________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दशशास्त्रयां अभावो भे । भावे अह किं माणं ? सामण्णविवक्खभावो तु ॥ १२२७ ॥ ता पच्चक्खेणं चिय ते गम्मतित्ति इच्छियव्वामणं । लवीतरागधर्म 18
जस्स य ते पच्चक्खा सो सवण्णुत्ति एयपि ॥ १२२८ ।। णय ते इंदियजेणं गम्मति तयंति अन्नमेवेह । एवं विरुद्धदोसो ण हाइश संग्रहणौ.
[8] बाधाएँ भावाता ।। १२२९ ।। ण तु एवमवस्स चिय रुक्खा छयकिरियाएँ विसओत्ति । जोगत्ता तंज सा भणिता इह पत्थिवेस त साता | ॥ १२३० ।। एतेणं चिय सति ताम्म सबमेतावदेव एमादी । पडिसिद्धं दट्ठव्वं सबपरिच्छेदसिद्धीओ ।। १२३१ ।। जं सवणाणमो
याश्वसिद्धिः इह केवलनाणं ण देसणाणेहिं । ता जुत्तो वभिचारो वोत्तुं तस्सोहिमादीहिं ।। १२३२ ॥ सव्वविसयं च एतंति एत्थ पुब्बोदिगा तु | उववत्ती । जे सामनविसेसे विहाय वत्थंतरं त्थि ॥ १२३३ ।। ते य जहणाणगम्मा तह भणितं तस्स यऽण्णरूवत्ते । नो वत्थुत्तं तस्सऽत्तणिच्छओ कह ण एवं तु?॥ १२३४ ।। जम्हा पच्चक्खेणेव सव्वरूवादिजाणण जुत्तं । सव्वन्नुनिच्छयो अत्तणो य तम्हा सपक्खाऽयं ।। १२३५ ।। मंसासुइरसणाणे उवि तस्स दोसो ण विज्जती चेव । जमणिंदियं तयं ण य रागादीदासहेतुत्ति ।। १२३६॥3 णज्जइ य तओ तइया चिंतियसव्वत्थपगडणेणेव । ववहारणयमतेणं सुसंपदाओ (या) य एण्हिपि ॥ १२३७ ॥ चउवेदोवि हु एवं णज्जइ ववहारणयमएणेव । अचउव्वदेहिं अह अस्थि सो एवमितरोवि ॥१२३८।। अह णिच्छएणवि इमो णज्जइ अन्नेण तुल्णाणेण । | इयरम्मि (वि) तल्लमिणं संति य बहवेऽत्थ सव्वन्न् ॥ १२३९ ॥ एण्हिपि आगमातो कहंचि णिचो य सो मओ अम्हं । णय एस४
अत्थवादो फल जतो चोदणाए उ॥१२४०॥ भणियं च सग्गकेवलफलत्थिणा इह तवादि कायव्वं । सग्गो व्व फलं केवलमसेस-1 ॥१३४||
I ॥१३४॥ दव्वादिविसयं तं ।।१२४शा णिच्छियमविवरीयं जणेइ जं पच्चयं जहा चक्खू । ता माणमागमो सो णायव्यो बुद्धिमंतेहिं ॥१२४२।। एयस्स य पामण्णं सत एव कहंचि होइ दट्ठवं । एवं च ततो सग्गे व्व णिच्छओ तम्मि उववण्णो ॥ १२४३ ॥ सिय सुहपगरिस
CACRORSCAM
For Private and Personal Use Only