________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
4-%
कज्जस्स उ अन्नयपसिद्धी ॥ २४१ ।। कारणविणासकज्जुप्पादा जुगवं तु होति णातव्या । तो णस्थि भणियदोसा तुलाएँ णामाव- है अनित्य संग्रहणी I णामच ।। २४२ ॥ कारणकज्जाणं णणु णासुप्पादा पुढोऽपुढो वावि । पढमे ण तस्स णासो ण य उप्पादो तु इयरस्स ॥ २४३ ॥ पक्ष खण्डन्
चरमम्मि य तब्भावो तेसिं तत्तो ण हेतुफलभावो । जुगवन्भावाओ चिय सब्बेतरगोविप्लाणब्व ॥ २४४।। उवचरियत्था किरिया॥ ७४॥ सद्दा इतरेसि तुलकालत्ता । किं न वियप्पेहेवं भेदाभेदुब्भवा दोसा? ॥ २४५ ॥ अह उरुणट्ठितिधम्मा भावो णासोत्ति जणु तद
द्वाए । कज्जुप्पादम्मि पुणो स एव पुब्बोदितो दोसो ।। २४६ ।। अह धम्मिधम्मभावो एसो परिकप्पितो तु णातव्यो । उभयाभावाओ णणु एवंपि ण हेतुफलभावो ।। २४७ ।। अह धम्मिधम्मभावो एत्थं परिकप्पितो ण पुण धम्मी । ण हि सो सहावविकलो सति धम्मे तस्स कह भावो ? ॥ २४८ ।। सिय कारणं विसिह पडुच्च उप्पज्जते य कपि । एस पडुच्चुप्पादो सहावसिद्धो मुणेयब्बो ॥ २४९ ॥ तं णाम पडुच्चिज्जइ जं उवगारि तयं तु किं कुणइ ? । किं तदभावविणासं किं तं उभयं अणुभयं वा ? ॥ २५० ।। णो तदभावविणासं अहेउगो उ स तुम्ह इह्रोत्ति । करणेऽपि य अविरोहो जेणऽन्नो तस्स णासोत्ति ।। २५१ ॥ तदभावे
य अणढे कह तब्भावो ? । अ(ण)स्थित्तम्मि य (जं) तस्स अस्थित्तं होइ इतरस्स ।। २५२ ।। अह कारणं चिय तउ ण तु अण्णो ४ कोइ माणविरहातो । तं पुण कुणइ तयं चिय तहासहावातो भणियमिणं ॥ २५३ ॥ तं सत्ताऽसत्ताभयविवज्जयसहावजणणसलिं तु ।।
होज्जा ? न सव्वपक्खेसु संगतो अब्भुवगमो ते ।। २५४ ॥ वेफल्लादिपसंगा तदभावपसंगमादिदोसाता। अन्भुवगमबाहातो असं-14 भवातो य णातब्बो ॥ २५५ ।। ण य तं तदेव सत्तस्सभावजणणस्सहावगं जुत्तं । पुब्धमसत्तसहावं एवं पडिसिद्धमेयं तु ॥ २५६ ॥ एतेणं चिय खित्ता मूलविगप्पाण पच्छिमा दोवि । जं तुल्लजोगखेमा भणियविगप्पेहिं ते पायं ॥ २५७ ।। सिय उप्पणं भावो ततो
AA%
For Private and Personal Use Only