________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदशशा- गंधडा होइ कुसुमवुट्टीति । अग्गिकुमाराहवणे ध्वं एगे इहं बेन्ति ॥६४॥ वेमाणियजाइसभवणवासियाहवणपुब्वगं तत्तो । पागार- द्वितीयपञ्चा स्वीय मूलतिगण्णासो मणिकंचणरुप्पवण्णाणं॥६५।। बतरगाहवणाओ तोरणमाईण होइ विष्णासो। चितितरुसीहासणछत्तचकधयमाइयाण च।।६६ । शकम् । मूत्रम् । भुवणगुरुणो य ठवणा सयलजगापियामहस्स तो सम्मं । उकिडवण्णगोवरि समवसरणावंबरुवस्स ।। ६७ ॥ एयस्स पुबदक्षिणभा
गेगं मग्गओ गणधरस्स । मुगिवसभाणं वेमाणिणीण तह साहुणीणं च ।। ६८॥ इय अवरदक्खिणेणं देवीण ठावणा मुगेयवा। भुवणवश्वाणमंतरजोइससंबंधणीणत्ति ॥६९।। भवणवश्वाणमंतरजोइसियाणं च एत्थ देवाणं । अवरुत्तरेण णवरं निद्दिष्टा समयके ऊहिं
॥ ७० ।। वेमाणियदेवाणं णराण णारीगणाण य पसत्था । पुव्वुत्तरेण ठवणा सव्वसि णियगवष्णेहिं ।। ७१ ।। अहिणउलमयमयामाहिवपमुहाणं तह य तिरियसत्ताणं । वित्तियंतरम्मि एसा तइए पुण देवजाणाणं ।। ७२ ।। रइयम्मि समोसरणे एवं भत्तिविहवाणुसारेणं
। सुइओ उ पदोसे अहिगयजीवो इह एइ ।। ७३ ।। भुवणगुरुगुणक्खाणा तम्मी संजायतिब्बसद्धस्स । विहिसासगमोहेणं तओ पवेसो तहिं एवं ॥ ७४ ।। वरगंधपुप्फदाणं सियवस्थेणं तहन्छिठयण च । आगइगइविण्णाण इमस्स तह पुष्फपाए ।। ७५ ।। अभिवाहरणा अण्णे णियजोगपविनिओ य केशत्ति । दीवाइजलगभेया तहुत्तरसुजोगओ चव ॥७६।। बाहिं तु पुप्फपाए वियडणच उसरणगमणमाईणि । काराविञ्जइ एसो वारतिगमुवरि पडिसहो ॥ ७७॥ परिसुद्धस्स उ तह पुष्फपायजोगेण दंसणं पच्छा । ठितिसाहणमुववृहण हरिसाइपलोयणं चेव ।। ७८ ।। अह तिपयाहिणपुव्वं सम्मं सुद्धेण चित्तरयणेणं । गुरुणोऽणुवेयणं सब्बहवे दढमप्पणो एत्थ ॥७९।। एसा खलु
गुरुभत्ती उकोसो एस दाणधम्मो उ । भावविसुद्धाएँ दर्द इहराविय बीयमेयस्स ।। ८०॥ जे उत्तमचरियामणं सोप अणुत्तमा ण पल पारन्ति । ता एयसगासाओ उक्कोसो होइ एयस्स ।।८१।। गुरुणोऽवि णाहिगरणं ममत्तरहियस्म एत्थ वत्थुमि । तब्भावसुद्धिहेउं आणाइ8॥५॥
For Private and Personal Use Only