________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धर्म संग्रहणी
S4
+
॥७२॥
गणु तं पुब्बमपतं पच्छा पत्तंति तह य एसो तु । तस्स सहावो भणितो वियप्पणा विष्फला तेण ॥ २१० ॥ पत्तम्मिअपत्तम्मि है नित्य पक्ष य तम्मि सति सबहेगरूवस्स । एगावत्थस्सद्धाभेदोविण जुज्जती तस्स ।। २११ ।। किं पुण सुहादिभेदो मज्झत्थेणंतरप्पणा
खण्डनम् सम्मं । चिंतेहि ता सयं चिय ण एयमवि संगतं णिच्चे ॥ २१२ ॥ अहऽवेइ सो सहावो तस्संपत्तीए जुज्जती एतं। किंतु अणिच्चो पावइ ण यत्थि पखंतरं अण्णं ॥ २१३ ॥ अह अण्णे सुखदुक्खे अण्णे आतत्ति अणुहवो कस्स । | आबाललोगसिद्धो ? तप्पडिबिंबातों तस्सव ॥ २१४ ॥ फलिहमणिस्सालत्तगजोगातो रत्तयव्य एयंपि । तस्सेव तहापारेणामविरहतो सव्वहाऽजुत्तं ॥ २१५ ॥ तस्स य तहपरिणामे परिणामित्तं पसज्जती तह य । ल्हायादिमहावत्ता तम्मत्तं सुहादीणं ।। २१६ ।। सुहदुक्खे साततरकम्मोदयजे जिणेहि पण्णते । आयपरिणामस्वे ऊहाविन्नाणग म्मेति ॥ २१७ ॥ | एवं अणुहवसिद्धो घडपडसंवेदणादिभेदोऽवि । एगंतणिच्चपक्खे न संगतो बंधमोक्खो य॥ २१८ ।। ण य णाणं गाणिस्सा
एगंतेणेव जुज्जत अण्णं । पडिवत्तादी ण तओ तस्स हवेज्जा जहऽन्नस्स ॥ २१९ ॥ हिंसादिपरिणती बंधकारणं सा य | णिच्चपक्खम्मि । एगसहावत्ता सति ण जुज्जते णिच्चभावो वा ।। २२०॥ तम्हा ण जातु बंधो कारणविरहातों णिच्चबंधो वा । बंधद्धाभेदम्मि य अणिच्चया पावती तस्स ॥ २२१ ॥ तदभेदम्मि य एगम्मि चेव समयम्मि सव्यबंधाती । बिइए अबंधगत सहावभेदाउ तोऽणिच्चो ॥ २२२ ।। हिंसादिविरतिपरिणती मोक्खस्सवि कारण तु जा सिद्धा । साऽविह वियप्पियन्धा एवं जहसंभवं सम्म ।। २२३ ॥ तत्तोह परिणतीओ भिन्ना एताओ होति तो तस्स | पावइ उभयामावो भावम्मि यतिप्पसंगो उ ॥२२४॥ अण्णस्म बंधमोक्खा ण अप्पणो बालवयणसरिसमिण । तस्सवि य णिच्चपक्खे एमेव ण संगता ते उ ॥२२५॥ परिणामम्मि य णणु
RA
For Private and Personal Use Only