________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उपदेश पदेषु.
॥१९२।।
REARRIERRORRE
आणाएँ तीऍ भावो सो सुद्धो मोक्खहेउत्ति ।। ८०२ ॥ अकिरियाए विसुद्धो भावो पावक्खयत्थमो भणिओ । अण्णेहिवि ओहेणं आज्ञायोगः तेणगणाएण लोगम्मि ।। ८०३ ॥ तेणदुगे भोगम्मी तुल्ले संवेगओ अतेणत्तं । एगस्स गहियसुद्धी मूलहिभेयम्मि सादेव्वं ॥८०४॥ काले तह चित्तकम्मदोसा मुडे भोगसमयम्मि अणुतावो । एत्तो कम्मविसुद्धी गहणे दिव्वम्मि सुज्झणया ।।८०५॥ इयरस्स गहण कहणा
गजादि | आम मूलाऍ तस्स भेओ उ । अब्भुवगमणा गुहभेयवुज्झणगुत्तरणमो सम॑ ।। ८०६ ।। विम्हय देवयकहणा कयमिणमएण भावओ दृष्टान्ताः
खवियं | संवेगा वयगहणं चोररिसी सुप्पसिद्धोत्ति ॥८०७|| एवं विसिट्टकालाभावम्मिवि मग्गगामिणो जह उ । पावेंति इच्छिय-पल | पुरं तह सिद्धिं संपयं जीवा ॥ ८०८ ॥ मउईएवि किरियाए कालेणारोगयं जह उविति । तह चेव उणिव्वाणं जीवा सिद्धंतकिरियाए । ८०९ ॥ दुप्पसहंतं चरणं भणियं जं भगवया इहं खत्ते । आणाजुत्ताणमिणं ण होति अहुणत्ति वामोहो ॥ ८१० ॥ आणाबज्झाणं पुण जिणसमयम्मिवि न जातु एयंति । तम्हा इमीऍ एत्थं जत्तेण पयट्टियव्वंति ।। ८११॥ गंतेणं चिय लोयणायसारेण एत्थ होयव्वं । बहुमुंडादिवयणओ आणाजुत्तो इह पमाणं ॥ ८१२ ॥ आयरणाविहु आणाऽविरुद्धगा चेव होति नायं तु । इहरा तित्थगरासायणत्ति तल्लक्खणं चेयं ।। ८१३ ।। असढेण समाइन्नं जे कत्थति केणती असावज्ज । न निवारियमबेहि य बहुमणुमय-18 मेयमायरियं ।। ८१४ ॥ किं च उदाहरणाई बहुजणमहिगिच्च पुन्धमरीहिं । एत्थं निंदसियाई एयाई इमम्मि कालम्मि॥ ८१५ ॥ केणइ रन्ना दिट्टा सुमिणा किल अट्ट दुसमसुसमंते । भीई चरमोसरणे तेसिं फलं भगवया सिढे ॥ ८१६ ॥ गय वाणर तरु धंखे सिंहे तह पउम बीय कलसे य । पाएण दुस्समाए सुविणाणिगुप्फला धम्मे ॥ ८१७ ॥ चलपासाएसु गया चिट्ठति पडतएसुविण
I ॥१९२।। पाणिति । णितावि तहा केई जह तप्पडणा विणस्संति॥८१८॥विरलतरा तह केई जह तप्पडणाविणो विणस्संति । एसो सुमिणो दिहो।
RANASRASA
For Private and Personal Use Only