________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थ
सिद्धिः
वाण जइ णेहिं । इच्छिज्जइत्ति दोसा तदणुगता तेण णो जुत्ता ।। ७१८ ।। एगाणेगसरूवं वत्थु च्चिय दयपज्जवसहावं । जह संग्रहणी दिाचेव फलनिमित्तं तह भणियं जिणवरिंदेहि ॥ ७१९ ॥ रज्जुम्मि सप्पणाणं एमादि जमुत्तमेयमवि मोहो । बज्झत्थाभावे जरज्जू सप्पो
कुतो एयं ? ॥ ७२० ॥ सिय भंतिमेत्तमेयं वत्तव्यं को इमीए हेउत्ति ? । निरहेउगा ण जुत्ता सइभावाभावदोसाओ ।। ७२१ ॥ अह |तु अविज्जाहेतू सावि ण णाणा पुढो तुहं काई । तंपि इह हेउ नाणं तओ विसेसो य पडिभाणी ।। ७२२ ॥ किंचेह सच्चपुब्बा दिट्ठा भंती मरीयिमादीसु । तं पुण किमेत्थ विनाणमेत्तमेतपि पडिसिद्धं ।। ७२३ ॥ विनाणमेत्तपक्खवि जं व रागादिया धुवं | दोसा । ता तेण तन्निमित्ता को णु पओसो तुहऽन्नत्थ ? ॥ ७२४ ॥ सिय तब्बुद्धिनिमित्ताऽसंतो सो बुद्धिकारण किह णु ? । जह वंझापुत्तादी ण तत्थ संबंधपडिसेहा ।। ७२५ ॥ एवं किमत्थि अनं? जमेत्थ उहिस्स अत्थजोगस्स । कीरइ पडिसेहो सति च तम्मि अत्थो कह नत्थि ? ॥ ७२६ ॥ सिय सबक्खोवक्खारहिओ वंझासुओ मओ एत्थ । कह तम्मि हंत नाणं अभिहाणं वावि पुवुत्त? ॥ ७२७ ।। भावोवलंभओ च्चिय केइ अभावोऽवि गम्मती तुच्छो । एयमिह उबलभामि एयं तु न (नेव )त्ति विनाणा ।।७२८।। तुच्छत्तं एगता एतं तु णवत्तिसहवित्तीउ । कह सिज्झतित्ति ? तम्हा वत्थुसहावो अभावो वा ।। ७२९ ।। न तुच्छमि तम्मि य (भावेऽवऽस्स न तुच्छे) नाणं सद्दो य सव्वहा कमति । ता वंझासुतणातं न संगयत्थं ते (स) विनाणा ॥ ७३० ।। इय अस्थि नाणगम्मो बज्झो अत्थो न अन्नहा णाणं । जुज्जइ सागारं तह बुद्धस्स य दाणपारमिता ।। ७३१ ॥ तं केवलं अमुत्तं न य आगारी इमस्स जुत्तेत्ति । तदभावम्मि य पावइ वत्तं संवेयणाभावो ।। ७३२ ।। ता विसयगहणपरिणामतो तु सागारता भवइ तस्स । तद- भावे तदभावो न य सो तम्हा तओ अत्थि ।। ७३३ ॥ एतेणं आगारो भिन्नोऽभिन्नोत्ति एवमादीयं । जं भणियं तं सव्वं पडिसिद्धं !
॥१०३॥
For Private and Personal Use Only