________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२
दशशास्त्रयां है सो य इमस्सेव गहणपरिणामो । ण तु बिंबसंकमादी पोग्गलरूवत्ततो तस्स ॥ १३२५ ॥ बिंबपडिच्छाया वा पोग्गलजोगं विणा ण उपयोग
धर्म, संभवति । अब्भुवगमे य सो च्चिय आवजइ गहणपरिणामो ॥१३२६ ॥ ण य तस्स णेयजोगो छायाहिंपि विप्पगरिसातो । वादः संग्रहणा. अणुपभितिसुऽभावातो णेयाणंतत्तओ चेव ।। १३२७ ॥णाणस्स पिंडभावो सिद्धाण य जोगसंभवाभावा । तेसावरणपसंगा सेसपरि
| च्छेदविरहा य ॥ १३२८ ।। ण य सधगयं एवं सत्तारूण जे अणंतो तु । धम्मरहितो अलोगो कह गच्छति तो तय झत्ति ॥१४०॥3॥१३२९॥ जं च इयमातधम्मो परिमियमाणो य सो मतो समए । ण य अद्दव्या तु गुणा संकमगा चेव जुज्जति ॥१३३०॥ तम्हा
सव्वपरिच्छेदसत्तिमन्तं तु णायजुत्तमिणं । एत्तो च्चिय णीसेस जाणति उप्पत्तिसमयम्मि॥ १३३१ ।।जह कस्सवि सयराहं जायति WIपंचत्थिकायविण्णाणं। एवं केवलिणोवि हु असेसविसयंपि समएवि ॥१३३२।। एवं चिय सब्बगतावभासमिच्चादि जुञ्जति असेसं |
चंदादिपभाणाते उवमामत्तं मुणेयव्वं ॥ १३३३ ॥ जम्हा पहावि दव् पोग्गलरूवत्ति चंदमादाणं । ण य भिन्नाभिन्नाणं एवं जुत्ति समुन्वहति ॥ १३३४ ॥ | उपयोगवादः-अन्ने सागारं खलु सव्वगतंपि हु कहचि जंपति । विसयादिजोगतो चिय सियवादसुदिट्ठपरमत्था।।१३३५।। केई भणति
जुगवं जाणति पासति य केवली णियमा । अण्णे एगंतरितं इच्छंति सुतोवदेसेणं ॥ १३३६ ॥ अण्णे ण चेव वीसुं दंसणमिच्छति WIजिणवरिंदस्स | जं चिय केवलणाणं तं चिय से दंसणं विति ॥ १३३७ ।। जं केवलाई सादीअपजबसिताई दोवि भणिताई । तो बेति केइ जुगवं जाणति पासति य सव्वणू ।। १३३८ । इहराऽऽदीणिधण मिच्छावरणक्खओत्ति व जिणस्स । इतरेतरावरणता अहवा |
IN॥१४०॥ दणिकारणावरणं ॥ १३३९ ॥ तह य असवण्णुतं असव्वदरिसित्तणप्पसंगो य । एगंतरोवयोगे जिणस्स दोसा बहुविहा य ॥१३४० ।।
X.
+
L
For Private and Personal Use Only