________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
&ा ११ विसुद्धीयं सुहुमं तह संपरायं च ॥ ४९७ ॥ ततो य अहक्खायं खायं सबम्मि जीवलोगम्मि । जं चरिऊण सुविहिया वच्चंति अणु-18
पञ्चाशकम्. पश्चाशक
लत्तरं मोकावं ।। ४९८ ।। युग्मम् । समभावो सामइयं तणकंचणसत्तुमित्तविसओत्ति । णिरभिस्संगं चितं उचियपवित्तिप्पहाणं च
॥ ४९९ ॥ सति एयम्मि उणियमा णाणं तह दंसणं च विष्णेयं । एएहिं विणा एयं ण जातु केसिंचि सद्धेयं ।। ५०० ॥ गुरुपारतं॥ ३१ ॥
तणाणं सदहणं एयसंगयं चेव । एत्तो उ चरित्तीणं मासतुसादीणमु (णि) द्दिट्ट ।।५०१|| धम्मो पुण एयस्सिह संमाणुट्टाणपालणारूवो।
विहिपडिसेहजुयं त आणासारं मुणेयव्वं ।।५०२।। अग्गीयस्स इमं कह? गुरुकुलवासाओ, कह तओ गीओ? । गीयाणाकरणाओ, कहमेयं, भणाणतो चेव ।। ५०३ ॥ चारित्तो चिय दढं मग्गणुसारी इमो हवइ पायं । एत्तो हिते पवनति तह णाणातो सदंधो व्व ॥५०४॥ IM अंधोऽणंधो व्ब सदा तस्साणाए तहेब लंघेइ । भीमं पि हु कंतारं भवतारं इय अगीतो ॥ ५.५ ॥ आणारुइणो चरणं आणाए
च्चिय इमं ति वयणाओ। एत्तो णाभोगम्मि पि पण्णवणिज्जो इमो होइ ।। ५०६ ।। एसा य पग आणा पयडा जं गुरुकुलं ण मोत्तव्वं । आचारपढमसुत्ते एत्तो च्चिय दंसियं एयं ।। ५०७॥ एयम्मि परिच्चत्ते आणा खलु भगवतो परिच्चत्ता । तीए य परिच्चागे दोण्ह वि लोगाण चाउ ति ।। ५०८ ॥ ता न चरणपरिणामे एयं असमंजसं इहं होति । आसण्णसिद्धियाणं जीवाण तहा य भणियमिणं ॥ ५०९॥ णाणस्स होइ भागी थिरयरओ दंसणे चरिते य । धण्णा आवकहाए गुरुकुलवासं न मुंचति ।। ५१० ॥ | तत्थ पुण संठिताणं आणाआराहणा ससत्तीए । अविगलमेयं जायति बज्झाभावेऽवि भावणं ॥५११।। कुलबहुणायादीया एत्तो चिय एत्थ दसिया बहुगा । एत्थेव संठियाणं खंतादीणपि सिद्धि ति ॥ ५१२ ॥ खंती य मद्दवज्जव मुत्ति तव संजमे य बोधव्वे । सच्चंट
18॥ ३१ ॥ सोयं आकिंचणं च बंभं च जतिधम्मो ॥५१३ ।। गुरुकुलवासच्चाए णेयाणं हंदि सुपरिसुद्धि त्ति । सम्मणिरूवियव्वं एवं सति |
45454444
For Private and Personal Use Only