________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उपदेश
पदेषु.
CHEKHA
॥१९॥
CREC4%A4
पुत्तविवद्धण ठावण णिक्खमणं दाण विहिपुव्वं ।। ७६८ ॥ चरमद्धादोसाओ संघयणाइविरहेऽवि भावणं । संपुण्णधम्मपालणम- नामचारत्र णुदियह चेव जयणाए ॥ ७६० ।। जयणा उ धम्मजणणी जयणा धम्मस्स पालणी चेव । तब्बुड्डिकरी जयणा एगंतसुहावहार
‘स्वरूपं जयणा ॥ ७७० ॥ जयणाए वट्टमाणो जीवो सम्मत्तणाणचरणाणं । सद्धाबोहासेवणभावेणाराहओ भणिओ ।। ७७१ ॥ जीए।
महिमा च बहुयतरासप्पवित्तिविणिवित्तिलक्षणं वत्थु । सिज्झति चिट्ठाएँ जओ सा जयणा णाणाइविसयम्मि ॥ ७७२ ॥ जे साणुबंधवं एवं खलु होति निरणुबंधंति । एवमइंदियमेवं नासवण्णू वियाणाति ॥७७३।। तब्बयणा गीओऽवि हु धूमेणऽग्गिव सुहुमचिंधेहिं । मणमाइएहिं जाणति सति उवउत्तो महापनो ।। ७७४ ।। जह जोइसिओ कालं सम्मं वाहिविगमं च वेज्जोत्ति । जाणति सत्थाओ तहा एसो जयणाइविसयं तु ॥ ७७५ ॥ तिविहनिमित्ता उबओगसुद्धिओऽणेसणिज्जविन्नाणं । जह जायति परिसुद्धं तहेव एत्थंपि |विनेयं ।। ७७६ ॥ सुत्ने तह पडिबंधा चरणवओ. न खलु दुल्लहं एय। नवि छलणायवि दोसो एवं परिणाममुद्धीए ॥ ७७७ ||*
जयणाविवज्जया पुण विवज्जओ नियमओ उ तिहंपि । तित्थगराणाऽसद्धाणओ तहा पयडमेयं तु ॥ ७७८ ॥ जे दव्यखेत्त| कालाइसंगयं भगवया अणुहाणं । भणिय भावविसुद्धं निफज्जइ जह फलं तह उ॥ ७७९ ॥ नवि किंचिवि अणुणातं पडिसिद्धं
वावि जिणवरिंदेहिं । तित्थगराणं आणा कज्जे सच्चेण होयव्वं ॥ ७८०॥ मण्यत्तं जिणवयणं च दुल्लहं भावपरिणतीए उ। जहा | एसा निष्फज्जति तह जइयव्वं पयत्तेणं ।। ७८१ ॥ उस्सग्गववायाणं जहट्टियसरूवजाणणे जत्तो । कायव्यो बुद्धिमया मुत्तणुसारेण
का॥१९॥ णयणिउणं ॥ ७८२ ।। दोसा जेण निरुभति जेण खिज्जति पुव्वकम्माई । सो खलु मोक्खोवाओ रोगावत्थासु समर्णव ।। ७८३ ।। Pउन्नयमवेक्ख इयरस्स पसिद्धी उन्नयस्स इयराओ । इय अन्नोऽन्नपसिद्धा उस्मग्गववायमो तुल्ला ॥ ७८४ ॥ दव्वादिएहिं जुनस्मु
For Private and Personal Use Only