________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyanmandit
A
श्रीदशशा- स्त्रीय मूल मूत्रम् ।
प्रथमपद्या शकम् ।
॥ २॥
%A5
छविछेयं अइभारं भत्तपाणवोच्छेयं । कोहाइसियमणो गोमणुयाईण णो कुणई ॥१०॥ थूलमुसावायरस य विरई सो पंचहा समासेणं । कण्णागोभोमालिय णासहरणकूडसखिज्जे ॥११॥ इह सहसब्भक्खाणं रहसा य सदारमन्तभेयं च । मोसोवएसयं कूडलेहकरणं च | वज्जेइ ।। १२ ।। थूलादत्तादाणे विरई तं दुविहमो विणिद्दिठं ( हमो उ णिदि)। सच्चित्ताचित्तेसु लवणहिरण्णाइवत्थुगयं ॥१३॥ |वज्जइ इह तेणाहडतकरजोगं विरुद्धरज्जं च । कूडतुलकूडमाणं तप्पडिरूवं च ववहारं ॥१४॥ परदारस्स य बिरई उरालवेउबिभेयओ | दुविहं । एयमिह मुणेयव्वं सदारसंतोसमा एत्थ ।। १५॥ वज्जइ इत्तरिअपरिग्गहियागमणं अणंगकीडं च । परवीवाहक्करणं कामे | तिव्वाभिलासं च ।। १६ ।। इच्छापरिमाणं खलु असयारंभविणिवित्तिसंजणगं । खेत्ताइवत्थुविसयं चित्तादविरोहओ चित्तं ॥ १७ ॥
खत्ताइहिरण्णाईधणाइदुपयाइकुप्पमाणकमे । जोयणपयाणबंधणकारणभावेहि णो कुणइ ॥ १८ ॥ उड्डाहोतिरियदिसं चाउम्मासाइकालमाणेणं । गमणपरिमाणकरणं गुणव्वयं होइ विनेयं ॥ १९॥ वज्जइ उड्डाइकममाणयणप्पेसणोभयविसी। तह चेव खेत्तवुड्डि कहिंचि सइअंतरद्धं च ॥२०॥ बज्जणमणतगुंवरिअञ्चंगाणं च भोगओ माणं । कम्मयओ खरकम्माइयाण अवरं इपं भणिय | ॥ २१ ॥ सच्चित्तं पडिबद्धं अपउलदुपउलतुच्छभक्खणयं । वज्जइ कम्मयओऽवि य इत्थं अंगालकम्माई ॥ २२ ॥ तहऽ
णत्थदंडविरई अण्णं स चउब्विहो अवज्झाणे । पमयायरिए हिंसप्पयाण पावोवएसे य ॥ २३ ॥ कंदप्पं कुक्कुइयं | मोहरियं संजुयाहिगरणं च । उपभोगपरीभोगाइरेगयं चेत्थ वज्जेइ ॥ २४ ॥ सिक्खावयं तु एत्थं सामाइयमो तयं तु विष्णेयं ।
सावजेयरजोगाण बजणावणारूवं ॥ २५ ॥ मणवयणकायदुप्पणिहाणं इह जत्तओ विवओइ । सइअकरणयं अणवष्ट्रियस्स | तह करणयं चेव ॥ २६ ॥ दिसिवयगहियस्स दिसापरिमाणस्सेह पइदिणं ज तु । परिमाणकरणमेयं अवरं खल होइ विणयं ॥२७॥
%
For Private and Personal Use Only