________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धर्म | मज्जेज्ज सयं मज्जं जइ तम्मि उद्विगाधारे ॥ ७८ ।। जीवस्स तु मयसत्ती पाणगपक्खम्मि मज्जसंजोगे । जायइ मज्जंगेहिं तो है जीवे संग्रहणी कणातमसंगतं तेणं ॥ ७९ ॥ उक्खिवणपेरणादि सत्ती जह एत्थ देवदत्तस्स । कुंभादुक्खिवणगया दीसति तह मज्जसत्तीवि ॥ ८० ॥ जावत्वस्य
| एवंपि भूतसमुदयवइरित्तगता तु चेयणा कज्ज । साहेति य वइरित्तो जो सो जीवोत्ति पावेति ।। ८१ ॥णो मज्जसत्ति मज्जंग-15 परलाक| हेतुसमुदायभिन्नवत्थुगता । साहइ इह णियकज्ज ण पाणगो जं ततो अण्णो ॥ ८२ ॥ एवंपि सासयाभिन्नवत्थुपगता तु चेयणा
गामिताया8 कज्ज । कुज्जाधारादौ सति कुणतित्ति ण मज्जसत्तेवं ॥ ८३॥ सा खलु विसिट्टपाणगसंबंधगता तु चेतणा णेवं । कुणति सहा-181
श्वसिद्धिः वातो मती ण जीवभावातो का जुत्ती ? ॥८४॥ अह तु सभावो जुत्तीण स एव विवादगोयरावलो। अन्नत्थ संकमम्मि य पतीतिबाधा णय पमाणं ॥ ८५ ॥ तम्हा मज्जंगेहिं जायति मज्जं ततो य जीवस्स । मदसत्तीपरिणामो दधिसंजोगे व्ब णिद्दादी ॥ ८६ ।। एवं ण भूतधम्मो ण य कज्जं चेतणत्ति सिद्धमिदं । जस्सेतं सो आता पसाहगं चेत्थ माणमिदं ॥ ८७ ॥ जीवंतदेवदत्तस्सरीरमिच्चादि चेयणासुन्न । भूतफलत्ता घड इव न य तम्मि तयं अणभिवत्तं ॥ ८८ ॥ पच्छावि अणुवलंभा देहावत्थाएँ अह उ उवलंभो । तेहिंतो सोसिद्धो कह ? भणियमिणं पबंधेण ।। ८९॥ कायागारादिविसिठ्ठपरिणतीविरहतो ण तंतण्णो । णातविरहातोऽमाणं किमेत्थ माणेण ? तदभावो ॥९० ।। सो सज्झो ण उ सिद्धो भाणयमिणं तह य उवरिमो वोच्छं । पडिभणियं जं भणियं पवक्खमाणे भणिस्सामो ॥ ९१ ॥ भूताणं अविसेसे अण्णमि य चेतणे असंतम्मि | तकज्जे चेयन्नं विसमगतीए कहं जुत्तं ॥९२॥ ॥६४॥ जह संठाणविसेसो ओहेणं कारणाण तं अत्थि । तो जुत्तो तब्भेदो ण य चेतनं कहंचिदवि ।। ९३ ॥ भूतफलत्तं चेयण्णसुण्णया नेति एत्थ किं माणं । णो पञ्चक्खं जम्हा सदत्थविसयं तयं सिद्धं ॥ ९४ ।। अणुमाणंपि ण जुत्तं विसिझलिंगादिविरहतो लोए ।
es-*-
MES
X
For Private and Personal Use Only