________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
C
%
97-A-%
दशशास्त्रयां मस्स हेतुणो जम्हा । तम्हा संसयहेतू एसो खलु होइ णायचो ॥१२९२ सिय तस्सेवाभावा ततो णिवित्तीण णिच्छितो सोपवि। * सर्वज्ञसिद्धौ
धमे का तप्पडिसहगमाणाभावा जं सो ण सिद्धोत्ति ।। १२९३ ॥ पच्चक्षणिवित्तीए तस्साभावो ण गम्मती चेव । जं सोवलदिलक्खणपत्तो नित्यागम संग्रहणौ. नो होइ तुम्हाणं ॥१२९४|| ण य सव्वविसयासिद्धं पच्चक्खं तस्स अब्भुवगमे य । सिद्धो च्चिय सवण्णू पडिसेहो कह णु एतस्सल खडन.
॥ १२९५ ॥ अणुमाणेणवि तदभावणिच्छओ णेव तीरती काउं । तप्पडिबद्धं लिंग ज णो पच्चक्खसंसिद्धं ॥ १२९६ ॥ गम्मति ण | यागमातो तदभावो जं तओ ण तबिसओ । विहिपडिसेधपहाणो कज्जाकज्जेसु सो इट्ठो ॥ १२९७ ॥ उवमाणेणावि तदभावनिच्छओ व तीरती काउं । तस्सरिसगम्मि दिढे अण्णम्मि पवत्तइ तयंपि ॥ १२९८ ॥ दिट्ठो सुओ व अत्थो णहि तदभावं विणा न संभवति । अत्थावतीवि तओ ण गाहिगा होइ एतस्स ॥ १२९९ ॥ जोऽविय पमाणपंचगणिवित्तिरूवो मतो अभावोत्ति । सोविय जणिरुवक्खो ण गमति ता णिययणेयं तु ।। १३००॥ ण य सो तीरइ गाउं अक्खं व ण यऽनहा कुणति कजं । सत्तिविरहा* | इमीवय (अव) भावे सो कहमभावोत्ति ? ॥ १३०१ ॥ सो सो चेव ण होई पुरु (रि) सादित्ता तु देवदत्तो व्व । एवं च का विरुद्धोऽवि हु लक्खणतो होति एसोत्ति ॥ १३०२ ॥ ण य देवदत्तनाणं पच्चक्खं जेण णिच्छयो तम्मि । एसो असव्वष्णु च्चिय | दणातंऽपि ण संगतं तेणं ।। १३०३ ॥ण य कायवयणचेट्ठा गुणदोसविणिच्छयम्मि लिंग तु । जं बुद्धिपब्विगा सा णडम्मि वभिचा-14
*रिणी दिट्ठा ॥१३०४॥ सिय तकालम्मि तओ तेणेव समष्णितो तु भावणं । तण्णो तकालम्मिवि रूवगमादीसु गहीतो ।।१३०५||*॥१३८॥ ॥१३८॥ सव्वन्नुभूमिगपि हु नच्चंति णडा जतो ततो एवं । अन्भुवगमम्मि पावति सव्वण्णुतंऽपि तेसिं तु ॥ १३०६ । पडिसहगंपि माणं |
दामाणाभासं तु दंसितं एवं । ता अणिवारियपमरो सिद्धो सवण्णुभावोऽपि ॥ १३०७ ।। वेज्जगजोतिससत्थं अतिदियत्थेसु संगतंपि
%A
ACCACACANCERec
A
For Private and Personal Use Only