________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagarsur Gyanmandir
देशशास्त्रीय उपदेश पदे
॥१४५॥
ex
अथ उपदेशपदग्रन्थः
कामनुष्यभव
18| दुलभता नमिऊण महाभागं तिलोगनाहं जिणं महावीरं । लोयालोयमियक सिद्ध सिद्धोवदेसत्थं ॥१॥ वोच्छं उवएसपए कइइ अहंमदिनयागमा तदुवदेसओ सुहुमे । भावत्थसारजुत्ते मंदमइविबोहणट्ठाए ॥२॥ लद्भुण माणुसत्तं कहंचि अइदुल्लहं भवसमुद्दे । सम्मं निउजियव्वं 4 कुसलेहि सयावि धम्ममि ॥ ३ ॥ अइदुल्लहं च एयं चोल्लगपमुहेहि अत्थ समयमि । भणियं दिढतेहिं अहमवि ते संपवक्खामि ॥४॥ चोल्लग १ पासग २ घण्णे ३ जूए ४ रयणे ५ य सुमिण ६ चके ७ य । चम्म ८ जुगे ९ परमाणू १० दस दिटुंता मणुयलंभे ॥५॥ चोल्लत्ति भोयणं बंभदत्तपरिवार भारहजणमि । सयमेव पुणो दुलहं जह तत्थ तहेत्थ मणुयत्नं ॥ ६॥ जोगियपाासीच्छयपाडरमणदीणारपत्ति जयंमि । जह चेव जओ दुलहो धीरस्स तहेव मणुयत्तं ॥७॥ धण्णेत्ति भरहधण्णे सिद्धत्थगपत्थखेव थेरीए । अविगिचण मेलणओ एमेव ठिओ मणुयलामो ॥ ८॥ जूयंमि थेर निवसुयरज्ज सहट्ठासयसि दाएणं । एत्तो जयाउ अहिओ मुहाइ नेओ मणुयलाभो ॥९॥ रयणेति भिन्नपोयम तेसि नासो समुहमझमि । अण्णेसणंमि भणियं तल्लाहसमं खु मणुयत्नं ।। १० ।। सुमिणमि चंदगिलणे मंडगरज्जाई दोण्ह वीणणओ । नाएऽणुताव सुवणे तल्लाहसमं खु मणुयतं ॥ ११ ॥ चकेणवि कण्णाहरण अफिडियमच्छिगहचक नालाहे । अन्नत्थ णट्ठ तच्छेदणोवमो मणुयलंभोत्ति ॥१२॥ चम्मावणद्धदहमज्झछिड्डदुलि गीवचंदपासणया । अण्णत्थ चुड्डणगवेसणोवमो मणुयलंभो उ॥ १३ ॥ उदहि जुगे पुधावरसमिलछिद्दप्पवेसदिटुंता । अणुवायं मणुयत्नं इह दुलहं भवसमुमि । ॥ १४ ॥ परमाणु खंभपीसण सुरनलियामेरु खेव दिटुंता । तम्घडणेवाणुचया मणुयत्नं भवसमुदंमि ॥ १५ ॥ एवं पुण एवं खलु ।
*
**
For Private and Personal Use Only