SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपदेश पदेषु देव पुरुष कारी ॥२०५॥ दठ्ठण वइससमिणं जाओ पत्तेयबुद्धोत्ति।१०२६॥ मंडुक्कसप्पकुररजगराण कूरं परंपरग्गसणं । परिभाविऊण एवं लोग हीणाइभेयांत १०२७ मंडुक्को इव लोगो हीणो इयरेण पन्नगेणं व । एत्थ गसिजत्ति सोवि हु कुररसमाणेण अत्रेण ॥१०२८॥ सोवि य न एत्थ सवसो जम्हा अजगरकयंतबसगोत्ति । एवंविहेऽपि लोए विसयपसंगो महामोहो ॥१०२९|| इय चिंतिऊण य भयं सम्म संजायचरणपरिणामो। रजं चइऊण तहा जाओ समणो सभियपावो ॥ १०३० ।। सिद्धो य केवलसिरिं परमं संपाविऊग उज्झाए । सकावयारणामे परमसिवे चेव उज्जाणे ॥१०३१ ।। अण्णेऽवि एत्थ धम्मे रयणसिहादी विसुद्ध जोगरया । कल्लाणभाइको इह सिद्धा णेगे महासत्ता |॥ १०३२ ॥ एवं णाऊण इमं विसुद्धजोगेसु धम्ममहिगिच्च । जइयव्ध बुद्धिमया सासयोक्खस्थिणा सम्मं ॥ १०३३ ॥ कल्लाण| मित्तजोगादिओ य एयस्स साहणावाओ । भणिओ समयण्णूहिं ता एत्थ पयट्टियवंति ॥ १०३४ ॥ सेवेयधा सिद्धतजाणगा भत्तिनिव्भरमणेहिं । सोयव्यं णियमेणं तेसि वयणंच आयहिय।।१०३५।।दाणं च जहासत्ति देयं परपीडमोन कायव्वा । काययोऽसंकप्पो भावेयव्वं भवसरूवं ॥१०३६ ।। मन्ना माणेयव्या परिहवियया न केइ जियलोए । लोगोऽणुवत्तियब्वो न निंदियब्वा य केइत्ति &॥ १०३७ ॥ गुणरागो कायव्यो णो कायया कुसीलसंसग्गी । वज्जेयव्वा कोहादयो य सययं पमादो य ॥ १०३८ ॥ लेसुवए| सेणेते उवएसपया इहं समक्खाया । समयादुद्धरिऊणं मंदमतिवियोहणट्टाए ।।१०३९।। जाइणिमयहरियाए इता एते उ धम्मपुत्तेणं । | हरिभदायरिएण भवविरहं इच्छमाणेणं ॥ १०४० ॥ इति श्रीहरिभद्रमूरिपुरंदरप्रणीतान्युपदेशपदानि समाप्तानि ।। For Private and Personal Use Only
SR No.020535
Book TitlePanchashak Mulam
Original Sutra AuthorHaribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1928
Total Pages372
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy