________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्मप्रकृती लणतगुणियं सव्वजिएहिपि अंतरं एवं । सेसाणि वग्गणाणं समाणि ठाणं पढममेत्तो ॥ ३१ ॥ अंतरतुल्ल अंतरमणंतभागुत्तरं बिइय
मेवं । अंगुलअसंखभागो अणतभागुत्तरं कंडं ॥ ३२ ॥ एगं असंखभागेणणंतभागुत्तरं पुणो कंडं । एवं असंखभागुत्तराणि जा पुब्व॥२५७॥
| तुल्लाणि ।। ३३ ।। एग संखज्जुत्तरमेत्तो तीयाण तिच्छया बीयं । ताणवि पढमसमाई संखेज्जगुणोत्तरं एक ॥ ३४ ॥ एत्तो| तीयाणि अइच्छियाण विइयमवि ताणि पढमस्स । तुल्लाणसंखगुणियं एक्कं तीयाण एक्कस्स ।। ३५ ॥ बिइयं ताणि समाई पढम| स्साणतगुणियमेगं तो । तीयाणइच्छियाणं ताणवि पढमस्स तुल्लाई ॥ ३६ ॥ सव्वजियाणमसंखज्जलोग संखेज्जगस्स जेट्ठस्स । |भागो तिमु गुणणा तिसु छट्ठाणमसंखिया लोगा ।। ३७ ।। वुड्डी हाणी छक्कं तम्हा दोण्हंपि अंतमल्लीण । अंतोमुहुत्तमावलि | असंखभागा उ सेसाण ॥ ३८ ॥ चउराई जावट्ठगमेत्तो जावं दुगं तिसमयाणं । ठाणाणं उक्कोसो जहण्णओ सव्वहिं समओ ॥३९॥
दम जवमझ थोवाण असमयाणि दोसु पासेस । समऊणियाणि कमसो असंखगणियाणि उप्पि च ॥ ४० ॥ सुहमगणिपवेसठाणया अगणिकाया य तेसि कायठिई । कमसो असंखगुणियाणज्झवसाणाणि चऽणुभागे॥४१॥ कडजुम्मा अविभागा ठाणाणि य
कंडगाणि अणुभागे । पज्जवसाणमणतगुणाओ उप्प नणंतगणं ॥ ४२ ॥ अप्पबहुमणतरओ असंखगुणियाणणतगुणमाई। तन्वि| वरीयमियरओ संखेज्जक्खेसु संखगुणं ।। ४३ ॥ थावरजीवाणता एक्केक्के तसजिया असंखज्जा । लोगा सिमसंखज्जा अंतरमह | थावरे नत्थि ॥ ४४ ॥ आवलिअसंखभागो तसा निरंतर अहेगठाणम्मि । नाणा जीवा एवइकालं एगिदिया निच्चं ॥४५॥ थोवा जहन्नठाणे जा जवमझ विसेसओ अहिया । एत्तो हीणा उक्कोसगंति जीवा अणंतरओ ।। ४६ ॥ गंतूणमसंखज्जे लोगे दुगुणाणि जाव जवमझं । एत्तो य दुगुणहीणा एवं उक्कोसग जाव ॥ ४७ ।। नाणंतराणि आवलियअसंखभागो तसेसु इयरसुं । एगंतरा असं
॥२५७||
For Private and Personal Use Only