________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
★ा वखाप करणसिद्धि
दशशास्त्रयां ते पायव्यं च परीसहसहणं तह इच्छमाणेणं ॥ १०६५ ॥ गुरुणापि न पडिकुटुं उवहिपमाणं जओ सुते भाणतं । अह उ अणारिसमेयं
इतरं एवन्ति किं माणं ॥ १०६६ ॥ सिय चरमं चेव वयं परिग्गहो तत्थ बंधहेउत्ति । ण उ संजमजोगंगं, वत्थं च पसाहियं पुन्धि संग्रहणी.
|॥ १०६७ ॥ गिहिलिंगपि न एतं एगंतणं तदबहाधरणे । होति य कहंचि नियमा करचरणादीवि गिहिलिंगं ॥ १०६८ ॥ तास परिच्चागातो देहाभावे कहं नु परलोगो ? । णणु वत्थस्सवि चाए तणगहणादीहि तुल्लमिणं ॥ १०६९ ।। गथोवि होइ दुविहो दवे भावे य दधगंथो य । दुपयचउप्पयअपयादिगो तुणेओ अणेगविहो ।। १०७० ॥ अट्टविपि य कम्म मिच्छत्ताविरतिदुट्ठजोगा या | एसो य भावगंथो भणितो तेलोकदंसीहि ॥१०७१॥ जो णिग्गतो इमाओ सम्म दुविहातो गंथजालाओ। सो निच्छयनिग्गंथो निग्गच्छंतो य ववहारे ॥ १०७२ ।। सो चिय निग्गच्छंतो तत्तो विहिणा कहंचि नीसरह । सम्मत्तादिपभावा न वत्थमेत्तस्स चाएणं ॥१०७३ ।। मिच्छत्ते अनाणे अविरतिभावे य अपरिचत्तम्मि । वत्थस्स परिच्चातो परलोगे के गुणं कुणइ ? ॥ १०७४ ॥ नत्थि य सकिरियाणं अबंधगं किंचि इह अणुट्ठाणं । चतितुं बहुदोसमतो कायव्वं बहुगुणं जमिह ।। १०७५ ॥ ता किं वत्थग्गहणं किं वा तणगहणमादि पुव्वुत्तं । बहुगुणमिह मज्झत्थो होऊणं किन चिंतेसि? ॥ १०७६ ।। इय निहोसं वत्थं पत्तंपि हु एवमेव णातव्वं । छज्जीवणिकायवहो जतो गिहे अन्नभोगेसु ।। १०७७ ।। गिहि भोगे जलमादी चलणादिपहावणे विवज्जति । तदकरणे चाभोगो
अलाभ (मि) परियडणपलिमंथो ॥ १०७८ ।। एगऽन्ने आरंभा कायवहो चेव तह य परि (डि ) बंधो । विरियायारपभसण भम॥१२४।। राहरणं च वइमेत्तं ॥१०७९॥ भिक्खाडणेऽवि अहिगो आउक्कायादिघातदोसो तु । फासुगमवि य तसेहिं गंतेणं असंसत्तं ।।१०८०।।
उसिणोदगं अह भरे ण होइ पतिगहमेव तं लोए । पडिलेहणाऽह सेसे तदनसंसत्तगे किह णु?॥१०८१ ।। पाणुज्झणे हि हिंसा
RCANCSCAM
का॥१२४॥
For Private and Personal Use Only