________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
CRAS
कर्मप्रकृतोदय मइसमं नवरि तिन्नि । निहानिद्दा इंदियपज्जत्ती पढमसमयम्मि ॥ ४१० ।।दसणमोहे तिविहे उदीरणुदए उ आलिगं गंतुं ।
18 उदयकरणं सत्तरसण्हवि एवं उवसमइत्ता गए देवे ॥ ४११ ॥ चउरुवसमित्तु पच्छा संजोइय दहिकालसम्मत्ता । मिच्छ तगए आवलिगाए। ॥२७९॥ [ संजायणाणं तु ॥ ४१२ ।। इत्थीए संजमभवे सव्वनिरुद्धम्मि गंतु मिच्छत्तं । देवीए लहमिच्छी जेट्ठठिइ आलिगं गतुं ॥ ४१३ ।।
अप्पद्धाजोगचियाणाऊणुक्कस्सगठिईणते । उवरिं थोवनिसेगे चिरतिव्वासायवेईणं ॥ ४१४ ॥ संजोयणा विजोजिय देवभव जहन्नगे अइनिरुद्धे । बंधिय उक्कस्सठिई गंतूणेगिदिया सन्नी ।। ४१५ ॥ सव्वलहुं नरयगए निरयगई तम्मि सव्वपज्जते । अणुपुव्वीओ य गईतुल्ला नेया भवादिम्मि ॥ ४१६ ।। देवगई ओहिसमा नवीरं उज्जोयवेयगो ताहे । आहार जाय अइचिरसंजममणुपालिऊगते ॥४१७॥ ससाणं चक्खुसमं तमि व अनमि व भवे अचिरा | तज्जोगा बहगीओ पवेययंतस्स ता ताओ॥४१८॥ इति उदयः
अथ सत्ता-मूलुत्तरपगइगयं चउबिहं संतकम्ममवि नेयं । धुवम वणाईयं अगुहं मूलपगईणं ।। ४१९ ।। दिट्ठिदुगाउगछग्गति तणुचोद्दसगं च तित्थगरमुच्चं । दुविहं पढमकसाया होति चउद्धा तिहा सेसा ॥४२०॥ छउमत्थंता चउदस दुचरमसमयंमि अस्थि दो निद्दा | बद्धाणि ताव आऊणि वेइयाई ति जा कसिणं ॥ ४२१ ॥ तिसु मिच्छत्तं नियमा अट्ठसु ठाणेसु होइ भइयव्यं । आसाणे सम्मत्तं नियमा सम्मं दससु भज्जं ॥४२२।। बिइयतईएसु मिस्सं नियमा ठाणनवगम्मि भयणिज्ज । संजोयणा उ नियमा दुसु पंचसु होइ भझ्यव्वं ॥ ४२३ ॥ खवगानियट्टिअद्धा संखिज्जा होति अट्ठवि कसाया। निरयतिरियतेरसर्ग निद्दानिद्दातिगेणुवरि ॥ ४२४ ॥ अपमित्थीए समं वा हासच्छकं च परिससंजलणा । पत्तेग तस्स कमा तणरागतोत्ति लोभो य ॥ ४२५ ॥॥२७॥ मणुयगइजाइतसबायरं च पज्जत्तसुभगआएज्ज । जसकित्ती तित्थयरं वेयणिउच्चं च मणुयाणं ॥ ४२६ ॥ भवचरिमस्समयम्मि उ
%AikORGHAREL
For Private and Personal Use Only