________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
R-
भेदे एतंपि हुन जुत्त ॥ ६३४ । पडिमादिसु दिट्टमिदं तं खलु अज्झत्थियंति अविगाणं । जं पुण जंतुसरीरे उभयजमेत्थंपिमं चेव से कर्मणो संग्रहणी ॥ ६३५ ॥ बज्झत्थाभावातो भत्ती एसा इमो तु देहोत्ति । विनाणमेत्तमेव उ परमत्थो कह णु अविगाणं? ॥ ६३६ ॥ बज्झत्थो मूर्त्तिमचा 1 परमाणू समुदायो अवयवी य होज्जाहि! गाहगपमाणविरहा सव्वोऽविण संगतो एस ॥ ६३७ ॥ परमाणवो ण इंदियगम्मा तग्गा
वाह्याथ हकं कुतो माणं ? । अविगाणाभावातो ण जोगिनाणपि जुत्तिखमं ।। ६३८ ॥ केई पेच्छह जोगी परमाणू सुनतं तहा अने। एगप्प-1 साडू । वायगहणे को णु पदोसो तु इतरम्मि ? ॥ ६३९ ॥ ते चेव कजगम्मा दीसति य घडाइयं इहं कज्ज । ण य दुयणुमादिजोगं विहाय
सचा इमस्स भवे ॥ ६४० ॥ कह दीसतित्ति वच्चं जायइ संवेदणं तदागारं । दोण्हवि एगतं इस तस्साणागारभावो वा ।। ६४१॥ । सो खलु तस्सागारो भिन्नोऽभिन्नो व होज्ज? जति भिन्नो । तस्सत्ति को णु जोगो ? इतरम्मि तु उभयदोसोत्ति ॥ ६४२ ॥ तदभि
नागारचे दोण्हवि एगत्तमो कहं ण भवे ? । नाणे व तदागारे तस्साणागारभावोत्ति ॥ ६४३ ।। सिय तत्तुल्लागारं जंतं भणिमो | अओ तदागारं । तग्गहणाभावे णणु तुल्लत्तं गम्मई कह णु ॥ ६४४ ॥ अह सागाराउ च्चिय ततुल्लो दीसती तु सो जेणं । तम्म | ताणुहवणमो विहाय किं दंसणं अनं? ॥ ६४५ ॥ तम्मि य वेदिज्जते पडिवत्तीए कहं न अन्नस्स ? । जायइ अइप्पसंगो तुल्लत्ताओ
तयमसिद्धं ॥ ६४६ ।। तुल्लत्तं सामन्नं एगमणेगासितं अजुत्ततरं । तम्हा घडादिकज्जं दीसइ मोहाभिहाणमिदं ॥ ६४७ ॥ अह ॥ ९॥ उ निरागारं चिय विनाणं गाहगं कह सिद्धं ? । भावम्मिवि तस्सेव उ ण उ अन्नस्सात्ति को हेतू ? ॥ ६४८ ।। तेणेव जतो जणित
किमेत्थ माणं ? तदत्थपडिवत्ती। सा किं नाणाभिन्ना ? आममपुव्यो इमो मोहो ॥ ६४९ ॥ एतेणं समुदायो पडिभणिओ चेव होइमा नायव्यो । जं दुयणुमादिजोगं विहाय णो जुज्जए सोवि ।। ६५० ।। संयोगोवि य तेसिं देसेणं सबहा व होज्जाहि । देसेण कह
R
SENTENERAEBAR
RESS
॥९८॥
For Private and Personal Use Only