________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyanmandie
क्षणिकवाद
धर्म 181(दे) व भणितमिणं । एवं च तादवत्थे निच्चत्तं कस्स व विरुद्धं ? ॥ ४२० ॥ पच्चक्खेणेच तहा अणुगमवइरेगगहणतो सिद्धं । संग्रहणी दिवत्थु परिणामी (म) रूवं मिम्मयघडवेदणाउत्ति ।। ४२१ ।। सिय णेदं पच्चक्खं वियप्पतो तमविगप्पगं होउ । तेणवि तहेव सो
भणणु घेप्पइ जम्हा सरूवेण ॥ ४२२ ।। नय तस्स तं ण रूवं कारणनियमादिभावतो यं । पच्चक्खपिठ्ठभावी हंत विह (य) प्पो
विणा हेऊ ॥ ४२३ ।। तस्सामत्थप्पभवो न य स सजातीयभेदगहरूवो । ता तंपि तहारूवं गेण्हइ किंवा तमन्नति ? ४२४ ॥ तं चिय उभयविभिन्न किन्न वियप्पोवि तारिसो होइ ? । सारिक्खविप्पलंभा तह भेदे किमिह सारिक्खं ॥४२५।। अह भंत अपर्छ
वा तम्मि सजातीयभेदगहणम्मि । इतरम्मि तु णो एवं उभयसभावादिदोसाओ ॥ ४२६ ॥ निच्छयनाणेण तहा जारिसतो सोऽवगहम्मती भावो । जइ तेणवि तारिसओ तो तस्स गिहीतगाहित्तं ॥ ४२७ ॥ अज्झवसियतब्भावा दिस्सविगप्पाण एगकरणेण ।
तम्मि पवत्ती पत्ती जुज्जति नतु अनहा किंचि ॥ ४२८ ॥ अच्चतं भेदाओ अतिप्पसंगातो किंच तं मोत्तुं । तुल्ले अवबोहते उग्गह
मेत्तम्मि को रागो ? ॥ ४२९ ।। अह सोऽवाहितविसओ इतरस्सवि हंत केण बाधा तु ? । अत्थे सदाभावा तदणुगतत्ता य तस्सदाति ॥ ४३० ॥ अत्थगयसद्दगहणा णो तदणुगतो ततोत्ति अवि एवं । तब्बोहसहजमणवइजोगाओ कम्महेऊतो ॥ ४३१ ॥ अह Bअस्थमंतरेणवि भावा इतरम्मि किं न सो अत्थि ? । अज्झारोवेण तओ एत्थवि तीतादवेक्खाए ॥ ४३२ ॥ तं अन्नत्तविसिटुं समाण8 मेयंति एवमाईयं । जं जं निमित्तमिहइं तं तं इतरम्मिवि समाणं ॥ ४३३ ॥ अच्चंताऽसाहारणगाहगमह तं ण एवमियरंति । तस्सेवाभावातो एयपि न जुत्तिपडिबद्धं ॥४३४॥ सत्तादीणं साधारणततो अणुभवप्पसिद्धीतो । होज्ज व भावाभारो तेसिं अच्चंतभेदम्मि ॥ ४३५ ॥ जं एगम्मी सत्तं अन्नम्मिवि अह तु तस्स भावम्मि । पावइ एगत्तं चिय तेसिं तम्हा ठिओ भेदो ॥ ४३६ ।। साधारणं
4
॥ ८५ ॥
For Private and Personal Use Only