SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धर्म भण्णइ ण जुत्तमेयं पञ्चक्खं जोवलब्भा जमुत्तं । जम्हा अवग्गहादी हंदि ससंवेयणपसिद्धा ॥४४॥ जायई सती मे उप्पन्नमि-लाजावासाद्धः नाम-जीवसिद्धिः संग्रहणी २ हासि णीलविनाणं । इयमणणुभूयविसया जुज्जइ नातिप्पसंगातो ॥४५॥ धम्मा अवग्गहादी धम्मी एतेसि जो स जीवो तु । तप्पञ्च॥ ६२ ॥ द्र खत्तणतो पचक्खो चेव तो अस्थि ॥४६।। भूतेहिं चेतनं कायागारादिपरिणतेहितो । तब्भावे भावातो मज्जंगेहिं व मदसत्ती ॥४७॥ * सति तम्मि ससंवेदणरूवे किन्नोववज्जती एत्थाधम्मीवि भूयसमुदयमित्तो जं तो कहं अत्थि॥४८|| जति ताव मतं धम्मो चेतन। कह ण अस्थि तो आता? । अन्नेगणुरूवेणं इमस्स जे धम्मिणा कजं ॥४९॥ बोहसहावममुत्तं विसयपरिच्छेदगं च चेतन। विवरीयसहावाणि य भूयाणि जगप्पसिद्धाणि ॥५०॥ ता धम्मधाम्मभावो कहते ? तहब्भुवगमे य । अणुरूवत्ताभावे काठिण्णजलाण किन्न भवे ॥५१॥ तम्हा ण भूयधम्मो चेतनं णो य तस्समुदयस्स । पत्तेयमभावातो आया परलोयगामि च ॥५२॥ तावजिज्जति तेहिं कह 15 तणं वा तयं ति? चितमिदं । धम्मतवित्तीए तु सिद्धं जीवस्स अस्थित्तं ॥५३॥ तद्धम्मत्तेवि सयाऽविसेसभावण कह ण अभिवती ।।" दाण हि काठिण्णादीया केसिंचि कयाइ वज्जति ।। ५४ ।। ण य तस्स तहा गमणं दिह्रसुवि संसओ य केसिंचि । णीलादितुल्लतावि हु पत्तेयमदिहितोऽजुत्ता ॥ ५५ ॥ तब्भावम्मिवि कह भिन्नवत्थुधम्मत्तणेण एगतं । चेपनस्सियरेसिं एगने कह व णाणत्तं ? । ५६ ॥ भिन्नाभिप्पायाण य देहम्मि तहा कहं अवत्थाणं ? । सयलिंदिओवलंभो जओ सती तेसु सो य कहं ? ॥ ५७ ॥ न हि | मिन्ने चेतन्ने आसन्नाणधि मिहो विभिन्नाणं । भावेसु णाणमेग लोगम्मि सती य तप्पभवा ।। ५८ ।। सिय संधाणं व तयं समुदयधम्मो ण तंपि पत्तेयं । एगतेणासंतं तदनभावप्पसंगातो ॥ ५९ ॥ जइ संतं उबलद्धी किन्नो पुवंपि? ओघता अस्थि । ण य ॥६२ ।। एवं उपलब्भइ पत्तेय तेसु चेयणं ।। ६० ॥ अह तस्सेस सहावो समुदयधम्मो तदा य होइति । पत्तेयं च असते न जीवभावोत्ति SSCCRACARE For Private and Personal Use Only
SR No.020535
Book TitlePanchashak Mulam
Original Sutra AuthorHaribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1928
Total Pages372
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy