________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परिणामिता किं तिण्हं किं सह किं कसिणं सुकिलं च खरासिंगं । जह निविसया भेया एए एमेव एतेवि ॥ ४५४ ॥ जम्हाऽणुप्पो सो भावो |
वादः संग्रहणी | खरसिंगतुल्ल एवेह । उप्पमाम्म य तम्मिवि वियप्पणा निष्फला चव ॥ ४५५ ॥ जो उप्पनो णियहेतुभावतो दिस्सती वहाभावा ।।
| तस्स वियप्पाभावो जलणस्सुण्हत्तणं किह णु ? ॥४५६।। उप्पत्ती' विगाणं कह एसा जुज्जइत्ति चिन्तमिदं । भणियविगप्प. य. ॥ सव्वहेव एसा अजुत्ता तु ।। ४५७ ॥ दीसइ य णासडेऊवणिवायाओ य तस्स नासावि । तम्हा जाइवियप्पा जह एते एव तेवित्ति
॥ ४५८ ॥ अविणहस्स विणासे वियप्पणाऽसंगता विणट्ठस्स । किं तीएँ फलं । एत्थवि तुल्लमिदं जातिभेदढुगं ।। ४५९ ॥ अह उप्पत्ती दीसइ णतु-यासो तस्समावतो ण तओ। एतेणाभावो घडा कवालादिभात्राओ ॥ १६० ॥ णम एगंतण नमो सञ्चो निरुवक्ख एव सो तत्तो । भात्रा, सहावभेदे भेदाभेदादिया दोसा ॥ ४६१ ॥ दीवम्मि को णु भावो सुके व सरम्मि आतवादिसु य । तमदव्वादिपरिणती छायाई चेव विनेया ॥ ४६२ ॥ किं तेण तता कीरइ ? इमिदं सिद्धसाहणं एवं । पो इत ( इतर ) णिवित्तिअंतरेण जे तेण एत्थंपि ॥ ४६३ ॥ सावि हु तदुभवच्चिय तब्भावे भावतो जहुप्पत्ती । णय एगताभावो सा नेया वत्थुधम्मत्ता ॥ ४६४ ।। अह सा ण वत्थुधम्मो ण तई ता तस्स घडणिवित्तीए । जह बत्तमाणसमए सगडस्स निवित्ति सुनं वा ॥ ४६५ ॥ |णय सा उप्पत्ति च्चिय भिन्ननिमित्तत्ततो विरोधातो । परिकप्पियत्ति निच्चं अन्नत्ते पुव्वदोसा उ ॥ ४६६ ॥ अह उ सहेउउ च्चिय | उववन्नो अप्पणो विणासम्मि । नोवेक्खई तदनं हेउं निरहेउगो तेण ॥४६७।। किं एवं ति? अह मती तत्तो चिय तस्स तस्सभावो उ4॥ ८७ ॥ एमो चेव सहावो इमस्स णय किंचिति पमाणं ॥४६८॥ अथकिरियाएँ भावो णहि सा उप्पत्तिमन्तरेणऽन्ना । सा य णिरचयपक्खे
KSON
For Private and Personal Use Only