________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सामान्य
सिद्धिः
-MS
जेण सहकारी । पप्पाकिंचिकरंपि हु फले विसं फुडं कुणइ ॥ २७४ ॥ माणं किमत्थ तीरति एव सहावंतरंपि कप्पेउं । अत्थाणप- संग्रहणी.
खवातो य तस्सवैक्खाणियोगम्मि ।। २७५ ।। इय सहकारिकतो जण विसेसो कारणस्स उववज्जे । तम्हा विसिट्टसद्दो णिरत्थगो एत्थ णातव्यो । ७६।। तदणंतरं च भावे बहण अविसेसतो कुतो णियमो । इयमेव अस्स कज्जं? तस्सेव उ तस्सहावत्ता ।।२७७।।
तप्फलजणणसहावं तं चिय कारणं ण अण्णंति । कज्जंपि य तकारणजण्णसहावं तयं चेव ।। २७८ ॥ कज्जंतरेब अणुगमविसेस४) संपायणाएँ रहियस्स । तप्फलजणणसहावो ण थेवसद्धाएँ विस उति ।। २७९ ।। असति य तहोवयारे कहंचिदवि कारणंतरकए च। कपि य तकारणजन्नसहावंति चितमिदं ॥ २८॥ तं चव अहुवयारो किं नो अग्नं? अतस्सहावत्ता। तस्साहव्वं किंकयमह
हेतुसहावकतमेव ॥ २८१ ॥ को तस्स णणु सहावो ? तदणंतरमेव जं तयं होइ । कि नो अन ? किं तेण ? हंत वामोहहेतुत्ति 18॥२८२ ॥ तं चेव तदणुरूवं को वामोहोत्ति ? किं न अण्णंपि? । किवा अणुरूवत्तं तद्धम्माणुगमविरहम्मि ? ॥ २८३ ॥ कज्जाणं
अखिलाणं असेसकारणविसेसरहियाणं । जो तस्सभावभेओ वइमेत्तातोऽणियमहेतू ।। २८४ ।। जं अमहावि तीरइ वइमेत्तणं भणिउं स मिच्छत्ति । इय मोससम्मनाणं न कोसपाणं विणा एत्थ ।। २८५ ।। किंच पडुच्चेदमिणं जायइ माणं किमेत्थ ? ण हि एग।
खणियत्ताओ मिनभावद्गगाहिणो णाणं ।। २८६ ॥ एतो यकज्जकारणभावो कहमवगमस्सऽभावातो?। जो भणिओ पच्चको ७६॥ कखाणुवलंभिच्चादिगम्मोऽयं ।। २८७ ॥ तप्फलजणणसहावं तु कारणं तं च घेप्पड़ तहेव । कज्जं पुण तकारणजण्णसहावंति तंपि *
| तहा ॥ २८८ ॥ धृमजगणस्सभावो (वा) णलगाहगमो जमेत्थ विण्णाणं : जं तमणलजन्नसहावधूमविण्णाणहेउत्ति ॥ २८९ ॥ दएतो इदंति मिद्धे नो अनाउत्ति अन्नयासिद्धी । कनोवि कारणा किंचि कज्जमिय किं न जुत्तमिह ? ।। २९० ॥ विहितुत्तरमेवेदं ।
CRE
ने-
॥
६॥
For Private and Personal Use Only