________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दशशास्यां ।। पुरिसादित्ता हेऊ दिटुंतो देवदत्तो च ।। ११६२ ।। जइ णाम जीवधम्मा अणादिमतो य एत्थ रागादी । संभवइ तहवि विरहो इह वीतराग
| कत्थइ हासभावाओ ।। ११६३ ॥ पडिवक्खभावणाओ अणुहवसिद्धो य हासभावो सिं । थीविग्गहादितत्तं भावयतो होइ भब्वस्सा संग्रहणी. | ११६४ ।। जइ नाम हासभावो सव्वाभावम्मि तेसि को हेऊ? । पडिवक्खभावण च्चिय सम्म अद्धाविससेणं ॥ ११६५ ॥
सर्वज्ञतादेसक्खयोऽत्थ जेसिं दीसइ सव्वक्खयोऽवि तेसिं तु । तद्धेतुपगरिसातो कंचणमलरोगमादणं ॥ ११६६ ॥ नाणी तवम्मि निरओ
चारित्ती भावणाएं जोगोत्ति । सा पुण विचित्तरूवाऽवत्थाभेदेण निद्दिट्टा ॥ ११६७ ॥ भावेह य दोसाणं निदाणमेसो तहा सरूवं दाच । विसयं फलं च सम्म एवं च विरज्जई तेस् ॥ ११६८ ॥ जंकुच्छियाणुजोगो पयइविसद्धस्स चेव जीवस्स । एतेसिमो णिदाणं .
| बुहाण न य सुंदरं एयं ॥ ११६९ ।। रूबंपि संकिलेसोऽमिस्संगापीतिमादिलिंगो उ । परममुहपच्चणीओ एयंपि असोहणं चेव X|| ११७०॥ विसओ य भंगुरो खलु गुणरहितो तह य तहऽतहारूवो । संपत्तिनिष्फलो केवलं तु मूल अणस्थाणं ।। ११७१ ॥४
| जम्मजरामरणादी विचित्तरूवो फलं तु संसारो । बुहजणणिब्बेदकरो एसोवि तहाविहो चेव ॥११७२ ॥ एते भावेमाणो एएसिं काचेव निग्गुणत्तणओ । एईए पगरिसम्मि विरज्जती सव्वहा तेसु ।। ११७३ ॥ नाणादिगाऽहवेसा सम्बच्चिय तेसि खयनिमित्ता हाउ । पडिवक्खभावणा खलु परमगुरूहि जतो भणियं ॥ ११७४ ॥ नाणं पगासगं सोहओ तवो संजमो य गुत्तिकरो । तिण्हपि
PM समायोगे मोक्खो जिणसासणे भणिओ ॥ ११७५ ॥ अन्नाणादिनिमित्तं जं कर्म तस्स भेदजोगाओ। ते होंति जं ततो सिं जुज्जइ ॥१३०॥5 एमेव खवणं तु ॥११७६ ॥ बंधइ जहेव कम अनाणादीहिं कलुसियमणो तु । तह चेव तब्विवक्खे सहावतो मुच्चती तेणं मा॥१३०॥
दा॥ ११७७ ।। जम्हा स थिरो धम्मी कम्मक्खयतो य वीयरागतं । तम्हा असोभणं चिय नेयं जलजलणणायपि ।। ११७८ ।। खीणा
For Private and Personal Use Only