________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदशशा- विरई मोहदगुंछा सतत्तचिन्ता य । इत्थीकलेबराणं तब्बिरएसुं च बहुमाणा ।। ४६ ।। मुत्तविउद्धस्स पुणो सुहमपयत्येसु चित्तवि-18 द्वितीयपद्या खीय मूल
एण्णासो । भवाठिइणिरूवणे वा अहिगरणोबसमचित्ते वा ॥४७॥ आउयपरिहाणीए असमंजमचेट्टियाण व विधागे। खणलाभदीषणाए शकम् । मत्रम् ।
धम्मगुणेमुं च विविहेसु ॥४८|| बाहगदोसविवकखे धम्मायरिए य उज्जयविहारे | एमाइचित्तणासो संवंगरसायणं देइ ।।४९।। गोम भणिओ| | य विही इय अणवस्यं तु चिट्ठमाणस्स । भवविरहवीयभूओ जायइ चारित्तपरिणामा।।५०॥इति प्रथम श्रावकधर्मपश्चाशकम् || णमिऊण महावीरं जिणदिक्खाए विहिं पवक्खामि। वयणा णिउणणयजुयं भव्वाहियटाय लेसेण।।५१||दिक्खा मुंडणमेन्थं तं पुण चित्तस्स होइ विणयं । ण हि अप्पसन्तचित्तो धम्महिगारी जओ होइ।।५२॥ चरमम्मि चेव भणिया एमा खलु पोग्गलाण परियट्ट । सुद्धसहाबस्म तहा विमुज्झमाणस जीवस्स।।५३।। दिक्खाए चेव रागो लोगविरुद्धाण चेव चाउत्ति । मुंदरगुरुजोगोऽवि य जस्म तओ एन्थ उचिओनि ॥५४॥ पयतीए सोऊण व दद्दण व केइ दिक्विए जीवे। मग्गं समायग्न्ते धम्मियजणबहुमए निचं ॥५५।। एईए चत्र सद्धा जायइ पावेज हमहं एयं । भवजलहिमहाणावं णिवेक्खा साणुबंधा य ॥५६ । विग्धाणं चाभावो भावेऽवि य चित्तथेज्जमच्चन्थं । एयं दिक्खारागो णिद्दिढ समयकेऊहिं ।। ५७ ॥ सव्वस्स चेव जिंदा बिसेसओ तह य गुणसमिद्धाणं । उजुधम्मकरणहसणं रोढा जणपूयणिजाण ॥५८।। बहुजणविरुद्धसंगो देसादाचारलंघणं चेव । उव्वणभोगो य तहा दाणाइवि पगडमण्णे तु ॥५९॥ साहुवसणम्मि तोसो सइ सामथम्मि अपडियारो य । एमाझ्याणि एत्थं लोगविरुद्धाणि णेयाणि ॥६०॥ णाणाइजुओ उ गुरू सुविणे उदगादितारण तत्तो । अचलाइरोहणं वा तहेब वालाइरक्खा वा ॥ ६१ ॥ वाउकुमाराइणं आहवणं णियणिएहिं मन्तेहिं । मुत्तासुत्तीए किल पच्छा तकम्मकरणं तु ॥६२।। बाउकुमाराहवणे पमजणं तत्थ सुपरिसुद्धं तु । गंधोदगदाणं पुण मेहकुमागहवणपुव्वं ।। ६३ ।। उउदेवीणाहवणे
GACC4244444
॥
४
॥
For Private and Personal Use Only