________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धर्म
संग्रहणी
॥१०९॥
64-62-%
पंचविहावरणखयोवसमादिनिबंधणं इह नाणं । पंचविहं चिय भणियं धीरेहि अणतनााहिं॥८१५|| आभिणिबोहियनाणं सुयणाणंठा ज्ञान भद चेव ओहिणाणं च । तह मणपज्जवनाणं केवलनाणं च पंचमयं ॥ ८१६॥ चंदोव्य होइ जीवो पयतीए चंदिमव्व विनाणं ।
सिद्धिः घणघणजालनिहं पुण आवरणं तस्स निद्दिट्ट ।।८१७|| तस्स य खओवसमओ नाणं सो उण जिणेहिं पन्नचो । कोई सहावतो च्चिय कोई पुण अहिगमगुणेहिं ।। ८१८ ।। एगिदियादियाणं ओहेण सहावतो मुणेयब्यो । अहिगमतो तु पगिट्ठो सो उण पंचिदियाण तु ॥८१९॥ नाणस्स णाणिणं णाणसाहगाणं च भत्तिबहुमाणा। आसेवणवुड्डादी अहिगमगुणमो मुणेयन्वो ॥८२०॥ सुहपरिणामत्तणओ किलिट्ठपरिणामसंचितमणतं । एएहि भब्धसत्तो नियमेण खवेइ आवरणं ॥८२१॥ पवणदरवियलिएहिं घणघणजालेहिं चंदिमव्व तओ। चंदस्स पसरह भिसं विस्स तहाविहं नाणं ।। ८२२ ।। जमवग्गहादिरूवं पच्चुप्पन्नत्थगाहगं लोए । इंदियमणोनिमित्त तं आभिणिबोहिंग बेति।।८२३।। जं पुण तिकालविसय आगमगंथाणुसारि विनाणं । इंदियमणोनिमित्तं तं सुयनाणं जिणा बिति८२४॥ ओहिनाणं भवज खओवसमियं च होति नायब्वं । तेयाभासंतरदब्बसंभवं रूविविसयं तु ॥ ८२५ । मणपज्जबनाणं पुण जणमणपसिचिंतितत्थपागडण । माणुसखेत्तनिबद्धं गुणपच्चइयं चरित्तवतो ॥ ८२६ ॥ अह सब्बदवपरिणामभावविन्नत्तिकारणमनंतं । सासयमप्पडिवाई एगविहं केवलं नाणं ।। ८२७ ॥णत्तेगसहावत्ता आभिणिबोहादि किंकओ भेदो? । नेयविसेसाओ चे ण सव्वविसय जतो चरमं ।। ८२८ ॥ अह पडिबत्तिविसेसा गम्मि वऽणेगभेदभावातो । आवरणविभेदोऽवि हु सहावभेदं विणा न भवे ॥८२९|| तम्मि य सति सब्वेसि खीणावरणस्स पावती भावो । तद्धम्मत्तातो च्चिय जुत्तिविरोहा स चाणिट्ठो।। ८३० ॥ अरहावि असव्वन्नू
॥१०९॥ आभिणियोहादिभावतो नियमा । केवलभावातो चे सब्वन्नू णणु विरुद्धमिदं ॥ ८३१ ।। चरमावरणस्स खओ पइसमयं चरमए व
For Private and Personal Use Only