27 // karaNaM veyaNiyA nokasAyA samattasaMghayaNapaMcanIyANa / tiriyaduga ayasa dubhaMgaNAijjANaM ca sanigae / / 260 // amaNAgayassa ciraThii aMta suranarayagaiuvaMgANa / aNupubdhI tisamaige narANa egidiyAgayage / / 261 / / samayAhigAliyAe paDhamaThiIe u sesavelAe / micchatte veesu ya saMjalaNAsuvi ya samatte // 262 // pallAsaMkhiyabhAgUNudahI egidiyAgae misse / besattabhAgaveubdhiyAe pavaNassa tassaMte / / 263 // cauruvasamettu pejja pacchA micchaM khavettu tettIsA / ukkosasaMjamaddhA aMte sutaNUuvaMgANaM / / 264 // chaumatthakhINarAge caudasa samayAhigAligaThiIe / sesANudIraNaMte bhinnamuhutto ThiIkAlo / / 265 // aNubhAgudIraNAe sannA ya subhAsubhA vivAgo ya / aNubhAgabaMdhabhaNiyA nANattaM paccayA ceme / / 266 / / mIsaM duTThANe sadhaghAi duTThANa egaThANe ya / sammattamaMtarAyaMTa ca desaghAI acakkhU ya // 267 / / ThANesu causu apurva duTThANe kakarDa ca gurukaM ca / aNupubdhIo tIsaM naratiriegaMtajoggA ya // 268 // veyA egaTThANe duTThANe vA acakkhu cakkhU ya / jassatthi egamavi akkharaM tu tassaMgaThANANi // 269 // maNanANaM sesa-12 samaM mIsagasammattamavi ya pAvesu / chaTThANavaDiyahINA saMtukkassA udIraNayA / / 270 // viriyaMtarAyakevaladaMsaNamohaNIyaNANavaraNANaM / kA asamattapajjaesu sabbadabvesu u vivAgo // 271 / / gurulaghugA gaMtapaesiesu cakkhussa rUvidabvesu / ohissa gahaNadhAraNajogge | sesaMtarAyANaM // 272 / / veubviyateyagakammavannarasagaMdhaniddhalukkhAo / sIuNhathirasubheyaraagurulaghugI ya naratirie // 273 // caurasamauyalahugAparaghAujjoyaiTThakhagaisarA / pattegataNU uttarataNUsu dosuvi ya taNU taiyA // 274 // desavirayavirayANaM subhgaaejj-2||270|| For Private and Personal Use Only
Page #275
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir karmaprakRtI // 27 // jasakittiuccANaM / puvvANupuvvigAe asaMkhabhAgo thiyAINaM // 275 // titthayaraM ghAINi ya pariNAma(ya)paccayANi sesaao| bhavapaccaiyA lAudIraNApubuttAvi ya puvRttasesANaM // 276 // ghAINaM ajahannA doNhamaNukkosiyAo tivihAo / veyaNieNukkosA ajahannA mohaNIe u karaNaM | // 277|| sAiaNAI dhuva aduvA ya tassesigAya duvigappA / Aussa sAi adhuvA savvavigappA uvinayA // 278 / / maulahugANukosAra |cauvvihA tihamani ya ajhnnaa| NAigadhuvA ya adhuvA vIsAe hoyaNukkosA / / 279 / / tevIsAe ajahannA'viya eyAsiM sesagavigappA / samvavigappA sesANa vAvi adhuvA ya sAI ya // 280 / / dANAi acakkhaNaM jeTTA Aimmi hINaladdhissa / suhamassa cakkhuNA puNa| | teiMdiya savvapajjatte // 281 // nidAipaMcagassa ya majjhimapariNAmasaMkiliTThassa / apumAdi asAyANaM nirae jeTThA Thiisamatte // 282 // | paMciMdiyatasabAyarapajjattagasAisussaragaINaM / veuvvussAsANaM devo jedruTTiisamatto // 283 // sammattamIsagANaM sekAle gahihiitti micchattaM / hAsaraINaM sahasAragassa pajjattadevassa // 284 // gaihuMDuvaghAyANi khaTTagainIyANa duhacaukkassa / niraukkassa samatte asa| mattAe narassate / / 285 // kakkhaDagurusaMghayaNAtthIpumasaMThANatiriyanAmANaM / paMciMdio tirikkho aTThamavAsahavAsAo // 286 // maNuorAliyavajjarisahANa maNuo tipallapajjatto / niyagaThiI ukkoso pajjatto AugANapi // 287 / / hassaTii pajjattAra tannAmA vigalajAisuhumANaM / thAvaranigoyaegidiyANamavi bAyaro navari / / 288 // AhArataNU pajjattago ya cauraMsamauyalahugANaM / patteyakhagaiparaghAyAhArataNUNa ya visuddho // 289 // uttaraveubijaI ujjovassAyavassa kharapuDhavI / niyagagaINaM bhaNiyA taie samae'NupuvINaM // 290 // jogate sesANaM subhANamiyarAsi causuvi gaIsu / pajjattukkaDamicchassohINamaNohiladdhissa // 27 // // 291 // suyakevaliNo mahasuyacakkhuacakkhuNudIraNA maMdA / vipulaparamohigANaM maNaNANohIdugassAvi // 292 // khava For Private and Personal Use Only
Page #276
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir karmaprakRtI karaNaM // 272 / / CRECRUARCORRC NAe vigdhakevalasaMjalaNANa ya sanokasAyANaM / sayasayaudIraNate nidApayalANamuvasaMte // 293 // nihAnidAINaM pamattavirae visu-12 udIraNAjjhamANammi / beyagasammattassa u sagakhavaNodIraNAcarame // 294 // sekAle sammattaM sasaMjamaM giNhao ya terasagaM / sammattameva mIse || AUNa jahannagaThiIsu // 295 // poggalavivAgiyANaM bhavAisamaye visesamavi cAsiM / AitaNUNaM doNhaM suhumo vAU ya appAU // 296 // beiMdiya appAuga niraya ciraThiI asabhigo vAvi / aMgovaMgANAhAragAe jaiNo'ppakAlammi // 297 / / amaNo cauraM-18 susabhANappAU sagaciraTTiI sese / saMghayaNANa ya maNuo huMDavaghAyANamavi suhumo // 298 / / sevadRssa biiMdiya bArasavAsassa mau| yalahugANaM / sani visuddhANAhAragassa vIsA aikiliDe / / 299 / / pattegamurAlasamaM iyaraM huMDeNa tassa paraghAo / appAussa ya | AyAvujjoyANamavi tajjogo // 300 // jA nAujjiyakaraNaM titthagarassa navagassa jogate / kakkhaDagurUNamaMte niyattamANassa kevaliNo // 301 / / sesANa pagaiveI majjhimapariNNamapariNao hojjA / paccayasubhAsubhAvi ya ciMtiya neo vivAge ya // 302 // paMcaNhamaNukkosA tihA paese caubihA doNhaM / sesavigappA duvihA sadhavigappA ya Aussa / / 303 // micchattassa cauddhA sagayAlAe tihA aNukkosA / sesavigappA duvihA samdhavigappA ya sesANa // 304 // aNubhAgudIraNAe jahanna-5 sAmI paesajeTTAe / ghAINa anayaro ohINa viNohilaMbheNa // 305 // veyaNiyANaM gahihiI sekAle appamAyamiya virao / saMghayaNapaNagataNudugaujjoyA appamattassa // 306 // devanirayAugANaM jahamajedRDhiI guruasAe / iyarAUNavi aTThamavAse Neyo'TThavAsAU / / 307 // egaMta tiriyajoggA niyagavisiDesu taha apajjattA / samucchimamaNuyaMte tiriyagaI desavirayassa // 308 // // 272 // aNupubimaidugANaM sammaddiDI u dUbhagAINaM / nIyassa ya se kAle gahihii virayatti so ceva // 309 // jogaMtudIragANaM jogate / For Private and Personal Use Only
Page #277
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir karmaprakRtau // 27 // karaNaM ACCA5%ARE saradugANupANUNaM / niyagaMte kevaliNo savvavisuddhIe savvAsi / / 310 // tappagaodIragatisaMkiliTThabhAvo asavvapagaINaM / neyo | jahannasAmI aNubhAgutto ya titthayare // 311 // ohIrNa ohijue aisuhaveI ya AugANaM tu / paDhamassa jahannaThiI sesANukkosaga-1 |ThiIo / / 312 / / iti udIraNAkaraNam / / atha upazamanAkaraNam-karaNakayA'karaNAvi ya duvihA uvasAmaNa stha biyAe / akaraNaaNuinAe aNuogadhare paNivamAyAmi / / 313 / / saccassa ya desassa ya karaNuvasamaNA dUsanni ekvikaa| sabbassa guNapasatthA desassavi tAsi vivarIyA // 314 / / | savvuvasamaNA mohasseva u tassuvasamakkiyA joggo | paMcadio u sannI pajjatto laddhitigajutto / / 315 / / puvvaMpi visujhaMto | gaThiyasattANaikkamiya sohiM / annayare sAgAre joge ya visuddhalesAsu // 316 // Thii sattakamma aMtokoDIkoDI karettu sattaNhaM / | duTThANaM cauThANe asubha subhANaM ca aNubhAgaM // 317 / / baMdhato dhuvapagaDI bhavapAuggA subhA aNAU ya / jogavasA ya paesaM ukko&|saM majjhima jahaNNaM // 318 // ThiibaMdhaddhApUre navabaMdhaM pallasaMkhabhAgUNaM / asubhamubhANaNubhAgaM aNaMtaguNahANivuDDohiM // 319 // karaNaM ahApavatta apuvakaraNamaniyahikaraNaM ca / aMtomuhuttiyAI uvasaMtaddhaM ca lahai kamA / / 320 / / aNusamayaM baTuMto ajjhavasANANagaMtaguNaNAe / pariNAmaTThANANaM dosuvi logA asaMkhijjA / / 321 // maMdavisohI paDhamassa saMkhabhAgAhi paDhamasamayammi / ukka&ssaM uppimaho ekkekaM doNha jIvANaM / / 322 // AcaramAo sesukkosaM pubbappavattamiinAmaM / biiyassa biiyasamae jahaNNamavi aNaMtarukkassA / / 323 // nivvayaNamavi tato se ThiirasaghAyaThiibaMdhagadvA u / guNaseDhIvi ya samagaM paDhame samaye pavataMti / / 324 // uyahipuhuttukkassaM iyaraM pallassa'saMkhatamabhAgo / ThiikaMDagamaNubhAgANaNaMtabhAgA muhurtate // 325 // aNubhAgakaMDagANaM bahuhiM saha // 273 // For Private and Personal Use Only
Page #278
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandit karmaprakRtI 18| ssehiM pUrae ekkaM / ThiikaMDa sahassehiM tesi vIyaM samANehiM / / 326 / / guNasaDhI nikkhevo samaye samaye asaMkhaguNaNAe / addhAdu | sarvopagAiritto sese sese ya nikkhedo // 327 // aniyaTTimmivi evaM tulle kAle samA tao nAmaM / saMkhijjaime sese bhinnamuhuttaM aho | zamanA // 274|| | muccA / / 328 // kiMcUNamuhuttasamaM ThiibaMdhaddhAi aMtaraM kiccA / Avalidugekasese AgAla udIraNA samiyA // 329 / / micchattudae khINe lahae sammattamovasamiyaM so / labheNa jassa labbhai AyahiyamaladdhapuvvaM jaM // 330 // taM kAlaM bIyaThiI tihANubhAgeNa desaghAi stha / sammattaM sammissa micchattaM savvaghAIo // 331 / / paDhame samae thovo sammatte mIsae asNkhgunno| aNusamayamavi ya kamaso bhinnamuhuttA hi vijjhAo / / 332 // ThiirasaghAo guNaseDhIviya tAvapi AuvajjANaM / paDhamaThiie egadugAvalisesammi | | micchatte // 333 // uvasaMtaddhA aMte vihiNA okaDDiyassa daliyassa / ajjhavasANaNurUvassudao tisu ekkayarayassa // 334 // | sammattapaDhamalaMbho sabvovasamA tahA vigiTTho ya / chAligasesAi paraM AsANaM koi gacchajjA // 335 / / sammaddiTThI jIvo uvai8 pavayaNaM tu saddahai / saddahai asambhAvaM ajANamANo guruniyogA // 336 // micchaddiTThI niyamA uvaiSTuM pavayaNaM na sahai / saddahai asambhAvaM | uvai8 vA aNubai8 // 337|| sammAmicchaddiTThI sAgAre vA tahA aNAgAre / aha vaijaNoggahammi ya sAgAre hoi nAyabbo / / 338 // | veyagasammaddiTThI carittamohuvasamAe ciTThato / ajao desajaI vA virato va visohiaddhAe // 339 / / annANANabbhuvagamajayaNAhajao | avajjaviraIe / egavbayAI carimo aNumaimittotti desajaI // 340 // aNumaivirao ya jaI doNhavi karaNAANi doNNi na u81 taiyaM / pacchA guNasaDhI siM tAvaiyA AligA uppi // 341 // pariNAmapaccayA u NAbhogagayA gayA akaraNA u // 274 / / 21 guNaseDhI siM niccaM pariNAmA hANivuDijuyA // 342 // caugaiyA pajjatA timivi saMyoyaNA vijoyaMti / / RECECASTEROCALSCREEN ACCURACCA For Private and Personal Use Only
Page #279
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir karmaprakRtI // 275 // rakama karaNehiM tIhiM sahiyA naMtarakaraNaM uvasamo vA // 343 // dasaNamohevi tahA kayakaraNaddhAi pacchime hoi / sarvopajiNakAlago maNusso paTThavago aTThavAsuppi // 344 / / ahavA daMsaNamohaM puvvaM uvasAmaittu sAmane / paDhamaThiImAvAlayaM karei dohaMkA zamanA aNudiyANaM // 345 // addhAparivittIo pamatta iyare sahassaso kiccA / karaNAANa tinni kuNae taiyavisese ime suNasu // 346 // aMtokoDAkoDI saMtaM aniyaTTiNo ya udahINaM / baMdho aMtokoDI puvakamA hANi appabahU // 347 // ThiikaMDagamukkassaMpi tassa pllss'sNkhtmbhaago| ThiibaMdhabahusahasse sekkekkaM jaM bhaNissAmo // 348 / / pallAdivabipallANi jAca pallassa saMkhaguNahANI / mohassa jAva pallaM saMkhajjaibhAgahA'mohA // 349|| to navaramasaMkhaguNA ekapahAreNa tiisgaannmho| mohe vIsaga heDA ya tIsagANuppi taiyaM ca // 350 // to tIsagANamuppi ca vIsagAI asaMkhaguNaNAe / taiyaM ca vIsagAhi ya visesamAhiyaM kamaNeti // 351 / / | ahudIraNA asaMkhejjasamayabaddhANa desaghAi stha / dANaMtarAya maNapajjavaM ca to ohidugalAbho // 352 // suyabhogAcakkhUo cakkhU ya | tato maI saparibhogA / viriyaM ca aseDhigayA baMdhaMti u sabaghAINi / / 353 / / saMjamaghAINataramettha u paDhamaTTiI ya annayare / | saMjalaNAveyANaM veijjaMtINa kAlasamA // 354 / / jhamayakayaMtare AligANa chahaM udIraNAbhinave / mohe ekkaTThANe baMdhudayA | saMkhavAsANi / / 355 // saMkhaguNahANibaMdho etto sesANa sNkhgunnhaannii| paDhamasamae napuMsaM asaMkhaguNaNAi jAvaMto / / 356 / / | evitthI saMkhatame gayammi ghAINa saMkhavAsANi / saMkhaguNahANi etto desAvaraNANudagarAI // 357 // tA sattaNhaM evaM saMkhatame saMkhavA| sito doNhaM / biiyo puNa ThiibaMdho savvesi saMkhavAsANi / / 358 // chassuvasamijjamANe sekkA udayaTTiI purisasesA / samaUNA // 2757 valigadge baddhAvi ya tAvadaddhAe // 359 // tivihamaveo kohaM kameNa sesevi tivihativihevi / purisasamA saMjalaNA paDhamaThiI hai| For Private and Personal Use Only
Page #280
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Baa AligA ahigA / / 360 / / lomassa be tibhAgA Thiiya vibhAgottha kiTTakaraNaddhA / egapphaDagavaggaNaaNaMtabhAgo u tA heTThA // 361 / / sarvopalA aNusamayaM seDhIe asaMkhaguNahANi jA apuvaao| tavivarIyaM daliya jahanagAI visesUNaM / / 362 // aNubhAgo gaMtaguNo caau||276|| zamanA sammAsAi saMkhabhAgUNo / mohe divasapuhuttaM kiTTIkaraNAisamayammi / / 363 / / bhitramuhutto saMkhijjesu ya ghAINa diNapuhuttaM tu / vAsasahassapuhuttaM atodivasassa aMte si // 364 // vAsasahassapuhuttA bivassa aMto aghAikammANaM / lobhassa aNuvasaMtaM kiTTIo jaM ca puvvuttaM / / 365 // sesaddhaM taNurAgo tAvaiyA kiDio ya paDhamaThiI / vajjiya asaMkhabhAgaM heDuvarimudIraI sesA // 366 // giNhaMto ya muyaMto asaMkhabhAgaM tu caramasamayammi / uvasAmei ya biIyaThiiMpi pubdhaM va savvaddhaM // 367 // uvasaMtaddhA mitramuhutto tIse ya saMkhatamatullA / guNaseDhI savvaddhaM tuljhA ya paesakAlahiM // 368 // uvasaMtA ya akaraNA saMkamaNovaTTaNA ya dihitge| | pacchANupunvigAe parivaDaipamattaviratotti // 369 / / okaDDittA biiTiihiM udayAdisuM khivaha davvaM / seDhIi visesUrNa Avali uppi asaMkhaguNaM // 370 // veijjaMdINa iyarAsiM AligAi bAhirao / na hi saMkamoNupuci chAvaligodIraNAuppiM // 371 // veijjamANasaMjalaNadvAe ahigA u mohaguNaseDhI / tullA ya jayArUDho ato ya sesehi se tullA // 372 // khavaguvasAmagapa| DivayamANaduguNo tahiM tahiM baMdho / aNubhAgo taguNo asubhANa subhANa vivarIo // 373 // kiccA pamattatadiyaraThANe parivatti bahusahassANi | hiDillANaMtaradugaM AsANaM vAvi gacchijjA // 374 / / usamasammasaddhA aMto AukkhayA dhuvaM devo| tisu Augesu | baDhesu jeNa seTiM na Aruhai // 375 / / ugghADiyANa karaNANi udayaSTiimAiga iyrtullN| egabhave dukkhutto carittamohaM uvsmei||3764 udayaM vajjI itthI itthi samayai aveyagA satta | taha varisavaro varisavari itthiM samagaM kamAnche / / 377 // iti sarvopazamanA // 2 // 276 // REAK AR. For Private and Personal Use Only
Page #281
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagersuri Gyanmandit karmaprakRtI // 277 // atha dezopazamanA-pagaiThiI aNubhAgappaesamRluttarAhi pavibhattA / desakaraNovasamaNA tIe samiyassa aTThapayaM / / 378 // dazApazamaubaTTaNaovaTTaNasaMkamaNAI ca tinni karaNAI / pagaItayAsamaIo pahU niyaTTimi baTTato // 379 // daMsaNamAhANatANubaMdhiNaM nA nidhatti saganiyATTo Nuppi / jA uvasame cauddhA mUluttaraNAisaMtAo // 38 // caurAdijuyA vIsA ekavIsA ya mohaThANANi / saMkama hai nikAcane niyaTTipAuggAI sajasAI nAmassa / / 381 // Thiisakama va ThiiuvasamaNA NavariM jahaniyA kajjA / abbhavasiIddha jahannA upalaganiyaDhige viyarA // 382 // aNubhAgasaMkamasamA aNubhAguvasAmaNA niyaTTiImma / saMkamapaesatullA paesuvasAmaNA cettha // 383 // iti dezopazamanA / / atha niddhattinikAcanAkaraNam-desovasamaNatullA hoi nihattI nikAiyA navaraM / saMkamaNapi nihattIi natthi | sesANa viyarassa // 384 / / guNaseDhipaesaggaM thovaM pattegaso asaMkhaguNaM / uvasamaNAisu tIsuvi saMkamaNehappavatte y||385|| thovA kasAyaudayA ThiibaMdhodIraNA ya saMkamaNA / uvasamaNAisu ajjhavasAyA kamaso asaMkhaguNA / / 386 // iti niddhattinikAcanAkaraNam / / atha udayaH-udao udIraNAe tullo mottaNa ekctvaalN| AvaraNavigghasaMjalaNalomavee ya diTThidurga / / 387 // AligamahigaM veeti AugANaMpi appamattAvi / veyaNiyANa ya dusamaya taNupajjattA ya nihAo // 388 // maNuyagaijAitasabAyaraM |ca pajjattasubhagamAejja / jasakittimuccagoyaM cAjogI kei titthayaraM // 389 / / ThiAudaovi ThiikkhayapaogasA ThiiudIraNA // 277 // ahiMgo / udayaThiIe hasso chattIsA ega udayaThiI // 390 / / aNubhAgudaovi jahanna navari AvaraNa vigyaveyANaM / saMjalaNalobhasammattANa ya gaMtUNamAvaligaM / / 391 // ajahannANukosA cau tihA chaNha caubbihA mohe / Aussa sAi adhuvA sesavigappA CA%ACARRANG For Private and Personal Use Only
Page #282
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagersuri Gyanmandie karmaprakRtI // 278 // 564561599 ya sambesi // 392 / / ajahannANukkoso sagayAlAe cauttihA cauhA / micchatte sesAsi duvihA sadhve ya sesANaM // 393 // sammatuppA sAvaya virae saMjoyaNAviNAse ya / dasaNamohakkhavage kasAya uvasAmaguvasaMte // 394 // khavage ya khINamohe jiNe ya duvihe | asaMkhaguNaseDhI / udao tadhivarIo kAlo saMkhejjaguNaseDho // 395 / / titrivi paDhamillAo micchattagaevi hojja anabhave / pagayaM tu guNiyakamme gunnseddhiisiisgaannudye|| 396 / / AvaraNavigdhamohANa jiNodaiyANa vAvi niyagate / lahukhavaNAe ohINa:&ANoliddhissa ukkasso // 397 // uvasaMtapaDhamaguNaseDhoe nidAdugassa tasseva / pAvai sIsagamudayaMti jA ya devassa suranavage // 398 // micchattamIsaNaMtANubaMdhiasamattathoNagiddhoNaM / tiriudaegatANa ya viiyA taiyA ya guNaseDhI / / 399 // aMtarakaraNaM hohitti jA ya XT devassa taM muhurtato / aTThaNha kasAyANaM chahaMpi ya nokasAyANa // 40 // hassaThiI baMdhittA addhAjogAiThihAnisegANaM / ukassapae | paDhamodayammi suranAragAUNaM // 401 // addhAjogukoso baMdhittA bhogabhUmigesu lahu~ / sabappajIviyaM vajjaittu ovaTTiyA doNhaM // 402 // bhagaNAejjAjasa gaidugaaNupucitigasanIyANaM / dasaNamohakkhavaNaM desavirai virai guNaseDhI // 403 // saMghayaNapaMcagassa ya viiyAI tini hoti guNaseDhI / AhAragaujjoyANuttarataNu appamattassa // 404 // beiMdiya thAvarago kammaM kAUNa tassama khippaM / AyAvassa u tabbei paDhamasamayammi baTTato // 405 // pagayaM tu khaviyakamme jahanasAmI jahannadevAThii / bhinnamuhutte sese micchattagato atikiliTTho // 406 // kAlagaegidiyago paDhame samaye va maisuyAvaraNe / kevaladugamaNapajjavacakkhuacakkhUNa AvagNA // 4.7 / ohANa saMjamAo devattagae gayassa micchattaM / ukosaThiIbaMdhe vikaDDaNA AligaM gaMtuM // 408 // | veyaNiyaMtarasogAraucca ohi bva niddapayalA ya / ukassa ThiIbaMdhA paDibhaggapaveiyA navaraM // 409 // varisavaratiriyathAvaranIyapi // 278 // For Private and Personal Use Only
Page #283
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir CRAS karmaprakRtodaya maisamaM navari tinni / nihAniddA iMdiyapajjattI paDhamasamayammi // 410 ||dsnnmohe tivihe udIraNudae u AligaM gaMtuM / 18 udayakaraNaM sattarasaNhavi evaM uvasamaittA gae deve // 411 // cauruvasamittu pacchA saMjoiya dahikAlasammattA / miccha tagae aavligaae| // 279 // [ saMjAyaNANaM tu // 412 / / itthIe saMjamabhave savvaniruddhammi gaMtu micchattaM / devIe lahamicchI jeTThaThii AligaM gatuM // 413 / / appaddhAjogaciyANAUNukkassagaThiINate / uvariM thovanisege cirativvAsAyaveINaM // 414 // saMjoyaNA vijojiya devabhava jahannage ainiruddhe / baMdhiya ukkassaThiI gaMtUNegidiyA sannI / / 415 // savvalahuM narayagae nirayagaI tammi savvapajjate / aNupuvvIo ya gaItullA neyA bhavAdimmi // 416 / / devagaI ohisamA navIraM ujjoyaveyago tAhe / AhAra jAya aicirasaMjamamaNupAliUgate // 417 // sasANaM cakkhusamaM tami va anami va bhave acirA | tajjogA bahagIo paveyayaMtassa tA taao||418|| iti udayaH atha sattA-mUluttarapagaigayaM caubihaM saMtakammamavi neyaM / dhuvama vaNAIyaM aguhaM mUlapagaINaM / / 419 / / diTThidugAugachaggati taNucoddasagaM ca titthagaramuccaM / duvihaM paDhamakasAyA hoti cauddhA tihA sesA // 420 // chaumatthaMtA caudasa ducaramasamayaMmi asthi do niddA | baddhANi tAva AUNi veiyAI ti jA kasiNaM // 421 // tisu micchattaM niyamA aTThasu ThANesu hoi bhaiyavyaM / AsANe sammattaM niyamA sammaM dasasu bhajjaM // 422 / / biiyataIesu missaM niyamA ThANanavagammi bhayaNijja / saMjoyaNA u niyamA dusu paMcasu hoi bhajhyavvaM // 423 // khavagAniyaTTiaddhA saMkhijjA hoti aTThavi ksaayaa| nirayatiriyaterasarga niddAniddAtigeNuvari // 424 // apamitthIe samaM vA hAsacchakaM ca parisasaMjalaNA / pattega tassa kamA taNarAgatotti lobho ya // 425 // // 27 // maNuyagaijAitasabAyaraM ca pajjattasubhagaAejja / jasakittI titthayaraM veyaNiuccaM ca maNuyANaM // 426 // bhavacarimassamayammi u %AikORGHAREL For Private and Personal Use Only
Page #284
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir karmaprakRtau // 28 // RECORRESEARSA tammaggillasamayammi sesAu / AhAragatitthayarA bhajjA dusu natthi titthayaraM // 427 // paDhamacarimANamegaM channavacattAri boyage udayakaraNaM tini / veyaNiyAuyagoesu donni egotti do hoti // 428 / / egAi jAva paMcagamekArasa bAra terasigavIsA / biya tiya cauro chassatta aTThavIsA ya mohassa // 429|| tinega tigaM paNagaM paNagaM paNagaM ca paNagamaha doni / dasa tini doni micchAigesu cha jAvovasaMtotti // 430 // saMkhINadiTThimohe keI paNavIsaiMpi icchati / saMjoyaNANa pacchA nAsaM tesiM uvasamaM ca // 431 // tidugasayaM chappaMcagatiganauI naui iguNanauI ya / cautigadugAhigAsI nava aTTha ya naamtthaannaaii||432|| ege cha dosu dugaM paMcasu cattAri | aTTagaM dosu / kamaso tIsu caukaM chattu ajogammi ThANANi // 433 // mUlaThiI ajahanaM tihA cauddhA ya pddhmgksaayaa| titthayaru vvalaNAyugavajjANi tihA duhANutaM // 434|| jeTThaThiI baMdhasamaM jeTuM baMdhodayA u jAsi saha / aNudayabaMdhaparANaM samaUgA jaTTiI jehUM | // 435 / / saMkamao dIhANaM sahAligAe u Agamo saMto / samaUNamaNudayANaM ubhayAsi jaTTiI tullaa||436|| saMjalaNatige sattasu ya | nokasAesu saMkama jahano / sesANa ThiI egA dusamayakAlA aNudayANaM // 437 // ThiisaMtaDhANAI niyagukassA hi thAvarajahanna / neraMtareNa heTThA khavaNAisu saMtarAiMpi // 438 / saMkamasamamaNubhAge navari jahabaM tu desaghAINaM / chanbokasAyavajjANa egaTThANaMmi | desaharaM // 439 / / maNanANe duTThANaM desaharaM sAmigo ya sammatte / AvaraNavigyasolasaga kiTTiveesu ya sagate // 440 // maisuyacakkhuacakkhUNa suyasaMmattassa jeTThaladdhissa / paramohissohidugaM maNanANaM viulanANassa // 441 // baMdhahayahauppattigANi kamaso8 asaMkhaguNiyANi / udayodIraNavajjANi hoti aNubhAgaThANANi // 442 // sattahaM ajahanaM tivihaM sesA duhA paesammi / mUla // 28 // pagaIsu Ausu sAI adhuvA ya savvevi // 443 / / bAyAlANukkasmaM cauvIsasayA jahanna cautivihaM / hoiha chaha cauddhA ajahanna AACARECECARE For Private and Personal Use Only
Page #285
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kamaprakRtI sattAkaraNaM Ress mabhAsiyaM duvihaM // 444 / / saMpunaguNiyakammo paesaukkassasaMtasAmI u / tasseva u uppiviNiggayassa kAsiMci vannehiM // 445 // II micchatte mIsammi ya saMpakkhittammi mIsasaddhANa / barisavarassa u IsANagassa caramammi samayammi // 446 // IsANe pUrittA // 28 // napuMsagaM to asaMkhavAsAsu / pallAsaMkhiyabhAgeNa pUrie itthiveyassa / / 447 / / purisassa purisasaMkamapaesaukkassa sAmigasseva / itthI jaM puNa samayaM saMpakkhittA havai tAhe // 448 // tasseba u saMjalaNA purisAikameNa savvasaMchobhe / cauruvasamittu khippa rAgate sAyauccajasA // 449 // devanirayAugANa jogukkassehiM jeTTagaddhAe / baddhavANi tAva jAvaM paDhame samae udinANi // 450 / / sesAugANi niyagesu ceva Agamma puvvakoDIe / sAyabahulassa acirA baMdhate jAva novaTTe // 451 // pUrittu pubbakoDIpuhutta | nAragadugassa baMdhate / evaM pallatigaMte veuvviya sesanavagammi / / 452 // tamatamago sabalahuM sammattaM labhiya savaciramaddhaM / pUrittA maNuyadugaM savajjarisahaM sabaMdhate // 453 // sammaddiTi dhuvANaM battIsudahIsayaM caukkhutto / uvasAmaittu mohaM khatage niyagabaMdhate // 454 / / dhuvabandhINa subhANaM subhatthirANaM ca navari sigdhayaraM / titthagarAhAragataNU tettIsudahI viraciyA ya / / 455 // tullA | napuMsaveeNegiMdiya thAvarAyavujjovA / vigalasuhumattiyAviya naratiriyacirajiyA hoti // 456 // khaviyaMsammi pagayaM jahannage niyagasaMtakammate / khaNasaMjoiyasaMjoyaNANa cirasammakAlaMte // 457 // ubalamANoNa ubbalaNA egaTTiI dusAmaigA / diTThiduge battIse udahisae pAlie pacchA / / 458 // aMtimalobhajasANaM mohaM aNuvasamaittu khINANaM / neyaM ahApavattakaraNassa caramammi samayammi // 459 / / veuvikArasagaM khaNabaMdha gate u naraya jiTTaTTiI / uncaTTittu abaMdhiya egeMdigae ciruvvalaNe // 460 // | maNuyaduguccAgoe suhumakhaNabaddhagesu suhumatase / titthayarAhArataNU appaddhA baMdhiyA suciraM / / 461 / / caramAvaliyapaviTThA guNaseDhI ARRRRRRR // 28 // For Private and Personal Use Only
Page #286
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sattAkaraNaM karmaprakRtau jAsimatthi na ya udo| AvaligAsamayasamA tAsiM khalu phahagAI tu||462|| saMjalaNatige ceva ahigANi ya AligAe smehiN|| // 282 // dusamayahINehiM guNANi jogaTThANANi kasiNANi // 463 // veesu phaDDagadurga ahigA purisassa ce u AvaliyA / dusamayahINA | guNiyA jogaTThANehiM kasiNehiM // 464 // savajahannADhataM khaMdhuttarao niraMtaraM uppi / ega uvvalamANI lobhajasA nokasAyANaM // 465 // ThiikhaMDagaviccheyA khINakasAyassa sesakAlasamA / egahiyA ghAINa nidApayalANa hiccekaM // 466 // selesisaMtigANaM udayavaINaM tu teNa kAleNaM / tullA gahiyAI sesANaM egaUNAI // 467 // saMbhavato ThANAI kammapaesehiM hoti neyAI / karaNesu ya udayammi ya aNumANeNevameeNaM // 468 // karaNodayasaMtANaM pagaiTThANesu sesayatige ya / bhUyakAra'ppayaro avaDio taha avattavyo // 469 // egAdahige paDhamo egAI UNagammi biio u / tattiyametto taio paDhame samaye avattavyo / 470 // karaNodayasaMtANaM sAmittoghehiM sesaga neyaM / gaiyAimaggaNAsuM saMbhavao suThu Agamiya // 471 // baMdhodIraNasaMkamasaMtudayANaM jahannagAIhiM / saMveho, pagai ThiI aNubhAgapaesao neo // 472 // karaNodayasaMtaviU tannijarakaraNasaMjamujogA / kammaTThagudayaniTThAjaNiyamaNiTuM suhamu4ti // 473 // iya kammappagaDIo jahAsuyaM nIyamappamaiNAvi / sohiyaNAbhogakayaM kahaMtu varadidvivAyannU // 474|| jassa vara-12 sAsaNAvayavaphArasapavikasiyavimalamaikiraNA / vimalaMti kammamaile so me saraNaM mahAvIro // 475 // // iti zrImacchivazarmasUrIzvarapraNItA karmaprakRtiH // CONOUREGARNE // 282 // For Private and Personal Use Only
Page #287
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIcandrarSikRte paMcasaMgrahe // 28 // // atha zrImaccandrarSimahattarasaGkalitaH paJcasaGgrahaH // yogopayogamAgeNA namiUNa jiNaM vIraM samma duhRdukammaniTThavagaM / vocchAmi paMcasaMgahameyamahatthaM jahatthaM ca // 1 // sayagAi paMca gaMthA jahArihaM jeNa | ettha sakhittA / dArANi paMca ahavA teNa jahatthAbhihANamiNaM / / 2 / / ettha ya joguvayogANa maggaNA baMdhagA ya vattavvA / taha caMdhiyabva ya baMdhaheyavo baMdhavihiNo ya // 3 // saccamasaccaM ubhayaM asaccamosa maNo vaI aTTha / veubAhArorAlamissasuddhANi kammayagaM // 4 // annANatigaM nANANi paMca ii aTThahA u sAgAro / acakhudaMsaNAI cauhuvaogo aNAgAro // 5 // vigalAsannIpajjattaesu labhaMti kAyavaiyogA / savvevi sanipajjattaesu sesesu kAogo / / 6 // laddhIe karaNehi ya orAliyamIsago apajjatte / pajatte | lA orAlo veuvviya mIsago vAvi // 7 // (kammuraladugamapaje veuvidugaM ca saniladdhille / pajjesu urAlocciya vAe veuvviya-14 dugaM ca // 1 // ) mahasuyaannANaacakkhudaMsaNekArasesu ThANesu / pajjatacaupaNidisu, sacakkhusannIsu bArasavi // 8 // igavigalathAvaresuM, na maNo dobheya kevaladugammi / igathAvare na vAyA, vigalesu asaccamoseva // 9 // saccA asaccamosA, do dosuviThA | // 283 // kevalesu bhAsAo / aMtaragaikevaliesu, kammaya'nattha taM vivakkhAe // 10 // maNanANavibhaMgesu, mIsaM uralaMpi nArayasuresu / kevala For Private and Personal Use Only
Page #288
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rSikRte | zrIcandra-18 | thAvaravigale veubidugaM na saMbhavai // 11 // AhAradurga jAyai, coddasapuvvissa ii visesnno| maNugaipaMcendiyamAiesu samaIe yogopayojoejjA / / 12 / / maNuyagaIe bArasa, maNakevalavajiyA navannAsu / igithAvaresu tinni u, cau vivale bAra tasasagale // 13 // dra gamArgaNA paMJcasaMgrahe joe vee sanI, AhAragabhabdhasukkalasAsu / bArasa saMjamasamme, nava dasa lesAkasAesu // 14 // sammattakAraNehi, micchanimittA* // 284 // na hoMti uvaogA / kevaladugeNa sesA saMteva acakkhucakkhUsu // 15 // jogAhAradugUNA micche sAsAyaNe avirae ya / apuvvAisu paMcasu nava orAlo maNavaI y||16|| veuvviNA juyA te, mIse sAhArageNa apmtte| dese duviuvijuyA, AhAradugeNa ya pamatte // 1 // | ajjogo ajjogI satta sajogaMmi hoMti jogaau| do do maNavaijogA, urAladugaM sakammaigaM / / 18 / / acakkhucakhurdasaNamantrANa-12 tigaM ca micchasAsANe / virayAvirae samme, nANatigaM desaNatigaM ca // 19 // missamI vAmissaM, maNanANajuyaM pamattapuvvANaM / kevaliyanANadaMsaNauvaoga ajogijogIsu // 20 // gai iMdie ya kAe, joge vee kasAya nANe y| saMjamadasaNalesA, bhava samme sanni AhAre // 21 // tiriyagaIe coddasa, nArayasuranaragaIsu do ThANA / egidiesu cauro, vigalapaNiMdIsu chccuro||22|| dasa tasakAe | cau cau, thAvarakAesu jIvaThANAI / cattAri aTTha donniya, kAyavaImANasesu kamA / / 23 / / cau cau pumithie, savvANi | napuMsasaMparAesu / kiNhAitigAhAragabhavvAbhavve ya micche ya // 24 // teU lesAisu donni saMjame ekkamaTThamaNahAre / saNNI sammami | ya donni sesayAI asaMnimmi // 25 // dusu nANadaMsaNAI, savve annANiNo ya vinayA / sanimi ayogiavei evAI muNeyavvaM // 26 // do mahasuyaohiduge, eka maNanANakevalavibhaMge / cha tigaM ca cakakhudaMsaNa caudasa ThANANi sesatige // 27 // suranAraemAlA // 284 // cattAri, paMca tiriesu coddasa maNUse / igivigalesuM juyalaM, savvANi paNidisu havaMti // 28 // savvesuvi miccho vAuteusuhu 28 CREATECAREEREST K For Private and Personal Use Only
Page #289
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pikRte zrIcandra- paMcasaMgrahe // 285 // RSSIS matimaM pamottUNa / sAsAyaNo u sammo, sanniduge sesa sannimi // 29 / / jA bAyaro tA veesu tisuvi taha tisu ya saMparAesu / / lobhAmi jAba suhumo, challesA jAva sammotti // 30 // appubvAisu sukkA, natthi ajogimmi tini sesANaM / mIso ego cauro, kimAdIni hA asaMjayA saMjayA sesA // 31 // ambhaviesu paDhama, savvANiyaresu do asannIsu / sannIsu bAra keli nosannInoasaNIvi | dvArANi // 32 // apamattuvasanta ajogi jAva sabvevi avirayAIyA / veyagauvasamakhAiyadiTThI kamaso muNeyavyA // 33 // AhAragesu terasa zarIrANi |saMkhyAca |paMca aNAhAragesuvi bhavati / bhaNiyA joguvayogANa maggaNA baMdhage bhnnimo||34|| iti yogopayogamArgaNAkhyaM prathama dvAram // atha dvitIyaM badhakadvAram-caudasavihA ya jIvA, vibaMdhagA tesimaMtimo bheo| coddasahA sabvevi hu, kimAisaMtAipayaneyA // 35 // kiM jIvA? uvasamamAiehiM bhAvahiM saMjaya davvaM / kassa? sarUvassa pahU, keNantiIna keNai kayA u||36|| kattha? sarIre loe va huMti | kevacira ? savvakAlaM tu / kaibhAvajuyA jIvA ? dugatigacaupaMcamIsehiM // 37 // suraneraiyA tisu tisu, vAupaNidItirikkha cau causu / maNuyA paMcasu sesA, tisu taNusu aviggahA siddhA / / 38 // puDhavAI cau cauhA sAhAraNavaNaMpi saMtayaM sayayaM / patteya paJja'pajjA, duvihA sesA u uvavanA / / 39 // micchA avirayadesA pamattaapamattayA sajogI ya / sabaddhaM iyaraguNA, nANAjIvesuvi na u hoMti // 40 // igadugajogAINaM, Thaviyamaho egaNega ii juyalaM / igi jogAu duduguNA, guNiyavimissA bhave bhaMgA / 41 / / ahvA ekapaIyA, do bhaMgA igivahuttasanA je / ee ciya payavuDDIe, tiguNA dugasaMjuyA bhaMgA // 42 // sAhAraNANa bheyA, cauro aNaMtA asaMkhayA sesA | micchANatA cauro, paliyAsaMkhaMsa sesa saMkhejA // 43 // patteya paJjavaNakAiAo payaraM haraMti logassa / / / 285 // aMgulaasaMkhabhAgega, bhAiyaM bhUdagataNU ya // 44 ||aavlivggo a uNAvalIe guNio hu bAyarA teU / vAU ya logasaMkha, sesatiga For Private and Personal Use Only
Page #290
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rSikRte zrIcandra- paJcasaMgrahe // 286 // kasaCRECAR masaMkhiyA logA // 45 // paJjattApaJjattA, biticauassamiNo avaharati / aMgulaMsaMkhAsaMkhappaesabhaiyaM puDho payaraM // 46 // sannI jyotiSkAcausu gaIsu, paDhamAe asaMkhaseDhineraiyA / seDhiasaMkhejaMso, sesAsu jahottaraM taha ya / / 47 // saMkhejajoyaNANaM, sahapaesehiM bhAio 16 disaMkhyA payaro / vaMtarasurehiM hIrai, evaM ekekameeNaM // 48 // chappanadosayaMgulamUhapaesehiM bhAio payaro / joisiehiM hIraha, sahANe tthIya saMkhaguNA // 49 // assakhaseDhikhapaesatullayA paDhamaduiyakappesu / seDhiasaMkhaMsasamA, uriM tu jahottaraM taha ya / / 50 // seDhiekeka|paesaraiyasaINamaMgulappamiyaM / ghammAe bhavaNasohammayANa mANaM imaM hoi||51|| chappannadosayaMgula bhUo bhUo vigajjha mUlatigaM / guNiyA hai | jahuttaratthA, rAsIo kameNa sUIo // 52 // ahavaMgulappaesA, samUlaguNiyA u neraiyasUI / paDhamaduiyApayAI samUlaguNiyAI iyarANaM // 53 // aMgulamUlAsaMkhiyabhAgappamiyAu hoMti seDhIo / uttaraviubbiyANaM, tiriyANa ya sanipajjANaM // 54 // ukkosapae maNuyA, seDhIrUvAhiyA avaharaMti / taiyamUlAhaehiM, aMgulamUlappaesehiM // 55 // sAsAyaNAi cauro, hoti asaMkhA aNatayA micchA / kADisahassapuhuttaM, pamatta iyare u thovayarA / / 56 // egAi cauppaNNA, samagaM uvasAmagA ya uvasaMtA / addhaM paDucca, | seDhIe, hoti sabvevi saMkhajjA / / 57 // khavagA khINA jogI, egAI jAva hoMti aDhasayaM / addhAe sayapuhuttaM, koDipuhuttaM sajogIo // 58 // appajjattA donivi, suhumA egidiyA jae sabbe / sesA ya asaMkhajjA, vAyarapavaNA asaMkhasu // 59 // sAsAyaNAi savve, loyassa asaMkhayaMmi bhAgammi / micchA u sabaloe, hoi sajogI samugghAe // 60 // veyaNakasAyamAraNaveubbiyateuhArakevaliyA / saga paNa cau timi kamA, maNusuraneraiyatiriyANaM // 61 // paMceMdiyatiriyANaM, devANa va hoMti paMca sannINaM / 2 // 286 // veuvviyavAUNaM, paDhamA cauro samugghAyA // 62 // caudasavihAvi jIvA, samugghAeNaM phusaMti savvajagaM | riusaDhie va keI, evaM RECRUARCLASACCA. For Private and Personal Use Only
Page #291
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIcandra- micchA sajogIyA // 63 // mIsA ajayA aDa aDa, bArasa sAsAyaNA cha desajaI / saga sesA u phusaMti, rajjU khINA asaMkhasaM / samudghApikRte | / / 64 / / sahasAraMtiyadevA, nArayaneheNa jati taiyabhuvaM / nijati accuyaM jA accuyadeveNa iyarasurA // 65 // chaTThAe neraio, tAsparzanA pazcasaMgrahe | sAsaNabhAveNa ei tirimaNue / logaMtanikakhuDesuM jaMta'nne sAsaNaguNatthA // 66 / / uvasAmagauvasaMtA, sabaDhe appamattavirayAdrapudgalaparA ya / gacchaMti riugaIe, puMdesajayA u bArasame / / 67 // sattaNhamapajjANaM, aMtamuhuttaM duhAvi suhumANaM / sesANapi jahannA, bhavaTTiI vattebhedAH // 287 // | hoi emeva / / 68 // bAvIsasahassAI, bArasa vAsAI auNapatra diNA / chammAsa puvakoDI tettIsayarAI ukosA / / 69 // hoi aNAiaNato, aNAisaMto ya sAisaMto ya / desUNapoggala , aMtamuhurta carimamiccho // 70 // poggalapariyaTTo iha, dabbAi caubiho muNeyavyo / ekeko puNa duviho, bAyarasuhumattabheeNaM // 71 // saMsArami aDato, jAva ya kAleNa phusiya savvANU / igu jIvu muyaha vAyara, annayarataNuDio suhumo // 72 // logassa paesesu aNaMtaraparaMparAvibhatrIhi / khattami bAyaro so suhumo u aNaMtaramayassa // 73 // ussappiNisamaesu aNaMtaraparaMparAvibhattIhiM / kAlAmma bAyaro so suhumo u aNaMtaramayassa / / 74 / / aNubhAgaTThANesuM aNaMtaraparaMparAvibhIhiM / bhAvaMmi bAyaro so, suhumo savvasu'Nukamaso // 75 // avaliyANaM chakaM, samayAdArambha sAsaNo hoi / mIsuvasama aMtamuhU, khAiyadiTThI aNaMtaddhA // 76 // veyagaavirayasammo, tettIsayarAI sAiregAI / aMtamuhuttAo puvakoDI deso u desUNA // 77 // samayAo aMtamUha, pamattaapamattayaM bhayaMti muNI / desUNapubbakoDiM, annona ciTThati bhayaMto | 287|| | // 78 / / samayAo aMtamuhU, apuvakaraNAu jAva uvasaMto / khINAjogINato, desassava jogiNo kAlo // 79 / / egidiyANaCNatA, doNi sahassA tasANa kAyaThiI / ayarANa igapaNidisu, naratiriyANaM sagaTThabhavA // 80 // pubbakoDipuhuttaM, pallatiya KESARSANESS For Private and Personal Use Only
Page #292
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pikRte / zrIcandra- tirinarANa kAleNaM / nANAigapajamaNUNa pallasaMkhaMsa aMtamuhU // 81 // purisattaM sannita, sayappuhuttaM tu hoi ayarANaM | thIbhavasthiti lApaliyasayapuhuttaM, napuMsagattaM aNaMtaddhA / / 82 / / bAyarapajjegidiyavigalANa ya vAsasahassa saMkhejjA / apajjattasuhamasAhAraNANa | pAsyAta paMJcasaMgrahe pattegamaMtamuhU / / 83 // patteyavAyarassa u, paramA hariyassa hoi kAyaThiI / osappiNI asaMkhA, sAhArattaM riugaittaM // 84 // // 288 // mohaThii bAyarANaM, suhamANa asaMkhayA bhave logA / sAhAraNesu do saddhapuggalA nibbisesANaM / / 85 // sAsaNamIsAo havaMti | santayA paliyasaMkhaigakAlA / uvasAmagauvasaMtA, samayAo aMtaramuhuttaM / / 86 / / khavagA khINA jogI hoMti aNiccAvi aMtaramuhuttaM / nANAjIce taM ciya, sattahiM samaehiM abbhAhiyaM // 87 / / egidittaM sayayaM tasattaNaM sammadesacAritaM / AvaliyAsaMkhasaM, aDasamaya carittasiddhI ya / / 88 / / uvasamaseDhIubasatayA ya maNuyattaNuttarasurattaM / paDivajjate samayA saMkheyA khavagaseDhI ya / / 89 // battIsA aDayAlA, saTThI bAvattarI ya culasII / channaui duaTThasayaM, egAe jahuttare samae // 90 // gabbhayatirimaNusuranArayANa viraho muhuttabArasagaM / mucchimanarANa cauvIsa, vigalaamaNANa aMtamuha // 91 // tasabAyarasAhAraNaasaniapumANa jo tthiiikaalo| // 28 // so iyarANaM viraho, evaM hariyeyarANaM ca / / 92 // AIsANaM amarassa aMtaraM haNiyaM mahatto / AsahasAre accuyaNuttara diNaY mAsa vAsa nava / / 93 // thAvarakAlukoso, sabaDhe bIyaona uvvaao| do ayarA vijayAisu naraesuvi yANumANeNaM / / 94 // paliyAsaMkho sAsAyaNaMtaraM sesayANa aMtamu / micchassa be chasaTThI, iyarANaM poggaladdhaMto // 95 / / vAsapuhuttaM uvasAmagANa viraho chamAsa khavagANaM / nANAjiesu sAsaNamIsANaM pallasaMkhaMso // 96 // sammAI tini guNA, kamaso sagacodapannaradiNANi / yA chammAsa ajogitaM, na kovi paDivajjae sayayaM // 97 // sammAicausu tiya cau, ubasamaguvasaMtayANa cau paMca / cau khINaa-1 For Private and Personal Use Only
Page #293
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIcandra rSikRte lpabahutvaM pazcasaMgrahe // 289 // CARE puvvANaM, tini u bhAvA'vasesANaM // 98 // thovA gabbhayamaNuyA, tatto itthIu tighaNaguNiyAo / bAyarateukAyA, tAsimasaMkhejja hai jIvAnAma: pajjattA / / 99 // tatto'NuttaradevA, tatto saMkhejja jA''Nao kappo / tatto asaMkhaguNiyA, sattamachaTThI sahassAro / / 100 // sukami | |paMcamAe, laMtaya cotthAe baMbhatAe / mAhiMdasaNaMkumare, doccAe mucchimA maNuyA // 101 // IsANe savvatthapi, battIsaguNAo | hoMti devIo / saMkhejA sohamme, tao asaMkhA bhavaNavAsI // 102 // rayaNappabhiyA khahayarapaNidi saMkheja tattirikkhIo / | savvattha tao thalayarajalayaravaNajoisA cevaM // 103 / / tatto napuMsakhahayarasaMkhejjA thalayarajalayaranapuMsA / cauriditao paNabitiI| diyapajjatta kiMcihiyA // 104 // assaMkhA paNa kiMcihiya, sesa kamaso apaja obhayo / paMceMdiya visesahiyA, cautiyabeiMdiyA tatto / / 105 // pajjattabApaeNrapatteyatarU asaMkhejja iti nigoyAo / puDhavI AU vAU, bAyaraapajattateu tao // 106 // cAdaratarU nigoyA, puDhavIjalavAuteu to suhumA / tatto visesaahiyA, puDhavIjalapavaNakAyA u // 107 // saMkhejjasu| humapajjatta, teu kiMci (ca) hiyabhUjalasamIrA / tatto asaMkhaguNiyA, suhumanigoyA apajjattA // 108 // saMkhejjaguNA tatto | pajjattANatayA tao bhavvA / paDivaDiyasammasiddhA, vaNavAyarajIvapajjattA / / 109 // kiMci (ca) hiyA sAmannA ee u asaMkhavaNa | apajjatA / ee sAmantreNa, visesaahiyA apajjattA // 110 / / suhumA vaNA asaMkhA, visesaahiyA ime u saamnnaa| suhumavaNA saMkhejjA, pajjattA saba kiMci (ga) hiyA / / 111 / pajjattApajjattA, suhumA kiMci (ca) hiMya bhvvsiddhiiyaa| tatto bAyarasuhumA, nigoyavaNasaha jiyA tatto // 112 // egiMdiyA tirikkhA, caugaimicchA ya aviraijuyA ya / sakamAyA chaumatthA, sajo-18 4 // 289 // gasaMsAri sabvevi / / 113 / / uvasaMtakhavagajogI apamattapamacadesasAsANA / mIsA virayA cau cau jahuttaraM sNkh'sNkhgunnaa||114 - - For Private and Personal Use Only
Page #294
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rSikRte patrasaMgrahe // 29 // zrIcandra-18 ukosapae saMtA micchA tisu gaIsu hota'saMkhaguNA / tiriesajNataguNiyA savisu maNuesu saMkhaguNA // 115 // egidiyamuhumi- kA yarA saniyara paNidiyA sabiticaU / pajjattApajjattAbheeNaM coisaggAmA // 116 // micchA sAsaNa missA aviraya desA pamatta karmabhedAH apamattA / apunvabAyarasuhumovasaMtakhINA sajogiyarA // 117|| terasavi baMdhagA te aTThavihaM baMdhiyavvayaM kammaM / mUluttarameyaM te (tassa) bandhadvAre sAhimo te nisAmeha // 118 / / iti dvitIyaM bandhakadvAraM samAptam / / atha tRtIyaM bandavyadvAraM prArabhyate-nANassa daMsaNassa ya AvaraNaM ceyaNIya mAhaNIyaM / Au ya nAma goyaM tahaMtarAya ca | payaDIo // 119 // paMca nava dobhi aTThAvIsA cauro taheva bAyAlA / doni ya paMca ya bhaNiyA, payaDIo uttarA neva // 120 // maisuyaohImaNakevalANa AvaraNayaM bhave paDhama / taha dANalAbhabhogovabhogaviriyaMtarAyayaM crim||121||(giitiH) nayaNeyarohikevala daMsaNaAvaraNayaM bhave cauhA / niddApayalAhi chahA nidAiduruttathINI // 122 / / solasa kasAya nava nokasAya daMsaNatigaM ca mohaNIya / suranaratirinirayAU sAyAsAyaM ca nIucca // 123 // gaijAisarIraMga, baMdhaNasaMghAyaNaM ca saMghayaNa / saMThANavannarasagaMdhaphAsaaNupuvvivihagagaI / / 124 // aguruyalahu uvaghAya, paraghAussAsa AyabujjoyaM / nimmANa titthanAmaM ca, coddasa aDa piMDapatteyA | / / 125 // tasa bAyara pajjataM, patteya thiraM sumaM ca nAyavvaM / sussara subhagAijja, jasakittA seyarA vIsaM // 126 // gaiyAiyANa bheyA, cau paNa paNa ti paNa paMca chacchakaM / paNa duga paNaTTha cau duga, piMDuttarabheya paNasaTTA // 127 // sasarIraMtarabhUyA, baMdhaNasaMghA 29 // yaNA u bNdhude| vaNNAivigappAvi hu, baMdhe no sammamIsAI // 128 / / veubvAhArorAliyANa sagateyakammajuttANaM / nava baMdhaNANi iyaradujuttANaM tiNNi tesiM ca / / / / 129 / / oraliyAiyANaM, saMghAyA baMdhaNANi ya sajoge / baMdhasubhasaMtaudayA, Asajja SARKHERERAKA For Private and Personal Use Only
Page #295
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra zrIcandrarSikRte paMcasaMgrahe bandhadvAre // 291 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir aNegahA nAmaM // 130 // nIlakasiNaM dugaMdhaM, tittaM kaDuyaM guruM kharaM rukkhaM / sIyaM ca asubhanavarga, egArasagaM subhaM sesaM // 131 // dhruvabaMdhidhuvodayasavvaghAipariyattamANaasubhAo / paMca ya sappaDivakkhA, pagaI ya vivAgao cauhA // 132 // nANaMtarAyadaMsaNa, dhruvabaMdhi kasAyamicchabhaya kucchA / agurulaghunimiNateyaM, uvaghAyaM vaNNacaukammaM // 133 // nimmANathirAthirateya krammavaNNAiagurusuhamasuhaM / nANaMtarAyadasagaM, daMsaNacaumiccha niccuyA || 134|| kevaliyanANadaMsaNaAvaraNaM vArasAimakasAyA / micchattaM nihAo iya vIsaM savvadhAIo / / 135 / / sammattanANadaMsaNacaritaghAittaNA u ghAIo / tassesa desaghAittaNA u puNa desaghAIo / / 136 / / nANAvaraNacaukkaM daMsaNatiganokasAyavigdhapaNaM / saMjalaNa desaghAI taiyavigappo imo anno / / 137 / / nANaMtarAyadaMsaNacaukka paraghAyatitthaussAsaM / micchabhayakucchadhuvabaMdhiNI u nAmassa apariyatA / / 138 // maNuyatigaM devatigaM, tiriyAUsAsa adbhutaNuyaMga | vihagaivaNNAisubhaM, tasAidasa titthanimmANaM / / 139 / / cauraMsausabhaAyavaparaghAyapaNiMdiagurusAuccaM / ujjoyaM ca pasatthA, sesA bAsIi apasatthA || 140 // AyAvaM saMThANaM, saMghayaNa sarIraaMgaujjoyaM / nAmadhuvodaya ucaparaghAyaM patteyasAhAraM / / 141 / / udayabhAvA poggalavivAgiNo Au bhavavivAgINi / khettavivAga'NupuccI jIvavivAgA usesAo / / 142 || mohassevovasamo khAovasamo cauNha ghAIM / khayapariNAmiyaudayA aTThaNhavi hoMti kammANaM / / 143 / / sammattAi uvasame khAovasame guNA carittAI / khaie kevalamAI tavvavaeso u odaie // 144 // nANaMtarAyadaMsaNaveyaNiyANaM tu bhaMgayA doni / sAisapajjavasANo'vi hoi sesANa pariNAmo / / 145 / / cautiTThANarasAI, savvavighAINi hoMti phaDDAI / duTThANiyANi mIsANi desaghAINi sesANi / / 146 / / nihaesu savvadhAIrasesu phaDDesu desaghAINaM / jIvassa guNA jAyaMti ohimaNacakkhumAIyA // 147 // AvaraNamasavvagdhaM, puMsaMjalaNaM For Private and Personal Use Only ghAtyaghA tidezasarvaghAtinyaH // 291 //
Page #296
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsuri Gyanmandit S rSikRte zrIcandrapaJcasaMgrahe bandhadvAre // 29 // A CROREOCN tarAyapayaDIo / cauThANapariNayAo, duticauThANAu sesAo // 148 // uppalabhUrmAvAluyajalarehAsArasasaMparAemuM / cauThANAI 4ArasabandhaH asubhANa, sesayANaM tu vaccAso / / 149 // ghosADainiMbuvamo, asubhANa subhANa khIrakhaMDuvamo / egaTThANo u raso, aNaM guNiyAta dhruvA| kameNiyare // 150 / / uccaM titthaM sammaM, mIsaM veuvvichakkamAUNi / maNudugaAhAradurga, aTThArasa adhuvasattAo / / 151 // paDhama-12 dhruvAdi | kasAyasameyA, eyAo AutitthavajjAo / sattarasubbalaNAo, tigesu gaiANupubbAU // 152 // niyaheusaMbhavavi hu, bhaya-18 Nijjo jANa hoi payaDINaM / baMdho tA adhuvAo, dhuvA abhayaNijjabaMdhAo / / 153 // dabbaM khetaM kAlo, bhavo ya bhAvo ya heyavo te | paMca / heusamAseNudao, jAyai savvANa pagaINaM / / 154 // aghocchinno udao, jANaM pagaINa tA dhuvodaiyA / vocchinno'vi hu saMbhavai, jANa adhuvodayA tAo / / 155 / / asubhasubhattaNaghAittaNAiM rasabheyao muNijjAhi / savisayaghAyaNabheeNa vAvi ghAi-IK ttaNaM neyaM / / 156 // jo ghAei savisayaM, sayalaM so hoi svvghaairso| so nicchiddo niddho,taNuo phalihambhaharavimalo // 157 // desavighAittaNao, iyaro kddkNblNsusNkaaso| vivihabahuchiddabhario, appasiNeho avimalo ya // 158 // jANa na visao ghAittaNami tANaMpi sabbaghAiraso / jAyai ghAigagAseNa, corayA veha corANaM / 159 / / ghAikhaovasameNaM, sammacarittAI jAI | jIvassa / tANaM haNaMti desa, saMjaNA nokasAyA ya / / 160 // viNivAriya jA gacchai, baMdhaM udayaM ca abhapagaIe / sA hu pariyattamANI, aNivAreMtI aparivattA // 161 / / duvihA vivAgao puNa, heuvivAgAu raNavivAgAu / ekekAvi ya| cauhA, jao casaddo vigappeNa / / 162 // jA jaM samecca heuM, vivAgaudayaM urvati pagaIo / tA tavivAgasanA sesAbhahANAI / sugamAI // 163 / / arairaINaM udao, kinna bhave poggalANi saMpappa | appuDhehivi kinno evaM kohAiyANapi // 164 ' aauvv| For Private and Personal Use Only
Page #297
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIcandra- bhavavivAgA, gaI na Aussa paramave jamhA / no sanbahAvi udao, gaINa puNa saMkameNatthi / / 165 // aNupuvINaM udao, kiMpanya dvAra pikRte saMkamaNeNa natthi saMtevi? | jaha khettahauA tANa na taha annANa savivAgo / / 166 / / saMpappa jIyakAle, udaya kAo na jaMtima paMcasaMgrahAlA pagaIo / evamiNamohaheuM, Asajja visesayaM natthi / / 167 // kevaladugassa suhumo hAsAisu kaha na kuNai appuvvA / subhagAINa | bandhadvAra namiccho, kiliTThao egaThANirasaM? // 168 / / jalarehasamakasAerIva, egaTThANI na kevaladugassa / je aNuyaMpi hu bhANayaM AvaraNa // 293 / / savvaghAI se // 169 // sesAsubhANavi na jaM, khavagiyarANaM na tArisA suddhI / na subhANaMpi hu jamhA, tANaM baMdho visujhaMte // 170 / / ukkosaThiI ajhavasANehiM egaThANio hohA / subhiyANa tanna jaM ThiiasaMkhaguNiyAu aNubhAgA // 171 // duvihAmiha saMtakamma, dhuvAdhuvaM sUiyaM casaddeNa / dhuvasantaM ciya paDhamA, jao na niyamA visaMjogo // 172 // (aNudayaudaobhayabaMdhaNI u ubhabaMdhaudayavoccheyA / saMtaraubhayaniraMtarabaMdhA udasaMkamukkosA // 1 // aNudayasaMkamajeTThA, udaeNudae ya baMdhaukkosA / udayANudayavaIo, tititicauduhAu savvAo // 2 // ) dayanirayAubeubichakkaAhArajuyalatitthANaM / baMdho aNudayakAle, dhuvodayANaM tu udayammi / / 173 / / gayacarimalobhadhuvabaMdhimohahAsaraimaNuyapuvINaM / suhumatigaAyavANaM, sapurisaveyANa badhudayA // 174 / / vocchijjati samaM ciya, kamaso sesANa ukkameNaM tu / aTThaNhamajasasuratigaveuvyAhArajuyalANaM // 175 // dhuvabaMdhiNI u titthUgaranAma Auya caukka bAvannA / eyA niraMtarAu, sagavIsubha satarA sesA // 176 // cauraMsa usabhaparaghAusAsapuMsagalasAyasubhakhagaI / veubiuralasuranaratirigoyadususaratasaticaU // 177 / / samayAo aMtamuhU, ukkoso jANa saMtarA taao| bandhehiyami ubhayA, niraMtarA tammi u jahanne // 178 // udae va aNudae vA, bandhAo annasakamAo vA / Thii saMtaM jANa bhave, ukkosaM For Private and Personal Use Only
Page #298
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsuri Gyanmandir zrIcandra- tA tayakkhAo // 179 // maNugai sAyaM samma, thirahAsAicha veyasubhakhagaI / risahacauraMsagAI, paNucca udasaMkamukkosA // 180 // 3 pikRte / | maNuyANupusvimIsagAhAragadevajugalavigalANi / suhumAitiga titthaM, aNudayasaMkamaNa ukkosA // 181 // nArayatiriuraladurga, paJcasaMgrahe bandhadvAre chebaTThagidithAvarAyAvaM / niddA aNudayajeTThA, udaukkosA parANAU // 182 // carimasamayaMmi daliyaM jAsiM annattha saMkama tAo | aNudayavai iyarIo, udayavaI hoMti pagaIo // 183 // naannNtraayaaugdNsnncuveynniiympumitthii| carimudayauccaveyaga, // 294 // udayavaI carimalobho ya // 184 // iti bandavyAbhidhAnaM tRtIyaM dvAram // atha baMdhahetulakSaNaM caturthaM dvAram-baMdhassa micchaaviraikasAyajogA ya heyavo bhnniyaa| te paMcaduvAlasapannAsapanarasa| bheillA / / 185 // AbhiggahiyamaNAbhiggaha ca abhinivesiyaM ceva / saMsaiyamaNAbhoga, micchattaM paMcahA hoi // 186 // chakkAyavaho maNaiMdiyANa ajamo asaMjamo bhaNio / ii bArasahA sugamo, kasAya jogA ya pubutA // 187 / / caupaccaio micche, tipacao mIsasAsaNAvirae / dugapacao pamattA, uvasaMtA jogapaccaio // 188 / / paNapanna panna tiya chahiya catta guNacatta chakkacausahiyA / dujuyA ya vIsa solasa, dasa nava nava satta heU ya // 189 // dasa dasa nava nava aDa paMca, jaitige du duga sesayANego / aDa satta satta sattaga, cha ho do do igi juyA vA / / 190 // micchttkaayegaaighaayannyrakkhjuyludo| veyassa kasAyANa sAya, jogassa'NabhayadagaMchA vA / / 191 / / isimegagahaNe tassaMkhA bhaMgayA u kAyANaM / juyalassa juyaM cauro, sayA ThavejjA kasAdAyANaM / / 192 / / jA bAyaro tA ghAo, vigappa ii jugavabandhaheUNaM / aNabandhibhayaduguMchANa cAraNA puNa vimajhesu // 193 // aNaudayarahiyamicche, jogA dasa kuNai janna so kAlaM / aNaNudao puNa taduvalagasammadihissa micchudae // 194 // sAsAyaNammi | // 294 // For Private and Personal Use Only
Page #299
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dvAra pikRte zrIcandra-TarUvaM, caya veyahayANa niyagajogANaM / jamhA napuMsaudae, veuzciyamIsago natthi // 195 / / cattAri avirae caya, thIudae viuvvi- bandhahetu zamIsakammaiyA / itthinapuMsagaudae, orAliyamIsago natthi // 196 // do rUvANi pamatte, cayAhi egaM tu appamattammi / jaM pazcasaMgrahe itthiveyaudae, AhAragIsagA natthi // 197 / / sabbaguNaThANagesuM, visesaheUNa ettiyA saMkhA | chAyAlalakkha bAsII, sahassA bandhadvAre saya sattasayarI ya // 198 // solasaThArasa heU, jahanna ukkosayA asannINa / coisaThArasa'pajjassa samiNo saniguNagAhao // 295 // DI|| 199 / / micchattaM ega ciya, chakkAyavaho tijogasanimmi | iMdiyasaMkhA sugamA, asannivigalesu do jogA // 200 // evaM cAra apajjANaM, bAyarasuhumANa pajjayANa puNo / tiNNekkakAyajogA, saNNiapajje guNA tini // 201 // uraleNa tini chaNhaM, sarIrapajjattayANa micchANaM / saviubveNa sanissa, sammamicchassa vA paMca // 202 // solasa micchanimittA, bajjhahi paNatIsa aviraIe ya / sesA u kasAehiM, jogehi ya sAyaveyaNiyaM / / 203 // titthayarAhArANaM, baMdhe sammattasaMjamA heU / payaDI-18 paesabaMdhA, jogehiM kasAyao iyare / / 204 // khuppivAsuNhasIyANi, sejjA rogo vaho malo / taNaphAso carIyA ya, daMsekkAra sajogisu / / 205 / / veyaNIyabhavA ee, panAnANA u aaime| aTThamaMmi alAbhotthA, chaumatthesu coddasA / / 206|| nisejjA jAyahaNA''koso, araI itthinaggayA / sakAro daMsaNaM mohA, bAvIsA ceva rAgisu // 207 / / iti baMdhahetulakSaNaM caturtha dvAram / / atha baMdhavidhilakSaNaM paMcamaM dvAram-baddhassudao udae, udIraNA tadavasesayaM saMtaM / tamhA baMdhavihANe, bhannate Ii bhaNiprAyavvaM // 208 // jA apamatto sattaTThabaMdhagA suhuma chaNhamegassa / uvasaMtakhINajogI, sattaNhaM niyaTTimIsaaniyaTTI (giitiH)|209|| jA // 295 // suhumasaMparAo, uinna saMtAI tAva savvAiM / sattaDhuvasaMte khINa, satta sesesu cattAri // 210 // baMdhaMti satta aTTha va, uinnasattadgA salamAna For Private and Personal Use Only
Page #300
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bandhahetudvAra zrIcandra-OMu sabvevi / sattaTThachagabaMdhagabhaMgA pajjattasaMnimi / / 211 // jAva pamatto aTThaNhudIrago veyaaubjjaannN| suhumo moheNa ya jA, rSikRte | khINo tapparao (u) nAmagoyANaM (gItiH) // 212 // jAvudao tAva udIraNA vi veyaNIyaAuvajjANaM / addhAvaliyAsese udae u pazcasaMgrahe | udIraNA natthi / / 213 / / sAyAsAyAUNaM, jAva pamatto ajogi sesudo| jA jogi uIrijjai, sesudayA sodayaM jAva // 214 / / bandhadvAre | nidAudayavaINaM, samicchapurisANa egacattANaM / eyANaM ciya bhajjA, udIraNA udae nabAsi // 215 // hoi aNAiaNaMto, // 296 // aNAisaMto ya sAisaMto ya / baMdho abhavabhayovasaMtajIvesu ii tiviho // 216 // payaDIThiIpaesANubhAgabheyA caubihekkeko / ukosANukosagajahannaajahannayA tesiM / / 217 / / te'vi hu sAiaNAIdhuvaaddhavabheyao puNo cauhA / te duvihA puNa neyA, mUluttara|payaibheeNaM // 218 // bhUogArappayaraga, avyatta avaDio ya vineyA / mUluttarapagaIbaMdhaNAsiyA te ime suNasu // 219 // igachAi mUliyANa, baMdhaTThANA havaMti cattAri / abbaMdhago na baMdhai, ii abbatto ao nasthi // 220 // bhUogArappa gharagaavvattaavaTThiyA jahA baMdhe / udae udIraNAe, saMte jahasaMbhava neyA // 221 / / baMdhaTThANA tidasaTTha dasaNAvaraNamohanAmANaM / sesANega| mavaTThiyabaMdho savvattha ThANasamo // 222 / bhUogArA do nava, cha yappatarA du aTTha satta kamA / micchAo sAsaNattaM na ekatIsekkaguru jamhA // 223 // cau cha biie nAmaMmi ega guNatIsa tIsa abbattA / iga sattarasayamohe, ekekko taiyavajjANaM // 224 // igasayareguttara jA, duvIsa chabbIsa taha tipnnaaii| jA covattari bAvaTirahiyabaMdhAo guNatIsa / / 225 / ekkAra bAra ticaukavIsa guNatIsao ya caurtAsA / cauAlA guNasaTThI, udayaTThANAI chabbIsa // 226 // bhUyappayarA igicauvIsaM jannei kevalI chaumaM / ajao ya kevalitaM, titthayariyarA va annonnaM // 22 // ekkArabArasAsI, igi cau paMcAhiyA ya cauNauI / etto // 296 // For Private and Personal Use Only
Page #301
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rSikRte | bandhane sthitibandhaH zrIcandra- cauddahiyasayaM, paNavIsAo ya chAyAlaM // 228 // battIsaM natthi sayaM, evaM aDayAla saMtaThANANi / jogiaghAicaukke, bhaNa* khaviuM ghAisaMtANi / / 229 // sAI adhuvo niyamA, jIvavisese aNAi adhuva dhuvo / niyamA dhuvo aNAI, adhuvo adhuvo va sAI paJcasaMgrahe vA / / 230 // ukkosA parivaDie, sAi aNukkosao jahannAo | abbandhAo viyaro, tadabhAva do vi avisesA // 231 // vandhadvAre teNAI oheNaM, ukkosajahannago puNo sAI / adhuvANa sAi savve, dhuvANaNAivi saMbhaviNo // 232 / / mUluttarapagaINaM, jahannao // 297 // |4|pagaibandha uvasaMte / tabhaTTA ajahanno, ukkoso sanimicchIma // 233 / / Aussa sAiadhuvo, bandho taiyassa sAiavaseso / / sesANa sAiNAi, bhavyAbhavvesu adhuvadhuvo // 234 / / sAI adhuvo sabyANa, hoi dhuvabandhiyANa NAidhuvo / niyayaabandhacuyANa sAi aNAI apattANaM // 235 / / narayatigaM devatigaM, igivigalANaM viudhi no bandhe / maNuyatiguccaM ca gaItasaMpi tiri titthaAhAraM // 236 // veuvvAhAradurga, nArayasurasuhumavigalajAitigaM / bandhahi na surA sAyavathAvaraegidi nerajhyA // 237 // mohe sayarI koDAkoDIo vIsa nAmagoyANaM / tIsiyarANa cauNhaM, tettIsayarAI Aussa // 238 / / mottumakasAi taNuyI, Thii veyaNi| yassa bArasa muhuttA / aTThaTTha nAmagoyANa, sesayANaM muhuttaMto / / 239 / / sukilasurabhImahurANa dasa u taha subhacauNha phAsANaM / / aDDAijjapavuDDI, aMbilahAliddapuvvANaM // 240 // tIsaM koDAkoDI, asAyaAvaraNaaMtarAyANaM / micche sayarI itthImaNudugasAyANa pannarasa // 241 / / saMghayaNe saMThANe, paDhame dasa uvarimesu dugvddii| suhamativAmaNavigale dvArasa cattA kasAyANaM / / 242 / / puMhAsaraIucce, subhakhagatithirAichakkadevaduge / dasa sesANa vIsA, evaiyAbAhavAsasayA // 243 // suranArayAuyANaM, ayarA tettIsa tini paliyAI / iyarANaM causuvi puvakoDitaso abAhA u / / 244 / / volINesuM dosuM, bhAgesu Auyassa jo bandho / For Private and Personal Use Only
Page #302
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsuri Gyarmandie zrIcandra-4A maNio asaMbhavAo, na ghaDai so gaicaukkevi // 245 // paliyAsaMkhejase, baMdhaMti na sAhie nrtiricchaa| chammAse puNa bandhane rSikRte sthitiiyarA, tadA''utaMso bahuM hoi // 246 / / puvvA koDI jesi, AU ahikicca te imaM bhaNiya / bhaNipi niyaabAhaM, AuMbaMdhIta paJcasaMgrahe bandhaH amuyaMtA // 247 // niruvakamANa chamAsA, igivigalANaM bhvddiiitNso| paliyAsaMkhejjasaM, jugadhammINaM vayaMtane // 248 // aMto bandhadvAre koDIkoDI, titthayarAhAra tIe saMkhAo / tetIsapaliyasaMkha, nikAiyANaM tu ukkosA / / 249 / / aMtokoDAkoDI, Thiievi kaha // 298 // na hoi ? titthayare / saMte kittiyakAla, tirio aha hoi u viroho // 250 // jamiha nikAiyatitthaM, tiriyabhave taM nisahiyaM saMta / iyarami natthi doso, ubaTTaNuvaTTaNAsajjhe / / 251 // pucakoDIi parao igi vigalo vA na bandhae aauN| aMto koDAkoDIe Arao abhavasanI u // 252 / / suranArayAuyANaM, dasavAsasahassa laghu satitthANa / iyare aMtamuhurta, aMtamuhurta abAhAo // 253 // puMveya aTTha vAsA aTTa muhuttA jasuccagoyANa / sAe vArasahAragavigghAvaraNANa kiMcUNaM // 254 // domAsa ega arddha, aMtamuhuttaM ca koha puvvANaM / sasANukosAo, micchattaThiIe jaM laddhaM / / 255 // veuvichaki taM sahasatADiyaM jaM asanniNo tesi / paliyAsaMkhaMsUNaM Thii abAhUNiyanisego // 256 / / mottumabAhAsamae, bahugaM tayaNatare rayai daliyaM / tatto visesahINaM, kamaso neyaM ThiI jAva // 257 // Aussa paDhamasamayA, parabhaviyA jeNa tassa u abAhA / pallAsaMkhiyabhAga, gaMtu addhayaM daliyaM // 258 // palio| vamassa mUlA, asaMkhabhAgammi jattiyA smyaa| tAvaiyA hANIo, Thibandhukkosae niyamA // 259 // ukosaThibandhA, pllaasNkhe-4298|| jjabhAgamittahiM / hasiehi samaehiM hasai abAhAe igasamao // 260 // jA egidijahanA, pallAsakhaMsasaMjuyA sA u / tersi jeTThA sesANa saMkhabhAgahiya jA sannI / / 261 // paNavIsA pannAsA, saya dasasayatADiyA igiditthiii| vigalAsannINa kamA, 94 (4 For Private and Personal Use Only
Page #303
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandit www.kcbatrth.org bandhaH zrIcandra- jAyai jeTThA va iyarA vA / / 262 / / ThiiThANAI egidiyANa thovAI hoMti savvANaM / beMdINa asaMkhajjANi, saMkhaguNiyANi jaha bandhane rSikRte kA | upi // 263 / / sabajahannAvi ThiI, asaMkhalogappaesatallAha / ajjhavasAehiM bhave, visesaahiehiM uvaruvari // 264 // sthitipaMcasaMgrahe assaMkhalogakhapaesatullayA hINamajhimukkosA / ThiibaMdhajhavasAyA tIe visesA asaMkhejjA / / 265 / / sattaNDaM ajahanI, cauhA[4] bandhadvAre ThiibaMdhu mUlapagaINaM / sesA u sAiadhuvA, cattArivi Aue evaM // 266 // nANaMtarAyadaMsaNacaukasaMjalaNaThiI ajahanA / cauhA // 299 // | sAI adhuvA, sesA iyarANa savvAo / / 267 // aTThArasaNha khavago, bAyaraegidi sesadhuviyANaM / pajjo kuNai jahanaM sAI adhuvo | ao eso // 268 // aTThArANajjahano, uvasamaseDhIe parivaDaMtassa / sAI sesariyappA, sugamA adhuvA dhuvANapi // 269 / / / sabvANavi pagaINa, ukosa samiNo kuNaMti ThiI / egidiyA jahanna asanikhavagA ya kANaMpi / / 270 // sabvANa ThiI asubhA, ukkosukosIkaleseNaM / iyarA u visohIe, suranaratiriAue mottuM // 271 / / aNubhAgo'Nukkoso, nAmataijjANa ghAi ajahanno / goyassa dovi ee, caubihA sesayA duvihA / / 272 / / subhadhuviyANaNukoso, cauhA ajahanna asumadhuviyANaM / sAI adhuvA sesA, cattArivi adhuvabaMdhINa // 273 / / asumadhuvANa jahaNaM, baMdhagacaramA kugaMti suvisuddhA / samayaM parivaDamANA, ajahaNaM | sAiyA dovi // 274 // sayalasubhANukkosa, evamaNukosagaM ca nAyabbaM / vanAI subhaasubhA, teNaM teyAla dhuvaasubhA // 275 // | sayalAsubhAyavANaM, ujjoyatirikkhamaNuyaAUNaM / sannI karei miccho, samayaM ukosa aNubhAga // 276 / / AhAra appamatto, kuNai jahanaM pamattayAbhimuho / naratiriya codasaha, devAjogANa sAUNa / / 277 // orAliyAleriyaduge, nIujjoyANa tamatamA || | chaNDaM / micchanarayANabhimuho sammaddiTThI u titthassa / / 278 / / subhadhuvatasAicauro, paraghAyapANidisAsa caugaiyA / ukaDamicchA | // 299 // For Private and Personal Use Only
Page #304
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsuri Gyanmandir zrIcandra-18 piMkRte pazcasaMgrahe bandhadvAre CTERSTAR te cciya, thIapumANaM visujhaMtA // 279 // thiramubhajasasAyANaM sappaDivakkhANa miccha sammo vA / majjhimapariNAmo kuNai thAvare-18) bandhana gidie miccho // 280 // susarAitinni duguNA, saThiisaMghayaNAmaNuyavihajuyale / ucce caugaimicchA, araIsogANa u pamatto / // 281 // sIDhaasaMkhejjaMso, jogaTThANA tao asaMkhajjA / payaDIbhaA tatto, ThiibheyA hoMti tattovi // 282 // ThiibaMdhajjhavasAyA, tatto aNubhAgabaMdhaThANANi / tatto kammapaesANaMtaguNA to rasacchayA // 283 // egapaesogADhe, savvapaesehiM kammaNo joge / jIvo poggaladabve, giNhai sAI aNAI vA / / 284 / / kamaso vuDDaThiINaM, bhAgo daliyassa hoi savimeso / taiyassa sancajeTTho, tassa phuDataM jao Nappe / / 285 / / jaM samayaM jAvaiyAI, baMdhae tANa erisavihIe / patteyaM patteyaM, bhAge nivvattae jIvo / / 286 / / jaha jaha ya appapagaINa baMdhago taha tahatti ukkosaM / kuvai paesabaMdhaM, jahannayaM tassa vaccAsA // 287 // nANaMtarAiyANa, parabhAgA Augassa niyagAo / paramo paesabaMdho sesANaM ubhayao hoi / / 288 // ukosamAiyANa, Aummi na saMbhavo | visesANaM / evamiNaM kiMtu imo, neo jogaTThiivisesA // 289 // mohAuyavajjANaM, Nukoso sAiyAio hoi / sAI adhuvA 8 sesA, AugamohANa sambevi // 290 // chabbandhagassa ukkassa, jogiNo saaiadhuvukoso| aNukosa taccuyAo aNAiadhuvA dhuvAda sugamA / 291 // hoi jahanno'pajjattagassa suhumaganigoyajIvassa / tassamauppannagasattabaMdhagassappaviriyassa // 292 // ekkaM | samayaM ajahannao tao sAiaduvA dovi / mohevi ime evaM, Aummi ya kAraNaM sugama // 293 // mohassa aikiliTTe ukkoso kA |sattabaMdhae micche / eka samayaMNukosao tao sAiadhuvAo / / 294 // nANaMtarAyanihAaNabajjakasAyabhayaduguMchANa / dasaNacaupayalANaM, cauvi (vyi gappo aNukosA / / 295 / / sesA sAI adhuvA, sabve savvANa sesaparyaINaM / jANa jahiM baMdhato ukkoso | RECRBARA For Private and Personal Use Only
Page #305
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsuri Gyanmandir zrIcandra- rSikRte paJcasaMgrahe bandhadvAre RECENECES CCI // 30 // tANa tattheva // 296 / / niyayabaMdhacuyANaM, Nukoso sAi NAi tamapace / sAI adhuvo'dhuvabaMdhiyANa dhuvabaMdhaNA ceva // 297 // udayaappatarapagaibandhe, ukaDajogI u sannipajjatto / kuNai paesukkosaM, jahannayaM tassa baccAse / / 298 / / sattavihabandha micche, paramo nirUpaNaM aNamicchathINagiddhIrNa / ukosasaMkiliTe, jahannao nAmadhuviyANaM / / 299 / / samayAdasaMkhakAla, tiriduganIyANi jAva bajhaMti / veubbiyadevadurga, pallatiga Au aMtamuhU / / 300 / / desUNapucakoDI, sAyaM taha'saMkhapoggalA uralaM / paraghAussAsatasacaupaNidi paNasIya ayarasayaM // 301 // cauraMsauccasubhakhagaipurisasussaratigANa chAvaTThI / biuNA maNudugauralaMgarisahatitthANa tettIsA | // 302 // sasANatamuhurta, samayA titthAugANa aMtamuha / bandho jahannaovi ha, bhaMgatiga niccabandhINa / / 303 // hAi aNAi aNaMto, aNAisaMto dhuvodayANudao / sAisapajjavasANo, adhuvANaM taha ya micchassa / / 304 // payaDiThiImAIyA, bheyA puvvuttayA ihaM neyA / uddIraNaudayANaM, je nANattaM tayaM vocchaM / / 305 // caramodayamuccANaM, ajogikAlaM udIraNAvirahe / desUNapubbakoDI, maNuyAugaveyaNIyANa / / 306 // taiyacciya pajjattI, jA tA niddANa hoi pNcnnddN| udao AvaliaMte, tevIsAe u sesANa // 307 // mohe cauhA tiviho va sesasattaNha mUlapagaINaM / micchattudao cauhA, adhuvadhuvANaM duvihativiho / 308 // udao ThiikkhaeNa, saMpattIe sabhAvato paDhamo / sati tammi bhave bIo, paogaodIraNA udao / / 309 / / uddIraNajoggANa, abbhahiyaThiIe udayajoggAo / hassudao egaThiiNaM, nidNAe giyAlAe // 310 / / aNubhAgudaovi udIraNAe tullo jahannayaM| navaraM / AvaligaMte sammattaveyakhINatalobhANa // 311 // ajahanno'Nukkoso, cauha tihA chaNha cauviho mohe / Aussa sAi adhuvA, 18 // 30 // sesaviappA ya savvesi // 312 / / ajahannANukoso, dhuvodayANaM cao tihA cauhA / micchatte sesAsiM, duvihA savve ya sesANaM 56 For Private and Personal Use Only
Page #306
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir paJcasaMgraha 18 // 313 // saMmattadesasaMpunaviraha uppattiaNavisaMjoga / dasaNakhavaNe mohassa, samaNe uvasaMta khavage ya // 314 // khINAitige assaMkha- udayarSikRte guNiyaguNaseDhidaliya jahakamaso / sammattAINakArasaha kAlo u saMkhase / / 315 // jhatti guNAo paDie, micchattagayaMmi AimA nirUpaNaM | tini / labbhaMti na sesAo, je jhINAsu asubhamaraNaM // 316 / ukkosapaesudayaM, guNaseDhIsIsage guNiyakammo / sabbAsu kuNai bandhadvAre oheNa, khaviyakammo puNa jahanna / / 317 // sammataveyasaMjalaNayANa khINatadujiNaaMtANa | lahu khavaNAe aMta, avahissa anno||30|| hiNukkoso // 318 // paDhamaguNasaDhisIse, niddApayalANa kuNai uvasaMto / devattaM jhatti gao, beubbiyasuradugasseva // 319 // tiriegaMtudayANaM, micchattaNamIsathINagiddhINa / apajatassa ya joge, dutiguNaseDhINa sIsANaM / / 320 // se kAle'tarakaraNaM, hohI amaro ya aMtamuhuparao / ukosapaemudao hAsAisu majjhimaTTaNhaM / / 321 // hassaThiI baMdhittA addhAjogAirAThainisagANaM / ukosapae paDhamodayammi suranAragAUNa / / 322 // addhAjogukkose, baMdhittA bhogabhUmigasu lahuM / sambappajIviyaM vajjaittu ovaTTiyA doNheM / / 323 // nArayatiridugadubhagAinIyamaNuyANupubvigANaM tu / daMsaNamohakkhavago, taiyagaseDhIu paDibhaggo // 624 / / saMgha| yaNapaMcagassa u, bijhyAditiguNaseDhisIsammi / AhArujjoyANaM, apamatto AiguNasIse // 325 // guNaseDhIe bhaggo, patto beI| dipuDhavikAyattaM / AyAvassa u tavvei, paDhamasamayami vaEto // 326 // devo jahannayAU, dIhubaTTittu miccha antammi / caunA NadaMsaNatige, egidigae jahannudayaM / / 327 / / kubvai ohidugassa u devattaM saMjamAu sNptto| micchukosukaTTiya, AvaligaMte | paemudayaM / / 328 / / beyaNiyauccasoyaMtarAyaaraINa hoi ohisamo / nidAdugassa udae, ukkosaThiIu paDiyassa / / 329 / mai 302 // sarisaM varisadharaM, tiriyagaI thAvaraM ca nIyaM ca / iMdiyapajjattIe, paDhame samayaMmi giddhitige // 330 // apubhitthisogapaDhamillaa-14 For Private and Personal Use Only
Page #307
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsuri Gyanmandit zrIcandra-1 rSikRte | paMcasaMgraha bandhadvAre // 30 // rairahiyANa mohapagaINa / aMtarakaraNAu gae, surasu udayAvalIaMte // 331 // uvasaMto kAlagao, sabaDhe jAi bhagavaI siddhaM / udayatattha na eyANudao, asubhudae hoi micchassa // 332 / / uvasAmaittu cauhA, antamuhU baMdhiUNa bahukAla / pAliya samma paDha-14 nirUpaNaM mANa, AvalIaMtamicchagae // 333 / / itthIe saMjamabhave, savvaniruddhIma gaMtu micchattaM / devo lahu jiTThaThiI, uvvaTTiya AvalIaMte // 334 // appaddhAjogasamajjiyANa AUNa jiTThaThiiaMte / uvAraM thovanisega, cira tivyAsAyaveINaM // 335 // saMjoyaNA | vijojiya, jahannadevattamaMtimamuhutta / baMdhiya ukossaThiI, gaMtUNegidiyAsannI // 336 / / sabbalahuM narayagae narayagaI tammi savva| pajjatta / aNupucci sagaitullA, tA puNa neyA bhavAimmi // 337 // devagaI ohisamA, navaraM ujjAyaveyago jaahe| cirasaMjamiNo & | aMte, AhAre tassa udayAmma / / 338 / / sesANaM cakakhusama, tami va annaMmi vA bhave a ciraa| tajjogA bahuyAo, tA tAo | veyamANassa / / 339 / / paDhamakasAyA cauhA tihA dhuvaM sAi aduvaM saMtaM / ducarimakhINabhavantA nihAdugacodasAUNi // 340 // timu micchattaM niyamA, aTThasu ThANesu hoi bhaiyanaM / sAsAyaNami niyamA, samma bhajja dasasu saMta // 341 // sAsaNamIse mosaM santaM niyameNa navasu bhaiyavvaM / sAsAyaNaMta niyamA, paMcasu bhajjA ao paDhamA / / 342 / / majjhillaDhukasAyA, tA jA ANiya- |TTikhavagasakheyA / bhAgA to saMkhyA, ThiikhaMDA jAva giddhitigaM // 343 / / thAvaratirigaidodo, AyAvegidivigalasAhAra / narayadugujjoyANi ya, dasAimegatatirijoggA // 344 // evaM napuMsaitthI santaM chakkaM ca bAra purisudae / samaUNAoM donni u, IN AvaliyAo tao purisaM / / 345 / / itthIudae~ napuMsa, itthIvayaM ca sattagaM ca kamA / apumodayaMmi jugavaM, napuMsaitthI puNo sattA // 303 / / 346 // saMkhejjA ThiikhaMDA, puNovi kohAilobhamuhumatte / Asajja khavagaseDhI, savvA iyarAi jA saMto / / 347 // savvANavida CXRASAR For Private and Personal Use Only
Page #308
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIcandra-18 AhAraM, sAsaNamIseyarANa puNa titthaM / ubhaye sati na micche, titthagare aMtaramuhuttaM // 348 // annayaraveyaNIyaM, uccaM nAmassa 8/ sattotkapiMkate hai caramaudayAo / maNuyAu ajogatA sesA u ducarimasamayaMtA // 349 / / mUlaThiI ajahannA tihA cauddhA u paDhamayANa bhave / dAyAda paJcasaMgrahe dhuvasaMtINaMpi tihA, sesavigappA'dhuvA duvihA / / 350 // baMdhudaukosANaM ukosaThiI u saMtamukosaM / taM puNa samayeNUNa aNudaya-11 bandhadvAre ukkosabaMdhINa // 351 // udasaMkamaukosANa Agamo sAligo bhave jeTTho / santaM aNudayasaMkamaukkosANaM tu samaUNo // 352 // // 304 // udayavaINegaThiI aNudayavaiyANa dusamayA egaa| hoi jahannaM santaM dasaha puNa saMkamo carimo // 353 // hAsAi purisakohAi, |tini saMjalaNa jeNa baMdhudae / vocchinne saMkAmai teNa ihaM saMkamo carimo // 354 / / jAvegiMdijahannA niyagukosA hi tAva Thii-10 ThANA / neraMtareNa heTThA khavaNAisu saMtarAipi // 355 // saMkamatullaM aNubhAgasaMtayaM navari desaghAiNaM / hAsAirahiyANaM jahannayaM egaThANaM tu // 356 // maNanANe duTTANaM desaghAI ya sAmiNo khvgaa| aMtimasamaye sammattaveyakhINantalobhANaM / / 357 // maisuyacakkhuacakkhU, suyasammattassa jeTThaladdhissa / paramohissohiduge, maNanANe vipulanANissa // 358 // aNubhAgaTThANAI tihA5 kamA tANa'saMkhaguNiyANi / baMdhA uvvaTTobaTTaNAu aNubhAgaghAyAo // 359 // sattaNhaM ajahannaM, tivihaM sesA duhA paesaMmi / mUlapagaIsu Aussa, sAi adhuvA ya savvevi / / 360 / / subhadhuvabaMdhitasAI, paNidicauraMsarisabhasAyANa / saMjalaNuspAsasubhakhagaipuMparAghAyaNukkosaM // 361 // cauhA dhuvasaMtINaM, aNajasasaMjalaNalobhavajjANaM / tivihamajahaNNa cauhA, imANa chaNhaM duhANuttaM // 362 // 8 // 304 // HE saMpuNNaguNiyakammo, pesuksssNtsaamiio| tasseva sattamIniggayassa kANaM visesovi / / 363 // micchamIsehiM kamaso, li| saMpakkhittehiM mIsasammasu / varisadharassa u IsANagassa carimammi samayammi // 364 // IsANe pUrittA, napuMsagaM to asaMkhavAsIsu / KARANG For Private and Personal Use Only
Page #309
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsul Gyanmandie zrIcandra-16 pallAsaMkhiyabhAgeNa, pUrie, itthaviyassa / / 365 // jo savvasakameNa itthI parisammi chaha so saamii| purisassa kammasaMjalaNayANa udvalanAdi rSikRte | so ceva saMchobha / / 366 // cauruvasAmiya moha, jasuccasAyANa suhamakhavagate / jaM asubhapagaidaliyassa sakamA hAi eyAsU paJcasaMgrahe F // 367 // addhAjogukkosehi devanirayAugANa paramAe / paramaM paesa sataM, jA paDhamo udayasamao sA / / 258 / / sasAugANa bandhadvAre | niyagesu ceva AgaMtu pubdhakoDIe / sAyabahulassa acirA, baMdhata jAva nobaTTe / / / / 369 // pUrittu pubbakoDIpuhuttanArayadugassa // 305 // baMdhate / evaM paliyatigate, suradugaveubdhiyadugANaM // 370 // tamatamago AikhippaM, sammattaM labhiya sami bahugarcha / maNuyadugassu kosa, savajjarisabhassa baMdhata / / 371 // bechAvAdRciyANaM, mohassuvasAmagassa cukhtto| sammadhanabArasahaM, khavagAma sabaMdhaHI aMtammi // 372 // subhathirasubhadhubiyANaM, evaM ciya hoi saMtamukkosa / titthayarAhArANa, niyaniyA kosabaMdhate // 373 / / tullA hAnapuMsageNaM, egidiyathAvarAyavujjoyA / muhumatigaM vigalAvi ya, tirimaNuyaciracciyA navari / / 374 // AhaNa khAvayakamma, vApaesasaMtaM jahannayaM hoDa / niyasakamassa virame, tasseva pisesiyaM maNasa // 375 / / ubalamANINegaThi? ubdhalae jayA dusaamigaa| thovaddhamajjiyANaM, cirakAlaM pAliA aMte // 376 / / aMtimalobhajasANaM, aseDhigAhApavattaantaMmi / micchattagae AhAragassA | sesANi niyagaMte // 377 // caramAvalippaviTThA, guNaseDhI jAsi asthi na ya udao / AvaligAsamayasamA tAsiM khalu phaDaDa| gAI tu / / 378 // sabbajahannapaese, paesaDIeNatayA bheyA / ThiiThANe ThihaThANe, vinayA khaSiyaka maao|| 371 / / egaDhiiyaM / egAe phaDDaga dAsu hoi doTiigaM / tigamAIsuvi evaM, neyaM jAvaMti jAsiM tu / / 380 / / AvalimetukAsa, phaDDagamAhassa saba-II ghAiNa / terasanAmatinihANa, jAva no AvalI galai / / 381 / / khINaddhAsaMkhaMsaM, khINatANaM tu phaDaDagukAsa / udayavaiNagahiya, TEACHECRCHOREOGRESS For Private and Personal Use Only
Page #310
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit rUpaNaM zrIcandra-18 nidANaM egahINaM taM / / 382 // ajjogisatigANaM, udayavaINaM tu tassa kAleNaM / egAhiMgeNa tullaM, iyarANaM egahINaM taM // 383||tthaavrgnnaanipikRt ThiikhaMDANaikhuDaM, khINasajogINa hoi jaM carimaM / taM udayavaINahiyaM, annagae tUNamiyarANaM // 384 // jaM samayaM udayavaI, I8| paJcasaMgrahekA | khijjai duccarimayantu ThiiThANa / aNudayavaie tammI, carimaM carimaMmi jaM kamai / / 385 // jAvaiyAu ThiIo jasaMtalobhANahAkamaprakRtIla pavartate / taM igiphaDTuM saMte, jahannayaM akayasaDhissa // 386 // aNudayatullaM uvvalaNigANa jANijja dIhauvvalaNe / hAsAINaM egaM, // 306 // | saMchobhe phaDaDugaM carama / / 287 / / bandhAvaliyAIyaM, AvalikAleNa bIiThiihito / layaThANaM layaThANaM, nAseI saMkameNa tu // 388 / / | saMjalaNatige dusamaya hINA do AvalINa ukkosaM / phaDDu biIya Thiie, paDhamAe aNudayAvaliyA / / 389 / / AvaliyadusamaUNA |meta phaDDu tu paDhamaThiivirame / veyANavi ce phaDDA ThiIdugaM jeNa tiNhaMpi / / 390 // paDhamaThiIcaramudaye, biiyaThiIe va caramasaM| chobhe / do phaDDA veyANaM, do igi saMta'havA ee // 391 // caramasaMchobhasamae, egA Thii hoi thInapuMsANaM / paDhamaThiIe tadaMte, | purise doAlidusamaNaM / / 392 // iti zrIpaMcamaM bandhavidhidvAram // // atha karmaprakRtisaMgrahaH // baMdhaNakaraNam-NamiUNa suyaharANaM voccha karaNANi baMdhaNAINi / saMkamakaraNa bahuso aidi| siya udayasaMte je // 393 // AvaraNadesasavvakkhaeNa duviheha vIriyaM hoi / ahisaMdhiaNahisaMdhI akasAi salesa ubhayapi // 394 // | hoi kasAivi paDhama iyaramalesIvi jaM salesaM tu | gahaNapariNAmaphaMdaNarUvaM taM jogao tivihaM // 395 // jogo viriyaM thAmo ||306 // ucchAha parakamo tahA ceTThA / sattI sAmatthaMti ya jogassa havaMti pajjAyA // 396 // panAe avibhAga jahannaviriyassa bIriyaM / | chinnaM / ekekassa paesassa asaMkhalogappaesasamaM // 397 // savvappavIriehiM jIvapaesehiM vaggaNA pdmaa| bIyAi vaggaNAo For Private and Personal Use Only
Page #311
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra zrIcandra rSikRte paMcasaMgrahe karmaprakRtau // 307 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rUbuttariyA asaMkhAo / / 398 / / tAo phaTTagamegaM ao paraM natthi svavuDIe | jAva asaMkhA logA puvvavihANeNa to phaDDA / / 399 / / seThI asaMkhabhAgiyaphaDDehiM jahaNNayaM havai ThANaM / aMgulaasaMkhabhAguttarAhiM bhUo asaMkhAI / / 400 / / seDhIasaMkhiyabhAgaM gaMtuM gantuM bhavaMti buguNAI / phaDDAI ThANesuM paliyAsaMkhaM saguNayArA // 401 // vaGkaMti va hAyaMti va cauhA jIvassa jogaThANAI / AvaliasaMkhabhAgatamuttamasaMkhaguNahANI / / 402 / / jogaTTANaThiIo causamayA aTTha doNNi jA tatto / aTThagubhayaThi jAo jahA paramasaMkhaguNiyANaM // 403 || suhumeyarAiyANaM jahaNNaukosapajja'pajjANaM / Asajja asaMkhaguNANi hoMti iha jogaThANANi // 404 // jogaNurUvaM jIvA pariNAmaMtIha gihiuM daliyaM / bhAsANApANamaNociyaM ca avalaMbae davvaM // 405 / / ekapaesAiagaMtajAo hoUNa hoMti uralassa / ajjogaMtariAo vaggaNAo anaMtAo / / 406 / / orAla 1 biubbA 2 hAra 3 te 4 bhAsA 5 pANa 6 maNa 7 kamme 8 / aha davvavaggaNANaM kamo vivajjAsao khitte ||407|| kammovariM dhuveyara sunA patteya sunnabAyaragA / sunnA suhume sunnA mahakhaMdhe saguNanAmAo / / 408 / / siddhANaMtaseNaM ahava abhavve'NaMtaguNiehiM / juttA jahannajoggA uralAINaM bhave jeTThA // 409 / / paMcarasa paMcavaNNehiM pariNayA aDaphAsadogaMdhA / jAvAhAragajoggA cauphAsavisesiyA uvariM / / 410 / / avibhAgAIneheNa juttayA tAva poggalA atthi / savvajiyANaMtaguNeNa jAva neheNa saMjuttA // 411 // je eganehajuttA te bahavo tehiM vaggaNA paDhamA / je duganehAijuA asaMkhabhAgUNa te kamaso // 492 // iya erisahANIe jaMti anaMtA vaggaNA kamaso / saMkhasUNA tatto saMkhaguNUNA tao kamaso || 413 / / tato'saMkhaguNUNA anaMtaguNaUniyAvi tatto'vi / gaMtumasaMkhA logA addhaddhA poggalA bhUya // 413 // paDhamahANIe evaM bIyAe'saMkhavaggaNA gaMtuM / addhaM uvaritthAo For Private and Personal Use Only vargaNAyAphaDDugAnAM - ca nirUpaNaM // 307 //
Page #312
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsuri Gyanmandir paJcasaMgrahe zrIcandra-18 hANIo haoNti jA tIe // 415 // thovAo vaggaNAo paDhamahANIe uvarimAsu kamA / hoti aNaMtaguNAo aNaMtabhAgo paesANaM bhAvANurSikRte / // 415 // paMcaNha sarIrANaM paramANUNaM matIe avibhAgo / kappiyayANegaMso guNANu bhAvANu vA hA~ti // 417 // je savvajahaNNa nirUpaNaM guNA joggA taNubaMdhaNassa paramANU / tevi u ya saMkhAsaMkhaguNapalibhAgA aiktA // 418 // savvajiyANaMtaguNeNa je u neheNa poggalA karmaprakRtI juttA / te vaggaNA u paDhamA baMdhaNanAmassa joggAo // 419 // avibhAguttariyAo siddhANamaNaMtabhAgatullAo / tAo phddddg||308|| megaM aNaMtavivarAI iya bhUya / / 420 / / jaima icchasi phaDaM tattiyasaMkhAe vaggaNA paDhamA / guNiyA tassAillA rUvuttariyAo |'NaMtAo / / 421 / / abhavArNataguNAI phaDDAI aMtarAu rUvuNA do'NaMtaravuDIo paraMparA hA~ti sabbAo / / 422 // paDhamA u8 aNaMtehiM sarIraThANaM tu hoi phaDehiM / tayaNaMtabhAgavuDDI kaMDagamettA bhave ThANA // 423 // ekaM asaMkhabhAguttareNa puNa gaMtabhAgavuDDIe / | kaMDagamettA ThANA asaMkhabhAguttaraM bhUya / / 424 // evaM asaMkhabhAguttarANi ThANANi kaMDamettANi / saMkhejjabhAgavuDU puNa anaM uddae ThANaM / / 425 // amuyaMto taha pubuttarAI eyaMpi nesu jA kaMDaM / iya eyavihANeNaM chabihavuDDI u ThANesu // 426 / / assaMkhalogatullA aNaMtaguNarasajuyA ya iyaThANA / kaMDaMti ettha bhannai aMgulabhAgo asaMkhejjo // 427 // hoti paogo jogo taTThANavivaDDagAe jo u raso / parivaDDheI jIvo paogaphaI tayaM beMti // 428 // avibhAgavaggaphahagaaMtaraThANAI ettha jaha pudhi / ThANAI vaggaNAo aNaMtaguNaNAe gacchati // 429 / / vihaMpi phaDDagANaM, jahaNNaukkosagA kamA ThaviuM / NeyA NataguNAo vaggaNA | // 308 // NehaphaDAo // 430 // aNubhAgavisesAo mUluttarapagaibheyakaraNaM tu / tullassAvi dalassA payaIo gonnnaamaao|| 431 // ThitibaMdho dalassa ThiI paesabaMdho paesagahaNaM jaM / tANa raso aNubhAgo tassamudAo pagatibaMdho // 432 // mUluttarapagaINaM puci dala SCIENCECTORATECRENCE For Private and Personal Use Only
Page #313
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIcandra- bhAgasaMbhavo vutto / rasameeNaM itto mohAvaraNANa nisuNeha / / 433 // sabukkosaraso jo mUlavibhAgassaNaMtimo bhAgo / savvaghAINa anubhAgaH | dijjai so iyaro desaghAINaM // 434 / / ukosarasassaddhaM micche addhaM tu iyaraghAINaM / saJjalaNanokasAyA sesaM addhayaM leti // 435 / / / paJcasaMgrahe jIvassa'jjhavasAyA subhAsubhA'saMkhalogaparimANA / sabajiyANantaguNA ekeke hoMti bhAvANU // 436 // ekajhavasAyasamajjiyassa kamaprakRtA daliyassa kiM raso tullo? / na hu hoti NantabheyA sAhijjante nisAmeha / / 437 / savvapparase geNhaije bahave tehiM vaggaNA pddhmaa| II avibhAguttariehiM annAo visesahINehiM // 438 // davvehi vaggaNAo siddhANamaNantabhAganullAo / eyaM paDhama phaI aoM paraM | natthi rUvahiyA // 439 // dAraM // sabajiyANataguNA palibhAgA laMghiuM puNo anno / evaM havaMti phaDA siddhANamaNatabhAgasamA || 440 // evaM paDhamaM ThANaM evamasaMkhajjalogaThANANaM / samamaggaNANi phaDANi tesiM tullANi vivarANi // 441 // ThANANa parivuDDI chaTThANakameNa taM gayaM pubdhi / bhAgo guNo ya kIrati jahuttaraM ettha ThANANaM // 442 // chaTThANagaavasANe anna chaTThANayaM puNo anaM / evamasaMkhA logA chaTThANANaM muNeyanvA / / 443 // savvAsiM buDaNaM kaMDagamettA aNaMtarA buDDI / egaMtarA u vuDDI vaggo kaMDassa kaMDaM ca // 444 // kaMDaM kaMDassa ghaNo vaggo duguNo dugaMtarAe u / kaMDassa vaggavaggo ghaNavaggA tiguNiA kaMDaM // 445 / / | aDakaMDa vaggavaggA vaggA cattAri chagghaNA kaMDaM / cauantaravuDIe hedRTThANaparUvaNayA / / 446 // pariNAmapaccaeNaM esA Nehassa|4 chavvihA buDDI / hANI va kuNaMti jiyA AvalibhAgaM asaMkheja // 447 // antamuhuttaM carimA dovi u samayaM tu puNa jahaNNaNaM / DIjavamajhavihANaNaM ettha vigappA bahuThiIyA / / 448 // kalidAvarateyakaDajummasanniyA hoti rAsiNo kamaso / egAisesagA // 20 // cauhiyami kaDajumma iha sabve // 449 // suhamagaNiM pavisantA ciTuMtA tesi kAyaThitikAlo / kamaso asaMkhaguNiyA tatto SECRECORRC / For Private and Personal Use Only
Page #314
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIcandra- rSikRte / pazcasaMgrahe kamaprakRtI // 310 // annubhaagtthaannaaii| 450 // savvatthovA ThANA aNaMtaguNaNAe je u gacchati / tatto asaMkhaguNiyA aMtaravuDDIe jaha heTThA // 45 // anubhAgaH hoMti paraMparavuDDIe thovagANaMtabhAgavuDDA je / assaMkhasaMkhaguNiA eka do do asaMkhaguNA // 452 / / egaTThANapamANaM aMtara ThANA nirantarA ThANA / kAlo buDDI javamajha phAsaNA appabahu dArA // 453 // ekekaMmi asaMkhA taseyarANatayA sapAugge / egAi | jAva AvaliasaMkhabhAgo tasA ThANe / / 454 // tasajuttaThANavivaresu suNNayA hoti ekamAIA / jAva asaMkhA logA nirantarA 4 | thAvarA ThANA // 455 // do Ai jAva Avali asaMkhabhAgo nirantaratasehiM / nANAjiehiM ThANaM asuNNaya AvaliasaMkhaM // 456 // 14 javamajjhammi ya bahavo visesahINAo ubhayao kamaso / gaMtumasaMkhA logA adbhuddhA ubhayao jIvA // 457 // AvAla asaMkhabhAgaM | tasesu hANINa hoi parimANaM / hANidugantaraThANA thAvarahANI asaMkhaguNA // 458 / / javamajjhe ThANAI asaMkhabhAgo u sesaThA|NANaM / heTThami hoMti thovA uvarimi asaMkhaguNiyANi // 459 // dugacauradRtisamaiga sasA ya asaMkhaguNaNayA kmso| kAle'Ie puTThA jieNa ThANA bhamataNaM / / 460 // tatto visesaahiyaM javamajjhA uvarimAI ThANAI / tatto kaMDagaheTThA tattovi hu savvaThANAI | | / / 461 / / phAsaNakAlappabahU jaha taha jIvANa bhaNasu ThANesu / aNubhAgabandhaThANA ajjhavasAyA va egaTThA // 462 // ThitiThANe ThiiThANe kasAyaudayA asaMkhalogasamA / ekkekkakasAyudae evaM aNubhAgaThANAI / / 463 // thovANubhAgaThANA jahaNNaThitipaDhamabaMdhaheummi / tatto visesaahiyA jAcaramAe caramaheU // 464 // gaMtumasaMkhA logA paDhamAhiMto bhavaMti duguNANi / AvaliasaMkhabhAgo duguNaThANANa saMvaggo // 465 // asubhapagaINamevaM iyarANukkosagammi Thiibandhe / sabukkosagaheU u hoi evAMciya asel.310|| // 466 // thovANubhAgaThANA jahaNNaThitibaMdha asubhapagaINaM / samayabuDDIe kiMci hiyAI suhiyANa vivarIyaM // 467 / / paliyA For Private and Personal Use Only
Page #315
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra zrIcandrapiMkRte paMcasaMgrahe karmaprakRtau // 319 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saMkhiyamettA ThitiThANA gaMtu gaMtu duguNAI / AvaliasaMkhamettA guNA guNaMtaramasaMkhaguNaM // 468 // savvajahaNNaThiIe savvANavi AugANa thovANi / ThANANi uttarAsuM asaMkhaguNaNAe seTIe // 469 // gaMThadise saNNI abhabvajIvassa jo tthiiibNdho| ThiibuDDIe tassa u bandhA aNukaDDio tatto // 470 // vagge vagge aNukADDhe tivvamaMdattaNAI tullAI / uvaghAya ghAipayaDI kuvaNNanavagaM asubhavaggo / / 471 // paraghAya bandhaNataNU aMgasuvaNNAititthanimmANaM / agurulahUsAsatigaM saMghAya chayAla subhavaggo // / 472 / / sAyaM thirAi ucca suramaNu do do parNidi cauraMsaM / risahapasatthAvihagai solasa pariyatta subhavaggo || 473 || assAyathAvadasaM narayadugaM vihagaI ya apasatthA / paMcidirisabhacauraMsageyarA asubha gholaNiyA / / 474 / / mottumasaMkhaM bhAgaM jahanna ThiThANagANa sesANi / gacchati uvarimAe tadakkadeseNa aNNANi / / 475 / / evaM uvariM huttA gaMtUNaM kaMDamettaThitibaMdhA / paDhamaThitiTThaNANaM aNukaDDI jAi pariNi / / 476 / / tadurima AiyAsuM kamaso bIyAIyANa niDAi / ThitiThANANaNukaDDI AukassaM ThiI jAva // 477 / / ubaghAyAINevaM eso paraghAyamAisu viseso / ukkosaThiIhito heDamuhaM kIrai ase / / 478 / / sappaDivakkhANaM puNa asAyasAyAiyANa pagaINaM / ThAvettha ThiIThANA antokoDIi niyaniyagA // / 479 / / jA paDivakkhakkatA Thiio tANaM kamo imo hoi / tANannANi ya ThANA suddhaThiINaM tu puvvakamo // / 480 || moNa nIyamiyarA'subhANa jo jo jahannaThitibandho / niyapaDivakhasubhANaM ThAveyabbo jahaNayaro || 481 / / paDivakkhajahannayaro tiriduganIyANa sattamamahIe / sammatAIe tao aNukaDDI ubhayavagge / / 482 / / aTThArasa koDIo paraghAyakameNa tasacaukkevi / kaMDe nivattaNakaMDagaM ca pallassa'saMkhaMso // 483 // jA nivvattaNakaMDaM jahaNNaThitipaDhamaThANagehiMto / gacchaMti uvaritaM anaMtaguNaNAe seDhIe / 484 // tatto paDhamaThitIe ukkosaM ThANagaM anaMtaguNaM / tatto For Private and Personal Use Only anubhAgaH // 311 //
Page #316
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 25% zrIcandra | kaMDaga uvariM AukassaM nae evaM // 485 // ukosANaM kaMDaM aNantaguNaNAe tabhae pacchA / uvadhAyamAiyANaM iyarANukosagAhiMtokAanubhAga rSikRte // 486 / / assAyajahaNNaThiiThANehiM tullayAI sabvANaM / ApaDivakkhakkaMtagaThiINa ThANAI hINAI // 487 // tato aNaMtaguNapaJcasaMgrahe |NAe jati kaMDassa saMkhiyA bhAgA | tatto aNaMtaguNiya jahaNNaThiti ukasaM ThANaM / / 488 / / evaM ukassANaM arNataguNaNAe kaMDage karmaprakRtIta vayai / ekaM jahaNNaThANaM jAi parakkaMtaThANANaM // 489 / / uvari uvaghAyasamaM sAyassapi navari ukkstthiiio| aMtasuvadhAyasama majhe // 312 // nIyassa sAyasamaM // 490 // saMjayabAyarasuhumaga pajjaapajjANa hINamukoso / evaM vigalA'sabhisu saMjayaukkosago bandho // 491 // desadugaviraya cauro saNIpaMcandiyassa cauro ya / saMkhejjaguNA kamaso saMjayaukosagAhiMto // 492 // thovA jahannabAhA ukkosAbAhaThANa kaMDANi / ukkosiyA abAhA nANapaesantarA tatto / / 493 // egaM paesavivaraM AbAhAkaNDagassa ThANANi / hINaThiI ThiiThANA ukosaThiI tao ahiyA // 494 / / Ausu jahanavAhA jahannabandho abAha ThANANi / ukosabAha| NANatarANi egantaraM tatto // 495 // ThitibandhaTThANAI ukkosaThiI taovi abbhhiaa| saNNisu appAbahuyaM dasaTThabheyaM imaM bhaNiya / / 496 // ThiiThANe ThiiThANe ajjhavasAyA asNkhlogsmaa| kamaso visesaahiyA sattaNhAussa'saMkhaguNA // 497 // pallAsaMkhasamAo gantUNa ThiIi hoMti te duguNA / sattaNhajjjhavasAyA guNagAga te asaMkhajjA // 498 // ThitidIhayAe kamaso | asaMkhaguNaNAe hoMti pagaINaM / ajjhavasAyA AuganAmaTThagaduvihamAhANaM // 499 // savvajahannassa raso aNaMtaguNio ya tassa // 312 // ukoso| Thitibandhe Thiibandhe ajjhavasAo jahAkamaso // 500 // dhuvapagaDI bandhaMtA cauThANAI subhANa iyarANa / do ThANagAi tivihaM saTThANajahannagAIsu // 501 // cauduTThANAi subhAsubhANa bandhe jahannadhuvaThiIsu / thovA visesaahiyA puhuttaparao visesUNA CRECOREAM S5644 For Private and Personal Use Only
Page #317
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIcandra rSikRte | paJcasaMgrahe | karmaprakRto // 313 // | // 502 // pallA'saMkhiyamRlA gantuM duguNA havanti addhA ya / nANA guNahANINaM asaMkhaguNamegaguNavivara / / 503 // cutthaannaaii-hai| prakRti| javamajha heTThauvariM subhANa ThitibandhA / sakhejjaguNA ThiiThANagAI asubhANa mIsA ya // 504 // iti bandhanakaraNam // saMkramaH ___atha saMkramakaraNam - bajhaMtiyAsu iyarA tAovi ya saMkamaMti ano'naM / jA saMtayAe ciTThahi baMdhAbhAvevi diTThIo | // 505 // saMkamai jAsu daliyaM tAo u paDiggahA samakkhAyA / jA saMkamAvaliya karaNAsajhaM bhave daliya // 506 // niyaniya diDhei na kei duiya taijjA na daMsaNatigaMpi / mIsammina sammattaM dasakasAyA na abhomaM // 507 // saMkAmati na AuM | uvasaMtaM tahaya mUlapagaio / pagaiTThANavibheyA saMkamaNapaDiggahA duvihA // 508 // khayauvasamadiTThINaM seDhIe na carimalobhasaMka| maNaM / khaviyadRgassa iyarAi jaMkamA hoi paMcaNhaM // 50 // micche khavie mIsassa natthi ubhae vi nasthi sammassa / ubalieK | dosuM paDigahayA nasthi micchassa / / 510 // dusu tisu ApaliyAsuM samayavihINAsu AimaThiIe / sesAsu puMsaMjalaNayANaM na bhave | paDiggahayA // 511 // dhuvasaMtINaM cauheha saMkamo micchaNIyaveyaNIe / sAIadhuvo baMdhocca hoi taha adhuvasaMtINaM // 512 // sAaNajasadubihakasAyasesadodasaNANajaipubbA / saMkAmagaMta kamaso samuccANaM paDhamaduiyA / / 513 / / cauhA paDiggaharI dhuvabaMdhIrNa vihAya micchattaM / micchA'dhuvabaMdhINaM sAI adhuvA paDiggahayA / / 514 // saMtaDhANasamAI saMkamaThANAI doNNi bIyassa | baMdhasamA paDigayA aTTahiyA do vi mohassa // 515 / / paNNarasa solasattara aDacauvIsA ya saMkama natthi / adRdvAlasa solasa bIsA ya paDiggahe natthi / / 516 // saMkamaNapaDiggahayA paDhamataijjaGamANa caubheyA / igavIso paDigahago paNavIso saMkamA mohe // 313 // | // 517 // daMsaNavaraNe navago saMkamaNapaDiggahI bhave evaM / sAI adhuvA sesA saMkamaNapaDiggahaTThANA // 518 // navachakkacaukkesuM| For Private and Personal Use Only
Page #318
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIcandrarSikRte paJcasaMgrahe kamaprakRtI prakRtisaMkramaH // 314 // 45 navagaM saMkamai uksamagayANaM / khavagANa causu chakkaM duie mohaM ao vocchaM / / 519 / / lobhassa asaMkamaNA uvvalaNA khavaNato cha sattaha~ / uvasaMtANavi diTThINa saMkamAsaMkamA neyA // 520 // AmIsaM paNavIso igavIso mIsagAo jA pugyo| micchakhavage duvIso micche ya tisattachabbIsA / / 521 / / khavagassa sabandhacciya uvasamaseDhIe smmmiisjuyaa| micchakhavage sasammA aTThArasa iya paDiggahayA / / 522 / / dasagaTThArasagAI caucauro saMkamaMti paMcaMmi / sattaDa cau dasigArasa bArasaThArA caukkammi // 523 // tini tigAIsattaTTa nava ya saMkamamigArasa tigaMmi / dosu chagaTThadupaMca ya igi ekkaM doNi tiNNi paNA // 524 // paNa|vIso saMsArisa igavIse sattarase ya saMkamai / terasa coisa chake vIsA chakke ya satte ya / / 525 / / bAvIse guNavIse pArasakkAra-12 sesu chabbIsA / saMkamai sattavIsA micche taha avirayAINaM // 526 / / bAvIseguNavIse paNNarasekkArase ya satte ya / tevIsA saMkamaI micchA virayAiyANa kamA / / 527 // aTThArasacodasadasasattagesu bAvIsa khINamicchANaM / sattarasa teranavasattagesu igavIsa saMkamai // 528 // dasagAi caukkaM ekavIsakhavagassa saMkamahi pNce| dasa cattAri caukke tisu tini du dosu ekekaM / / 529 // | aTThArAi caukaM paMca aTThAra bAra ekaaraa| causu igArasa nava aDa tige duge aTTha chappaMca / / 530 // paNa tiNNi doNi eke uvasamaseDhIe khaiyadihissa / iyarassa u do dosu satsu vIsAi cattAri / / 531 / / chasu vIsa codaterasa terekArasa ya dasa ya paMcammi / dasa aDa satta caukke tigammi saga paMca cauro ya / / 532 // guNavIsa pannarekkArasAi titi sammadesavirayANaM / satta paNAi cha paMca u paDiggahA ubhayaseDhIsu / / 533 / / paDhamacaukaM titthayaravajjiyaM adhuvasaMtatiyajuttaM / tigapaNachabbIsesu saMkamai | paDiggahesu tisu // 534 / / paDhama saMtacaukaM igatIse adhuvatigajuaMtaM tu / guNatIsatIsaemuM jasahINA do caukka jase // 535 // R555 // 31 For Private and Personal Use Only
Page #319
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sthitisaMkramaH zrIcandra- paDhamacaukaM AillavajjiyaM do aNicca AillA / saMkamahi aTThavIse sAmI jahasaMbhavaM neyA // 536 // saMkabhai nannapagaI pagaIo pikRte pagaisaMkame daliyaM / ThitiaNubhAgA cevaM ThaMti tahatthA tayaNurUvaM / / 537 // daliyarasANaM juttaM muttattA annabhAvasaMkamaNaM / ThitipaMcasaMgrahelikAlassana evaM uusaMkamaNaMpiva aduttuN|| 538 / / iti prkRtisNkrmH|| uvvaTTaNaM ca ovaTTaNaM ca pagaItarammi vA nayaNaM / baMdhe va abandhe vA je saMkAmo ii ThiIe // 539 / / jAsiM bandhanimitto ukoso bandha mUlapagaINaM / tA bandhukkosAo semA puNa saMkamukkosA // 540 // bandhukosANa ThiI mottuM do AvalIe | saMkamai / sesA iyarANaM puNa AvaliyatigaM pamottaNaM / / 541 // titthayarAhArANa saMkamaNe bandhasantaesupi / anto | koDAkoDI tahAvi tA saMkamukosA / / 542 / / evaiyasaMtayA je sammaddiTThINa sambakammesu / AUNi bandhukosagANi je nanasaMkamaNaM // 543 // gaMtuM sammo micchaM tassukkosaM ThiI ca kAUga / micchiyarANukosaM kareti ThitisaMkarma sammo // 544 // aMto| muhuttahINaM AvaliyaduhINa tesu saTThANe / ukkosasaMkamapahU ukkosagabandhagannAsu / / 545 // bandhukosANaM Avalie AvalidugeNa iyarANa / hINA savvAvi ThiI so jaTiisakamo bhaNio / / 546 // sAbAhA AuThiI AvaligUNA u jaTTi isaThANe / ekA ThiI jahanno aNudaiyANaM niyasesA // 547 / / jo jo jANaM khavago jahanaThiisakamassa so sAmI / sesANaM tu sajogI aMtamuhuttaM jao tassa / / 548 // udayAvAlie chobho annapagaIe jo u atimo| so saMkamo jahano tassa pamANa imaM hoi / / 549 / / saMjalaNalobhanANaMtarAyadaMsaNacaukkaAUNaM / sammattassa ya samao sagaAvaliyAtibhAgammi // 550 // khaviUNa micchamIse maNuo sammaMmi khaviya sesammi / caugaIovi u houM jahannaThiti saMkamassAmI // 551 // nidAdugassa sAhiya Avaliyadurga // 315 // For Private and Personal Use Only
Page #320
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir piMkRte zrIcandra- tu sAhie taMse / hAsAINaM saMkhejja baccharA te ya kohammi // 552 // puMsaMjalaNANa ThiI jahANayA AvalidugeNUNA | aMto joga- 11 | tINaM paliyAsaMkhaMsa iyarANaM / / 553 / / mUlaThiINa ajahaNNA sattaha tihA cauvviho maahe| sesavigappA sAIadhuvA ThitisaMkamela paJcasaMgraha hoti / / 554 // tiviho dhuvasaMtINaM cauvviho taha carittamohANaM / ajahamo sesAsuM duvihA sesAvi duvigappA // 555 // karmaprakRtI iti sthitisaMkramaH // 316 // | ThitisaMkamovva tiviho rasaMmi ubaTTaNAI vibeo / rasakAraNao neyaM ghAittavisesaNa'bhihANaM // 556 // desagghAirasaNaM paga Io hoMti desaghAIo / iyareNiyarA emeva ThANasammAvi neyavvA / / 557 // savvaghAI duThANo mIsAyavamaNuyatiriyaAUNaM / iga duTThANo sammammi tadiyaro'bAsu jaha heTThA // 558 // duTThANo ciya jANaM tANaM ukkosaovi so ceva / saMkamai veyagevi hu AsesAsukosao paramo / / 559 / / egaTThANajahavaM saMkamai purisasammasaMjalaNe | iyarAmuM doThANiya jahana rasasaMkame phaDaM / / 560 / / * baMdhiya ukkosarasaM AvaliyAo pareNa saMkAme / jAvaMtamuhU miccho asubhANaM savvapayaDINaM / / 561 / AyAtrujjovorAlapaDhamasaMghayaNamaNudugAUNaM / micchasammA ya sAmI sesANa jogi subhiyANaM // 562 // khavagassaMtarakaraNe akae ghAINa jo u annubhaago| tassa aNaMto bhAgo suhumegidiya kae thovo / / 563 / / sesANaM asubhANaM kevaliNo jo u hoi annubhaago| tassa aNaMto bhAgo | asaNNipaMcidie hoi // 564 // sammadiTThI na haNai subhANubhAgaM duvevi dihoNaM / sammattamIsagANaM ukosaM haNai khavagovi // 316 // // 565 / / ghAiNaM je khavagA jahaNNarasasaMkamassa te sAmI / AUNa jahaNNaThiIbandhAo AvalI sesA // 566 // aNatitthuvvalaNANaM saMbhavaNA AvalIi paraeNaM / sesANaM igi suhumo ghAiyaaNubhAgakammaMso // 567 / / sAiyavajjo ajahaNNasaMkamo paDhamaduiya salamAna RARY - -- For Private and Personal Use Only
Page #321
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandie zrIcandra- % % paJcasaMgrahe kamaprakRtI // 317 // % % carimANaM / mohassa cauvigappo Aussa'Nukosao cauhA // 568 // sAiyavajjo veyaNiyanAmagoyANa hoi annukoso| svvesu| pradeza saMkramaH | sesabheyA sAI adhuvA ya aNubhAge / / 569 // ajahanno caubheo paDhamagasaMjalaNanAMkasAyANaM / sAiyavajjo socciya jANa khavago | | khaviyamoho // 570 // subhadhuvacauvIsAe hoi aNukosa sAiparivajjo / ujjoyarisabhaorAliyANa cauhA duhA sesA // 571 // | iti rasasaMkramaH | vijjhAuvvalaNaahApavattaguNasavvasaMkamehi aNU / janneha aNNapagaI paesasaMkAmaNaM eyaM // 572 // jANa na bandho jAyai Asajja guNaM bhavaM ca pagaNa / vijjhAo tANaMgulaasaMkhabhAgeNa annattha // 573 / / paliyassa'saMkhabhAga aMtamuhutteNa Thiii uvvalai / evaM paliyAsaMkhiyabhAgeNaM kuNai nillavaM / / 574 // paDhamAo bIyakhaMDa visesahINa ThiIe avaNei / evaM jAva ducarimaM asaMkhaguNiyaM tu | aMtimayaM // 575 / / khaMDadalaM saTThANe samae samae asNkhgunnnnaae| seDhIe paraThANe visesahINAe saMchubhai / / 576 // ducarima| khaDassa dalaM carime jaM dei saparaThANammi / tammANeNa'ssa dalaM pallaMgala'saMkhabhAgehiM / / 577 // evaM ubbalaNAsaMkameNa NAsai avi-18 rao hAraM / sammo'NamicchamIse chattIsa niyaTTi jA mAyA // 578 // sammamIsAI miccho surdugveubichkkmegidii| suhumatasuccamaNudurga aMtamuhutteNa aniaTTI // 579 // saMsAratthA jIvA sabandhajogANa taddalapamANA / saMkAmaMta'NurUvaM ahApavattIe to nAma // 580 // asubhANa paesaggaM bajhaMtIsu asaMkhaguNaNAe / seDhIe apuyAI chubhanti guNasaMkamo eso // 581 / / caramaThiIe| raiyaM paisamayamasaMkhiyaM paesaggaM / tA chubhai annapagaI jAvate sabbasaMkAmo // 582 / / bAhiya ahApavattaM saheuNAho guNo vA vijjhAo / uvvalaNasaMkamassavi kasiNo caramammi khaMDammi / / 583 // piMDapagaINa jA udayasaMgayA tIe aNudayagayAo / saMkA % % For Private and Personal Use Only
Page #322
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra zrIcandrarSikRte paJcasaMgrahe karmaprakRtau // 318 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir miUNa veyai jaM eso thiyugasaMkAmo || 584 | guNamANeNaM daliaM hIrantaM thovaraNa niTThAi / kAlo'saMkhaguNeNaM aha vijjhAuvvalaNagANaM / / 585 // jaM durimassa carime saparaTThANesu dei samayammi / te bhAge jahakamaso ahApavattuvvalaNamANe / / 586 / / cauhA dhruva chavvIsa sayassa ajahanna saMkamo hoi / aNukosoviddu vajjiya orAlAvaraNanavavigdhaM // 587 || sesaM sAI adhuvaM jahanna sAmI ya khaviyakammaMso / orAlAisu miccho ukkosassA guNiyakammo // 588 / / bAyaratasakAlUgaM kammaThiI jo u bArapuDhavIe / pajjattApajjattagadIheyara Augo basiuM // 589 || jogakasAukoso bahuso AuM jahannajogeNa / bandhi uvarillAsuM Thiisu nisagaM bahu kiccA || 590 / / bAyaratasakAlamevaM vasittu aMta ya sattamakhiIe / lahu pajjatto bahuso jogakasAyAhio hoi // 599 || jogajavamajjha uvIraM muhuttamacchittu jo viavasANe / ticarimaducarimasamae pUritu kasAyamukosaM / / 592 / / jogukosaM durime carimasamae u carimasamayammi | saMpunnaguNiyakammo pagayaM teNeha sAmitte // 593 // tatto tiriyAgaya AligovariM uralaekavIsAe / sAyaM anaMtara bandhiUNa AlIparamasAe || 594 // kammacauke asubhANa bajjhamANINa suDumarAgante / saMchobhaNammi niyage cavIsAe niyaTTissa / / 595 / / saMchobhaNAe dohaM mohANaM veyagasta khaNasese / uppAiya sammattaM micchatagae tamatamAe / / 596 / / bhinnamuhutte sese jogakasAukasAI kAUNa / saMjoaNAvisaMjoyagassa saMchobhaNA esi / / 597 // IsANA gayapurisassa itthiyAe va aTThavAsAe / mAsapuDuttanbhahie napuMsage carimasaMchobho / / 598 / / pUritu bhogabhUmIsu jIviya vAsANi saMkhayANi tao / hassaThiI devAgaya lahuchobhe ithiveyassa / / 599 / / varisavaristhi pUriya sammattamasaMkhavAsiyaM labhiya / gantuM micchattamao jahannadevahiM bhoccA / / 600 || AgantuM lahu purisaM saMchubhamANassa purisaveassa / tasseva sage kohassa mANa For Private and Personal Use Only pradezasaMkramaH // 318 //
Page #323
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prada zrIcandra- mAyANamapi kasiNo // 601 // cauruvasamittu khippaM lobhajasANaM sasaMkamassaMte / causamago uccassA khavago nIyA carimabandhe meM piMkRte / saMkramaH // 602 // paraghAyasakalatasacaususarAditisAsakhagaticauraMsaM / sammadhuvA risamajuyA saMkAmai viraciyA sammo // 603 // paMcasaMgraha narayadugassa vichobhe pucakoDIpuhuttaniciyassa / thAvaraujjoyAyavaegidANaM napuMsasamaM / / 604 // tettIsayarA pAliya aMtamuhuttUNakamaprakRtI gAI sammattaM / bandhittu sattamAo niggamasamae naradugassa // 605 // titthayarAhArANaM suragainavagassa thirasubhANaM ca / sumadhuvakAbandhINa tahA sagavandhA AligaM gantuM / / 606 // suhamesu nigoesaM kammaThiti paliya'saMkhabhAgaNaM / vasiu maMdakasAo jahannama jAgo u jo eha / / 607 // joggema to tasesu sammattamasaMkhavAra saMpappa / desavirahaM ca savvaM agaucalaNaM ca aDavArA // 608 // 13 cauruvasamittu mohaM lahuM khato bhave khaviyakammo / pAeNa teNa pagayaM paDucca kAovi savisesa // 609 // hAsadubhayakucchANaM khINatANa ca bandhacarimammi / samae ahApavatteNa ohijugale aNohissa // 610 // thINatigaisthimicchANaM pAliya be chasaTTiA: | sammattaM / sagakhavaNAe jahanno ahApavattassa caramammi // 611 // arai sogaTTakasAya asumadhuvabandhiathiratiyagANaM / assAyassAla. ya carime ahApadattassa lahu khavage // 612 / hassaddhaM guNa pUriya samma mIsaM ca dhariya ukkosa / kAlaM micchattagae cirauvvalagassa carimammi // 613 / / saMjoyaNAe cauruvasamittu saMjoyaittu appaddhaM / chAvaTThidugaM pAliya ahApayattassa aMtammi // 614 / / hassaM | kAlaM baMdhiya virao AhAramaviraI gantuM / cirauvvalaNe thovA titthaM bandhAligA parao // 615 // veudhikArasaga unvaliyaM bandhiUNa appaL / jehitinArayAo ucaTTittA abandhittuM // 616 // thAvaragasamuvvalaNe maNudugauccANa suhumabaddhANaM / emeva | samunbalaNe teUbAUsuvagayassa / / 617 // aNuvasamittA mohaM sAyassa asAyaaMtime bandhe / paNatIsAe subhANaM amubakaraNAli CSCARSCRX For Private and Personal Use Only
Page #324
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir %AN zrIcandra-1 | gAaMte // 618 // tevaDhe udahisayaM gevijjANuttare abandhittA / tiriduga ujjoyAI ahApavattassa antammi // 619 / igivi-18 udvattanArSikRte | galAyavathAvaracaukkamabandhiUNa paNasIyaM / ayarasayaM chaTThIe bAvIsayare jahA puvvaM / / 620 / / dusarAitininIyAsubhakhagaisaMghayaNasaM pavattane paJcasaMgrahe | ThiapumANaM / sammA jogANaM solasaha sarisasthiveeNaM // 621 // samayAhiAvalIe AUNa jahannajogabaddhANaM / ukkosAUaMte karmaprakRtaula | naratiriyA uralasattassa // 622 / / puMsaMjalaNatigANaM jahannajogissa khavagaseDhoe / sagacarimasamayabaddhaM jaM chumai sagatime samae // 320 // // 623 / / saMkramakaraNaM samAptam // atha udvartanA'pavarttanAkaraNam - udayAvalibajjhANaM ThiINa ubaTTaNA u ThitivisayA / sokosaabAhAo jAvAvali hoi'itthavaNA // 624 // icchiyaThitiThANAo AvaliyaM laMghiUNa taddaliyaM / samdhesu vinikkhippai ThitiThANesuM ubarimesu | M // 625 / / AvaliasaMkhabhAgAsu jAva kammadvititti nikkhevo / samauttarAvalIe sAbAhAe bhave uunno|| 626 // abbAhovari-1 | ThANagadalaM paDucceha paramanikkhevo / carimunvaTTaNaThANaM paDacca iha jAyai jahaNNo / / 627 // ukkosagaThitivandhe bandhAvaliyA abAhamettaM ca / nikkhevaM ca jahannaM mottuM ubaTTae sesaM // 628 // nivAghAe evaM vAghAo saMtakammahigavandho / AvaliasaMkhabhAgA jAvAvali tatthAitthavaNA / / 629 / AvalidosaMkhaMsA jati vaDi ahiNavo u Thitibandho / uvvaddati to carimA evaM jAvaliya aitthavaNA / / 630 // aitthAvaNAliyAe puNNAe vaDDaitti nikkhevo / ThitiubaTTaNamevaM etto ovvaTTaNaM vocchaM 4 // 32 // | // 631 // ovaEto u ThiIta udayAvalibAhirA ThiIThANA / nikkhivati se tibhAga samayahige laMghiuM sesa // 632 // udayAvali uvaritthA emevovaTTae ThitiDhANA | jAvAvalItibhAgo samayahigo sesaThitiNa tu // 633 / / icchovadgRNaThiiThANagAo ullaMghiUNa For Private and Personal Use Only
Page #325
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra zrIcandrapiMkRte paMcasaMgrahe kamaprakRto // 321 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir AvaliyaM / taddAliyaM nikkhivaI aha ThitiThANesu savrvvasu / / 634 // udayAvaliuvaritthaM ThANaM ahikicca hoi aihINo / nikkhevo savvovari ThiThANavasA bhave paramo // 635 / / samayAhiya'itthavaNA bandhAvaliyA ya mota nikkhevo / kammaThiI bandhodaya Avaliye motu oDhe / / 636 || nivvAghAe evaM ThitighAo ettha hoi vAghAo / vAghAe samaUgaM kaMDagamaithAvaNA hoi / / 637 / / ukkosaM DAyaTiI kiMcUNA kaMDagaM jahaNNaM tu / pallAsaMkhasa DAyaThiIu jatta paramabandho || 638 || caramaM novaTTijjai jAva aNaMtANi phaDDagANi tao / ussakkiya uvbaTTai udayA ovaTTaNA evaM / / 639 / / aitthAvaNAiyAo sannAo suvipuvavRttAo / kiMtu aNatabhilAveNa phaDagA tAsu vattavyA / / 640 // thovaM paesaguNahANi aMtare dusuvi hINAnakkhevo / tullo anaMtaguNio duvi aitthAvaNA caivaM / / 641 / / tatto vAghAyaNubhAgakaMDagaM ekatraggaNAhINaM / ukoso nikkheco tullo savisesasaMtaM ca / / 642 // AbandhaM ubvaTTai savvatthovaTTaNA ThitirasANaM / kiTTIvajje ubhayaM kiTTisa ovaTTaNA ekkA || 643 // iti udvarttanA'pavarttane // atha udIraNA - jaM karaNeNokADDaya dijjaDa udae udIraNA esA / pagai ThiimAi cauhA mUluttarabheyao duvihA / / 644 // veyaNiyamohaNIyANa hoi cauhA udIraNAussa / sAI adhuvA sesANa sAivajjA bhave tivihA / / 645 / / adhuvodayANa duvihA micchassa cauvvihA tihannAsu / mRluttarapagaINaM bhaNAmi udIragA to || 646 / / ghAINaM chaumatthA udIragA rAgiNo u mohassa / | veyAUNa pamattA sajogiNo nAmagoyANaM // 647 // uvaparaghAyaM sAhAraNaM ca iyaraM taNUe pajjattA / chaumatthA cUudaMsaNanANAvaraNaMtarAyANaM // 648 / / tasthAvarAi tigatigaAugaIjAtidiTTiveyANaM / tannAmaNupubvaNipi kiMtu te aMtaragaIe // 649 // AhArI uttarataNunatiritavveyae pamottUrNaM / uddIraMtI uralaM te caiva tasA uvaMga se // 650 / / AhArI suranAragasannI iyare For Private and Personal Use Only prakRtyu dIraNA // 321 //
Page #326
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIcandra- piMkRte pnycsNgrhe| prakRtyudIraNA kamagrakRtA // 322 // nilo u pajjatto / laddhIe bAyarodIrago u baubbiyataNussa // 651 // taduvaMgassAvi tecciya pavaNaM mottUga kei naratiriyA / AhArasattagassavi kuNai pamatto viurvato / / 652 // tettIsa nAmadhuvodayANa uddIragA sajogAo / lobhassa ya taNukiTTINa hoMti | taNurAgiNo jIvA / / 653 // paMcediyapajjattA naratiri cauraMsa usabhapuvANaM / cauraMsameva devA uttarataNubhogabhUmA ya // 654 // AimasaMghayaNaM ciya saDhImArUDhagA udIreMti / iyare huMDaM chevaDhagaM tu vigalA apajjattA / / 655 / / veubdhiyAhAragaudaye na narA| vi hoMti saMghayaNI / pajjatta bAyarocciya AyAbuddIrago bhomo / / 656 / / puDhavI AuvaNassai bAyarapajjattauttarataNU ya / viga lapaNidiyatiriA ujjovuddIragA bhaNiyA / / 657 / / sagalA sugatisarANa pajjattA'saMkhavAsadevA ya / iyarArNa garaiyA nrtiaar| | susarassa vigalA ya / / 658 // ussAsassa sarassa ya pajjattA ANapANabhAsAsu / jAna niraMbhai te tAva hoMti uddIragA jogI / / 659 / neraiA suhumatasA vajjiya suhamA ya taha apajjattA / jasakIttudIragAejjasubhaganAmANa saNNisurA / / 660 / / ucca ciya jai amarA keI aNuA va nIyamevaNNe / caugaiA dubhagAI titthayarI kevalI titthaM / / 661 / / mottUNa khINarAgaM iMdiyapajjattagA udIreMti / niddA payalA sAyAsAyAI je pamattatti // 662 / / apamattAI uttarataNU ya assaMkhayA u vajjittA / sesanidANa sAmI sabaMdhagaMtA kasAyANaM / / 663 // hAsaraIsAyANa antamuhuttaM tu Aima devaa| iyarANaM neraiyA urdu pariyattaNavihIe // 664 / / hAsAichakkassa u jAva apubyo udIragA sabve / udaubudIraNAe oghaNaM hoi nAyabvo // 665 // pagaIThANavigappA je sAmI hoti udayamAsajja / tecciya udoraNAe nAyabdhA ghAtikammANaM / / 666 // mottuM ajogiThANa sesA nAmassa udayavaneyA / goyassa ya sesANa udIraNA jA pamattotti / / 667 // iti prakRtyudIraNA / / // 322 // For Private and Personal Use Only
Page #327
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sthityudIraNA zrIcandra-11 atha sthityudIraNA-pattodayAe iyarA saha veyai ThiiudIraNA esA / beAvaliyAhINA jAvukkosatti pAuggA pikRta // 668 / / veyaNiyAUNa duhA caunvihA mohaNIya ajahaNNA / paMcaNha sAi vajjA sesA sabbesu duvigappA // 669 // micchapaJcasaMgrahe | tassa cauddhA dhuvodayANaM tihA u ajahaNNA / sesavigappA duvihA savvavigappA u sesANa / / 670 // sAmittaddhAcheyA iha Thii | saMkameNa tullAo / bAhulleNa visesaM jaM jANaM tANa taM vocchaM // 671 // aMtomuhattahINA samma missaMmi dohi micchassa / // 323 // AvalivugeNa hINA bandhukosANa paramaThiI / / 672 // maNuyANupudhiAhAradevadugasuhamavigalatiyagANaM / AyAvassa ya parivaDa NamaMtamuhuhINamukosA // 673 / / hayasesA titthaThiI pallAsaMkhejjamettiyA jaayaa| tIse sajogipaDhame samae uddIraNukosA // 674 / / bhayakucchaAyavujjoyasavvaghAIkasAyanihANa / atihINasaMtabandho jahaNNauddIrago ataso // 675 // egidiyajogANaM paDivakkhA baMdhiUNa tavveI / bandhAlicaramasamae tadAgae sesajAINaM // 676 // dubhagAiNIyatiridugaapaDhamasaMghayaNa| nokasAyANaM / maNupuva'pajjataie sannissevaM igAgayage // 677 // amaNAgayassa ciraThiite devassa nArayassA vA / veuvvaM| gagaINaM aNupuvINa taiyasamaye // 678 / / veyatigaM dihidugaM saMjalaNANaM ca pddhmgtthitiie| samayAhigAliyAe sesAe uvasame| vi dusu // 679 / / egiMdAgaya aihINasaMta saNNI mIsa udayaMte / pavaNo saThiijahaNNaga samasaMta viubviyassaMte // 680 // cauruvasamittu mohaM micchaM khaviuM surottamo houM / ukkosasaMjamate jahaNNagAhAragadugANaM // 681 // khINatANaM khINe micchattaka- meNa coddasaI pi / sesANa sajogate bhinnamuhuttaTTiIgANaM / / 682 // iti sthityudIraNA / / CERIES RDC REACTERROR // 323 // For Private and Personal Use Only
Page #328
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra zrIcandrapiMkRte paJcasaMgrahe karmaprakRtau // 324 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir atha rasodIraNA - aNubhAgudIraNAe ghAImaNNA ya ThANasaSNAya / subhayA vivAgaheU jo'ttha viseso tayaM vocchaM // 683 // purisitthivigdhaacakkhu cakkhusammANaigiThANe vA / maNapajjanapuMsANaM vaccAso sesa bandhasamA ||684|| desovaghAiyANaM uda deso va hoi sabvo vA / desovaghAyao cciya acakkhusammattavigvANaM ||685 || ghAyaM ThANaM ca paDucca savvadhAraNa hoi jaha bandhe / agghAINaM ThANaM paDucca bhaNimo visesottha / / 686 // thAvaracaAyavauralasattattirivigalamaNuyatiyagANaM / naggohAi caunheM igidiusabhAichapi // 687 // tirimaNuogANaM mIsaguruyakharanarayadevapubvaNiM / duTThANiu cciya raso udae udIraNAe ya / / 688 // sammattamasigANaM asubharaso sesayANa bandhutaM / ukkosudIraNA saMtayaMmi chaTTANavaDievi / / 689 / / mohaNiyanANavaraNaM kevaliyaM daMsaNaM virayavigdhaM / saMputrajIvadacve na pajjavesuM kuNai pArka // 690 // gurulahUgANaMtapaesiesa cakkhussa sesavigghANaM / joggesu gahaNadharaNe ohINaM rUvidavve // 691|| sANaM jaha bandhe hoi vivAgo u paccao duviho / bhavariNAmakao vA nigguNasaguNANa pariNaio / / 692 / / uttarataNupariNAme ahiya ahatAvi huMti susarajuyA / miulahuparaghA ujjova khagar3acauraMsa patteyA / / 693 || subhagAi uccagoyaM guNapariNAmA u desamAINaM / aihINaphaDagAo'NataMso nokasAyANaM / / 694 / / jA jammi bhave niyamA udIrae tAo bhavanimittAo / pariNAmapaccayAo semAo saI sa savvattha / / 695 / / titthayaraM ghAINi ya Asajja guNaM pUhANabhAveNa / bhavapaccaiA savvA taheva pariNAmapaccaiyA / / 696 / / veyaNIeNukakosA ajahaNNA mohaNIe caubheyA / sesaghAINa tivihA nAmAgoyANa NukkosA / / 697 || sesavigappA dubihA sacce Aussa houmuvsNto| savvagao | sAe ukkosuddIraNaM kuNai / / 698 / / kakkhaDagurumicchANaM ajahaNNA miulahUNa'NukkosA / cauhA sAiyavajjA vIsA dhuvodaya For Private and Personal Use Only rasodIraNA // 324 //
Page #329
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org anubhAgodIraNA zrIcandra- subhANa // 699 // ajahaNNA asubha dhuvodayANa tibihA bhave tivIsAe / sAI adhuvA sesA savve adhuvodayANaM tu / / 700 // pikate dANAi acakkhUNaM ukkosAimmi hINaladdhissa / muhumarasa cakkhuNo puNa tiiMdie savvapajjatte // 701 // nidANaM paMcaNhavi majjhi- paJcasaMgrahe | mapariNAma sakiliTThassa / paNa nokasAya'sAye narae jeTThiti samatto / / 702 / / sammattIsagANaM sekAle gAhahititti micchattaM / karmaprakRtI hAsaraiNaM pajjattagassa sahasAradevassa / / 703 // paMciMdI tasavAyara pajjattagasAyamussaragaINaM / veubbussAsassa ya devo jeTThaTThiti | | sahasAradevassa / / 704 // gaihaMDuvaghAyANidukhagatidubhagAi (cau) nAyagoyANaM / raio jeduThiI maNuo aMte apajjansa // 705 / / // 32 // | kakkhaDagurusaMghayaNAthI' saMThANatirigaINaM ca / paMciMdio tirikkho aTThamavAse'TThavAsAU // 706 // tigapaliyAu samatto | maNuagatiusabhauralasattANaM / ( maNuo maNuyagaiusabhauralArNa pAThAMtaraM ) pajjattA caugaiA ukkosasagAuyANaM tu // 707 // hassaThiIpajjattA tannAmA vigalajAisuhumANaM / thAvarAnagoaegidiANamiha vAyarA navari / / 708 // AhArataNu pajjattago ya cauraMsamauyalaDhyANaM / patteyakhagaiparathAya taiyamuttINa ya visuddho // 709 // uttarakheubijaI ujjovassAyavassa kharapuDhavI / / 3 niyagagaiNaM bhaNiyA taie samae'NupubbINa // 710 // jogate sesANa subhANamiyarANa causuvi gaIsu / pajjattukaDamicche suladdhi hoNesu ohINaM / / 711 // suyakevaliNo mahasuyacakkhuacakkhUNudIraNA maMdA / vipulaparamohigANaM mnnnaannohiidugssaavi|| 712 // * khavagammi vigyakevalasaMjalaNANaM sanokasAyANaM / sagasagauriNate niddApayalANamuvasaMte / / 713 // niddAniddAINaM pamattavirae 4 |visujjhamANammi / veyagasammattassa u sagakhavaNodIraNA carame // 714 // sammapaDivattikAle paMcaNhavi saMjamassa caucausu / / sammAbhimuho mIse AUNa jahaNNaThitigotti // 715 // poggalavivAgiyArNa bhavAisamae visesamuralassa / suhumApajjo vAU | // 325 // For Private and Personal Use Only
Page #330
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIcandra-ThA bAdarapajjatta veuvve // 716 // appAU beiMdI uralaMge nArao tadiyaraMge / nilleviyaveuvvA asaNNiNo Agao kUro // 717||8/prdeshoprssikRte / zamanA micchoMtare kilaTTho vIsAe dhuvodayANa subhiyANaM / AhArajaI AhAragassa avisuddhapariNAmI // 718 / / appAurisabhacauraMsa-la pnycsNgrhe| gANa amaNo ciraTThii cauNhaM / saMThANANa maNUo saMghayaNANaM tu suvisuddhA // 719 / / huMDovaghAyasAharaNANa suhumo sudIhapajjatto / kamaprakRtoda paraghAe lahupajjo AyAvujjoya tajjogo // 720 / chevaTThassa biiMdI bArasavAsAU mauyalahuANaM / saNNivisuddho NAhArago ya // 326 // patteyamuralasamaM // 721 // kakkhaDagurUNa maMthe viNiyaTTe NAma asuhadhuviyANaM / jogatami navaNhaM titthassAujjiyAimmi // 722 // sesANaM veyaMto majjhimapariNAmapariNao kuNai / paccayasubhAsubhAvi ya ciMtiya NeA vivAgIo // 723 / / itynubhaagodiirnnaa|| atha pradezodIraNA-paMcaNhamaNukosA tihA cauddhA ya veyamohANaM / sesavigappA duvihA savvavigappAo Aussa // 724 // tivihA dhuvodayANaM micchassa caubihA aNukkosA / sesavigappA duvihA savvavigappA ya sesANaM / / 725 // aNu|bhAgudIraNAe haoNti jahaNAe sAmiNo je u / jeTThapaesuddIraNasAmI te ghAikammANaM // 726 // veyaNiyANa pamatto apamattattaM jayA u paDivajje / saMghayaNapaNagataNudugaujjoyANaM tu apamatto // 727 // tiriyagaIe deso aNupubbigaINa khAio sammo / dubhagAInIyANaM viraIabbhuDio sammo // 728 // devanirayAuyANaM jahanajeTThaTThiI guruasAe / iyarAUNaM iyarA aTThamavAse'TThavAsAU // 326 // | / / 729 // egateNa ciya jA tirikkhajoggAo tANa te ceva / niyaniyanAmavisiTThA apajjanAmassa maNu suddho / / 730 / / joga-18 | tudIragANaM jogate dusarasusarasAsANaM / niyagaMtakevalINaM savvavisuddhassa sesANaM / / 731 // tappAogakiliTThA savANaM hoMti | khaviyakammaMsA / ohINaM tabbeI maMdAi suhI ya AUNaM // 732 // iti udIraNA / / RANDARASAIReache 5-- 0 45 For Private and Personal Use Only
Page #331
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIcandrapikRte / paJcasaMgrahe kamaprakRto // 327 // SASARAGARLS sarvopaatha upazamanAkaraNam-desuvasamaNA savvANa hoi savvovasAmaNA mohe / apasatthapasatthA jA karaNuvasamaNAe ahi-& zamanA gAro // 733 // savvuvasamaNA jogo pajjattapaNidisaNNisubhaleso / pariyattamANasubhapagaibandhao'tIva sujhaMto // 734 // asubhasubhe aNubhAge aNaMtaguNahANivuDDipariNAmo / aMto koDAkoDI Thiio AuM abaMdhato // 735 // baMdhAduttarabaMdhaM paliovamasaMkhabhAgaUNUNaM / sAgAre uvaoge vaTTato kuNai karaNAI / / 736 / / paDhamaM ahApavattaM bIyaM tu niyaTTi taiyamaNiyaTTI / aMtomuhuttiyAI uvasamaaddhaM ca lahai kamA / / 737 / / AillekhaM dosuM jahaNNaukkosiA bhave sohI / jaM paisamayaM ajjhavasAyA logA asaMkhejjA / / 738 / / paisamayamaNataguNA sohI uDDhAmuhI tiricchAo / chaTThANA jIvANaM taievuDDAmuhI ekA // 739 / / gaMtuM | saMkhijjaMsaM ahApavattassa hINa jA sohI / tIe paDhame samae aNaMtagaNiA u ukosA / / 740 // evaM ekaMtariyA heDhuvAra jAva || hINa pajjatte / tatto ukkosAo uvaruvAra hoi gaMtaguNA / / 741 // jA ukosA paDhame tIse gaMtA jahAniyA bIe / karaNe tIe jeTThA evaM jA savvakaraNaMpi // 742 // apucakaraNasamaga kuNai apubbe ime u cttaari| ThitighAyaM rasaghAyaM guNaseDhI baMdhagaddhA ya / / 743 / / ukkoseNaM bahusAgarANi iyareNa palla'saMkhaMsaM / ThitiaggAo ghAyai aMtamuhutteNa ThitikhaMDaM / / 744 // asubhANaMtamuhutteNa haNai rasakhaMDagaM aNaMtasaM / karaNe ThitikhaMDANaM tammi u rasakaMDagasahassA // 745 // ghAiyaThiio daliya ghettaM ghetuM asaMkhaguNaNAe / sAhiya dukaraNakAle udayAo rayai guNasIDha // 746 // karaNAie apavvo jo bandho so na hoi jA aNNo / baMdhagaaddhA sA * tulligA u ThiikaMDagAe / / 747 |jaa karaNAIeN ThiI karaNate tIe hoi saMkhaMso / aniyaTTIkaraNamao muttAvalisaMThiyaM kuNai // 327 // // 748 / / evamaNiyaTTikaraNe ThitighAyAINi huMti cauro'vi / saMkhenaMse sese paDhamaThiI aMtaraM ca bhave / / 749 // aMtamuhuttiya RECORRECRUSRAEX For Private and Personal Use Only
Page #332
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir piMkRte zrIcandra-chA mettAI dovi nimmavai bandhagaddhAe / guNasaDhIsaMkhabhAgaM aMtarakaraNeNa ukirai / / 750 // aMtarakaraNassa vihI ghettuM ghettuM ThiIuIDI sarvopa | majjhAo / daliya paDhamaThiIe vichubbhai tahA uvarimAe // 751 // igaduga AvalisasAe Natthi paDhamA udIraNAgAlo / paDhamaThiIe zamanA paJcasaMgrahe udIraNa bIyAo ei AgAlo / / 752 // AvalimettaM udaeNa veiuM ThAi uvasamaddhAe / uvasAmayaM tattha bhave sammattaM mokkhabIyaM karmaprakRtI jaM // 753 // uvarimaThiiaNubhAgaM tihA tao kuNai carimamicchudae / desaghAeNa samma iyareNaM micchamIsAI // 754 // samme // 328 // | thovo mIse asaMkhao tassa saMkhao samme / paisamayaM ii khavo aMtamuhuttAu vijjhAo / / 755 // guNasaMkameNa eso saMkamo hoi sammamAsesu / aMtarakaraNammi Thio kuNai jao sappasatthaguNo // 756 // guNasaMkameNa samagaM tiNNivi thakkaMti AuvajjANaM / micchattassa u igidugAvalisesAe paDhamAe // 757 // uvasaMtaddhAaMte vihIe ukkaDDiyassa daliyassa / ajjhavasANavisesA ekassudao bhave tiNhaM / / 758 // chAvalie sesAe uvasamaaddhAe jAva igisamayaM / asuhapariNAmato koi jAi iha sAsa| NataMpi // 759 / / sammatteNaM samagaMsavvaM desa ca koi paDivajje / uvasaMtadaMsaNI so aMtarakaraNaDio jAva / 760 / sammattuppAyaNA // veyagasammadiTTI sohIaddhAe ajymaaiiaa| karaNadugeNa uvasamaM carittamAhessa ceTThati / / 761 // jANaNa gahaNaNupAlaNavirao viraIi avirao'nasiM / AimakaraNadurgaNaM paDivajjai doNhamaNNayaraM // 762 // udayAvalie uppi guNaseDhiM kuNai saha caritteNa / aMto OMA asaMkhaguNaNAe tAttiyaM vaDDae kAlaM / / 763 // pariNAmapaccaeNaM gamAgamaM kuNai karaNarahiopi / AbhoganaTThacaraNo karaNe kAUNa | pAvei / / 764 // pariNAmapaccaeNaM caubvihaM hAi vaDaI vAvi / pariNAmavaThThayAe guNaseDhiM tattiyaM rayai // 765 // crittuppttii|| sammuppA // 328 // yaNavihiNA caugaiA sammadiTThI pajjattA / saMjoyaNA vijoyaMti na uNa paDhamaThitiM kareMti / / 766 // uvarimage karaNadge daliyaM For Private and Personal Use Only
Page #333
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sarvopazamanA CAMERA zrIcandra- guNasaMkameNa tesiM tu / nAsei tao pacchA aMtamuhuttA sabhAvattho / / 767 // dasaNakhavagassa'riho jiNakAlIo pumaTThavAsuvari / pikRte / | aNaNAsakamA karaNAI karia guNasakarma taha ya / / 768 / / appubbakaraNasamagaM guNauvvalaNaM karei doNhapi / takaraNAI jaMtaM ThitipaJcasaMgrahAlasaMta saMkhabhAgo'te // 769 / / evaM ThitibaMdho'vi hupavisaha aNiyaTTikaraNasamayAmma / apucvaM guNaseDiM ThitirasakaMDANi bandhaM ca 4 kamaprakRtA / / 770 // desuvasamaNanikAyaNa nihattirahiyaM ca hoi dihitigN| kamaso asaNNicariMdiyAi tulaM ca ThiisaMtaM // 771 / / / / 329 // kAThitikhaMDasahassAI ekeke aMtaraMmi gacchaMti / paliovamasaMkhase daMsaNasaMte tao jAe // 772 // saMkhajjA saMkhejjA bhAgA khaMDei sahasaso tevi / to micchassa asaMkhA saMkhejjA sammamIsANaM / / 773 // tatto bahukhaMDate khaMDai udyaavliirhiamicchN| tatto asaMkhabhAgA sammAmIsANa khaMDai / / 774 / / bahakhaMDate mIsaM udayAvali bAhira khivai samme / aDavAsasaMtakammo daMsaNamohassa so khavagA / / 775 / / aMtamuhuttiyakhaMDaM tatto ukirai udysmyaao| nikkhivai asaMkhaguNaM jA guNaseDhI pare hINaM // 776 // kAukiraha asaMkhaguNaM jAva ducarimaMti aMtime khaDe / saMkhejjaM so khaMDai guNasaDhIe tahA deha / / 777 // kayakaraNo takAle kAlapita PA.karei causuvi gaIsu / veiaseso seDhI aNNayaraM vA samAruhai / / 778 // taiyacautthe taMmi va bhavammi sijhaMti daMsaNe khINe / jaM | devanirayasaMkhAu caramadehesu te huti / / 779 // ahabA daMsaNamohaM paDhamaM uvasAmaittu sAmaNNe / ThiccA aNudaiyANaM paDhamaThitINAvalI niyamA / / 780 // paDhamuvasamuba sesaM aMtamuhuttAo tassa vijjhAo / saMkasavisohIo pamatta iyarattaNaM bahuso // 781 / / / / puNa tiNNi u karaNAI karei taiyammi ettha puNa bheo| aMto koDAkoDI baMdhaM saMtaM ca sattaNheM // 782 / / ThitikhaMDaM ukassapi tassa pallassa saMkhatamabhAgaM / ThitikhaMDa bahusahasse se kekaM jaM bhaNissAmo // 783 // karaNassa saMkhabhAge sese (ya) asaNNimAiyANa CIRCRACRECRky For Private and Personal Use Only
Page #334
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nA sarvopazamanA karmaprakRtI zrIcandra-18 samo / bandho kameNa pallaM vIsagatIsANa u divaDhe / / 784 // mohassa doNi pallA saMtevi hu evameva appabahU / paliyamittammi | rSikRte 18 bandhe aNNo saMkhejjaguNahINo // 785 // evaM tIsANa puNo pallaM mohassa hoi u divaDhe / evaM mohe pallaM sesANaM pallasaMkhaMso paJcasaMgrahe | | 786 // vIsagatIsagamohANa saMtayaM jahakameNa saMkhaguNaM / pallaasaMkhejjaMso nAmAgoyANa to bandhA // 787 // evaM tIsANaMpi | hu ekkapahAreNa mohaNIyassa / tIsagaasaMkhabhAgo Thitibandho saMtayaM ca bhave / / 788 // vIsaga asaMkhabhAge mohaM pacchAo ghAi tai yassa / vIsANa tao ghAI asaMkhabhAgammi bajhaMti // 789|| assaMkhasamayabaddhANudIraNA hoi tammi kAlammi / dese ghAirasaM to | maNapajjavaaMtarAyANaM / / 790 // lAbhAhINaM pacchA bhogaacakkhUsuyANa to cakkhU / paribhogamaINaM to viriyassa aseDhigA ghAI // 791 / / saMjamaghAINa tao aMtaramudao u jANa doNhaM tu / veyakasAyaNNayare sodayatullA ya paDhamaThiI / / 792 // thIapumodaya-14 | kAlA saMkhejjaguNo u purisaveyassa / tassavi visesaahio kohe tattovi jahakamaso // 793 // aMtakaraNeNa samaM ThitikhaMDagavaMdhagaddhaniSphattI / aMtarakaraNANaMtarasamaye jAyaMti satta ime // 794 // egaTThANaNubhAgo baMdho uddIraNA ya saMkhasamA / aNupubbIsaMkamaNaM lohassa asaMkamo mohe // 795 / / baddhaM baddhaM chasu AvalIsu uvareNudIraNaM ei / paMDagaveuvasamaNA asaMkhaguNaNAe jAvaMtaM / / 796 // aMtarakaraNapaviTTho saMkhAsakhaMsa moha iyarANaM / baMdhAduttara baMdhaM evaM itthIe saMkhase / / 797 // uvasaMte ghAINa saMkhejjasamA pareNa saMkhaMso / bandho sattaNhevaM saMkhejjatamaMmi uvasaMte // 798 // nAmagoyANa saMkhA bandho vAsA asaMkhiyA taie / to savvANavi | saMkhA tatto saMkhejjaguNahANI // 799 // jaM samae uvasaMtaM chakaM udayaTTiI tayA sesA / purise samaUNAvalidugeNa baddhaM aNuvasaMta 800 / / AgAleNaM samagaM paDigayA phiDai purisaveyasta / solasavAsiyavandho caramo carameNa udayeNa // 801 // tAvai RAHARASEX // 30 // For Private and Personal Use Only
Page #335
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra zrIcandrarSikRte paJcasaMgrahe karmaprakRtau // 331 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAle ci purisaM uvasAmae avedo so / bandho battIsasamA saMjalaNiyarANa u sahassaM / 802 || avveya paDhamasamayA kohatigaM ADhaveha uvasamiMu / tisu paDigahayA ekkA udao ya udIraNA bandho / / 803 / / phiDDati AvalIe sesAe sesayaM tu purisasamaM / evaM sesa kasAyA veyai thibugeNa AvaliyA || 804 // carimudayammi jahaNNo bandho duguNo u hoi uvasamage / tayaNaMtarapagaIe caugguNo'nnesu saMkhaguNo / / 805 / / lohassa u paDhamaThihaM bIyaThiIo u kuNai tivibhAgaM / dosuM dalanikkhavo taio puNa kiTTi veyaddhA / / 806 || saMtANi bajjhamANagasarUvao phaDDagANi jaM kuNai / sA assakaNNakaraNaddha majjhimA kiTTikaraNaddhA // 807 // appuvvavisohIe aNubhAgo NUNIvabhayaNaM kiTTI / paDhamasamayammi rasaphaDDavaggaNANata bhAgasamA ||808|| savvajahaNNagaphaDDaga aNaMtaguNahINiyAu tA rasao / paisamayama saMkhaso AimasamayAu jAvaMto ||809 || aNusamayamasaMkhaguNaM daliyamaNaMtaMsao u aNubhAgo / savvesu maMdarasamAiyANa daliyaM visesUNaM / / 810 || AimasamayakayANaM maMdAINaM raso agaMtaguNo / sabbukassarasAvi hu uvarimasamayastaM / / 811 / / kittttiikrnnddh| e tisu AvaliyAsu samayahINAsu / na paDiggahayA donhavi saGkANe upasamijjati / / 812 / / | lobhassa aNuvasaMta kiTTI udayAvalI ya pubvRttaM / bAyaraguNeNa samagaM doNhavi lobhA samuvasaMtA / / 813 || sesaddhaM taNurAge tAvaiA kiDiou paDhamaThiI / vajjiya asaMkhabhAgaM heTThavarimudIrae sesA / / 814 // gevhaMto ya muyaMto asaMkhabhAMga tu carimasamayammi | uvasAmiya bIyaThi uvasaMtaM labhai guNaThANaM / / 815 / / anta| muhuttametaM tassavi saMkhejjabhAgatullAo / guNaseDhI saba tulA ya paesakAlehiM // 816 / / karaNAya novasaMtaM saMkamaNovaTTaNaM tu diTThitigaM / mottRNa vilomeNaM parivaDaI jA pamattotti // 817 // ukkaDDittA daliyaM paDhamaThiti kuNar3a bIyaThitirhito / udayAi visemUrNa Avaliuppi asaMkhaguNaM / / 818 // jAvaiyA guNaseDhI For Private and Personal Use Only sarvopa zamanA ||331 //
Page #336
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4%A5. zrIcandra-4 udayavaI tAsu hINagaM parao / udayAvalImakAuM guNaseDhI kuNai iyarANaM // 819 / / saMkamAudIraNANaM Nasthi viseso u etthA 1 dezopapiMkRte puccutto / je jattha u vocchiNNaM jAyaM vA hoi taM tattha / / 820 // veijjamANasaMjalaNa kAlao ahiamohaguNasaDhI / paDivatti zamanA paJcasaMgrahe kasAudae tullA sesehiM kammehiM / / 821 // khavaguvasAmagapaccAgayANa duguNo tahiM tahiM vandho / aNubhAgo'NataguNo asubhANa nidhattanikarmaprakRto | kAcane subhANa vivarIo // 822 / / parivADIe paDiuM pamattaiyarattaNeNa bahu kiccA / desajai saMjamaM vA sAsaNabhAvaM ca koi vaye // 823 // // 332 // uvasamasammattaddhA aMto AukkhayA dhuvaM devo / jaNa tisu AuemuM baddhemu na seDhimAruhai / / 824 / seDhI paDio tamhA chaDA | valI sAsaNovi devesu / egabhave dukkhutto carittamohaM uvasamajjA // 825 / / ducarimasamaye niyagodayassa itthI napuMsago'nnonnaM / samaittu satta pacchA kiMtu napuMso kamArade / / 826 / / iti sarvopazamanA // atha dezopazamanA-mUluttarakammANaM pagaDIThitimAdi hoi caubheyA / desakaraNehiM desaM samei jaM desasamaNA to // 827 / / uvvaTTaNaovaTTaNasaMkamakaraNAI huMti nannAI / desovasAmiassA jA'punco savvakammANaM // 828 // khavago va sAmago vA paDhamakasAyANa daMsaNatigassa / desovasAmago so apuvvakaraNatago jAva // 829 // sAiyamAi cauddhA desuvasamaNA aNAisaMtINaM / mUluttarapagaINaM sAIadhuvAo dhuvAo // 830 // goyAuyANa doNhaM cauttha chaTThANa hoi cha sataNhaM / sAiyamAi cauddhA sesANaM egaThA- // 332 // Nassa // 831 / / uvasAmaNA ThiIe ukkosA saMkameNa tullAo / iyarAvi kiMtu abhavI ubalaga apuvakaraNesu // 832 // aNubhAgapaesANaM subhANa jA puvvAmittha iyarANaM / ukkosiyaraM abhaviya egiMdI desasamaNAe // 833 // iti dezopazamanAkaraNam // 15 For Private and Personal Use Only
Page #337
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandit www.kobatirth.org saptatikAyAM saMvedhaH zrIcandra- atha niddhattinikAcanAkaraNam -desavasAmaNatullA hoi nihattI nikAyaNA navaraM / saMkamaNapi nihattIe natthi savvANi & rSikRte iyarIe / / 834 // guNaseDhipaesaggaM thovaM uvasAmiyaM asaMkhaguNaM / evaM nihayanikAiya ahApavatteNa saMkaMtaM / / 835 / / ThitibaMdha paJcasaMgraha udIraNa tivihasaMkame hoMti'saMkhaguNa kamaso / ajjhavasAyA evaM ubasAmaNamAiemu kamo // 836 / / ityaSTI karaNAni / samAptaH krmprkRt| karmaprakRtisaMgrahaH // // 333 // atha saptatikAsaMgrahaH-mUluttarapagaINaM sAiaNAIparUvaNANugayaM / bhANayaM baMdhavihANaM ahuNA saMvehagaM bhaNimo / / 837 // Aummi aTTha mohe'Dha satta ekaM va chAivA taie / bajjhatayaMmi bajjhati sesaesu cha sattaTTha / / 838 // mohassudaye aTThavi satta va labbhati sesayANudae / saMtoiNNANi aghAiyANa aDa satta cauro ya // 839 / / baMdhai cha satta aTTha ya mohudae sesayANa ekaM ca / patteyaM saMtehiM | baMdhai erga cha sattaTTha // 840 / / sattaTThachabaMdhasuM udao aTThaNha hoi payaDINa / sattAha cauNhaM vA udao sAyassa baMdhammi / / 841 // do saMtaTThANAI baMdhe udae ya ThANayaM ekaM / veyaNiyAuyagoe ega nANaMtarAesu / / 842 // nANaMtarAyabaMdho AsuhumaM udayasaMtayA | khINa / AimadugacausattamanArayatirimaNusurAUNaM / / 843 // nArayasurAu udao cau paMcama tiri maNussa coddasamaM / Asammadesa| jogI uvasaMtA saMtayAUNaM // 844 / / abbaMdhe igisaMtaM do do baddhAu bajjhamANANaM / causuvi ekassudao paNanavanava paMca ii hai bheyA // 845 // nava chaccauhA bajjhai dugaTThadasamesu daMsaNAvaraNaM / nava bAyarammi saMta chakaM cauro ya khoNammi / / 846 / / nava kAbhee bhaMgatiyaM becchAvaTThI u chabdhihassa ThiI / causamayAo aMto aMtamuDuttAu navachake / / 847 // daMsaNasanibardasaNaudao samakaM TrAtu hoi jA khINo / jAva pamatto navaNha udao chasu causu jA khINo / / 848 // caupaNa udao baMdhesu tisuvi abaMdhagevi // 333 // For Private and Personal Use Only
Page #338
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra zrIcandrarSikRte paJcasaMgrahe karmaprakRtau // 334 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ' uvasaMte / nava saMtaM advevaM uiNNasaMtAI cau khINe // 849 // khavage suhumaMmi caubaMdhagammi abaMdhagammi khINammi / chassataM caurudao paMcahavi ke icchaMti // 850 // bandho AdugadasagaM udao paNacodasaM tu jA ThANaM / niccuccagottakammANa saMtayA hoi | savve // 851 // bandha uiNNayaM ciya iyaraM vA dauvi saMta caubhaMgo / nIesu tisu vi paDhamo abaMdhage doNNi uccadae // 852 || | terasamachaTThaesuM sAyAsAyANa baMdhavuccheo / saMtauiNNAI puNa sAyAsAyAI savvesu / / 853 / / baMdhaha uiNNayaM ciya iyaraM vA dovi saMta caubhaMgA | saMtamuSNamabaMdhe do doNi dusaMta ii aTTha // 854 // dugaigavIsAsattara terasa navapaMcacauratiduego / baMdho igiducautthaya paNaDanavamesu mohassa / / 855 / / hAsaraiaraisogANa baMdhagA AnavaM duhA savve / veyavibhajjatA puNa dugaigavIsA chahA cahA || 856 // micchAbandhigavIso sattaratero navo kasAyANaM / araIdugaM pamatte ThAi caukaM niyami // 857 // desUNa puvvakoDI navatere sattare ya tettIsA / bAvIse bhaMgatigaM Thiti sesesuM muhutto / / 859 / / igidugacaueguttara AdasagaM udayamAhu | mohassa / saMjalaNaveyahAsaraha bhayadurguchatikasAyadiDIe / / 859 / / dugaAi dasaMtuyA kasAyabheyA caubvihA te u / bArasahA veyavasA adugA puNa jugalao duguNA // / 860 / / aNasammabhayadurguchANa godao saMbhavevi vA jamhA / udayA cavIsAviya ekeka - guNe ao bahuhA || 861 || micche sagAi cauro sAsaNamIse sagAi tissnnudyaa| chappaMcacaurapuvvA cau cauro avirayAINaM / / 862 / / dasagAisu cauvIsA ekkAchekAradasasagacaukaM / ekkA ya navasayAI saTTAI evamudayANaM // 863 // bArasa cauro tiduekagAo paMcAi bandhage udayA / abbaMndhagevi ekko tesIyA navasayA evaM // 864 // caubandhage'vi bArasa dugodayA jANa tehi chUTehiM / bandhagabheeNevaM paMcUNasahassamudayANaM // / 865 || bArasa dugodaehiM bhaMgA cauro ya saMparAehiM / sesA tecciya bhaMgA nava For Private and Personal Use Only saptatikAyAM saMvedhaH // 334 //
Page #339
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra zrIcandrarSikRte paJcasaMgrahe karmaprakRtau // 335 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sayachAvattarA evaM 866 // micchAi appamattaMtayANa aTThaTTha huMti udayANaM / cauvIsAo sAsaNamIsaapuvvANa caucauro // / 867 // caDavIsaguNA ee bAyarasuhumANa sattarasa anne / sabvesuvi mohudayA paNNaTThA bArasasayAo || 868 / / udayavigappA je je udIraNAvi hu~ti te te u / aMtamuhuttiya udayA samayAdArambha bhaMgA ya || 869 || micchattaM aNamIsaM cauro cauro kasAya vA sammaM / ThAi apuvve chakaM veyakasAyA pare tao lobho ||870 || (gItiH) aTThagasattagachakkaga cautigadugaekagAhiyA vIsA / terasa bArekArasa saMte paMcAI jA ekaM // 871 || aNamicchamIsasammANa avirayA appamatta jA khavagA / samakaM aTThakasAe napuMsa itthI kamA chakaM // 872 // puMve kohAI niyaTTi nAsera suhumataNulobhaM / tinnagati paNa causuM tikArasa cauvi satANi / / 873 / / chabbIsaNAimicche uccalaNA eva sammamIsANaM / cauvIsa aNavijoe bhAvo bhUovi micchAo || 874 | sammamIsANa miccho sammo paDhamANa hoi ubvalago / bandhAvaliA uppi udao saMketadaliassa / / 875 / / bAvIsaM bandhaMte micche sattAdayaMmi aDavIsA / saMta cha satta mIsA ya hoMti sesesu udayasu // 876 || sattarasabandhage chodayammi saMta igaTTacauvasA / sagatiduvIsA ya sagar3agodae yarigavIsA / / 877 / / desAisu carimudae igavIsA vajjiyAI saMtAI / sesesu hoMti paMcavi tisuvi apuvvaMbhi saMtatigaM // 878 // paMcAi bandhagesuM igaTThacauvIsambandhagekaM ca / terasa bArekArasa ya hoMti paNa bandhi khavagassa / / 879 / / egAhiyA ya bandhA caubandhagamAiANa saMtasA / bandhodayANa virame jaM saMtaM chubhai aNNattha // 880 // sattAvIse pallAsaMkhaso poggaladdha | chavvIse / be chAvaDI aDacauvIsigavIse u tittIsA ||881|| aMtamuhuttA u ThiI tameva duhao'vi sesasaMtANaM / hoi aNAi aNataM aNAisaMtaM ca chabbIsA / / 882 / / appajjattaga jAI pajjattagaIhiM periA bahuso / bandhaM udayaM ca uti sesapagaIo nAmassa For Private and Personal Use Only saptapti kAyAM saMvedhaH // 335 //
Page #340
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir paJcasaMgrahe | zrIcandra- // 883 // udayappattANudao paesao aNuvasaMtapagaINaM / aNubhAgodaya niccodayANa sesANa bhaiyavvA // 884 // athirAsu-181 saptatirSikRte | bhacauraMsaM paraghAidugaM tasAidhuvabandhI / ajasapaNidivaubvAhAragasukhagaisuragaiyA / / 885 / / bandhai titthanimittAmaNuuraladurisa kAyAM bhadevajogAo / no suhumatigaNa jasaM no ajasathirAsubhAhAre / / 886 // appajjattagavandhaM dUsaraparaSAyasAsapajjataM / tasa apa saMvedhaH karmaprakRtaula satthA khagaI veuvvaM narayagaiheU / / 887 // huMDorAlaM dhuvabandhiNIo athirAi dUsaravihUNA | gaiANupugvijAI baayrpttey||336|| apajatte // 888 // bandhai suhumaM sAhAraNaM ca thAvara tasaMgachevaTuM / pajjatte usathirasubhajasasAsujjIvaparaghAyaM // 889 // AyAvaM egidiya apasatthavihadUsaraM ca vigalesu / paMcidiesu susarAikhagaisaMghayaNasaMThANA / / 890 // tevIsA paNavIsA chabbIsA | aTThavIsiguNatIsA / tIsegatIsa egA bandhaTThANAI nAmeSTa / / 891 // maNuagaIe sabve tiriya gaIe cha AimA bandhA / naraegu| tIsatIsA paNa chabbIsA ya devesu / / 892 // aDavIsa narayajoggA aDavIsAI surANa cattAri / tigapaNachavvIsagidiyANa tiri-1* | maNuNa bandhatigaM / / 893 // micchami sAsaNAisu tiatttthviisaadinaambndhaao| chattiNNi doti dodo caupaNa sesesu jasabandho | &| // 894 // taggayaNupuvvijAI thAvaramAI ya dUsaravihUNA / dhuvabandhi huMDaviggaha tevIsA'pajjathAvarae / / 895 // pagaINaM vaccAso | hoi gaIiMdiyAI Asajja / saparAghAUsAsA paNavIsachavIsa sAyAvA / / 896 // taggaiyAi duvIsA saMghayaNatasaMgatiriyapaNuvIsA / / // 336 // dUsaraparaghAUsAsa khagaiguNatIsa tIsamujjobA / / 897 / / (gItiH) tiri bandhA maNuANaM titthayaraM tIsamaMti ii bheo / saMghayaNaNiguNa-4 tIsA aDavIsA nArae ekkA / / 898 // titthayarAhAragado tisaMjuo bandhu nArayasurANaM / aniyaTTIsuhumANaM jasakittIe sa igaPA bandho // 899 / / sAhAraNAi miccho suhumAyakthAvaraM sanarayadugaM / igivigaliMdiyajAI huMDagapajjattachevaTTha / / 900 // sAsAyaNo| SHARE RUARRIA For Private and Personal Use Only
Page #341
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIcandra- pasatthA vihagagaIdusarabhagujjIvaM / aNaejjaM tiriyadugaM majjhimasaMghayaNasaMThANA || 901 || mIso sammo orAlamaNuyaduvayAI AirSikRte saMghayaNaM / baMdhaha deso virao athirAsubhaaja sapuvvANi / / 902 // apamatto saniyaTTI suradugaveubvajugaladhruvabandhI / paraghAusAsapaJcasaMgrahe khagaI tasAicauraMsa paMceMdI // 903 // virae AhArudaA bandho puNa jA niyaTTi apamattA / titthassa avirayAo jA sumo tAva karmaprakRtau + kittIe // 904 // ujjoya abhyavANaM udao puvvipi hoi pacchAvi / UsAsasarehito suhumatigujjoya nAyAvaM / / 905 / / ujjove // 337 // nAyAvaM suhutigeNaM na bajjhae ubhayaM / ujjovajasA'Nudae jAyaha sAhAraNassudao / / 906 // dubhagAIM udae bAyarapajjo viuvvae pavaNo / devagaIe udao dubhagaaNA ejjaudaravi / / 907 // sussaraudao vigalANa hoi virayANa desavirayANaM / ujjobudao jAyada veuvvAhAragaDAe / / 908 / / aDanavavIsigavIsA cauvIsegahiya jAva igatIsA / caugaiesuM vArasa udayadvANAI nAmassa / / 909 | maNusu ya cauvIsA vIsaDanavavajjiyAo tiriesu / igapaNa sagaTTa navavIsa nArae sure satIsA te // 910 // igivIsAI micche sagaTTa vIsAe sAsaNe hINA / cauvIbhrUNA samme sapaMcavIsAe jogimmi / / 911 // paNavIsAI dese chabbIsUNA pamatti puNa paMca / guNatIsAI mIse tIsugatIsA ya apamatte / / 992 / / aTTho navo ajogissa bIsao kevalIsamugdhAe / igavIso puNa udao bhavaMtare savvajIvANaM // 993 // cauvIsAIcauro udayA egidiesu tirimnnue| aDavIsAichavIsA ekekkUNA viu / / 994 // gaiANupubvijAI thAvaradubhagAi tiSNi dhuvaudayA / egiMdiya igavIsA sesANavi pagaivaccAso / / 915 / / sA ANupucvihINA apajja egiditiriyamaNuANaM / patteuvaghAyasarIra huMDasahiA u cavIsA / / 916 / / paraghAya sAsa AyavajuttA paNachakasattAvIsA sA / saMghayaNaaMgajuttA cauvIsa chavIsa maNutirie // 997 // paraghAyakhagaijuttA aDavIsA gUNatIsa For Private and Personal Use Only saptati kAyAM saMvedhaH // 337 //
Page #342
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagersuri Gyanmandir X // 338 // zrIcandra-13 sAseNaM / tIsA sareNa sujjova tittha tirimaNua igatIsA // 918 // tiriudayachavAsAi saMghayaNavivAjjiAo te cava / udayA | saptatipiMkRte | naratiriyANaM viuvigAhAragajaINaM // 919 // devANaM sabvevi hu ta eva vigalodayA asaMghayaNA / saMghayaNujjova vivajjiyAu te | kAyAM saMvedhaH pnycsNgrhe| nAraesu puNo // 920 // tasabAyarapajjattaM subhagAejjaM paNidimaNuyagaI / jasakittI titthayaraM ajogijiNa aDagaM navagaM // 921 // kamatratA niccodayapagaijuyA carimudayA kevalIsamugghAe / saMThANesuM sabvesu hoMti dusarAvi kevaliNo / / 922 // patteuvaghAyaurAladuvaya saMThANapaDhamasaMghayaNe / chUDhe chasattavIsA puvvuttA sesayA udayA / / 923 // titthayare igatIsA tIsA sAmaNNakevalINaM tu / khINasare | guNatIsA khINussAsaMmi aDavIsA / / 924 / sAhAraNAu micche suhumaapajjattaAyavANudao / sAsAyaNammi thAvaraegidiyavigalajAINaM // 925 // samme viubichakkassa dubhagaaNAejjaajasapuvINaM / virayAvirae udao tirigaiujjovapuvvANaM | // 926 // virayApamattaesuM aNttisNghynnpuvvgaannudo| appuyakaraNamAdisu duiyataijjANa khiinnaao|| 927 / / nAmadhuvodaya| sUsarakhagaIorAladuvayapattaya / uvaghAyatisaMThANA usabhamajogimmi puvuttA / / 928 // piMDe titthagarUNe AhArUNe tahobhayavihUNe / / | paDhamacaukaM tassa u terasagakhae bhave bIyaM // 929 // suradugaveuvviyagaiduge ya uvvaTTie cautthAo / maNuyaduge ya navaTThayaduhA | bhave saMtayaM ekaM / / 930 // thAvaratirigai dodo AyAvegidivigalasAhAraM / narayadugujjovANi ya dasAimegatatirijoggA // 931 // | egidisu paDhamadurga vAUteUsu taiyagamaNiccaM / ahavA paNa tiriemuM tassaMtIgadiyAIsu // 932 // paDhamaM paDhamagahINaM narae // 338 // micchammi adhuvatigajuttaM / deve sA (A) icaukaM tiriemu atitthamicchasaMtANi // 933 / / (gItiH) paDhamacaukaM sammA bIyaM khINAo bA'rasuhume ya / sAsaNi mIsivi titthaM paDhamamajogimmi aTTha nava // 934 // navapaMcodayasaMtA tevIse paNNavIsachabbIse / aTTha For Private and Personal Use Only
Page #343
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandit www.kcbatrth.org T saMbaMdha: zrIcanda, caurahavIse navasattigutIsatose ya // 935 // ekekaM igitIse eke ekkudaya aTThasaMtasA / uvarayabaMdhe dasadasa nAmodayasaMtaThANANi | saptaptipiMkRte // 936 // bandhodayasaMtemu paNapaNa paDhamaMtimANa jA muhamI / saMtoiNNAI puNa uvasamakhINe pare natthi // 937 // micchA sAsa kAyAM paJcasaMgrahe | yaNesu navavandhuvalakkhiyAu do bhaMgA / mIsAo ya niyaTTI jA chabbaMdheNa do do u // 938 // caubaMdhe navasaMte doNNi apuvAu karmaprakRtau suhumarAgaM jA / abbandhe navasaMte uvasaMte hu~ti do bhaMgA // 939 / / caubandhe chassaMte bAyarasuhumANamegakhavagANaM / chamu caumu va saMtasu doNNi abandhammi khINassa // 940 // cattAri jA pamatto doNNi u jA jogi sAyabandheNaM selesi abandhe cau igisaMte // 339 // caramasamae do // 941 // aTThachalAhiyavIsA solasavIsaM ca bArasa cha dosu / do causu tIsu ekaM miccha.isu Aue bhaMgA // 942 // naratiriudae nArayabandhavihUNA ya sAsaNi chavIsA / bandhasamaUNa solasa mIse caubandhajua samme // 943 // desavirayammi bArasa tirimaNubhaMgA cha bandhaparihINA | maNubhaMga tibandhUNA dusu sesA ubhayasaDhIsu // 944 // paMcAdimA u micchara | AdimahINAu sAsaNe cauro / uccabandheNa donni u mIsAo desavirayaM jA // 945 // uccaNaM bandhudae jA suhumo abandhichadruo bhaMgo / uvasaMtA jA jogI ducarima caramammi sattamao // 946 // ohammi mohaNIe baMdhodayasaMtayANi bhaNiyANi / ahuNA'voggaDaguNaudaya payasamUha pavakkhAmi // 947 // jA jammi cauvvIsA guNiyAo tAo teNa udenn| miliyA cauvIsaguNA iyarapaehiM ca payasaMkhA // 948 / / sattasahassA saTThIe vajjiyA ahava te tivaNNAe / guNatIsAe ahavA baMdhagabheeNa mohaNie // 949 / / aTThaTThI battIsA battIsA sahimeva bAvaNNA / coyAlA coyAlA vIsA micchA u payadhuvagA / / 950 // tithi 4 // 339 // sayA bAvanA miliyA cauvIsa tADiyA ee / bAyara udayapaehi ya sahiyAu guNesu payasaMkhA // 951 // tevIsUNA sattarasa CAKCHR CAMERIC 3 For Private and Personal Use Only
Page #344
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saptatikAyAM saMvedhaH zrIcandra- vajjiyA ahava satta ahiyAI / paMcAsIi sayAI udayapayAI tu mohassa / / 952 // evaM joguvaogA lesAIbheyao bahU bheyA / jA pikRtala jassa jammi u guNe saMkhA sA tammi guNagAro // 953 // udayANuvaogasuM sagasayArasayA tiuttarA huMti / paNNAsapayasahassA paJcasaMgrahe saMgratiNi sayA ceva paNNArA / / 954 // tigahINA tevaNNA sayA u udayANa hoti lesANaM / aDatIsa sahassAI payANa sagadoyakarmaprakRtI | sagatIsA // 955 / / coddasa u sahassAI sayaM ca guNahattaraM udayamANaM / sattarasA sattasayA paNanauisahassapayasaMkhA // 956 // // 340 // &AmIsaduge kammaie aNaudayavivajjiyAu micchassa / cauvIsA uNa cauro tiguNAo to riNaM tAo // 957 // veubviyamI sammi napuMsaveo na sAsaNe hoi| cauvIsa caukkAo ao tibhAgo riNaM tassa // 958 // kammayaviuvvimIse itthIveo na hoi sammassa / apumitthiuralamIse taccauvIsANa riNameyaM // 959 // AhAragamIsesuM itthIveo na hoi u pamatte / doNNi tibhAgA u riNaM apamattajaissa u tibhAgo // 960 // udaesuM cauvIsA dhuvagAu padesu jogamAIhiM / guNiyA miliyA cauvIsa tADiyA iyarasaMjuttA // 961 // apamattasAsaNesuM aDa sola pamatta sammi bacIsA / micchammi ya channauI ThAvejjA sohaNanimittaM // 962 / / jogatigeNaM micche niyaniyacauvIsagAhiM sesANaM / guNiUNaM pheDejjA sesA udayANa parisaMkhA // 963 / / cauvIsAe~ guNejjA payANi ahikicca micchachaNNauI / sesANaM dhuvagehiM egIkiccA tao sohe // 964 // bandhodayasaMtAI guNesu kahiyAI nAmakammassa / gaisu ya avvagaDaMmI vocchAmI iMdiesu puNo / / 965 // igi vigale paNa baMdhA aDavIsUNAu aTTa iyarammi / paMca cha ekkArudayA paNa paNa bArasa u saMtANi // 966 // nANaMtarAyadaMsaNa bandhodayasaMtabhaMga je micche / te terasa ThANesuM sanimmi guNAsiyA sabve // 967 / / terasasu veyaNIyassa AimA huMti bhaMgayA curo| niccudae tiNNi goe savve doNhaMpi saNNissa | // 340 // 2. For Private and Personal Use Only
Page #345
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsuri Gyanmandit saptatikAyAM saMvedha: paJcasaMgrahe karmaprakRtI shriicndr-R||968 // tiriudae nava bhaMgA je te savve asaNNipajjate / nArayasuracau bhaMgA rahiyA igavigaladuvihANaM // 969 / / assaNNi haiN| rSikRte | appajjatte tiriudae paMca jaha ya taha mnnue| maNapajjatte savve iyare puNa dasa u puccuttA // 970 // bandhodayasaMtAI puNNAI saniNo u mohassa / vAyaravigalAsaNNisu pajjesu du AimA baMdhA / / 971 // aTThasu bAvIsocciya bandho aTThAi udaya tinnava / sattagajuyA u paMcasu aDasattachacIsasaMtammi // 972 // saNNiAmi aTTha asaNNimmi chAimA te'TThabIsa parihINA / pjjttvigl||34|| bAyara suhumesu tahA apajjANaM / / 973 / / igavIsAI do cau paNaudayA'pajjasuhumabA'rANaM / saNNissa acauvIsA igachaDavIsAisesANa // 974 // terasasu paMca saMtA tiNNi dhuvA aDasIi bApauI / saNNissa hoti bArasa guNaThANakameNa nAmassa // 975 // bajhaMti satta aTTha ya nArayatirisuragaIsu kammAI / uddIraNAvi evaM saMtoiNNAI aTTha tisu // 976 // guNabhihiya maNuesu saga| latasANaM ca tiriya paDivakkhA / maNajogI chaumA iva kAyavai jahA sajogINaM // 977 // veI navaguNatullA tikasAivi lobhe | dasaguNasamANo / sesANivi ThANAI eeNa kameNa neyANi / / 978 // sattarasuttarameguttara tu cohattarI u sagasayarI / sattaTThI tiga| saTThI guNasaTThI aTThavaNNA ya // 979 // nidAduge chavaNNA chavvIsA tIsa baMdhaviramammi / hAsaraIbhayakucchA virame bAvIsa'pUbvammi | // 980 // puMveyakohamAisu abajjhamANesu paMca ThANANi / bAre suhume sattarasa pagatIo sAyamiyaresu // 981 // miccho naraesu | sayaM chamavaI sAsaNo sayari mIso / bAvataraM tu sammo caurAisu baMdhati atitthA // 982 / / maNuyaduguccAgoyaM bhavapaJcayao na hoi carimAe / guNapaccayaM tu bajjhai maNuAuna sabvahA tattha / / 983 // sAmaNNasurA joggA AjoisiyA na baMdhahi satitthA / igithAvarAyavajuyA saNakumArA na baMdhati 984 // tiritigaujjovajuA ANayadevA aNuttarasurA u / aNamicchaNIyabhaga thINa-14 AHARHAAL // 34 // For Private and Personal Use Only
Page #346
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIcandra-1 rSikRte paJcasaMgrahe kameprakRtI pariziSTaM adhikAzca IWASIF%-5 // 342 // KAKCACAREERCRACK tiga apumathIveyaM // 985 // saMghayaNA saMThANA paNapaNa apasatthavihagai na tesiM / pajjattA bandhaMti u devAumasaMkhavAsAU // 986 // titthAyavaujjovaM nArayatirivigalatigatigegidI / AhArathAvaracaU AUNa asaMkha'pajjattA // 987 // pajjattigayA dubhagatigaNIyaapasatthavihanapuMsANaM / saMghayaNauralamaNudugapaNasaMThANANa abbaMdhI / / 988 // kiNhAitige assaMjame ya veubijuge na AhAraM / bandhai na uralamIse narayatiga chaTThamamarAuM // 989 / / kammagajoge aNahArage ya sahiyA dugAu NeyAo / sagavaNNA tevaTThI bandhai AhAra ubhayesu // 990 // teUlesAIyA baMdhati na narayavigalasuhumatigaM / segiMdithAvarAyava tiriyatigujjoya nava bAra // 991 // suyadevipasAyAo pagaraNameyaM samAsao bhaNiyaM / samayAo caMdarisiNA samahIvabhavANusAreNaM // 992 / / // iti paMcasaMgrahaH smaaptH|| atha pariziSTam- cattAri vIsa solasa bhaMgA egidiyANa cattAlA / egaTTha aTTha vigaliMdiyANa igavaNNa tiNDaMpi // 1 // guNatIse tasivi ya bhaMgANavAhiyA chayAlasayA / paMcidiyatirijoge paNuvIse bandhabhaMgakaM // 2 // paNavIsayammi eko chAyAlasayA aDuttariguNatAMse / maNujogaTTha u savve chAyAlasayA ya sattarasA // 3 // ahaTTa eka ekkaga bhaMgA aTThAra devajogesu / eko nArayajoge eko u sakittibhaMgAo // 4 // terasa sahassanavasaya paNayAlaM bhaMgayANa bandhammi / nAmassa udayasaMkhA paNayAladvattarisayAo // 5 // egidiya udaesaM paMca ya ekkAra sattaterasayaM / chakaM kamaso bhaMgA bAyAlA huM sabvevi // 6 // tigatigadgacauchaccau vigalANa chasahi hoi tiNhaMpi / ahaTTa sola solasa aTTha veunvitiriyassa // 7 // nava nava sIyA dosaya paMcacchAvattarIya paNa tirie| te A // 342 // For Private and Personal Use Only
Page #347
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIcandra pikRte | paJcasaMgraha kameprakRto // 343 // CACAKACCX duguNatiguNaduguNA guNatIsAIsu udaesu // 8 // nava-nava sIyA dosaya chAvattara paMcapaMca udayaduge / ekArassa ya bAvana narANa pariziSTaM udaesu maMgasayA // 9 // aDa aDa nava nava eke veubbinarANa hoi paNatIsA / ekekadodugekke AhArajaINa satteva / / 10 // aTuTTha| adhikAzca aTTha solasa solaTTha ya devao ya bhaMgAo / nArayaphevaliudaesu pNcvaavtttthibhNgaao||11|| likhita Adarza adhikA etA gAthA:-gai indie ya kAe joe vee kasAya nANe y| saMjama daMsaNa lesA bhavasamme sanni AhAre // 1 // (8 gAthAtaH pazcAt) saMtapayaparUbaNayA davvapamANaM ca khetta phusaNA ya / kAlo ya aMtaraM bhAga bhAve appAbahuM ceva // 1 // | (38 gAthAtaH) chattinni tini suNaM paMceva ya nava ya tini cattAri / paMcava tithi nava paMca satta tinneva 2 // 1 // cau cha do cau8 ekko pANa do chakkekago ya adveva do do nava satteva ya aMkaTThANAI guNatIsaM // 2 // (55 gAthAtaH ) udae cciya aviruddho | khAoksamo aNegameotti / jai bhavai tiNDa eso paesaudayami mohassa // 1 // (145 gAthAtaH) baggukkosaThiINa micchattukko| sageNa jaM laddhaM / sesANaM tu jahanno pallAsaMkhijjAgeNUNe // 1 // ( 255 gAthAtaH) 4 // 343 / / For Private and Personal Use Only
Page #348
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAlapramANa zrIjyotiSkaraMDake // 344 // pUrvabhRdvAlabhyaprAcInatarAcAryaracitaM jyotiSkaraNDakam prAbhRtaM 1 suNa tAva sUrapannattIvaNNaNaM vitthareNa je niuNa | thoguccaeNa tatto vocchaM ullogamettAgaM // 1 // kAlapamANaM 1 mANa 2 nipphattiM ahigamAsagassavi 3 ya / vocchAmi omarattaM 4 pavvatihiNo samAttiM ca 5 // 2 // nakkhattaparImANaM 6 parimANa vAvi caMdasUrANaM 7 / nakkhattacaMdasUrANa gaI 8 nakkhattajogaM ca 9 // 3 // maMDalavibhAga 10 mayaNaM 11 AuTTI 12 maMDale muhu|ttagaI 13 / uu 14 visuva 15 vaIvAe 16 tAvaM 17 vuDDa ca divasANa 18 // 4 // avamAsapuNNamAsI 19 paNachapavvaM 20 ca porisiM 21 vAvi / vavahAranayamaeNaM taM puNa suNa me aNanamaNo // 5 // logANubhAvajaNiyaM joisacakaM bhaNati arihaMtA / ThA savve kAlavisesA jassa gaivisesaniSphanA // 6 // saMkhevaNa u kAlo aNAgayAtItavaTTamANo ya / saMkhejamasaMkhejo aNaMtakAlo) u niddiSThoM // 7 // kAlo paramaniruddho avibhajjo taM tu jANa samayaM tu / samayA ya asaMkhejjA havA hu ussAsanissAso // 8 // ussAso nissAso yado (duve )'vi pANutti bhannae eko / pANA ya satta thovA thovAvi ya satta lavamAhu // 9 // akRttIsaM tu lavA addhalavo ceva nAliyA hoi tIse puNa saMThANaM chiDe udakaM ca vocchAmi // 10 // ii kAlapamANapAhuDaM 11 dAlimapupphAgArA lohamaI nAligA u kaaybvaa| tIse talaMmi chidaM chiddapamANaM ca me suNaha // 11 // chanauyamUlavAlehi tivassajAyAe gayakumArIe / ujjukayapiMDiehi u kAyanvaM nADiyAchidaM // 12 // ahavA duvassajAyAe gayakumArI' puccha OMRA // 344 // For Private and Personal Use Only
Page #349
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobabirth.org Acharya Shri Kailassagarsuri Gyanmandir A %AE prAbhRtaM % zrIjyoti-1 karaMDake vAlehiM / vihiM vihiM guNehiM tehi u kAyanADiyAchidaM // 13 // ahavA suvaNamAsehiM cauhiM caturaMgulA kayA saI / nAli-|| mAnaM 2 yatalaMmi tIe u kAyavvaM nAliyAchidaM // 14 // evaM chiddapamANaM dharimaM mejaM ca me nisAmaha / etto udagapamANaM vocchaM udagaM // 345 // ca jaM bhaNiyaM // 15 // cattAri madhuraganaNaphalANi so seyasAsavo eko / solasa ya sAsavA puNa havaMti mAsapphalaM ekaM // 16 // do ceva dhannamAsapphalANi guMjAphalaM havai ekaM / guMjAphalANi dona u ruppiyamAso havai eko // 17 // solasa ruppiyamAsA ekko dharaNo haveja skhitto| aDDAijjA dharaNA ya suvaNNo so ya puNa kariso // 18 // karisA cattAri palaM palANi puNa addhaterasa u pattho / bhAro ya tulA vIsaM esa vihI hoi dharimassa // 19 // paNatAsa lohapaliyA baTTA bAvattaraMgulA dahA / paMcapaladharaNagassa | ya samAyakaraNe tulA hoi // 20 // savvaggeNa tulAe lehAo paNNavIsaI hoti / cattAri ya lehAo jAo naMdIpiNaddhAo // 21 // samakaraNi addhakariso tatto karisuttarA ya cattAri / tatto paluttarAo jAva ya dasagotti lehAo // 22 // bArasa pannarasa vIsage ya etto dasuttarA aTTha / evaM savvasamAso lehANaM pannIsaM tu // 23 / / paMcasu panArasage tIsaga pannAsage ya lehAo / naMdIpiNaddhakAo sesAo ujjulehAo // 24 // tini u palANi kulavo karisardU cava hoi bodhdhavyo / cattAri ceva kulavA pattho puNa mAgaho hoi // 25 // caupatthamADhagaM puNa catvAri ya ADhagANi doNA u / solasa doNA khArI khArIo vasiI bAho // 26 // dharimassa ya meyassa esa vihIM nAligAe udagassa / uddese uvaidaM udagapamANaM ao vocchaM // 27 // udagassa nAliyAe havaMti do ADhagA u parimANaM / udagaM ca icchiyavvaM jArisagaM taM ca vocchAmi // 28 // eyassa u parikammaM kAyavvaM x // 345|| | dUsapaTTaparipUtaM / mahodayaM pasannaM sAraiyaM vA girinaINaM // 29 // ye nAliyA muhutto saSTuiM puNa nAliyA ahoratto / panarasa KARMARititi % For Private and Personal Use Only
Page #350
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIjyoti- ahorattA pakkho tIsaM diNA mAso // 30 // saMvaccharo u bArasa mAso pakkhA ya te caubasi / tinneva sayA saTThA havaMti rAiMdi-15 mAna 2 SkaraMDake liyANaM tu // 31 // iya esa kamo bhaNio niyamA saMvaccharassa kammassa / kammotti sAvaNotti ya uutti ya tassa nAmANi prAbhRtaM // 346 // P // 32 // Aicco uDu caMdo rikkho abhivaDio ya paMcae / saMvaccharA jiNamae jugassa mANe vidhIyate // 33 // chappi uU 4aa pariyaDDhA esA saMvaccharo u Aicco / puvvaM bhaNio kammo etto caMdaM pavucchAmi // 34 // puNNimapariyaTTA puNa bArasa &aa saMvaccharA havai caMdo / nakkhattacaMdajogo bArasaguNio u nakkhatto // 35 // terasa ya caMdamAsA eso abhivADDao u nAyabyo / mAsANaM tu pamANaM vocchaM savasi vAsANaM // 36 // Aicco khalu mAso tIsaM addhaM ca sAvaNo tIsA / caMdo eguNatIsaM cisaTThibhAgA ya battIsA // 37 // nakkhatto khalu mAso sasAvIsaM bhave ahorattA / aMsA ya ekasiM sattaDhikaraNa cheeNa // 38 // abhivaDio u mAso ekkattIsaM bhave ahorttaa| bhAgasayamegavIsaM cauvIsasaeNa cheeNaM // 39 // tini ahorattasayA chAvaTThA bhakkharo havai vAso / tini sayA puNa saTThA kammo saMvaccharo havA // 40 // timi ahorattasayA caupaNNA niyamaso lAhavaha caMdo | bhAgA ya bAraseva ya bAvaDhikaeNa chaeNa ||41||(a)| tiNNi ahorattasayA sattAvIsA ya honti nakkhatte / ekA vanaM bhAgA sattadvikaeNa cheeNa // 41 // (ba) tiNNi ahorattasayA tesII ceva hoi abhivaDDe / coyAlasiM bhAgA bAvaTTikaraNa chaeNa // 42 // dasa ceva sahassAI nava ceva sayA havaMta'sIyA ya / eyaM muhuttagANayaM neyadhvaM sUravAsassa / / 43 / / dasa ceva saha // 346 // ssAiM aTThava sayA havaMti saMpuNNA / eyaM muhuttagaNiya nAyavvaM kammavAsassa // 44 / caMde muhuttagaNitaM sayANi chacceva paNNavIsANi / dasa ya sahassA puNNA bisadvibhAgA ya pannAsaM // 45 / / nava ceva sahassAI sayANi adveva hoMti battIsA / nakkhatte khalu vAse GREENA.COM For Private and Personal Use Only
Page #351
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mAnaM 2 prAbhRtaM // 347 // zrIjyoti- chappaNa sagasaTThibhAgA y||46 // ekArasa ya sahassA paMcava sayA havaMti ekArA / abhivahie muhuttA vAle aTThArasa ya bhaagaa| karaMDake R // 47 / / ee pamANavAsA paMcavi uvavaNiyA jahuddiTThA / etto jugavAsANi ya vocchAmi ahANupuvIe // 48 // caMdo caMdo abhivaDio yacaMdamabhivaDio ceva / paMcahiM sahiyaM jugamiNaM didaM telokadaMsIhiM / / 49 // paDhamabiiyA u caMdA taiyaM abhivaDDiya. vijANAhi / caMda ceva cautthaM paMcamamabhivADDiyaM jANa // 50 // caMdamabhivaDDiyANaM vAsANaM puvvavaniyANaM ca / tivihaMpi taM pamANaM jugaMmi savvaM niravasesaM // 51 // AdI jugassa saMvaccharou mAsassa addhamAsA u / divasA bharaheravae rAI ya videhavAsesu // 52 // divasAi ahorattA bahulAIyANi hoti pavvANi / abhiI nakkhattAI ruddo AI muhuttANaM // 53 // sAvaNabaDulapaDivae | bAlavakaraNe abhIinakkhatte / sabbattha paDhamasamaye jugassa AI viyANAhi // 55 // aTThArasa sahisayA tihINa niyamA jugami | nAyavvA / tattheva ahorattA tasiA aTThArasa sayA u|| 56 // tattha paDimijjamANe paMcahiM mANehiM puvvagaNiehiM / mAsehiM vibha& jittA jai mAsA hoti te vocchaM / / 57 / / AicceNa u saTThI mAsA uuNo u hoti egtttthii| caMdaNa ya bAvar3I sattadvI hoti / nakkhatta / / 58 / / sattAvana mAsA satta ya rAIdiyAI abhivaDDe / ekkArasa ya muhuttA bisaTThibhAgA ya tevIsaM // 59 // savve kAlavisesA AupamANA ThiI ya kammANa / savve samAvibhAgA sUrapamANeNa nAyavvA // 60 ||jN kira sUreNa jugaM aNUNamahigANi paMca vAsANi / tA kira jugeNa savvaM gaNaMti addhAvisesaM tu // 61 // vAsasayasahassAI culasIiguNAI hojja pavvaMgaM / | puvvaMgasayasahassA culasIiguNaM havai puvvaM // 62 // puvassa u parimANaM sayarI khalu hoMti sabasahassAI / chappaNaM ca sahassA lA boddhavvA vAsakoDINaM / 63 / / puvANa sayasahassaM [puvva ] culasIiguNaM bhave layaMgamiha [ hamegaM] | tesipi sayasahassaM culasI CANCE // 347 // For Private and Personal Use Only
Page #352
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra zrI jyotiSkaraMDake ||348 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir iguNaM layA hoi // 64 // tatto mahAlayANaM culasII caitra saya sahastrANi / naliMgaM nAma bhave eso vocchaM samAseNaM // 65 // naliNa mahAnaliNaMga havai mahAnaliNameva nAyavvaM / paumaMgaM taha paumaM tato ya mahApaumaaMgaM / / 66 / / havai mahApaumaM ciya tatto kamalaMgameva nAyavvaM / kamalaM ca mahAkamalaMgameva parato mahAkamalaM // 67 // kumuyaMgaM taha kumuyaM tatto ya tahA mahAkumuyaaMgaM / tatto parato ya mahAkumuyaM tuDiyaMga boddhavvaM // 68 // tuDiya mahAtuDiyaMgaM mahAtuDiyaM aDaDaMgamaDaDa paraM / parato ya mahADaDaaMga tatto ya mahAaDaDameva / / 69 / / UhaMgaMpiya UI havai mahallaM ca UhagaM tatto / mahaUI sIsapaheliyaMga sIsapaheliyA hoi nAyavvA // 70 // etthaM |sayasahassANi culasII ceva hoi guNakAro / ekaikami u ThANe aha saMkhA hoi kAlami // 71 // eso paNNavaNijjo kAlo saMkhejjao muNeyavvo / vocchAmi asaMkhajjaM kAlaM uvamA vise seNaM // 72 // sattheNa sutikkheNavi chittuM bhittuM va jaM kira na sakA / taM paramANu siddhA vayaMti AI pamANANaM // 73 // paramANU tasareNU rahareNU aggayaM ca vAlassa / likkhA jyA ya javo aTThaguNavivaDiyA kamaso // 74 // jabamajjhA aDDa havanti aMgulaM chacca aMgulA paao| pAyA ya do vihatthI do ya vihatthI havai hattho || 75 || daMDaM dhaNuM juga nAliyA ya akkha musalaM ca cauhatthA / aTTheva dhaNusahassA joyaNamegaM ca mANaNaM // 76 // eyaM dhaNuSpamANaM nAyavvaM joyaNassa ya pamANaM / kAlassa parImANaM etto uddhaM pavakkhAmi // 77 // jaM joyaNavicchiSNaM taM tiguNaM pariraeNa savisesaM / taM joyaNamuvviddhaM jANa paliocamaM nAma // 78 // ekAhiyacehiyatehiyANa ukkosasattarattANaM / samma sanniciyaM bhariyaM vAlaggakoDINaM || 76 || ogAhaNA u tesiM aMgulabhAgo bhave asaMkhaJjA / evaM lomapamANaM etto vocchAmi avahAraM // 80 // bAsasae vAsasae ekeke avahiyaMmi jo kAlo / so kAlo nAyavvo mANaM ekassa pallassa // 81 // eesiM pallANaM koDIkADI havejja dasaguNiyA / taM For Private and Personal Use Only kAlamAnaM 2 prAbhRtaM // 348 //
Page #353
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIjyoti- sAgarovamassa u ekassa bhave parImANaM // 82 // dasasAgarovamANaM puNNAo hoMti ke DIkoDIo / osappiNIpamANaM taM cevussa-pala adhikakaraMDakeppiNIevi // 83 // chacceva ya kAlasamA bhaNiyA osappiNie bharahami / tAsi nAmavihati parimANavihiM ca vocchAmi / / 84 // mAsaH 3 susamasusamA ya susamA havaI taha susamadussamA ceva / dUsamasusamA ya tahA dUsama aidussamA ceva // 85 // susamasusamAe~ kAlo 1 tithi // 349 // cattAri havaMti koddikoddiio| susamAe tiNi bhave susamadusamAe do hoMti // 86 // ekkA ya koDikoDI bAyAlIsaM bhave saha- niSpattiH4 lAssAI / vAsehiM jehi UNA dusamahadusamAe~ so kAlo / / 871 (aha dasamAe kAlo vAsasahassAI ikavIsAI / tAvaio ceva bhave | kAlo aidUsamAevi // 1 // ee caiva vibhAgA havaMti osappiNIe u nAyabvA / paDilAmA parivADI navari vibhAgasu nAyavyA // 88 // eso u asaMkhejjo [ kAlo ] eyassa vihANagA asaMkhajjA / etto hoi aNaMto kAlo kAlaMtaraguNeNaM // 89 // ee kAlavibhAgA paDivajjate jugami khalu sabbe / patteyaM patteyaM jugassa aMte samappaMti // 9 // ee kAlavibhAgA nAyavvA hoMti kAla-] kusaleNaM / iti joisakaraMDe kAlamANaM nAma pAhuDaM biIyaM / etto u ahigamAsaganiSphattiM me nisAmeha // 91 // caMdassa jo viseso Aicassa ya havejja mAsassa / tIsaiguNio | saMto havai hu ahimAsago eko // 92 // saTThIe aiyAe havai hu ahimAsago jugaddhami / bAvIse pavvasae havaI viio jugaM| taMmi / / 93 / / mAsavisesuppaNNA nipphattI ahigamAsagassesA / iti ahigamAsagapAhuDaM taiyaM / kmm| niraMsayAe mAso vavahArako loe / / 94 // (Aicca kammacandAnakkhattabhivatiyANa mAsANaM) sesA u saMsayAemA // 24 // | vavahAre dukarA cittuM // 95 / / sUrassa gamaNamaMDalavibhAganiphAiyA ahorattA / caMdassa hANivuDDIkaeNa niSphajjae u tihI CHERCHOCAL For Private and Personal Use Only
Page #354
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir HI shr.jyaati-|| 96 // caMdassa neva hANI navi vuDDI vA apaTTio caMdo / sukilabhAvassa puNo dIsai buDDI ya hANI ya // 97 // kiNhaM karaMDake | rAhuvimANaM heTThA cauraMgulaM ca caMdassa / teNobaTTA caMdo parivai vAvi nAyavvo // 98 // taM rayayakamuyasarisappahassa caMdassa 5 niSpattiH4 // 35 // | rAisubhagassa / loe tihitti niyayaM bhaNNai vuDDIe hANIe // 99 / / solasa bhAge kAUNa uDuvaI hAyate'ttha pannarasa / tattiya mette bhAge puNovi parivaDDaI juNhe // 100 / / kAleNa jeNa hAyai solasabhAgo u so tihI hoi / taha ceva ya vuDDIe hoI tihiNo | samuppattI / / 101 // jAvaie parihAyai bhAge baDDai ya ANupuvIe / tAvaiyA hoti tihI tesiM nAmANi vocchAmi // 102 // pIDavaga biiya taiyA ya cautthI paMcamI ya chavI yA / sattami aTThAmi navamI dasamI ekArasI ceva // 103 // bArasi terasira cAuddasI ya niTThavaNigA ya paarsii| kiNhaMmi ya joNhaMmi ya eseva vihI muNeyavo // 104 // auNattIsaM puNNA u muhuttA somato tihI hoi / bhAgA ya u battI bAvATTakaraNa chaeNaM // 105 / / tihirAsimeva bAvaTThI bhaiya sesamegasaTiguNaM / bAvaTThIThA vibhattIe sese aMsA tihisamattI // 106 / / ii tihinipphattinAma pAhuDaM cutthN| lA esA tihiniphattI bhaNiyA me vitthara payahiUNaM / vocchAmi omarati ulliMganto samAseNaM // 107 // kAlassa neva hANI || navi vuDDI vA avaDio kAlo / jAi ya vuDDovuDDI mAsANaM ekamekAu // 108 // caMdaumAsANaM aMsA je dissae visasammi / te omarattabhAgA bhavaMti mAsassa nAyavvA // 109 // bAvaTThIbhAgamegaM divase saMjAi omarattassa / bAvaTThIe divasehi AmarattaM tao bhavaha // 110 // ekaMmi ahorale dovi tihI jattha nihaNamejjAsu / so'ttha tihI parihAyai suhumeNa havijja so carimoTA // 350 // // 111 // taiyaMmi omarattaM kAyavvaM sattamaMmi pakkhami / vAsahimagimhakAle cAummAse vidhIyante // 112 // pADivaya omaratte For Private and Personal Use Only
Page #355
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIjyoti kaiyA viiyA samappihii tihI / biiyAvAe taiyA taiyAe vA cutthiio|| 113 / / sesAsu ceva kAhii tihisu vavahAraga- avamarAtrAH karaMDakeNiyadiTThAsu / suhameNa parillatihI saMjAyai kammi pavvami? // 114 / / rUvAhigA u oyA biguNA pavA havaMti kAyabvA ||4| 5 jyotiemeva havai jumme eka sAjuyA pavvA // 115 // ii omarattanipphattI nAma pAhuDa paMcamaM // kamAnaM 6 // 351 // caMdA sUrA tArAgaNA ya nakkhatta gahagaNA ceva / paMcavihA joisiyA ThiyA vicArI ya te duvihA // 116 // jaMbUdIvo lavaNodahI ya dIvo ya dhAyaIsaMDe / kAlodahI samuddo pukkharadIvassa addhaM ca / / 117 // ee aDDAijjA dIvA do udahi mANusaM khattaM | etthaM samAvibhAgA devAraNaM paraM tatto / / 118 / / evaM mANusakhittaM ettha vicArINi joisagaNANi / parato dIvasamudda | avaTTiyaM joisaM jANa // 119 / / do caMdA iha dIve cattAri ya sAgare lavaNatoe / dhAyaisaMDe dIve vArasa caMdA ya sUrA ya // 120 ||dhaayisNddppbhii uddiTThA tiguNiyA bhave caMdA / AillacaMdasahiyA tai hoMti aNaMtare parato / / 121 / / AiccANaMpi bhave | eseva vihI aNUNago sabyo / dIvesu samuddesu ya dhAyaisaMDehiM je parato / / 122 // nakkhattaTThAvIsaM aTThAsII mahamgahA bhaNiyA / egasasIparivAro etto tArAvi me suNasu // 123 // chAvaDiM ca sahassA nava ya sayA paMcasattarA hoti / egasasIparivAroM tArA| gaNakoDikoDINaM // 124 // jai caMdA taiguNio khette khettammi esa privaaro| caMdesu samA sUrA nAyavvA sabakhettesu // 125 // tesiM nakkhattANa saMThANamahakameNa vocchAmi | mANaM ca tAragANa ya jaha didaM sambadaMsIhiM // 126 // gosIsAvalI 1 kAhAra 2 | sauNi 3 pupphovayAra 4 vAvI 5-6 ya / nAvA 7 AsakkhaMdhe 8 bhaga 9 churadhArA 10 ya sagaDDaddhI 11 // 127 / / migasIsA 18 // 35 // valI 12 ruhirabiMdu 13 tula 14 vaddhamANaga 15 paDAgA 16 / pAgAre 17 paliyaMke 18-19 hatthe 20 muhapupphae 21 ceva ANSARASAR RASHARESCARSANSKR For Private and Personal Use Only
Page #356
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 35211 tiga 12. zrIjyoti // 128 // kIlaga 22 dAmANa 23 egAvalI 24 ya gayadaMta 25 vicchuyaalI ya 26 / gayavikkame 27 ya tatto sIhanisAI nakSatrANAM karaDakA 28 ya saMThANA // 129 // tiga 1 tiga 2paMce 3 gasayaM 4 duga duga 6 battIsa 7 tigaM 8 taha tigaM 9 ca / cha 10 paMcagAda parimANA11 tiga 12 ekkaga 13 paMcaga 14 tiga 15 chakkaga 16 ceva // 130 // sattaga 17 duga 18 duga 19paMcaga 20 eke 21 kaga di prA. 6 18.22 paMca 23 cau 24 tiga 25 ceva / ekArasaga 26 caukaM 27 caukakaM ceva tAraggaM // 131 // evaM nakkhattANaM saMThANA tAragANa ya pamANaM / bhANiyaM etto vocchaM nAmANi ya devayAo ya // 132 / / abhiI savaNa dhaNiTThA sayabhisayA do ya hoMti bhaddavayA / revaI assiANi bharaNI ya kattiyA rohiNI ceva / / 133 // migasira addA ya puNavvasU ya pUso ya taha'silesA ya / magha punaphagguNI uttarA ya hattho ya cittA ya // 134 // sAi visAhA aNurAha ceva jeTThA taheva mUlo ya / puccuttarA asADhA ya jANa nakkhattanAmANi // 135 / / bamhA viNhU ya vam varuNo tahajo aNaMtaro hoI / abhivuDDi pUsa gaMdhavvameva parato jamo hoi / / 136 // aggi payAvai some rudde adiI vihassaI ceva / nAge pii bhaga ajjama saviyA taTThA ya vAU ya / / 137 / / iMdaggI mitto'viya iMde niraI ya Au vissA ya / nAmANi ya devANaM etto sImaMpi me suNasu // 138 / egaM ca sayasahassaM aTThANauI sayA vA paDipuNNA / eso maMDalachao sImANaM hoi nAyavyo / / 139 ||chccev sayA tIsA bhAgANaM abhiisImavikkhaMbhe / diTTho savvaDaharago savvehi aNaMtanANIhi // 140 / / sayabhisayA bharaNIe addA assesa sAi jetttthaae| paMcuttaraM sahassaM bhAgANaM sImavikkhaMbho // 141 / / eyaM ceva ya tiguNaM puNavvasUrohiNIvisAhANaM / tiNDaM ca uttarANaM avasesANaM bhave duguNaM // 142 // vikkhambhasIma bhaNiyA // 352 // nakkhacANaM ca aparisesANaM / ii nakhattaparimANaM cha8 paahuddN| CALCACACANCIENCE RRCIEWAROOMCN For Private and Personal Use Only
Page #357
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatirth.org Acharya Shri Kailassagarsuri Gyanmandir * zrIjyoti- etto paraM tu voccha vikkhabha caMdasUrANaM // 143 // egavibhAga chettUNa joyaNaM tassa hoti je bhAgA / te caMdA chappannaM nakSatra candra karaMDake aDayAlIsaM bhave sUrA / / 144 / / evaM cadimasUrANa pamANaM vaNiyaM samAseNaM / haha caMdasaraparimANaM sattamaM pAhaDaM // yAga9prA. // 353 // nakkhattacaMdasUrANa gaI ca vocchaM samAseNaM // 145 // caMdehiM sigghayarA sUrA sUrehiM hoMti nakkhattA / aNiyayagaipathANA : havaMti sesA gahA savve / / 146 / / aTThArasa bhAgasae paNatIse gacchaI muhutteNaM / nakkhattaM caMdo puNa sattarasa sae u aTThaDhe // 147 // kAaTThArasa bhAgasae tIse gacchai rakhI muhutteNa / nakkhattasImachedo so cava ihapi nAyabbo // 148 // jAyaNagaNaNArahiyA esa dagaI vaNNiyA ahAthUrA / ii nakkhattacaMdasUragainAmaM aTThamaM pAhuDaM // . nakkhattacaMdajoge etto voccha samAseNaM // 149 // abhiissa caMdajogo sattaTThIkhaMDio ahoratto / bhAgA ya ekavIsaM te puNa 8. ahimA nava muhuttA // 150 // sayabhisaya bharaNi addA assesA sAi taha ya jeTThA ya / ete chanakkhattA pannarasamuhuttasaMjogA // 151 / tinava uttarAo puNabvam rohiNI bisAhA ya / ete chanakkhattA paNayAlamuhuttasaMjogA // 152 // avasesA nakkhattA | paNarasavi hoMti tIsaimuhuttA / caMdami esa jogo nakkhattANaM samakkhAto // 153 / / eesiM rikkhANaM AyANavisaggajANaNA karaNaM / caMdami ya sUraMmi ya vocchAmi ahANubbIe // 154 // pavvaM pannarasaguNaM tihisahiyaM omarattaparihINaM / bAsIie vibhatte Iladdhe ase viyANAhi // 155 // je havaha bhAgaladraM kAyavvaM taM caugguNa niyamA / abhihassa ekavIsA bhAge sohehi laddhami / / 156 / / sesANaM rAsINaM sattAvIsa tu maMDalA: sojjhA / amiissa sohaNAsaMbhave u iNamo vihI hoi // 157 // sesAo // 353 / / hirAsIo rUvaM ghettUNa sattasaTTikakA / pakliva laddhesu puNo abhiji soheu puvakamA // 158 // paMca dasa terasaTThArasava bAbIsa For Private and Personal Use Only
Page #358
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIjyoti- sattavIsA ya / sojhA divaDDotaMta bhahavAI asADhatA // 159 // eyANi sohaittA jaM sesaM taM havijja nakkhattaM / sojjhA tIsagu-18 maMDala karaMDake MNAo sattaTThihite muhuttAo / / 160 // abhiI chacca muhutte cattAri ya kevala ahoratte / sUreNa samaM vaccai etto sesANa vAcchAmi 1.prA. // 354 // // 161 // je rikkha jAvaie baccai caMdaNa bhAga sattaTThI / taM paNabhAge rAiMdiyassa sUreNa tAvaie // 162 // sayabhisayA / bharaNIe addA assasa sAi jeTThA ya / vaccati muhutte ekkarvAsa chacceva'horatte // 163 // tinneva uttarAI puNavvasU rohiNI visahA ya / vaccaMti muhutte tiNNi ceva vIsaM ahoratte // 164 // avasesA nakkhattA panarasavi sUrasahagayA jAta / bArasa ceva muhuce terasa ya same ahoratte // 165 / / pavvaM pArasaguNaM tiAhasahiyaM omarattaparihINaM / tIhiM chAvaDehiM sahie sesami sohaNagaM // 166 // caurvAsaM ca muhuttA adveva ya kevalA ahorattA / ee pusse sesA etto sesANa vocchAmi // 167 // rAiMdiyA || bisaTThI ya, muhuttA bArasuttarA / solasa sayaM visAhA, vIsadevA ya tesIyaM // 168 // do caupanA chacceva muhuttA uttarA u poTuvayA / IN tiNNava ekarvAsA chacca muhuttA u rohiNiyA / / 169 // [jogo tibegaTThA vArasa ya muhuttA sohaNaM puNabvasuNo / je sohaNaM na gacchai taM nakkhattaM tu sUragayaM // 170 // nakkhattacaMdajoge niyamA sattaTThie paDuppanne / paNNeNa saeNa bhae laddhaM sUrassa so jogo // 171 // nakkhattamUrajogo muhuttarAsIkao u paMcaguNo / sattaTThIeN vibhatto laddho caMdassa so jogo // 172 // nakhattANaM jogA caMdAiccesu karaNasaMjuttA / bhaNiyA / ii namvattajoganAma navamaM pAhuDaM // . & suNAhi etto pavibhAga maMDalANa tu / / 173 / / iNamo u samuhiTTho jaMbuddIvo rahaMgasaMThANo / vikkhaMbha sayasahassaM joyaNANaM 4 bhave ekaM // 174 // bharahaM taha hemavayaM harivAsaM taha videhavAsaM ca / rammaga heraNNavataM eravayaM sattamaM vAsaM // 175 // cullamahAhi For Private and Personal Use Only
Page #359
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir karaMDake // 355 // 8 mavaMto nisaDho taha nIlavaMta ruppI ya / siharI ya nAma selo chabbAsaharA bhavatee // 176 // vAsA vAsaharAviya havaMti puvAvarA maMDala yatA savve / bharahaM dakSiNapAse uttarato hoi eravayaM // 177 // bharaheravayappabhiI duguNAdguNo u hoi vikkhaMbho / vAsAbAsaharANaM 12 vibhAgaM 10 jAvai (ya) vAsaM videhitti // 178 / / paMcava joyaNasayA chabbIsA hoti bharahavikkhaMbhA / chacceva ya hoti kalA eguNavIseNa cheeNa // 179 // ogAhaNaM vikkhaMbhamo u uggAhasaMguNaM kujA / cauhiM guNiyassa mUlaM maMDalakhettassa avagAho // 18 // pAusuvaggaM chagguNiyaM jIvAvaggami pakkhivittANaM / jaM tassa vaggamUlaM taM dhaNupaTuM viyANAhi // 181 // dhaNuvaggAo niyamA jIvAlAvaggaM visohaittANaM / sesassa ya chabbhAge jaM mUlaM taM usU hoi|| 182 / / chagguNamusussa vaggaM dhaNubaggAo visohaittANaM / sesassada viggamUlaM taM khalu jIvaM viyANAhi // 183 / / mahayo ghaNupaTThAto DaharAgaM sohihI dhaNuha paDhe / jaM ittha havai sesa tassaddha nihise bAhaM / / 184 vikkhaMbhavaggadahaguNakaraNI vaTTassa parirao hoi / vikkhabhapAyaguNio parirao tassa gaNiyapayaM / / 185 / / hai! jaMbuddIve parirao tini ya solANi sayasahassANi / ve ya sayA paDipuNNA sattAvIsA samahiyA ya // 186 // tiNi ya kosA, ya tahA aTThAvIsaM ca dhaNusayaM ekaM / terasa ya aMgulAI addhaMgulayaM ca savisesaM // 187 // (satteva ya koDisayA nauyA chappana sayasahassAI / cauNauI u sahassA sarya divaTuM ca sAhIyaM / 1 / iyaM gAthA kvacidadhikA) jaMbuddIvassa bhave bahumajjhe savvarayaNadhAtu-dra! cito / merU nAma nagavaro sukIlo devarAINaM / / 188|| navanauI ca sahassA uvviddho aha sahassamogADho / dharaNiyale vitthiNNo // 355 / / joyaNANaM dasasahassA // 189 // jasthicchasi vikkhaMbhaM maMdarasiharAu ovaittANaM / ikkArasahiyaladdho sahassasahio u vikkhNbho||190||5 mUlaggavisesaMmi u ussayabhaiyaMmi jaM bhave laddhaM / sA haranadInagANaM paesabuDDI u sA ubhao // 191 // caMdA mUrA tArAgaNA yAda For Private and Personal Use Only
Page #360
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit zrIjyoti- karaMDake // 356 // AACKET nakkhattagahagaNA caiva / taM te padakSiNagaI parati meruM gairaI y||192 // pannarasa maMDalAI caMdassa mahesiNo uvadisaMti / cula-1 maMDala sII maMDalasayaM aNUNagaM biti sUrassa // 193 / / joyaNasaya asIya aMto ogAhiUNa dIvaMmi / tassAraM tu saparihiM ambhitara- 1 vamAgara maMDalaM raviNo // 194 // tIsAI tinni joyaNa sayANi ogAhiUNa lavaNaMmi / tassuvari tu saparihiM bAhiragaM maMDalaM raviNo // 195 // tiveva sayasahassA paNNarasa ya hoMti joyaNasahassA / auNAnavai parirao adhibhataramaMDale raviNo / 196 // tinava sayasahassA | aTThArasa hoMti joyaNasahassA / tini sayA pannAsA bAhirae maMDale raviNo // 197 // dasa ceva maMDalAI ambhitaravAhirA ravisasINaM / sAmantrANi u niyamA pattayaM paMca caMdassa // 198 // caMdaMtaresu asu abhitaravAhiresu sarassa / cArasa bArasa maggA cha / terasa terasa bhavati / / 199 / / caMdavikaMpaM eka sUravikaMpeNa bhAyae niymaa| jaM havai bhAgaladdhaM sUravikaMpA u te hoMti / / 200 / / be joyaNANi sUrassa maMDalANaM ta havaDa aNtriyaa| caMdassavi paNatIsa sAhiyA hoi nAyavvA / / 201 // sUravikaMpo eko samaMDalA kA hoi maMDalaMtariyA / caMdavikaMpo ya tahA samaMDalA maMDalaMtariyA // 202 // paMcava joyaNasayA dasuttarA jattha maMDalA hoti / je akka| mei tiriyaM caMdo sUro ya ayaNeNaM / / 203 / / sagamaMDalahiM laddhaM sagakaTThAo havaMti savikampA / je sagavikkhaMbhajuyA havaMti sagamaMDalaMtariyA / / 204 // icchAmaNDalarUvUNaguNiyaM abhaMtaraM tu sUrassa / tassesaM sAmaNNaM sAmaNNAvasesiyaM sasiNo / 205 // chaTThAisuma ravisesa ravisasiNo aMtaraM ta nAyacvaM / taM ca sasi saddha saraMtarAhiyaM aMtaraM bAhiM / / 206 // jattha na sujjhai somo taM sasiNo " tattha hoi patteyaM / tassasaM sAmane sAmanavisasiyaM raviNo / 207 / / aTThavegArasa cau chattIsA timi ra ugaNavIsa cttaari| // 356 // | tevIsega / caurvAsa chakkara igatIsa ekaM ca // 208 // cottIsa paMca terasa dugaM ca I bAyAla paMcabhAgANi / chAyAladuge For Private and Personal Use Only
Page #361
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra zrIjyoti karaMDake // 357 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gaM paNa De caupaNe caiva do bhAgA // 209 // nava chacchappaNNegaM I ekAvasiM ca tiSNi boddhavyA / cattAlIsa tigahiya tettIsA caiva tettIsA OM / 210 // cauyAlA caigavIsaM ti chappaNNa ega nava chakaM / caupaNa duge deul paNa chAyAlIsa ca do caiva // 211 // bAyAla paMca terasa dugaM ca cottIsa paMcabhAgA ya hai / igatIsegaM cauvIsa chaka raiM tevIsa ekaM ca // 212 / / guNavIsA ca chattIsa tithi meM ekAraseva caura / do do tettIsaha natthi caupi sataMsA || 213 || navanauI ya sahassA chacceva sayA havanti cattAlA / sUrANa U avAhA agbhitaramaMDalaTTa(NaM / / 214 // ekaM ca saMyasahassaM chacceva sayA ya hoMti saTTIyA / sUrANa U abAhA bAhirage maMDale neyA / / 215 / / paMcava joyaNAI paNatIsaM egasaTTibhAgA ya / esa abAhAduDDI ekeke maMDale raviNo // 216 // candassa joyaNANi ya visattarI ekavaNNa asA ya / egaDikate chee nAyavvA sattabhAgA ya / / 217 / / sattarasa joyaNANi ya parizyavuDI u maNDale niyamA / aTThattIsaM bhAgA egaTTikaeNaM cheeNa // 218 // ruvUNamaMDalaguNaM parihI buddhiM tu pakkhive niyamA / paDhamaparihapimANe so parihI maMDale tammi / / 219 / / caMdassavi nAyavvA parirayabuDDA u maMDale niyamA / do caiva joyaNasayA tIsA khalu hoMti sAhIyA ||220 || ii maMDalavibhAganAmaM dasamaM pAhuDaM / chahiM mAsehiM diNayaro tesIyaM carai maMDalasayaM tu / ayaNammi uttare dAhiNe ya eso vihI hoi / / 221 / / tesIyaM divasasayaM ayaNe sUrassa hoi paDipunnaM / suNa tassa kAragavihiM puvvAyariovaraseNaM / / 222 // sUrassa ayaNakaraNaM pavvaM panarasasaMguNaM niyamA / tihisaMkhittaM saMta bAvaDI bhAgaparihINaM / / 223 / / tesIyasyavibhattami tammi laddhaM tu rUvamA ejjA / jaha laddhaM hoi samaM nAyabvaM uttaraM ayaNaM ||224|| aha havai bhAgaladdhaM visamaM jANAhi dakkhiNaM ayaNaM / je asA te divasA hoMti pavattassa ayaNassa // 225 || For Private and Personal Use Only maMDala mAnaM 11 candra 6. yAvRttayaH 12 // 357 //
Page #362
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagersuri Gyanmandir sANaM sasissA 13 zrIjyoti- terasa ya maMDalAI caucattA sattasaTThibhAgA ya / ayaNeNa carai somo nakkhatte addhamAseNaM // 226 // caMdAyaNassa karaNaM pavvaM 3 AvRttiH karaMDake pannarasasaMguNaM niyamA / tihisaMkhittaM saMtaM bAvaTThIbhAgaparihINaM // 227 / / nakkhattaaddhamAseNa bhaie laddhaM tu rUvamAejjA / jai 12, Vladdha havai samaM nAyavvaM dakkhiNaM ayaNaM / / 228 / / aha havai bhAgaladdhaM visamaM jANAhi uttaraM ayaNa / sesANaM aMsANaM sasissa miDalagAtaH 18 iNamo bhave karaNaM // 229 / / sattaTThie vibhatte jaladdhaM tai havaMti divasA u | aMsA ya divasabhAgA pavattamANassa ayaNassa // 230 // 4 // hai| ii ayaNa paipAdagaM egArasaM pAhuDaM0 11 // etto AuTTIo vocchaM jaha yakameNa sUrassa / caMdassa ya luhukaraNaM jahadiTTha pubbasUrIhiM ( savvadarisIhiM ) // 231 // sUrassa ya ayaNasamA AuTTIo jugammi dasa hoti / caMdassa ya AuTTI sayaM ca cottIsayaM ceva / / 232 // paDhamA bahulapaDivae biiyA bahulassa terasIdivase / suddhassa ya dasamIe bahulassa ya sattamIe u // 233 // suddhassa cautthIe pavattae paMcamI u | aauttttii| eyA AuTTIo sabbAo sAvaNe mAse / / 234 // paDhamA hoi abhiiNA saMThANAhi ya tahA visAsAhiM / revatie uI cautthI puvvAhiM phagguNIhi tahA / / 235 // bahulassa sattamIe paDhamA suddhassa to cautthIe / bahulassa ya pADivae bahulassala ya terasIdivase / / 236 / / suddhassa ya dasamIe pavattae paMcamI u aauttttii| eyA AuTTIo savvAo mAghamAsami / / 237 // 6 hattheNa hoi paDhamA sayabhisayAhi ya tato ya pusseNa / mUleNa kattiyAhi ya AuTTIo ya hemaMte / / 238 / AuTTiehiM egRNi-81 // 358 // yAhi guNiyaM sayaM tu tesIyaM / jeNa guNaM taM tiguNaM rUvahigaM pakkhive tattha // 239 // pannarasabhAiyaMmi ujaM laddhaM taM tatisu 4 [ hoi ] pabvesu / je aMsA te divasA AuTTI tattha boddhabbA // 240 // paMca sayA paDipunnA tisattarA niyamaso muhuttANaM / chattIsa CASSEARCAScore RECARRASSACROR For Private and Personal Use Only
Page #363
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra zrIjyotiSkaraMDake // 359 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bisaTThi (tIya ) bhAgA chacceva ya cuniyA bhAgA / / 241 / / AvaTTiehiM egUNiyAhiM guNitaM havejja dhruvarAsI / eyaM muhuttagaNiyaM eto vocchAmi sohaNagaM / / 242 / / abhihassa nava muhuttA bisaTTibhAgA ya huti cauvIsaM / chAvaTThI ya samaggA bhAgA sattavicheyakayA || 243 // uguNaGkaM poDavayA tisu caiva naveottaresu rohiNiyA / tisu navanauIsu bhave puNavvam uttarAphaggU || 244 // paMceca auNapannAsayAI uguNattarAI chacceva / sojjhANi visAhANaM mUle satteva coyAlA / / 245 / / aTThasaya uguNavIsA sohaNagaM uttarAasADhANaM / cauvasiM khalu bhAgA chAvaTTI cuNNiyAbhAyA // 246 // eyAI sohaittA jaM sesaM taM havijja nakkhattaM / caMdeNa samAuttaM AuTTIe u boddhavvaM // 247 // atirAhi nito Aicco pussajogamuvagamma / savvA AuTTIo karei so sAvaNe mAse || 248 || bAhirao pavisato AiccoM ahiijogamuvagamma / savvA AuTTIo karei so mAghamAsammi / / 249 / aTThArasa ya muhutte cattAri ya kevale ahoratte / pUsassa visayamahagato bahiyA abhinikkhamai sUro / / 250 // vasiM ca ahoratte joitA uttarAasADhAo / tiSNi muhutte pavisara tAhe abhaMtare sUro / / 251 / / caMdassavi nAyavvA AuTTIo jugammi jA ditttthaa| abhiIe pusseNa ya niyayaM nakkhattaseseNaM // 252 // dasa ya muhutte sagale muhuttabhAge ya vasaI caiva / pussassa visayamabhigato hiyA'bhinikkhamaH caMdo || 253 / / eyA AuTTIo bhaNiyA me vittharaM pamottUrNaM / ii AuTTi paDivAyayaM bArasaM pAhuDaM // 12 // nakkhattarasasiNo gaIu suNa maMDalesuM tu // 254 // egUNasavirUvA sattahi ahigA u tiNNi aMsasayA / tiSNavaM sattaTThA cheo puNa tesi boddhavvo / / 255 / / eeNa u bhaiyavvo maMDalarAsI havijja jaM laddhaM / sA hoi muhuttagaI rikkhANaM maMDale niyaye / / 256 / / maMDalaparirayarAsI saTThIe bhAiyaMmi jaM laddhaM / sA sUramuhuttagaI tahiM tahiM maMDale niyayA // 257 // bAvaTThI puNa rUvA tevIsaM For Private and Personal Use Only paDivAyayaM bArasaM (pAhuDe 12 // // 359 //
Page #364
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir RturimANaM 14 zrIjyoti- asagA ya boddhvyaa|do ceva ekavIsA chao puNa tAsa boddhavyo / / 258 / / eeNa u bhaiyavyo maMDalarAsI havijja jaM laddhaM / sA karaMDake somamuhuttagaI tahiM tahi maMDale niyayA / / 259 // nakkhattasUrasasiNo bhaNiyA esA umaMDalaMmi gii| iinkvttsurshshigtiH13|| 1. etto uuparimANaM vocchAmi ahANupuccIe // 260 / / ve AiccA mAsA ekaTThI te bhavaMtahorattA / eyaM uuparimANaM ava-12 4 gayamANA jiNA biMti // 261 / / sUrauussANayaNe pavvaM pArasasaMguNaM nipamA / tihisaMkhittaM saMtaM bAvaTThIbhAgaparihINaM / / 262 / / duguNegaTTIe juyaM bAvIsasaeNa bhAie niyamA / je laddhaM tassa puNo chahi hiya sesaM uU hoi / / 263 / / sesANaM aMsANaM behi u | bhAgehiM tesi jaM laddhaM / te divasA nAyavvA hoMti pavattassa ayaNassa / / 264 // pAusa vAsAratto sarao hemaMta vasaMta gimhA ya / / ee khalu chappi uU jiNavaradiTThAmae siTThA / / 265 // icchAuUviguNiorUvUNAvaguNio u pavvANi / tassaddhaM hoi tihI jatthA / samattA uU jiNavarAdiTThA mae sitttthaa||265|| icchAuUbiguNio ruvoNaviguNio upavvANi / tassaddha hoi tihI jattha samattA uU meM chAtIsaM // 266 // taiyaMmi u kAyadhvaM atirattaM sattame u pavvami / vAsahimagimhakAle cAummAse bihIyate // 267 / / uusahiyA atirattaM jugasahiyaM hoi omarattaM tu / ravisahiyaM airataM sasisahiyaM omarattaM tu / / 268 // ekaMtariyA mAsA tihI ya jAsu tA 18 uU samappaMti / AsADhAI mAsA bhaddavayAI tihI savvA // 269 / / tini sayA paMcahigA aMsA cheo sayaM ca cottIsaM / egAi18 biuttaraguNo dhuvarAsI esa boddhabbo / / 270 // sattaTTi addhakhette dugatigaguNiyA same divaDhakhitte / aTThAsII pusse sojjhA abhiimmi bAyAlA // 271 / / eyANi sohaittA 5 sesaM taM tu hoi nakkhatta / ravisomANa niyamA tIsAe uuusmttiisu||272|| - cattAri uusayAI biuttarAI jugaMmi caMdassa / tesipi ya karaNavihiM vocchAmi ahANupubdhIe // 273 / / candassuuparimANaM cattAri For Private and Personal Use Only
Page #365
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIjyotikaraMDake // 36 // 15251517CHR ya kevalA ahorattA / sattattIsa aMsA sattaDhikaraNa cheeNa / / 274 / / caMdauUANayaNe pavvaM panarasasaMguNaM niyamA / tihisaMkhittaM | vyatipAta| saMtaM bAvaTThIbhAgaparihINaM // 275 / / cottIsasayAbhihayaM paMcuttaratimayasaMjuyaM vibhe| chahi udasuttarehi ya saehi laddhA uU hoi / / 276 / / 11 ravidhuvarAsI puvvaM va guNiya bhaie sageNa chaeNa / jaM laddhaM so divaso somassa uusamattIe // 277 // so ceva dhuvo rAsI guNarA-18 sIvi ya havaMti te ceva / nakkhattasohaNANi ya parijANasu puvvbhaannyaanni||278|| ii uuparimANaM nAma caudasaM pAhuDaM 14 // AsoyakattiyANaM majjhe vaisAhacittamajhe ya / ettha samamahArattaM taM visuvaM ayaNamajhasu // 279 / / pannarasamuhuttadiNo divaseNa samA ya jA havai rAI / so hoi visuvakAlo diNarAiNaM tu saMdhimmi // 280 // icchiyavisuvA biguNA rUcUNA chagguNA bhava-dA (kare)yavvA / panbaddhe hoMti tihI nAyavvA savvavisuvemu // 281 / / rUvUNavisuvaguNie chalasIisaya pakkhivAhi teNauI / panarasabhAi laddhA pabvA sesA tihI hoi / / 282 / igatIsA oyaguNA paMcahi bhaiyavva tiguNa aMsA u / tihio bhavanti sabvesu ceva visuvesu nAyavvA // 283 / / pabvA ya chaDAdikA duvAlasAhiya dasAvasANA u| tigamAigAvi ya tihI chaDuttarA savvAvisuvesuM // 284 // chakkaTThArasa tIsA teyAlA paMcavaNNa atttthtttthii| taha ya asIi viNaui paMcahiya sayaM ca sattarasaM // 285 // taiyA navamI ya tihI patrarasI chaTThI bArasI ceva / jugapuvvaddhe eyA tA ceva havaMti pacchaddhe // 286 // rohiNi vAsava sAI adIi abhivaDDa mitta piu-14 devA / AsiNivIsUdevA ajjamaNA ii visuvarikkhA / / 287 // dakSiNaayaNe sUro paMca visuvANi vAsudeveNa / joei uttareNavi // 361 // Aicco AsadeveNa / / 288 / / a|| laggaM ca dakSiNAyaNa visuvesuvi assa uttaraM ayaNe / laggaM sAI visuvesu paMcasuvi dakSiNaM ayaNe // 288 // ba / dakSiNamayaNe visuvesu nayale bhiji rasAyale pusse / uttaraayaNe abhii rasAyale nahayale pusse For Private and Personal Use Only
Page #366
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIjyoti-1 // 289 / / maMDalamajjhatthaMmi ya cakkhuvisayaM gami sUrAMmi / jo khalu mattAkAlA so kAlo hoi visuvassa // 290 // ii visuvaM 15 // 4 tApakSetraSkaraMDake ayaNANaM saMbaMdhe ravisomANaM tu behi ya jugammi / jaM havai bhAgaladdhaM vaivAyA tattiyA hoti // 291 // bAvattarIpamANo muhUrttavRdhya phalarAsI icchite u jugae / icchiyavaivAyapi ya icchaM kAUga ANahi // 292 // jaM bhavai bhAgaladdhaM taM icchaM niddisAhi // 362 // pavRddhisavvattha sesevi tassa bhee phalarAsissANae sigdhaM // 293 // ii vaIvAyaM nAma sAlasamaM pAhuDaM 16 // prAbhRtaM / aTThasu saesu sUrA candA abhiesu aTThasu saemu (vIsaI tArA) tArA uvIra hiTThA samA ya caMdassa nAyavvA / / 294 / / chacceva | u dasabhAga jaMbuddIvassa doSi divasayarA / tAvati dittalesA adhibhataramaNDale santA / / 295 // cattAri ya dasa bhAga jaMbuddIvassA" dovi divasayarA / tAvati maMDale sambabAhire maMDale saMtA / / 296 // marussa majjhayAre jAva ya lavaNassa ruMdachabbhAgo / tAvAyAmora | eso sagaDDaddhIsaMThio niyamA // 297 // chattIse bhAgasae saTTe kAUNa jaMghudIvassa / tiriyaM tatto do do bhAge vaDDai va hAyai vA // 298 / / maMdaraparirayarAsI tiguNe dasabhAiyaMmi jaM laddhaM / taM havai tAvakhittaM adhibhataramaMDalagayassa / / 299 // maMdaraparirayarAsI | di| viguNe dasa bhAiyaMmi jaladdhaM / taM havai tAvakhittaM bAhirae maMDale raviNo / / 300 // AimamaMDalaparihI tiguNe dasabhAiyaMmi jaM | laddhaM / taM havai tAvakheta bAhirage maMDale raviNo // 301 // bAhiraparirayarAso viguNe dasabhAiyaMmi jaM laddhaM / taM hoi tAvakhettaM bAhirae maMDale raviNo // 302 // sUrassa muhunagaI divasassa'bhrUNa hoi abbhatthA / tattiyamittA (diTThI viguNaM divasappamANaM tu) // 303 // sA ceva muhuttagaI guNiyA divaseNa hoi puNNeNa / so AyavavikkhaMbho tahiM tahiM maNDale raviNo // 304 // // 362 / / iitAva khittapamANaM 17 // CAKCARRORSCORREARS For Private and Personal Use Only
Page #367
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsur Gyanmandir T zrIjyoti karaMDake // 363 // bArasa dhuvA muhuttA divase rattIvi hoi baarsigaa| chacca u carA muhuttA ayaMti rattiM ca divasaM ca / / 305 // ratiM ayati & amAvasyAayaNami dakkhiNA uttare diNamayati / evaM tu ahoratto tIsamuDutto havai sabbo // 306 // tesIeNa saeNaM chaNDaM bhAge caramuhu pUrNime tANa | jaladdhaM sA vuDDI chao va diNassa vibeo // 307 // AicceNa sa mAseNa vaDae hAyae ya taha ceva / ekko cava muhutto pavisaMte nikkhamaMte ya / / 308 // abhitaraMmi u gae Aicce havai bArasa muhuttA / rayaNI aha divaso puNa aTThArasao muNeyavvo | // 309 / / bAhirao nikhate Aicce havaha bArasamuhutto / divaso aha rattI uNa hoi u ahArasamuhuttA // 310 / / pavvaM panna| rasaguNaM tihisaMkhittaM bisaTThibhAgUNaM / tesIyasaeNa bhae jaM sesa taM viyANahi / / 311 // taM viguNameva saTThIeN bhAiyaM jaM bhave tahiM laddhaM / taM dakkhiNammi ayaNe divasA sohe khive rattiM // 312 // taM ceva ayaNe uttaraMmi divasaMmi hoi pakkhevo / rattIo vosarTa jANasu rAiMdiyapamANaM / / 313 // ii muhuttvuddddovuddddii18|| nAumiha amAvAsaM jai icchasi kammi hoi rikkhaMmi? | avahAraM ThAvejjA tattiyarUvehiM saMguNae // 314 // chAvaTThI ya muhuttA bisaTThibhAgA ya paMca paDipuNNA / bAvavibhAga sattadvigottha eko bhavai bhaago|| 315 // eyamavahArarAsiM icchAmAvAsasaMguNaM kujjA / nakkhattANaM etto sohaNagavihiM nisAmeha / / 316 / / bAvIsaM ca muhuttA chAyAlIsaM visaTThibhAgA ya / eyaM puNavvasussa ya sohepavvaM havai puNNaM // 317 / / bAvattaraM sayaM phagguNINa bANauya ve visaahaasuN| cattAri ya bAyAlA sojjhA aha uttarAsADhA | // 318 / / eyaM puNavvasussa ya bisaTThibhAgasahiyaM tu sohaNagaM / etto abhIiAI biiyaM vocchAmi sohaNagaM / / 319 ||abhiiss 4 // 363 // nava muhuttA bisaTThibhAgA ya haoNti causiM / chAvaTThI ya samacA bhAgA sattahicheyakayA / / 320 // iguNaTuM poTThavayA tisu ceva nabu For Private and Personal Use Only
Page #368
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir karaMDake INI zrIjyoti- naresu rohiNiyA / tisu navanauietu bhave puNavasUphagguNIo ya // 321 ## paJceva- uguNavannaM sayAI uguNattarAI chacceva / amAvasyATriA sojjhANi visAhAsuM mUle satteva coyAlA // 322 // ahasaya uguNavIsA sohaNagaM uttarANa'sADhANaM / cauvIsaM khalu bhAgA chAvaThI pUrNime cuNNiyAo ya / / 323 / / eyAI sohaittA jaM sesa taM havejja nakkha / etthaM karei uDavaha sUreNa samaM amAvAsaM // 324 // icchApuNNimaguNio avahAro sottha hoi kAyavyo / taM caiva ya sohaNagaM abhiIAI tu kAyavvaM // 325 // suddhaMmi ya sohaNage & sesaM taM havejja nakkhattaM / tattha ya karei uDuvai paDipuNNaM puNNima vimalaM // 326 // sattarasa sae puNNe aTThaDhe ceva maMDale carai / caMdo jugeNa niyamA sUro aTThArasa u tIse / / 327 // terasa ya maNDalAiM terasa sattaTThI ceva bhAgA ya / ayaNeNa carai somo nakkha| teNa'ddhamAseNaM // 328 // coddasa ya maMDalAI bisahibhAgA ya solasa havejjA / mAsaddheNaM uDuvai etiyamittaM carai khattaM // 329 // | egaM ca maMDalaM maMDalassa sattavibhAga cattAri / nava ceva cuNNiyAo igatIsakaeNaM cheeNa // 330 // icchApavvehiM guNe ayaNaM rUvAhiyaM tu kAyavyaM / sokaM ca havai etto ayaNakkhettaM uDuvaissa / / 331 // jai ayaNA sujhaMtI tai pabbajuyA urUvasaMjuttA / nAyavvaM taM ayaNaM natthi niraMsaM hi rUvajayaM / / 332 / / kasiNaMmi hoi rU pakkhavA do ya hoti bhimi / jAvaia tAvaiye pavve ! sasimaMDalA hoti|| 333 / / oyaMmi u guNakAre abhitaramaMDale havai AI / jummami ya guNakAre bAhirage maMDale AI / / 334 // cauvIsasayaM kAUNa pamANaM sattasATTimeva phalaM / icchApavvehi guNaM kAUNaM pajjayA laddhA // 335 / / aTThArasahi saehiM tIsehiM sesa gami gaNiyaMmi / terasa biuttarehiM saehiM abhijimi suddhUmi // 336 / / sattaTTi bisaTTeNaM savvaggeNa tato ujaM sesaM / taM rikkhaM // 36 // PinAyavvaM jattha samattaM havai pavvaM // 337 / / sappa 1 dhaNiTThA 2 ajjama 3 abhiDDi 4 citta 5 Asa 6 iMdaggI 7 / gahiNi 8 For Private and Personal Use Only
Page #369
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra zrI jyotiSkaraMDake // 365 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jiTThA 9 migasara 10 vissA 11 'diti 12 savaNa 13 piudevA 14 // 338 // aja 15 ajjama 16 abhivuDDI 17 cittA 18 Aso 19 tahA visAhAo 20 / rohiNi 21 mUlo 22 addA 23 va 24 pusso 25 dhaNiTThA 26 ya // 339 // bhaga 27 | aja 28 ajjama 29 pUsA 30 sAI 31 aggI 32 ya mittadevA 33 ya / rohiNi 34 puvvAsAThA 35 puNanvasU 36 vIsadevA 37 ya // 340 // ahi 38 vasu 39 bhagA 40 bhivuDhi 41 hattha 42 'ssa 43 visAha 44 kattiyA 45 jeTTA 46 / somA 47SS 48 ravI 49 samaNo 50 piu 51 varuNa 52 bhagA 53 bhivuDDI 54ya // 349 // cittA 55 sa 56 visAha 57 gI 58 mUlo 59 addA 60 ya vista 61 pusso 62 ya / ee jugapuvvaddhe visaTTipavvesu nakkhattA // 342 // sUrassavi nAyavvo | sageNa ayaNa maMDalavibhAgo / ayaNami u je divasA rUvahie maMDale havaH || 343 || cauvIsasayaM kAUNa pamANaM sattasaTThimeva phalaM / icchApavvehiM guNaM kAuNaM pajjayA laddhA || 344 || aTThArasahi saehiM tIsehiM se sagArma guNiyaMmi / sattAvIsasaesuM aTThAvIsesu pusAMma // 345 || sataTThabisaTThINaM savvaggeNaM tato u jo seso / taM rikkhaM sUrassa u jattha samattaM havai pavvaM // 346 // co divasA bAvIsa muhuttA cuNNiyA ya tevIsaM / ekkAvIsahabhAgA pathvIkayarikkhaghuvarAsI / 347 / / icchiyapavtraguNAo dhuvarAsao u sohaNaM kuNasu / ravirikkhakaraNa vihiNA pUsAINaM jahAkamaso // 348 // cauvasiM ca muhuttA adveSa ya kevalA ahoratA / pUsavilagge evaM eto vocchAmi sesANaM // 349 // bAvaTTi ahorasA bArasa ya muhutta uttarAphaggU | solasyaM ca visAhA vAsudevAya tesIyaM // 350 // ve caupaNNA chacceva muhuttA uttarA ya puTThayayA / tiSNeva ekavIsA chacca muhuttA u rohiNiyA / / 351 / / tinnigiTThA bArasa ya muhuttA sohaNaM puNantrasuNo / tinneva u chAvaDA pussassa u hoi sohaNagaM / / 352 / / sappa 1 bhaga 2 ajjamadugaM 3-4 For Private and Personal Use Only amAvasyA pUrNime | // 365 //
Page #370
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandit karaMDake % E%- zrIjyoti- hattho 5 cittA 6 visAha 7mitto 8 ya / jaTThAigaM ca chakaM 14 ajA 15 bhivuDDI du16-17 pUsA 18 sA 19 // 353 / / chakaM ca praNaSTaparva| kattiyAI 25 pii 26 bhaga 27 ajjamadurga 29 ca cittA 30 ya / vAyu 31 bisAhA 32 aNurAha 33 jeTTha 34 AuM 35 car3hA pauruSI| vIsadurga 37 // 354 // savaNa 38 dhaNiTThA 39 jamadeva 40 abhivaDDA 41-42 dugassa 43 yama 44 bahulA 45 / rohiNi 46 prAbhRte // 366 // soma 47 ditidurga 49 pusso 50 piti 51 bhaga 52 jjamA 53 hattho 54 // 355 // cittAi jeTThavajjANi abhiIaMtANi aTTa rikkhANi 62 / ee jugapugvaddhe bisaddipavvesu rikkhANi // 356 // cauhiM bhaiyaMmi pabve eko sesammi hoi kliogaa| besu ya dAvarajummo tisu teyA causu kayajummo // 357 // kalioge teNavaI pakkhevo dAvarami bAvaTThI / teue ekatIsA kaDajumme nitthi pakkhevo // 358 // sesachattIsaguNe bAvaTThIbhAiyaMmi jaM laddhaM / jANe taisu muhuttesu ahorattassa taM pavvaM // 359 // avamAsapuNNamAsI evaM vivihA mae smkkhaayaa| ii amAvAsIpuNNamAsIpaDiyAyayaM egUNavIsaima pAhaI saMmattaM 19 / etto paNaTupavvaM vocchAmi ahANupubIe // 360 // jai koI pucchejjA sUre udvitayaMmi abhiissa / ekakalA paDipuNNA kiM pavvaM? kA tihI hoi? // 36 // icchArUvUNAo abhijimupAdAya saMkhiyeUgaM / icchAkalUNakAle kayaMmi iNamo bhave karaNaM // 362 / / chattaNa ya| VcheyaM terasehi tinaui ThitaM tu sNgunne| aTThArasahi sarahiM tIsAe bhaiya sesaMmi // 363 // egaTThIu vibhatte je laddhA teya hoMti pkkhevaa| 18. pannarasabhAgaladdhA pavvagA aMsagA ya tihI // 364 // samaicchiesu vAsesu koI pucchajja jammanakkhataM / jAyassa parisasaMkhaM pabvANi // 366 // tahiM ca ThAvijjA / / 365 // chittUNa parisasaMkhaM paMcasu sesANi kuNasu pavvANi / tatto uvaTTamANaM sohejnA evaM tihirAsiM / // 366 / / avasesa sohiMto saMpayakAlamiva ANae savvaM / jaM jaM icchasi kiMci aNAgayaM vAvi khaveNaM // 367 / ii gaTThapavvaM 20 CAREERCORRECRACK 5 For Private and Personal Use Only
Page #371
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra zrIjyotiSkaraMDake // 367 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pavve pannarasaguNA tihisahie porasIe ANayaNe / chalasayasayavibhatte jaM laddhaM taM viyANAhi // 368 // jai hoi visamaladdhaM dakkhiNamayaNaM havijja nAyavyaM / aha havai samaM laddhaM nAyavvaM uttaraM ayaNaM / / 369 / / ayaNagae tihirAsI cauraMguNo pavvapAyabhaiyammi / jaM laddhamaMgulANa ya khayabuDDI porasIe u || 370 // dakkhiNavuDDI dupayA u aMgulANaM tu hoi nAyavvA / uttaraayaNA hANI kAyavvA cauhiM pAyAhiM / / 372 / / sAvaNabahulapaDivara dupayA puNa porasI dhuvaM hoi / cattAri aMgulAI mAseNaM baDhae tatto // 372 // ekatIsahabhAgA tihie puNa aMgulassa cattAri / dakkhiNa ayaNe buDDI jAva cattAri u payAI // 373 // uttaraayaNe hANI cauhiM pAyAhiM jAva do pAyA / evaM tu porasIe buDhikhayA hoMti nAyavvA // 374 // hANI vA buDDhI vA jAvaiyA porasIe diTThA u / tatto divasagaeNaM jaM laddhaM taM khu ayaNagayaM // 375 // kAlaSNANasamAso puvvAyariehi ANio eso / diNakarapaNNattIo sIsajaNavibohaNaDAe || 376 || porisImANaM 21 / iti jyotiSkaraNDakaprakIrNakaM samAptaM // For Private and Personal Use Only praNaSTaparvapauruSIprAbhRte // 367 //
Page #372
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIjyoti karaMDake // 368 // zrI jitanAgarajIhAna paMcAzaka 1 dharmasaMgrahaNI 2 upadezapada 3 upadezamAlA jIvasamAsa 5 karmaprakRti 6 paMcasaMgraha 7 jyotiSkaraMDaka 8 zAstrANi samAptAni // // 368 // For Private and Personal Use Only