________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धर्म | डमो जिणा बिति । तं च विचित्तं आयासभोगफलभेदओ नेयं ।। ६०० ॥ परवंचणादिजोगा जे कयमिहई किलसभोगं तं । इतरातो
कर्म स्वरूपं संग्रहणी भोगफलं बझं सहकारिमो तस्स ।। ६०१॥ परवंचणादिजोगो कम्माओ वंचणा य इतरस्स । तत्तो च्चिय विनेया इहरा जाइच्छि
है यपसंगो ।। ६०२ ॥ एवं च कुतो दोसो ? तत्तो चिय संकिलेसओ सो य । असुहाणुबंधिकम्मोदयाउ भणितो जिणिंदेहिं ।। ६०३ ।। एवं च ठिए संते धम्माधम्माण जह उ संपत्ती । जुज्जइ सवित्थरं तह फुडवियडं उवीर वोच्छामि ॥ ६०४ ।।
तम्हा भोत्ता जीवो पसाहिओ कम्मोगमैतस्स। वोच्छ पुव्वुवइ8 धम्मादिनिबंधणं कमसो ॥६०५॥ नाणादिपरिणतिविघायणादिसामथसंजुयं कम्मं । तं पुण अट्ठपगारं पन्नत्तं वीयरागेहि ॥६०६।। पढमं नाणावरणं वितिय पुण होइ दंसणावरणं । ततियच वेयणिज्ज तहा चउत्थं च मोहणियं ।।६०७॥ आउय नाम गोत्तं चरिमं पुण अंतराइयं होइ । मूलप्पगडीउ एया उत्तरपगडी अतो वोच्छं ॥६०८॥
पढम पंचविगप्पं मतिसुयओहिमणकेवलावरणं । वितियं च नवविगप्पं निद्दापणदसणचउक्कं ॥ ६०९ ॥ निदा निद्दानिद्दा पयला 13 तह होति पयलपयला य । थीणद्धी य सुरोद्दा निद्दापणगं जिणाभिहितं ॥ ६१० ॥ नयणेतरोहिकेवलदंसणवरणं चउव्विहं होइ ।।
| सातासातदुभेदं च वेयणिज्ज मुणेयब्वं ॥ ६११ ॥ दुविहं च मोहणिज्ज दसणमोहं चरित्तमोहं च । दंसणमोहं तिविहं सम्मेतरमीस।। ९६॥
वेदाणं॥६१२।। दुविहं चरित्तमोहं कसाय तह णोकसायवेयणियं । सोलसनवभेदं पुण जहसंखं तं मुणेयव्य।।६१३ ।। अणअप्पच्चक्खा-18 णपच्चखाणावरणा य संजलणा । कोहमाणमायलोमा पत्तेयं चउविकप्पत्ति ॥६१४।। इत्थीपुरिसनपुंसगवेदतिगं चेव होइ नायव्वं || P९६ ॥ हासरतिअरतिभयं सोगदुगुंछा य छक्कंति ।। ६१५ ।। आउं च एत्थ कम्मं चउविहं नवरि होति नायव्वं । नारयतिरियनरामरगति
For Private and Personal Use Only